गजाननस्तोत्रम्

गजाननस्तोत्रम्

नमस्ते गजवक्त्राय गजाननसुरूपिणे । पराशरसुतायैव वत्सलासूनवे नमः ॥ १॥ व्यासभ्रात्रे शुकस्यैव पितृव्याय नमो नमः । अनादिगणनाथाय स्वानन्दवासिने नमः ॥ २॥ रजसा सृष्टिकर्ते ते सत्त्वतः पालकाय वै । तमसा सर्वसंहर्त्रे गणेशाय नमो नमः ॥ ३॥ सुकृतेः पुरुषस्यापि रूपिणे परमात्मने । बोधाकाराय वै तुभ्यं केवलाय नमो नमः ॥ ४॥ स्वसंवेद्याय देवाय योगाय गणपाय च । शान्तिरूपाय तुभ्यं वै नमस्ते ब्रह्मनायक ॥ ५॥ विनायकाय वीराय गजदैत्यस्य शत्रवे । मुनिमानसनिष्ठाय मुनीनां पालकाय च ॥ ६॥ देवरक्षकरायैव विघ्नेशाय नमो नमः । वक्रतुण्डाय धीराय चैकदन्ताय ते नमः ॥ ७॥ त्वयाऽयं निहतो दैत्यो गजनामा महाबलः । ब्रह्माण्डे मृत्यु संहीनो महाश्चर्यं कृतं विभो ॥ ८॥ हते दैत्येऽधुना कृत्स्नं जगत्सन्तोषमेष्यति । स्वाहास्वधा युतं पूर्णं स्वधर्मस्थं भविष्यति ॥ ९॥ इति श्रीगजाननस्तोत्रं सम्पूर्णम् । Proofread by Jonathan Wiener wiener78 at sbcglobal.net, NA
% Text title            : gajAnanastotram
% File name             : gajAnanastotram2.itx
% itxtitle              : gajAnanastotram (namaste gajavaktrAya)
% engtitle              : gajAnanastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : Jonathan Wiener wiener78 at sbcglobal.net, NA
% Indexextra            : (Translation)
% Latest update         : August 2, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org