% Text title : Gajanana Stuti Naradamunikrita % File name : gajAnanastutiHnAradamunikRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं चतुर्थः खण्डः । अध्यायः 40 | 4.40. 31-48|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gajanana Stuti Naradamunikrita ..}## \itxtitle{.. nAradamunikR^itA gajAnanastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । गजानन नमस्तुभ्यं सर्वेषां बीजरूपिणे । निर्बीजाय गणेशाय विघ्नानां पतये नमः ॥ 31॥ अनन्तायैकदन्ताय हेरम्बाय नमो नमः । चतुर्भुजाय सर्वेश सर्वपूज्याय ते नमः ॥ 32॥ सर्वसिद्धिप्रदात्रे च सुरासुरमयाय ते । सिद्धिबुद्धिप्रचालाय सिद्धिबुद्धिपते नमः ॥ 33॥ अगुणाय गुणेशाय गुणरूपाय गौणिने । मायामयाय मायायाश्चालकाय परात्मने ॥ 34॥ सर्वादये महोदार पराक्रमपराय ते । स्वानन्दवासिने तेऽस्तु नमः स्वानन्ददायिने ॥ 35॥ योगाकाराय योगानां स्वामिने शान्तिदायिने । ब्रह्मणस्पतये तेऽस्तु ब्रह्मणां ब्रह्मणे नमः ॥ 36॥ अनाधाराय सर्वेषामाधाराय नमो नमः । आदिमध्यान्तहीनायादिमध्यान्ताय ते नमः ॥ 37॥ परश्वङ्कुशहस्ताय त्रिनेत्राय महोदर । नमो मूषकवाहाय मूषकध्वजिने नमः ॥ 38॥ नमो नमस्ते सकलाय धाम्ने सदा सुखानन्दकराय पात्रे । जगत् सुस्रष्ट्रे सकलस्य हन्त्रे गुणैर्विहीनाय गणाधिपाय ॥ 39॥ विदेहरूपाय पराय भोक्त्रे बोधेन हीनाय सुसाङ्ख्यकाय । सदा स्वबुद्धौ परसंस्थिताय गजात्मरूपाय नमो नमस्ते ॥ 40॥ बोधहीनं च यद्ब्रह्म तदेव गजवाचकम् । गजचिह्नेन योगीन्द्राः पश्यन्ति त्वां गजाननम् ॥ 41॥ यथा मुखस्य चिह्नेन ज्ञायन्ते मानवादयः । तथा विदेहचिह्नेन ज्ञायसे त्वं तु योगिभिः ॥ 42॥ विदेहं गजरूपं यत्तेन ते मुखमुच्यते । गणेशस्य प्राप्तिकरं गजानन नमोस्तु ते ॥ 43॥ किं स्तवाम गणाधीश यत्र वेदादिकास्तथा । योगिनः शान्तिमापन्नास्तं वयं शरणं गताः ॥ 44॥ स्तुत्वा विघ्नेश्वरं ते तु प्रणेमुस्तं पुनः पुनः । तानुवाच गणाधीशो हर्षयन् सर्वभाववित् ॥ 45॥ (फलश्रुतिः) गजानन उवाच । स्तोत्रं भवत्कृतं देवा ईश्वरा मुनयश्च मे । सर्वसिद्धिप्रदं पूर्णं भविष्यति निरन्तरम् ॥ 46॥ यद्यदिच्छति तत्तद्वै दास्यामि भक्तियन्त्रितः । पठनाच्छ्रवणादस्य सन्तुष्टोऽहं विशेषतः ॥ 47॥ वरदोऽहं वृणुत वो दास्यामि वरमीप्सितम् । तपसा भक्तिभावेन स्तोत्रेण तुष्टिमागतः ॥ 48॥ इति नारदमुनिकृता गजाननस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं चतुर्थः खण्डः । अध्यायः 40 | 4\.40. 31\-48|| ## - .. मुद्गलपुराणं चतुर्थः खण्डः . अध्यायः 40 . 4.40. 31-48.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}