हेरम्बस्तोत्रं गौरिकृतम्

हेरम्बस्तोत्रं गौरिकृतम्

श्री गणेशाय नमः । गौर्युवाच । गजानन ज्ञानविहारकारिन्न मां च जानासि परावमर्षाम् । गणेश रक्षस्व न चेच्छरीरं त्यजामि सद्यस्त्वयि भक्तियुक्ता ॥ १॥ विघ्नेश हेरम्ब महोदर प्रिय लम्बोदर प्रेमविवर्धनाच्युत । विघ्नस्य हर्ताऽसुरसङ्घहर्ता मां रक्ष दैत्यात्वयि भक्तियुक्ताम् ॥ २॥ किं सिद्धिबुद्धिप्रसरेण मोहयुक्तोऽसि किं वा निशि निद्रितोऽसि । किं लक्षलाभार्थविचारयुक्तः किं मां च विस्मृत्य सुसंस्थितोऽसि ॥ ३॥ किं भक्तसङ्गेन च देवदेव नानोपचारैश्च सुयन्त्रितोऽसि । किं मोदकार्थे गणपाद्धृतोऽसि नानाविहारेषु च वक्रतुण्ड ॥ ४॥ स्वानन्दभोगेषु परिहृतोऽसि दासीं च विस्मृत्य महानुभाव । आनन्त्यलीलासु च लालसोऽसि किं भक्तरक्षार्थसुसङ्कटस्थः ॥ ५॥ अहो गणेशामृतपानदक्षामरैस्तथा वाऽसुरपैः स्मृतोऽसि । तदर्थनानाविधिसंयुतोऽसि विसृज्य मां दासीमनन्यभावाम् ॥ ६॥ रक्षस्व मां दीनतमां परेश सर्वत्र चित्तेषु च संस्थितस्त्वम् । प्रभो विलम्बेन विनायकोऽसि ब्रह्मेश किं देव नमो नमस्ते ॥ ७॥ भक्ताभिमानीति च नाम मुख्यं वेदे त्वभावान् नहि चेन्महात्मन् । आगत्य हत्वाऽदितिजं सुरेश मां रक्ष दासीं हृदि पादनिष्ठाम् ॥ ८॥ अहो न दूरं तव किञ्चिदेव कथं न बुद्धीश समागतोऽसि । सुचिन्त्यदेव प्रजहामि देहं यशः करिष्ये विपरीतमेवम् ॥ ९॥ रक्ष रक्ष दयासिन्धोऽपराधान्मे क्षमस्व च । क्षणे क्षणे त्वहं दासी रक्षितव्या विशेषतः ॥ १०॥ स्तुवत्यामेव पार्वत्यां शङ्करो बोधसंयुतः । बभूव गणपानां वै श्रुत्वा हाहारवं विधेः ॥ ११॥ गणेशं मनसा स्मृत्वा वृषारूढः समाययौ । क्षणेन दैत्यराजं तं दृष्ट्वा डमरुणाहनत् ॥ १२॥ ततः सोऽपि शिवं वीक्ष्यालिङ्गितुं धवितो।आभवत् । शिवस्य शूलिकादीनि शस्त्राणि कुण्ठितानि वै ॥ १३॥ तं दृष्ट्वा परमाश्चर्यं भयभीतो महेश्वरः । सस्मार गणपं सोऽपि निर्विघ्नार्थं प्रजापते ॥ १४॥ पार्वत्याः स्तवनं श्रुत्वा गजाननः समाययौ । इति मुद्गलपुराणोक्तं हेरम्बस्तोत्रं सम्पूर्णम् । Encoded by Karthik Chandan.P (kardan5380@yahoo.com) and Amith K Nagaraj (amithkn@rediffmail.com) Proofread by Ravin Bhalekar ravibhalekar@hotmail.com
% Text title            : gaurIkRitaM herambastotram
% File name             : gaurikRitaMherambastotram.itx
% itxtitle              : herambastotram (gaurIkRitam) (mudgalapurANAntargatam)
% engtitle              : gaurIkRitaM herambastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Karthik Chandan.P (kardan5380 at yahoo.com) : Amith K Nagaraj)
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : mudgalapurANe
% Latest update         : September 16, 2004
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org