% Text title : Lambodara Stuti by Devarshi % File name : lambodarastutiHdevarShibhiHproktA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : Ajit Krishnan % Proofread by : Ajit Krishnan, PSA Easwaran % Description/comments : Mudgalapurana, Khanda 5, Adhyaya 9 % Latest update : April 23, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Lambodara Stuti by Devarshi ..}## \itxtitle{.. लम्बोदरस्तुतिः देवर्षिभिः प्रोक्ता ..}##\endtitles ## ब्रह्मोवाच \- एवं क्रोधासुरं शान्तं दृष्ट्वा देवर्षयोऽमलाः । हर्षयुक्ता विशेषेण पुपूजुर्गणनायकम् ॥ 1॥ पूजयित्वा विधानेन नेमुर्लम्बोदरं पुनः । ततस्तं तुष्टुवुः सर्वे भक्ति नम्रात्मकन्धराः ॥ 2॥ देवर्षय ऊचुः श्रेष्ठं प्रधानं सकलादिभूतं सर्वान्तगं पूर्णमनन्तभावम् । नित्यं निजात्मानमचिन्त्यसंस्थं लम्बोदरं तं च वयं नताः स्मः ॥ 3॥ बोधेन हीनं स्वसुखे निमग्नं बीजात्मकं साङ्ख्यमनन्तवेद्यम् । वैदेहयोगेन च लभ्यमेवं लम्बोदरं तं च वयं नताः स्मः ॥ 8॥ जीवं परानन्दमयं परेशं बोधस्वरूपं प्रकृतेर्लयस्थम् । देहैर्विहीनं च तदात्महीनं लम्बोदरं तं च वयं नताः स्मः ॥ 5॥ सोऽहं सदा भेदविवर्जितं वै देहात्मयोगं सकलावभासम् । नित्यं पुराणं पुरुषं गणेशं लम्बोदरं तं च वयं नताः स्मः ॥ 6॥ बिन्दुस्वरूपं मनसाऽथ गम्यं पादैर्विहीनं च चतुष्पदं यम् । नानात्मभेदाश्रितमेकदन्तं लम्बोदरं तं च वयं नताः स्मः ॥ 7॥ नादस्वरूपं च गुणेशमेकं सर्वत्र चक्षुःश्रुतितुण्डभूतम् । सर्वत्र हस्तोदरपादपद्मं लम्बोदरं तं च वयं नताः स्मः ॥ 8॥ संस्थं सुषुप्तौ समभावदं वै द्वन्द्वज्ञमाद्यं द्विविधावभासम् । आनन्दकन्दं तमसा विभान्तं लम्बोदरं तं च वयं नताः स्मः ॥ 9॥ सूक्ष्मस्वरूपं च तथान्तरस्थं सर्वज्ञमाद्यं गणनायकं यम् । विज्ञानकोशस्थविहारकारं लम्बोदरं तं च वयं नताः स्मः ॥ 10॥ स्थूलस्वरूपं सकलाभिमानं श्रेष्ठं रजोयुक्तमनन्तमाद्यम् । अन्नात्मभोगेषु विहारसिद्धं लम्बोदरं तं च वयं नताः स्मः ॥ 11॥ अध्यात्मरूपं तमसा चरन्तं द्रव्यप्रकाशं परमार्थभूतम् । देहेन्द्रियज्ञानमयं च ढुण्ढिं लम्बोदरं तं च वयं नताः स्मः ॥ 12॥ नित्यं रजोदेहविकारगं वै कर्मस्वरूपं विविधेन्द्रियस्थम् । तज्जाधिभूतात्मकमप्रमेयं लम्बोदरं तं च वयं नताः स्मः ॥ 13॥ ज्ञानस्वरूपं सकलामरस्थं सर्वेन्द्रियज्ञानकरं प्रभुं वै । तज्जाधिदैवप्रचुरं महान्तं लम्बोदरं तं च वयं नताः स्मः ॥ 14॥ आकाशरूपं सकलावभासं नादप्रपूरं सकलाभिभूतम् । भूतैः सदा खेलकमादिनाथं लम्बोदरं तं च वयं नताः स्मः ॥ 15॥ वायुस्वरूपं जगदेकचालं प्राणादिसंस्थं स्वविभागदं यम् । देहप्रचारं दशनामभिश्च लम्बोदरं तं च वयं नताः स्मः ॥ 16॥ तेजःस्वरूपं सकलावभासं द्वन्द्वप्रचारं जठरे सुसंस्थम् । सन्धौ सदा व्याप्य विभागकारं लम्बोदरं तं च वयं नताः स्मः । 17 जलस्वरूपं रसयुक्तमेव पुष्टिप्रदं षड्रसगं परेशम् । नित्यार्द्रभावस्य प्रकाशदं यं लम्बोदरं तं च वयं नताः स्मः ॥ 18॥ पृथ्वीस्वरूपं च धराधरेशं सर्वान्नमूलं विविधौषधिस्थम् । आकाररूपं च गजाननं वै लम्बोदरं तं च वयं नताः स्मः ॥ 19॥ विराट्स्वरूपस्थमनन्तपारं सर्वत्र नेत्रं च सहस्रशीर्षम् । सर्वत्र हस्ताननपादकादिं लम्बोदरं तं च वयं नताः स्मः ॥ 20॥ रजोयुतं सृष्टिकरं द्विजेशं आदिस्वरूपं प्रपितामहं यम् । समानभावेन सुरासुरस्थं लम्बोदरं तं च वयं नताः स्मः ॥ 21॥ सत्वप्रचारं हरिरूपधारं यं तामसं शङ्करवेषसंस्थम् । सूर्यप्रचारं जगदम्बिकागं लम्बोदरं तं च वयं नताः स्मः ॥ 22॥ इत्यादिभेदैः सुविराजमानं सर्वैर्विहीनं तु कथं वयं स्तुमः । देवाः शिवाद्याश्च विकुण्ठिता वै लम्बोदरं तं च वयं नताः स्मः ॥ 23॥ ब्रह्मोवाच \- स्तुत्वा देवर्षयस्त्वेवं प्रणेमुस्ते गजाननम् । लम्बोदरस्तान् उवाच महाभागान् सुसिद्धिदः ॥ 24॥ भवत्कृतमिदं स्तोत्रं भवेन्मत्प्रीतिवर्धनम् । पठतां शृण्वतां सद्यः सर्वसिद्धिप्रदायकम् ॥ 25॥ धर्मार्थकाममोक्षाणां साधनं ब्रह्मदं परम् । भविष्यति सदा मान्यं सर्वकार्येषु सर्वदा ॥ 26॥ मारणोच्चातनादीनि स्तोत्रेणैव सुरर्षयः । भविष्यति न सन्देहः परकृत्यविनाशनम् ॥ 27॥ पुत्रपौत्रादिकं सर्वं लभते स्तोत्रपाठतः । धनधान्यकलत्रादि सुखं विन्दति मानवः ॥ 28॥ कारागृहगतं सद्यो मोचयेत् स्तोत्रपाठतः । हृदीप्सितं लभेत् सर्वमेकविंशतिवारत ॥ 29॥ एकविंशतिपाठांश्च स्तोत्रस्यास्य करिष्यति । स सद्यो हि फलं भुक्तं एकविंशद्दिनावधि ॥ 30॥ इति देवर्षिभिर्प्रोक्ता लम्बोदरस्तुतिः समाप्ता । 5\.9 ## Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}