% Text title : Lambodara Stuti Naradamunikrita % File name : lambodarastutiHnAradamunikRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 5 | 5.5. 23-40॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Lambodara Stuti Naradamunikrita ..}## \itxtitle{.. nAradamunikR^itA lambodarastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते गणनाथाय लम्बोदरधराय च । गजवक्त्राय सर्वेषां नमः पूज्याय ते नमः ॥ 23॥ स्वानन्दपतये तुभ्यं सर्वस्वानन्ददायिने । अनाथाय च सर्वेषां नायकाय नमो नमः ॥ 24॥ नमो विघ्नेश्वरायैव भक्तविघ्नविनाशिने । अभक्तानां महाविघ्नकारकाय नमो नमः ॥ 25॥ उत्पत्तिस्थितिसंहारहीनाय सर्वरूपिणे । अनादये परेशाय महोदर नमोऽस्तु ते ॥ 26॥ मायिनां मोहकायैव मायाविने परात्मने । सर्वसिद्धिप्रदायैव नानाविद्याकलात्मने ॥ 27॥ अपाराननरूपायापारहस्तपदाय च । गुणेशाय गुणानां ते चालकाय नमो नमः ॥ 28॥ आदिमध्यान्तरूपायादिमध्यान्तस्वरूपिणे । अनाकाराय ते चाकारयुक्ताय नमो नमः ॥ 29॥ ज्येष्ठराजाय ज्येष्ठानां पतये सर्वदायिने । आदिपूज्याय चान्ते ते संस्थिताय नमो नमः ॥ 30॥ नानाविधं जगत् सर्वं ब्रह्म नानाविधं प्रभो । सम्भूतमुदरात्ते वै तेन लम्बोदरो भवान् ॥ 31॥ तवोदरभवाः सर्वे त्वं न कस्योदरोद्भवः । तेन लम्बोदरोऽसि त्वं लम्बोदर नमोऽस्तु ते ॥ 32॥ सर्वेषामुदराणां त्वं पारं जानासि विघ्नप । उदरस्य न कस्तेऽपि पारं जानाति ते नमः ॥ 33॥ एतादृशोऽयमानन्दानामानन्दप्रदायकः । प्रत्यक्षं दृष्टिगो जातोऽस्माकं धन्या वयं ततः ॥ 34॥ मनोवाणीविहीनो न मनोवाणीमयो न च । लम्बोदरः समायात आश्चर्यं भाति ते नमः ॥ 35॥ किं स्तुवीमः गणेशानं यत्र वेदादयः प्रभो । शान्तिं प्राप्ता वयं तत्र नः प्रसीद नमो नमः ॥ 36॥ एवमुक्त्वा सुराः सर्वे ननृतुर्मुनयस्तथा । तानुवाच गणेशानो मेघगम्भीरनिःस्वनः ॥ 37॥ (फलश्रुतिः) लम्बोदर उवाच । वरं ब्रूत महाभागा देवेन्द्रा मुनयोऽमलाः । तपसा मनसाऽभीष्टं भक्त्या तुष्टो ददाम्यहम् ॥ 38॥ भवत्कृतं मदीयं यत् स्तोत्रं सर्वप्रदं भवेत् । पठते शृण्वते चेहामुत्र सौख्यप्रदं परम् ॥ 39॥ यद्यदिच्छति तत्तद्वै दास्यामि स्तोत्रपाठतः । नानासिद्धिप्रदं चास्तु मम भक्तिविवर्धनम् ॥ 40॥ इति नारदमुनिकृता लम्बोदरस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 5 | 5\.5. 23\-40|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 5 . 5.5. 23-40.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}