% Text title : Mushakaga Stuti Devarshayamushakakrita % File name : mUShakagastutiHdevarShayamUShakakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 20 | 5.20. 6-31|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mushakaga Stuti Devarshayamushakakrita ..}## \itxtitle{.. देवर्षयमूषककृता मूषकगस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते स्तेयरूपाय सर्वहृत्स्थाय धीमते । अन्तर्भोगकरायैव मूषकाय नमो नमः ॥ 6॥ मायया स्तेयरूपिण्या मोहयित्वा चराचरम् । चौरवद्भोगकर्ता त्वं चौररूपाय ते नमः ॥ 7॥ चराचरमयायैव चराचरधराय ते । सर्वाधीशाय लोकाय कालकालाय ते नमः ॥ 8॥ अनादये महेशाय चतुर्वर्गप्रदायिने । गणेशवाहनायैव गणेशध्वजसंस्थित ॥ 9॥ सर्वत्रग गणाधीशस्त्वया हृत्स्थ न संशयः । चालकात्मकवीर्यं यद्गणेशस्य त्वमञ्जसा ॥ 10॥ ब्रह्माकारशरीराय स्तेयानां स्वस्वरूपिणे । नमो नमः परेशाय चतुर्मयस्वरूपिणे ॥ 11॥ चतुर्णां गणपः पाता त्वया तद्रूपधारिणा । भव वाहनमुख्यं वै गणेशस्याऽधुना प्रभो ॥ 12॥ इति स्तुतः प्रसन्नात्मा मूषकस्तानुवाच ह । भविष्यामि महाभागा वाहनं गणपस्य च ॥ 13॥ एवमुक्त्वा गणेशानं प्रभुं तुष्टाव लब्धधीः । मूषको दर्शनेनैव हर्षयुक्तो महाद्युतिः ॥ 14॥ मूषक उवाच । देवाय योगरूपाय नमो मूषकगाय ते । गणेशाय परेशाय परात्परतराय ते ॥ 15॥ अनन्ताय महेशाय महेशैः संस्तुताय च । विघ्नेशाय महाविघ्नधारिणे ते नमो नमः ॥ 16॥ अनन्तसूनवे तुभ्यं दैत्यदानवमर्दिने । देवानां पालकायैव हेरम्बाय नमो नमः ॥ 17॥ स्वानन्दवासिने तुभ्यं भक्तस्वानन्ददायिने । ब्रह्मणे ब्रह्मणां चैव पतये ते नमो नमः ॥ 18॥ चतुर्णां चालकायैव चतुःसंयोगमूर्तये । चतुर्णां पददात्रे ते तैर्हीनाय नमो नमः ॥ 19॥ योगेशयोगरूपाय योगिभ्यो योगदायिने । शान्तिरूपाय वै तुभ्यं शान्तिदाय नमो नमः ॥ 20॥ मूषकवाहनायैव मूषकध्वजिने नमः । सिद्धिबुद्धिपते नाथ भक्तेशाय नमो नमः ॥ 21॥ वेदवाक्यप्रमाणेन मां कुरुष्व गजानन । वाहनं भक्तिसंयुक्तं सेवायै ते नमो नमः ॥ 22॥ इदं मूषकगो नाम मदीयं तु त्वया धृतम् । अतोऽभेदमयीं भक्तिं देहि नाथ नमो नमः ॥ 23॥ मदीयनाथरूपेण नाम ते चाऽभवत् प्रभो । ततो मूषकगो भक्तं मां कुरुष्व महाद्भुतम् ॥ 24॥ एवं स्तुत्वा गणाधीशं प्रणनाम स दण्डवत् । भक्तिसंयुतमुत्थाप्य गणाधीशो जगाद तम् ॥ 25॥ (फलश्रुतिः) मूषकग उवाच । वाहनं मे सदा साधो भविष्यसि महामते । मदीया भक्तिरत्यन्तं सुदृढा ते भविष्यति ॥ 26॥ त्वया कृतमिदं स्तोत्रं मदीयं भक्तिदं भवेत् । धर्मार्थकाममोक्षाणां दायकं सर्वदं परम् ॥ 27॥ पठते शृण्वते चैतत् पुत्रपौत्रादिकप्रदम् । यद्यदिच्छति तत्तद्वै सफलं प्रभविष्यति ॥ 28॥ अन्यत्त्वं शृणु मे वाक्यं देवैर्विप्रैः कृतं महत् । स्तवनं सर्वमान्यं ते भविष्यति न संशयः ॥ 29॥ यस्त्वां स्तोष्यति चौरेशस्तोत्रेणानेन मानवः । स सर्वं लभते नित्यमीप्सितं नाऽत्र संशयः ॥ 30॥ अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यति । मदीयकृपया सोऽपि त्वत्समो मे प्रियो भवेत् ॥ 31॥ इति देवर्षयमूषककृता मूषकगस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 20 | 5\.20. 6\-31|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 20 . 5.20. 6-31.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}