% Text title : Mahaganapati Mantravigraha Kavacham % File name : mahAgaNapatimantravigrahakavacham.itx % Category : ganesha, kavacha % Location : doc\_ganesha % Transliterated by : Krishna Vallapareddy krishna321 at hotmail.com % Proofread by : Krishna Vallapareddy % Description/comments : Vighneshvara Stuti Manjari I, (ed.) S. V. Radhakrishna Sastri % Latest update : June 2, 2021 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mahaganapati Mantravigraha Kavacham ..}## \itxtitle{.. श्रीमहागणपति मन्त्रविग्रहकवचम् ..}##\endtitles ## OM अस्य श्रीमहागणपतिमन्त्रविग्रहकवचस्य । श्रीशिव ऋषिः । देवीगायत्री छन्दः । श्री महागणपतिर्देवता । OM श्रीँ ह्रीँ क्लीँ ग्लौँ गँ बीजानि । गणपतये वरवरदेति शक्तिः । सर्वजनं मे वशमानय स्वाहा कीलकम् । श्री महागणपतिप्रसादसिद्ध्यते जपे विनियोगः । OM श्रीँ ह्रीँ क्लीँ अङ्गुष्ठाभ्यां नमः \- हृदयाय नमः । ग्लौँ गँ गणपतये तर्जनीभ्यां नमः \- शिरसे स्वाहा । वरवरद मध्यमाभ्यां नमः \- शिखायै वषट् । सर्वजनं मे अनामिकाभ्यां नमः \- कवचाय हुँ । वशमानय कनिष्ठिकाभ्यां नमः \- नेत्रत्रयाय वौषट् । स्वाहा करतल करपृष्ठाभ्यां नमः \- अस्त्राय फट् । ध्यानम् \- बीजापूरगदेक्षुकार्मुकरुजा चक्राब्जपाशोत्पल व्रीह्यग्रस्वविषाणरत्नकलशप्रोद्यत्कराम्भोरुहः । पायाद्वल्लभया सपद्मकरयाश्लिष्टोज्वलद्भूषया विश्वोत्पत्तिविपत्तिसंस्थितिकरो विघ्नेश इष्टार्थदः । (इति ध्यात्वा । लँ इत्यादि मानसोपचारैः सम्पूजयेत्) OM ओङ्कारो मे शिरः पातु श्रीँकारः पातु भालकम् । ह्रीँ बीजं मे ललातेऽव्यात् क्लीँ बीजं भ्रूयुगं मम ॥ 1॥ ग्लौँ बीजं नेत्रयोः पातु गँ बीजं पातु नासिकाम् । गँ बीजं मुखपद्मेऽव्याद् महासिद्धिफलप्रदम् ॥ 2॥ णकारो दन्तयोः पातु पकारो लम्बिकां मम । तकारः पातु मे ताल्वोर्येकार ओष्ठयोर्मम ॥ 3॥ वकारः कण्ठदेशेऽव्याद् रकारश्चोपकण्ठके । द्वितीयस्तु वकारो मे हृदयं पातु सर्वदा ॥ 4॥ रकारस्तु द्वितीयो वै उभौ पार्श्वौ सदा मम । दकार उदरे पातु सकारो नाभिमण्डले ॥ 5॥ र्वकारः पातु मे लिङ्गं जकारः पातु गुह्यके । नकारः पातु मे जङ्घे मेकारो जानुनोर्द्वयोः ॥ 6॥ वकारः पातु मे गुल्फौ शकारः पादयोर्द्वयोः । माकारस्तु सदा पातु दक्षपादाङ्गुलीषु च ॥ 7॥ नकारस्तु सदा पातु वामपादाङ्गुलीषु च । यकारो मे सदा पातु दक्षपादतले तथा ॥ 8॥ स्वाकारो ब्रह्मरूपाख्यो वामपादतले तथा । हाकारः सर्वदा पातु सर्वाङ्गे गणपः प्रभुः ॥ 9॥ पूर्वे मां पातु श्रीरुद्रः श्रीँ ह्रीँ क्लीँ फट् कलाधरः । आग्नेय्यां मे सदा पातु ह्रीँ श्रीँ क्लीँ लोकमोहनः ॥ 10॥ दक्षिणे श्रीयमः पातु क्रीँ ह्रँ ऐँ ह्रीँ ह्स्रौँ नमः । नैरृत्ये निरृतिः पातु आँ ह्रीँ क्रोँ क्रोँ नमो नमः ॥ 11॥ पश्चिमे वरुणः पातु श्रीँ ह्रीँ क्लीँ फट् ह्स्रौँ नमः । वायुर्मे पातु वायव्ये ह्रूँ ह्रीँ श्रीँ ह्स्फ्रेँ नमो नमः ॥ 12॥ उत्तरे धनदः पातु श्रीँ ह्रीँ श्रीँ ह्रीँ धनेश्वरः । ईशान्ये पातु मां देवो ह्रौँ ह्रीँ जूँ सः सदाशिवः ॥ 13॥ प्रपन्नपारिजाताय स्वाहा मां पातु ईश्वरः । ऊर्ध्वं मे सर्वदा पातु गँ ग्लौँ क्लीँ ह्स्रौँ नमो नमः ॥ 14॥ अनन्ताय नमः स्वाहा अधस्ताद्दिशि रक्षतु । पूर्वे मां गणपः पातु दक्षिणे क्षेत्रपालकः ॥ 15॥ पश्चिमे पातु मां दुर्गा ऐँ ह्रीँ क्लीँ चण्डिका शिवा । उत्तरे वटुकः पातु ह्रीँ वँ वँ वटुकः शिवः ॥ 16॥ स्वाहा सर्वार्थसिद्धेश्च दायको विश्वनायकः । पुनः पूर्वे च मां पातु श्रीमानसितभैरवः ॥ 17॥ आग्नेय्यां पातु नो ह्रीँ ह्रीँ हृँ क्रोँ क्रोँ रुरुभैरवः । दक्षिणे पातु मां क्रौँ क्रोँ ह्रैँ ह्रैँ मे चण्डभैरवः ॥ 18॥ नैरृत्ये पातु मां ह्रीँ हूँ ह्रौँ ह्रौँ ह्रीँ ह्स्रैँ नमो नमः । स्वाहा मे सर्वभूतात्मा पातु मां क्रोधभैरवः ॥ 19॥ पश्चिमे ईश्वरः पातु क्रीँ क्लीँ उन्मत्तभैरवः । वायव्ये पातु मां ह्रीँ क्लीँ कपाली कमलेक्षणः ॥ 20॥ उत्तरे पातु मां देवो ह्रीँ ह्रीँ भीषणभैरवः । ईशान्ये पातु मां देवः क्लीँ ह्रीँ संहारभैरवः ॥ 21॥ ऊर्ध्वं मे पातु देवेशः श्रीसम्मोहनभैरवः । अधस्ताद् वटुकः पातु सर्वतः कालभैरवः ॥ 22॥ इतीदं कवचं दिव्यं ब्रह्मविद्याकलेवरम् । गोपनीयं प्रयत्नेन यदीच्छेदात्मनः सुखम् ॥ 23॥ कवचस्य च दिव्यस्य सहस्रावर्तनान्नरः । देवतादर्शनं सद्यो लभते न विचारणा ॥ 24॥ इति श्रीमहागणपति मन्त्रविग्रहकवचं सम्पूर्णम् । ## Encoded and proofread by Krishna Vallapareddy krishna321 at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}