% Text title : Mahodara Stuti Naradamunikrita % File name : mahodarastutiHnAradamunikRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 8 | 3.8. 26-40॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Mahodara Stuti Naradamunikrita ..}## \itxtitle{.. nAradamunikR^itA mahodarastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते गणनाथाय महोदरस्वरूपिणे । अनाथाय च नाथाय सर्वेषां ते नमो नमः ॥ 26॥ अनादिसिद्धिनाथाय बुद्धिनाथाय ढुण्ढये । हेरम्बाय स्वभक्तेभ्यः सर्वदाय नमो नमः ॥ 27॥ चतुर्बाहुधरायैव शूर्पकर्णाय ते नमः । लम्बोदराय विघ्नेश विघ्नवारण ते नमः ॥ 28॥ गजाननाय देवायाऽखुवाहाय महात्मने । शेषनाभिस्थितायैवैकदन्ताय नमो नमः ॥ 29॥ महागणपते तुभ्यं सर्वकारणकारण । भक्तवाञ्छाविधातानां हराय तु नमो नमः ॥ 30॥ मायाश्रयाय मायायाधारकाय महाभुज । अभक्तकामदहनरूपाय च नमो नमः ॥ 31॥ योगानां पतये तुभ्यं योगदात्रेऽव्ययाय ते । स्वानन्दवासिने चैव योगाकाराय ते नमः ॥ 32॥ सर्वेषां जठरेषु त्वं स्थित्वा भोगान् करोषि वै । भोक्ता त्वदुदरे वै न कोऽपि तेन महोदरः ॥ 33॥ देहदेहिसमायोगे बोधब्रह्मणि संस्थितम् । को जानाति च तं देवं सोऽपि दर्शनतां गतः ॥ 34॥ भक्तवत्सलभावेन प्रकटस्त्वं समागतः । वयं तेन कृतार्थाश्च देवदेवेश निश्चितम् ॥ 35॥ वयं धन्या यतो दृष्टः सर्वोदरविलासकृत् । महोदरः प्रसन्नात्मा साक्षाद्ब्रह्मपतिः प्रभुः ॥ 36॥ किं स्तौमि त्वां गणाधीश वेदादीनां तथोदरे । संस्थितं प्रणमामस्तं योगगम्यं सनातनम् ॥ 37॥ रविरुवाच । एवं स्तुतिं समाकर्ण्य प्रणयेन सुतोषितः । जगाद तान् गणेशानो भक्तिभावनियन्त्रितः ॥ 38॥ (फलश्रुतिः) महोदर उवाच । वृणुध्वं सर्वदेवेशा मुनयश्च यथेप्सितम् । दास्यामि सकलं तद्वो भक्त्या स्तोत्रेण तोषितः ॥ 39॥ भवत्कृतमिदं स्तोत्रं भवेन् मत्प्रीतिवर्धनम् । पठतां शृण्वतां देवाः सर्वसिद्धिप्रदायकम् ॥ 40॥ इति नारदमुनिकृता महोदरस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं तृतीयः खण्डः । अध्यायः 8 | 3\.8. 26\-40|| ## - .. मुद्गलपुराणं तृतीयः खण्डः . अध्यायः 8 . 3.8. 26-40.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}