% Text title : Shri Mayuresha Stuti Devarshayakrita % File name : mayUreshastutiHdevarShayakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं षष्टः खण्डः । अध्यायः 41 | 6.41 37-51|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Mayuresha Stuti Devarshayakrita ..}## \itxtitle{.. देवर्षयकृता श्रीमयूरेशस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ देवर्षय ऊचुः । नमस्ते शिखिवाहाय मयूरध्वजधारिणे । मयूरेश्वरनाम्ने वै गणेशाय नमो नमः ॥ 37॥ अनाथानां प्रणाथाय गताहङ्कारिणां पते । मायाप्रचालकायैव विघ्नेशाय नमो नमः ॥ 38॥ सर्वानन्दप्रदात्रे ते सदा स्वानन्दवासिने । स्वस्वधर्मरतानां च पालकाय नमो नमः ॥ 39॥ अनादये परेशाय दैत्यदानवमर्दिने । विधर्मस्थस्वभावानां हर्त्रे विकट ते नमः ॥ 40॥ शिवपुत्राय सर्वेषां मात्रे पित्रे नमो नमः । पार्वतीनन्दनायैव स्कन्दाग्रज नमो नमः ॥ 41॥ नानावताररूपैस्तु विश्वसंस्थाकराय ते । काश्यपाय नमस्तुभ्यं शेषपुत्राय ते नमः ॥ 42॥ सिन्धुहन्त्रे च हेरम्बाय परशुधराय ते । देवदेवेश पालाय ब्रह्मणां पतये नमः ॥ 43॥ योगेशाय सुशान्तिभ्यः शान्तिदात्रे कृपालवे । अनन्ताननबाहो तेऽनन्तोदर नमो नमः ॥ 44॥ अनन्तविभवायैव चित्तवृत्तिप्रचालक । सर्वहृत्स्थाय सर्वेषां पूज्याय ते नमो नमः ॥ 45॥ सर्वादिपूज्यरूपाय ज्येष्ठराजाय ते नमः । गणानां पतये चैव सिद्धिबुद्धिवराय च ॥ 46॥ किं स्तुमस्त्वां मयूरेश यत्र वेदादयः प्रभो । योगिनः शान्तिमापन्ना अतो नमामहे वयम् ॥ 47॥ तेन तुष्टो भव स्वामिन् दयाघन प्रवर्तक । त्वदीयाङ्गसमुद्भूतान् रक्ष नो नित्यदा प्रभो ॥ 48॥ एवं स्तुत्वा प्रणेमुस्तं ततो देवोऽब्रवीन् स तान् । वरान् वृणुत देवेशा मुनिभिश्च समन्विताः ॥ 49॥ (फलश्रुतिः) भवत्कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । भविष्यति महाभागा मम प्रीतिविवर्धनम् ॥ 50॥ यः पठेच्छृणुयाद्वापि श्रावयेत्स लभत् पराम् । भुक्तिं मुक्तिं मदीयां तु नरो भक्तिं न संशयः ॥ 51॥ इति देवर्षयकृता श्रीमयूरेशस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं षष्टः खण्डः । अध्यायः 41 | 6\.41 37\-51|| ## - .. मुद्गलपुराणं षष्टः खण्डः . अध्यायः 41 . 6.41 37-51.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}