श्रीगणेशस्तोत्रं प्रह्लादकृतम्

श्रीगणेशस्तोत्रं प्रह्लादकृतम्

श्री गणेशाय नमः । अधुना श‍ृणु देवस्य साधनं योगदं परम् । साधयित्वा स्वयं योगी भविष्यसि न संशयः ॥ १॥ स्वानन्दः स्वविहारेण संयुक्तश्च विशेषतः । सर्वसंयोगकारित्वाद् गणेशो मायया युतः ॥ २॥ विहारेण विहीनश्चाऽयोगो निर्मायिकः स्मृतः । संयोगाभेद हीनत्वाद् भवहा गणनायकः ॥ ३॥ संयोगाऽयोगयोर्योगः पूर्णयोगस्त्वयोगिनः । प्रह्लाद गणनाथस्तु पूर्णो ब्रह्ममयः परः ॥ ४॥ योगेन तं गणाधीशं प्राप्नुवन्तश्च दैत्यप । बुद्धिः सा पञ्चधा जाता चित्तरूपा स्वभावतः ॥ ५॥ तस्य माया द्विधा प्रोक्ता प्राप्नुवन्तीह योगिनः । तं विद्धि पूर्णभावेन संयोगाऽयोगर्वजितः ॥ ६॥ क्षिप्तं मूढं च विक्षिप्तमेकाग्रं च निरोधकम् । पञ्चधा चित्तवृत्तिश्च सा माया गणपस्य वै ॥ ७॥ क्षिप्तं मूढं च चित्तं च यत्कर्मणि च विकर्मणि । संस्थितं तेन विश्वं वै चलति स्व-स्वभावतः ॥ ८॥ अकर्मणि च विक्षिप्तं चित्तं जानीहि मानद!। तेन मोक्षमवाप्नोति शुक्लगत्या न संशयः ॥ ९॥ एकाग्रमष्टधा चित्तं तदेवैकात्मधारकम् । सम्प्रज्ञात समाधिस्थम् जानीहि साधुसत्तम ॥ १०॥ निरोधसंज्ञितं चित्तं निवृत्तिरूपधारकम् । असम्प्रज्ञातयोगस्थं जानीहि योगसेवया ॥ ११॥ सिद्धिर्नानाविधा प्रोक्ता भ्रान्तिदा तत्र सम्मता । माया सा गणनाथस्य त्यक्तव्या योगसेवया ॥ १२॥ पञ्चधा चित्तवृत्तिश्च बुद्धिरूपा प्रकीर्तिता । सिद्ध्यर्थं सर्वलोकाश्च भ्रमयुक्ता भवन्त्यतः ॥ १३॥ धर्मा-ऽर्थ-काम-मोक्षाणां सिद्धिर्भिन्ना प्रकीर्तिता । ब्रह्मभूतकरी सिद्धिस्त्यक्तव्या पंचधा सदा ॥ १४॥ मोहदा सिद्धिरत्यन्तमोहधारकतां गता । बुद्धिश्चैव स सर्वत्र ताभ्यां खेलति विघ्नपः ॥ १५॥ बुद्ध्या यद् बुद्ध्यते तत्र पश्चान् मोहः प्रवर्तते । अतो गणेशभक्त्या स मायया वर्जितो भवेत् ॥ १६॥ पञ्चधा चित्तवृत्तिश्च पञ्चधा सिद्धिमादरात् । त्यक्वा गणेशयोगेन गणेशं भज भावतः ॥ १७॥ ततः स गणराजस्य मन्त्रं तस्मै ददौ स्वयम् । गणानां त्वेति वेदोक्तं स विधिं मुनिसत्तम ॥ १८॥ तेन सम्पूजितो योगी प्रह्लादेन महात्मना । ययौ गृत्समदो दक्षः स्वर्गलोकं विहायसा ॥ १९॥ प्रह्लादश्च तथा साधुः साधयित्वा विशेषतः । योगं योगीन्द्रमुख्यं स शान्तिसद्धारकोऽभवत् ॥ २०॥ विरोचनाय राज्यं स ददौ पुत्राय दैत्यपः । गणेशभजने योगी स सक्तः सर्वदाऽभवत् ॥ २१॥ सगुणं विष्णु रूपं च निर्गुणं ब्रह्मवाचकम् । गणेशेन धृतं सर्वं कलांशेन न संशयः ॥ २२॥ एवं ज्ञात्वा महायोगी प्रह्लादोऽभेदमाश्रितः । हृदि चिन्तामणिम् ज्ञात्वाऽभजदनन्यभावनः ॥ २३॥ स्वल्पकालेन दैत्येन्द्रः शान्तियोगपरायणः । शान्तिं प्राप्तो गणेशेनैकभावोऽभवतत्परः ॥ २४॥ शापश्चैव गणेशेन प्रह्लादस्य निराकृतः । न पुनर्दुष्टसंगेन भ्रान्तोऽभून्मयि मानद!॥ २५॥ एवं मदं परित्यज ह्येकदन्तसमाश्रयात् । असुरोऽपि महायोगी प्रह्लादः स बभूव ह ॥ २६॥ एतत् प्रह्लादमाहात्म्यं यः श‍ृणोति नरोत्तमः । पठेद् वा तस्य सततं भवेदोप्सितदायकम् ॥ २७॥ ॥ इति मुद्गलपुराणोक्तं प्रह्लादकृतं गणेशस्तोत्रं सम्पूर्णम् ॥ Proofread by Ravin Bhalekar ravibhalekar at hotmail.com
% Text title            : prahlAdakRitaM gaNeshastotra
% File name             : prahlAdakRitagaNeshastotra.itx
% itxtitle              : gaNeshastotram (prahlAdakRitam)
% engtitle              : prahlAdakRitaM gaNeshastotram
% Category              : ganesha, stotra
% Location              : doc_ganesha
% Sublocation           : ganesha
% Texttype              : stotra
% Author                : Prahlad
% Language              : Sanskrit
% Subject               : hinduism/religion
% Transliterated by     : Available at webdunia.com
% Proofread by          : Ravin Bhalekar ravibhalekar at hotmail.com
% Description-comments  : source mudgalapurANa
% Latest update         : April 23, 2004
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org