% Text title : saMsAramohanagaNeshakavacham % File name : saMsAramohanagaNeshakavacham.itx % Category : ganesha, kavacha % Location : doc\_ganesha % Description-comments : Verses 78-93 Brahmavaivartapurana adhyAya 13 gaNeshakhaNDa % Latest update : October 19, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Samsaramohanam Ganeshakavacham ..}## \itxtitle{.. saMsAramohanaM gaNeshakavacham ..}##\endtitles ## shrIviShNuruvAcha | saMsAramohanasyAsya kavachasya prajApatiH | R^iShishChandashcha bR^ihatI devo lambodaraH svayam || 1|| dharmArthakAmamokSheShu viniyogaH prakIrtitaH | sarveShAM kavachAnAn~cha sArabhUtamidaM mune || 2|| OM gaM huM shrIM gaNeshAya svAhA me pAtu mastakam | dvAtriMshadakSharo mantro lalATaM me sadA.avatu || 3|| OM hrIM klIM shrIM gamiti cha santataM pAtu lochanam | tAlukaM pAtu vighneshaH santataM dharaNItale || 4|| OM hrIM shrIM klImiti santataM pAtu nAsikAm | OM gauM gaM shUrpakarNAya svAhA pAtvadharaM mama || 5|| dantANi tAlukAM jihvAM pAtu me ShoDashAkSharaH || 6|| OM laM shrIM lambodarAyeti svAhA gaNDaM sadA.avatu | OM klIM hrIM vighnanAshAya svahA karNaM sadA.avatu || 7|| OM shrIM gaM gajAnanAyeti svAhA skandhaM sadA.avatu | OM hrIM vinAyakAyeti svAhA pR^iShThaM sadA.avatu || 8|| OM klIM hrImiti ka~NkAlaM pAtu vakShaHsthalan~cha gam | pANau pAdau sadA pAtu sarvA~NgaM vighnanighnakR^it || 9|| ## var ## karau pAdau prAchyAM lambodaraH pAtu AgneyyAM vighnanAyakaH | dakShiNe pAtu vighnesho nairR^ityAntu gajAnanaH || 10|| pashchime pArvatIputro vAyavyAM sha~NkarAtmajaH | kR^iShNasyAMshashchottare tu paripUrNatamasya cha || 11|| aishAnyAmekadantashcha herambaH pAtu chorddhvataH | adho gaNAdhipaH pAtu sarvapUjyashcha sarvataH || 12|| ## var ## gaNAdhipo.apyadhaH svapne jAgaraNe chaiva pAtu me yoginAM guruH || 13|| iti te kathitaM vatsa ! sarvamantraughavigraham | saMsAramohanaM nAma kavachaM paramAdbhutam || 14|| shrIkR^iShNena purA dattaM goloke rAsamaNDale | vR^indAvane vinItAya mahyaM dinakarAtmaja || 15|| mayA dattan~cha tubhyan~cha yasmai kasmai na dAsyasi | paraM varaM sarvapUjyaM sarvasa~NkaTatAraNam || 16|| gurumabhyarchya vidhivat kavachaM dhArayettu yaH | kaNThe vA dakShiNe bAhau so.api viShNurna saMshayaH || 17|| ashvamedhasahasrANi vAjapeyashatAni cha | grahendrakavachasyAsya kalAM nArhanti ShoDashIm || 18|| idaM kavachamajn~AtvA yo bhajechCha~NkarAtmajam | shatalakShaprajapto.api na mantraH siddhidAyakaH || 19|| iti brahmavaivarte gaNapatikhaNDe saMsAramohanaM nAma gaNeshakavachaM sampUrNam || ## Verses 78-93 Brahmavaivartapurana adhyAya 13 gaNeshakhaNDa. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}