श्रीशारदेशसहस्रनामस्तोत्रम्

श्रीशारदेशसहस्रनामस्तोत्रम्

देव्युवाच । देवदेव महादेव गिरीश जगतां पते । सहस्रनामस्तोत्रं मे कृपयास्य वद प्रभो ॥ १॥ शिव उवाच । ब्रह्मणस्पतिसूक्तस्थं मन्त्रादिवर्णसम्भवम् । सहस्रनामस्तोत्रं तु वैदिकं ते ब्रवीम्यहम् ॥ २॥ शारदेशमन्त्रवच्च ऋष्यादिकमुदीरितम् । सरस्वतीपतिस्सोमराजस्सोमप्रपूजितः ॥ ३॥ सोमार्धशेखरस्सिद्धस्सिद्धेशस्सिद्धिनायकः । सिद्धवन्द्यस्सिद्धपूज्यस्सर्वविद्याप्रदायकः ॥ ४॥ सर्वात्मा सर्वदेवात्मा सदसद्व्यक्तिदायकः । संसारवैद्यस्सर्वज्ञस्सर्वभेषजभेषजम् ॥ ५॥ सृष्टिस्थितिलयक्रीडो यदुनाथवरप्रदः । योगगम्यो योगमयो योगशान्तिप्रदायकः ॥ ६॥ योगाचार्यो योगदाता योगब्रह्म युगाधिपः । यज्ञेश्वरो यज्ञमूर्तिर्यजमानेष्टदायकः ॥ ७॥ यज्ञकर्ता यज्ञधर्ता यज्ञभोक्ता यमीश्वरः । मयूरेशो मयूरेशपुराधीशो मयूरपः ॥ ८॥ मयूरवाहनो मायी मायिको मधुरप्रियः । मन्त्रो मन्त्रप्रियो मन्त्री मदमत्तमनोरमः ॥ ९॥ मन्त्रसिद्धिप्रदो मन्त्रज्ञानदो मुक्तिदायकः । मन्दाकिनीतीरवासी मुद्गरायुधधारकः ॥ १०॥ स्वानन्दवासी स्वानन्दनायकस्सुखदायकः । स्वस्वानन्दप्रदस्स्वस्वानन्दयोगसुलभ्यकः ॥ ११॥ स्वानन्दभवनाधीशस्स्वर्गस्वानन्दनायकः । स्वर्गस्वानन्दनिलयस्स्वर्गस्वानन्दसौख्यदः ॥ १२॥ सुखात्मा सुरसम्पूज्यस्सुरेन्द्रपददायकः । सुरेन्द्रपूजितस्सोमराजपुत्रस्सुरार्चितः ॥ १३॥ सुरेन्द्रात्मा तत्त्वमयस्तरुणस्तरुणीप्रियः । तत्पदस्तत्पदाराध्यस्तपस्वीजनसेवितः ॥ १४॥ तापसस्तापसाराध्यस्तपोमार्गप्रकाशकः । तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः ॥ १५॥ तत्त्वानां परमं तत्त्वं तारकान्तरसंस्थितः । तारकस्तारकमुखस्तारकान्तकपूजितः ॥ १६॥ तत्त्वातीतस्तत्त्वमयस्तरुणादित्यपाटलः । उपेन्द्र उडुभृन्मौलिरुण्डेरकबलिप्रियः ॥ १७॥ उच्छिष्टगण उच्छिष्ट उच्छिष्टगणनायकः । उपेन्द्रपूजितपद उपेन्द्रवरदायकः ॥ १८॥ उन्नतानन उत्तुङ्ग उदारत्रिदशाग्रणी । उमापूजितपादाब्ज उमाङ्गमलसम्भवः ॥ १९॥ उमावाञ्छितसन्दाता उमेशपरिपूजितः । उमापुत्र उमापुत्रपूज्य उमेशविग्रहः ॥ २०॥ तुरीयस्तुर्यपदगस्तुरीयमूर्तिसंयुतः । तुम्बुरुस्तोत्रसन्तुष्टस्तुरीयवेदसंस्तुतः ॥ २१॥ तुरीयात्मा तुर्यपददस्तुम्बुरुगानतोषितः । तुष्टिप्रियस्तुण्डवक्रस्तुषारहिमसन्निभः ॥ २२॥ तुरीयलोकनिलयस्तुरीयगुणधारकः । तुरीयमूर्तिसम्पूज्यः परमात्मा परात्परः ॥ २३॥ परञ्ज्योतिः परन्धाम पूर्णप्रणवविग्रहः । प्रणवः प्रणवाराध्यः प्रणवातीतविग्रहः ॥ २४॥ प्रणवास्यः परम्ब्रह्म पुरुषः प्रकृतेः परः । पुराणपुरुषः पूतः पुण्यापुण्यफलप्रदः ॥ २५॥ पद्मप्रसन्ननयनः पद्मजार्चित पादुकः । ययातिपूजनप्रीतो ययातिवरदायकः ॥ २६॥ यमीष्टवरसन्दाता यमीसौभाग्यदायकः । यमीभुक्तिमुक्तिदाता यमीज्ञानप्रदायकः ॥ २७॥ योगमुद्गलसम्पूज्यो योगमुद्गलसिद्धिदः । योगमुद्गलविज्ञाता योगमुद्गलदेशिकः ॥ २८॥ योगियोगप्रदो योगिज्ञानदो योगशास्त्रकृत् । योगभूमिधरो योगमायिको योगमार्गवित् ॥ २९॥ पद्मेश्वरः पद्मनाभः पद्मनाभप्रपूजितः । पद्मापतिः पशुपतिः पशुपाशविमोचकः ॥ ३०॥ पाशपाणिः पर्शुधरः पङ्कजासनसंस्थितः । पङ्कजासनसम्पूज्यः पद्ममालाधरः पतिः ॥ ३१॥ पन्नगाभरणः पन्नगेशः पन्नगभूषणः । पन्नगेशसुतः पन्नगेशलोकनिवासकृत् ॥ ३२॥ तमोहर्ता तामसीशस्तमोभर्ता तमोमयः । स्तव्यस्तुतिप्रियस्तोत्रं स्तोत्रराजप्रतोषितः ॥ ३३॥ स्तवराजप्रियः स्तुत्यस्तुरुष्कसङ्घनाशकः । स्तोमयज्ञप्रियः स्तोमफलदः स्तोमसिद्धिदः ॥ ३४॥ स्नानप्रियस्स्नानभर्ता स्नातकाभीष्टदायकः । कर्मसाक्षी कर्मकर्ता कर्माकर्मफलप्रदः ॥ ३५॥ कमण्डलुनदीतीरनिवासी कटिसूत्रभृत् । कदम्बगोलकाकारः कूष्माण्डगणनायकः ॥ ३६॥ कस्तूरितिलकोपेतः कामेशः कामपूजितः । कमण्डलुधरः कल्पः कपर्दी कलभाननः ॥ ३७॥ कारुण्यदेहः कपिलः कपिलाभीष्टदायकः । उग्र उग्रायुधधरो उग्ररुद्रप्रपूजितः ॥ ३८॥ उग्रहर्ता उग्रभर्ता उग्रशासनकारकः । उग्रपाण्ड्यसुसम्पूज्य उग्रपाण्ड्येष्टदायकः ॥ ३९॥ उम्बीजजपसुप्रीत उदीचीदिशि संस्थितः । उदङ्मुख उदग्देशनिवासी उचितप्रियः ॥ ४०॥ उचितज्ञो गणेशानो गणक्रीडो गणाधिपः । गणनाथो गजमुखो गुणेशो गणनायकः ॥ ४१॥ गुणाधारो गुणमयो गुणशान्तिप्रधारकः । गँ बीजो गँ पदाराध्यो गजाकारो गजेश्वरः ॥ ४२॥ गङ्गाधरसमाराध्यो गङ्गातीरविहारकृत् । दक्षयज्ञप्रमथनो दहराकाशमध्यगः ॥ ४३॥ दक्षो दक्षभक्तितुष्टो दक्षयज्ञवरप्रदः । देवेशो दण्डनीतिस्थो दैत्यदानवमोहनः ॥ ४४॥ दयावान् दिव्यविभवो दक्षिणामूर्तिनन्दनः । दक्षिणामूर्तिसन्ध्यातपदो देवसुरक्षकः ॥ ४५॥ दक्षिणावर्तक्षेत्रस्थो देवेन्द्रपूजनप्रियः । द्वैमातुरो द्विवदनो द्विपास्यो द्वीपरक्षकः ॥ ४६॥ द्विरदो द्विरदेशान आधारशक्ति मूर्ध्निगः । आखुकेतन आशापूरक आखुमहारथः ॥ ४७॥ आधारपीठ आधार आधाराधेयवर्जितः । आश्रिताभीष्टसन्दाता आमोदामोददायकः ॥ ४८॥ आनन्दभवनाधीश आनन्दमूर्तिधारकः । आनन्दमय आनन्द आनन्दकोशसंस्थितः ॥ ४९॥ आखुध्वज आखुवाह आनन्दातीतविग्रहः । सुधाप्रियस्सुधामूर्तिस्सुधासागरमध्यगः ॥ ५०॥ सुधापानरतस्सिन्धुदैत्यहा सिन्धुदेशगः । सामगानप्रियस्साधुस्साधुसिद्धिप्रदायकः ॥ ५१॥ सप्ताश्वपूजितपदस्सप्ताश्वरथमध्यगः ॥ सप्तलोकशरीराढ्यस्सप्तद्वीपनिवासकृत् ॥ ५२॥ समुद्रराजसम्पूज्यो नागास्यो नगजासुतः । नन्द्यो नन्दिप्रियो नादो नादमध्ये प्रतिष्ठितः ॥ ५३॥ निर्मलो निष्कलो नित्यो निरवद्यो निरञ्जनः । नारदादिसुसंसेव्यो नित्यानित्यो निरामयः ॥ ५४॥ नामपारायणप्रीतो निर्गुणो निजलोकगः । तन्नामजपसुप्रीतस्तत्त्वातत्त्व विवेकदः ॥ ५५॥ तद्भक्तजनसंसेव्यस्तदाज्ञा परिपालकः । तिन्त्रिण्यन्नप्रियतमस्तन्त्रशास्त्रविशारदः ॥ ५६॥ तन्त्रगम्यस्तन्त्रवेद्यस्तन्त्रमार्गप्रकाशकः । तन्त्राराधनसन्तुष्टस्तन्त्रसिद्धिप्रदायकः ॥ ५७॥ तन्त्रमुद्राप्रमुदितस्तन्त्रन्यासप्रतोषितः । तन्त्राभासमार्गहर्ता तन्त्रपाषण्डखण्डकः ॥ ५८॥ तन्त्रयोगमार्गगम्य ऊहापोहदुरासदः । ऊर्जस्वानूष्मलमद ऊनषोडशवार्षिकः ॥ ५९॥ ऊडापूजनसन्तुष्ट ऊहापोहविवर्जितः । उमास्नुषासुसंश्लिष्ट ऊडाबालामनोरमः ॥ ६०॥ उमेशपूजितपद उमेशाभीष्टदायकः । ऊतिप्रिय ऊतिनुत ऊतिकृद्वरदायकः ॥ ६१॥ ऊतित्रयीगानवर ऊतित्रिवेदकारणम् । ऊतिभङ्गिप्रियतमः त्राता त्रिवेदनायकः ॥ ६२॥ त्रिगुणात्मा त्रिलोकादिः त्रिवक्त्रस्त्रिपदान्वितः । त्रिमूर्तिजनकस्त्रेता त्रिकरस्त्रिविलोचनः ॥ ६३॥ त्रिमूर्तिजपसन्तुष्टः त्रिमूर्तिवरदायकः । त्रिवेणीतीरसंवासी त्रिवेणीस्नानतोषितः ॥ ६४॥ त्रिवेणीक्षेत्रनिलयः त्रिवेणीमुण्डनप्रियः । त्रिवेणीसङ्गमस्थायी त्रिवेणीक्षेत्रसिद्धिदः ॥ ६५॥ त्रिसन्ध्याक्षेत्रनिलयस्त्रिसन्ध्याक्षेत्रपालकः । त्रिसन्ध्याक्षेत्रजनकस्त्रिसन्ध्यागतदैत्यहा ॥ ६६॥ त्रिसन्ध्यागमुनीशानपाता त्रिसन्धिक्षेत्रगः । त्रिसन्ध्यातापसाराध्यस्त्रिसन्ध्यामुनिपालकः ॥ ६७॥ त्रिसन्ध्यामुनिदर्पघ्नस्त्रिपुराभीष्टदायकः । त्रिपुरापूजनप्रीतस्त्रिपुरान्तकपूजितः ॥ ६८॥ त्रिपुरेशीसमाराध्यस्त्र्यम्बकस्त्रिपुरान्तकः । अनपायोऽनन्तदृष्टिरप्रमेयोऽजरामरः ॥ ६९॥ अनाविलोऽप्रतिरथ अष्टात्रिंशत्कलातनुः अलम्पटो मितो क्षय्योऽधनांशोऽप्रतिमाननः ॥ ७०॥ अष्टसिद्धिसमृद्धि श्रीरष्टभैरवसेवितः । अष्टादशौषधी सृष्टिरष्टद्रव्यहविः प्रियः ॥ ७१॥ अष्टमूर्तिध्येयमूर्तिरष्टमात्रसमावृतः । अष्टपत्राम्बुजासीन अष्टप्रकृतिकारणम् ॥ ७२॥ अष्टचक्रस्फुरन्मूर्तिरष्टैश्वर्यप्रदायकः । अष्टपीठोपपीठश्रीरष्टदिक्पतिवन्दितः ॥ ७३॥ अग्निरक्षमालिकाढ्यो व्ययोऽष्टवसुवन्दितः । अष्टादशपुराणेड्य अष्टादशविधिस्मृतः ॥ ७४॥ अष्टादशलिपिव्यष्टिसमष्टिज्ञानकोविदः । भवाब्धितारको भाषाजनको भारतीपतिः ॥ ७५॥ भीमो भीमविघ्नहर्ता भयत्राता भवोद्भवः । भवानीतनयो भक्तिप्रियो भक्तप्रवालकः ॥ ७६॥ भक्ताधीनो भक्तिवश्यो भुवनेशीवरप्रदः । भूपतिर्भुवनपतिर्भूतेशो भुवनेश्वरः ॥ ७७॥ तेजोवतीशिरोरत्नस्तेजोमण्डलमध्यगः । तेजोमयलोकवासी तेजोमयकलेवरः ॥ ७८॥ तेजोरूपी तैजसेशस्तेजःपुञ्जस्वरूपवान् । तेजस्तत्त्वेशसम्पूज्यस्तेजस्तत्त्वेष्टदायकः ॥ ७९॥ तिथिमातृसमुद्भूतस्तिथिमातृवरप्रदः । तिथिमातृसमाराध्यस्तिथिमातृप्रतोषितः ॥ ८०॥ तिथिमात्रव्रतप्रीतस्तिथिमात्रेष्टदायकः । ब्रह्म ब्रह्मार्चितपदो ब्रह्मचारी बृहस्पतिः ॥ ८१॥ बृहत्तमो ब्रह्मवरो ब्रह्मण्यो ब्रह्मवित्तमः । बृहन्नादाग्र्यचीत्कारो ब्रह्माण्डावलिमेखलः ॥ ८२॥ ब्रह्मेशो ब्रह्मलोकस्थो ब्रह्मपुत्रीसमन्वितः । बृहदारण्यसंवेद्यो ब्रह्मविद्यामदोत्कटः ॥ ८३॥ ब्रह्माण्डकुन्दो ब्रह्मीशो ब्रह्मावर्तनिवासकृत् । ब्रह्मानन्दमयो ब्रह्मतनयो ब्रह्मणस्पतिः ॥ ८४॥ मन्दारवृक्षसम्भूतो मन्दारकुसुमप्रियः । मन्दारभक्तवरदो मन्दारभक्तितोषितः ॥ ८५॥ मन्दारपूजनप्रीतो मन्दारमणिधारकः । मन्दारमणिसुप्रीतो मुनिमण्डलमध्यगः ॥ ८६॥ मुनिपुत्रो मुनीशानो मुनिमानसहंसिकः । मुनिपुत्रसहचरो मुनिबालसमावृतः ॥ ८७॥ मुनिबालाभीष्टदाता मुनिबालसमर्चितः । मुनिबालभक्तितुष्टो मुनिबालेप्सितप्रदः ॥ ८८॥ विनायको विघ्नराजो विनतातनयप्रियः । वरेण्यो वेदजनको वेदवेदाङ्ग तत्त्ववित् ॥ ८९॥ वेदान्तशास्त्रसंवेद्यो वेदान्तागमगोचरः । वन्द्यो वागीशसंसेव्यो वामनो वामनार्चितः ॥ ९०॥ वागीश्वरीपतिर्वाणीनायको वरदायकः । विद्याप्रदो विभवदो वरेण्यतनयो वशी ॥ ९१॥ स्तनन्धयः स्तन्यपानरतः स्तन्यप्रवर्धकः । स्तनन्धयप्रियस्तुर्यशक्तिपुत्रस्तुरीयपः ॥ ९२॥ तौलिस्नानपरस्तौलिमासस्नानप्रतोषितः । तौलिमासजपप्रीतस्तौलिदानफलप्रदः ॥ ९३॥ तुङ्गभद्रातीरसंस्थस्तुङ्गास्नानफलप्रदः । तुङ्गाजलपानरतः तुङ्गशैलनिवासकृत् ॥ ९४॥ तरङ्गकेलिसंसक्तस्तरङ्गाब्धिप्रभेदकः । ब्राह्मणस्पत्ययज्ञेशो ब्राह्मणस्पत्यहोमभुक् ॥ ९५॥ ब्राह्मणस्पत्येष्टिभोक्ता ब्रह्मसूत्रप्रबन्धकृत् । बृहज्जाबालसंवेद्यो ब्रह्मविद्याप्रदायकः ॥ ९६॥ बृहन्मायो बृहत्सेनो बृहद्विद्यो बृहद्धनः । बृहद्गणो बृहत्कुक्षिर्बृहद्भानुर्बृहद्बलः ॥ ९७॥ बृहद्राज्यप्रदो ब्रह्मसूत्रधृक् बृहदीश्वरः । सवितृमण्डलमध्यस्थस्सविता सवितार्चितः ॥ ९८॥ सावित्रस्सविताराध्यस्सूरस्सूर्योऽथ सूरजः । सावित्रीतनयस्सूर्यमूर्तिस्सौरप्रपूजितः ॥ ९९॥ सूरसूतसमाराध्यस्सौरमार्गप्रकाशकः । सुरवृक्षमूलसंस्थस्सुरद्रुमसुमप्रियः ॥ १००॥ सुरचन्दनदिग्धाङ्गः स्वर्गसौख्यप्रदायकः । योगाग्निकुण्डसञ्जातो योगाग्निज्योतिरूपवान् ॥ १०१॥ योनिपीठसन्निषण्णो योनिमुद्राप्रतोषितः । यास्कप्रियो यास्कपूज्यो यास्केष्टफलदायकः ॥ १०२॥ योनिसंस्थपुष्कराढ्यो योगिनीगणसेवितः । योगिनीसेवितपदो योगिनीशक्तिसंवृतः ॥ १०३॥ योगाङ्गवेद्यचरणो योगसाम्राज्यदायकः । योगगीताप्रदो योगमन्त्रदो योगविग्रहः ॥ १०४॥ तरातललोकवासी तरातलजनावृतः । तरुणादित्यसङ्काशस्तरुणेन्दुसमर्चितः ॥ १०५॥ तालीवनसमासीनस्तालीफलसुभक्षकः । तालीमधुरसप्रीतस्तालीगुळसुभक्षकः ॥ १०६॥ तालीवनदेवतेड्यस्तालीदेवीवरप्रदः । तालजङ्घदैत्यहरस्तालजङ्घारिपूजितः ॥ १०७॥ तमालश्यामलाकारस्तमालकुसुमप्रियः । तमालवनसञ्चारी तमालदेवताप्रियः ॥ १०८॥ अनन्तनामानन्तश्रीरनन्तानन्तसौख्यदः । अनन्तवदनोऽनन्तलोचनोऽनन्तपादुकः ॥ १०९॥ अनन्तमकुटोपेत अनन्तश्रुतिमण्डितः । अनन्तकुक्षिपृष्ठाढ्य अनन्तजानुमण्डितः ॥ ११०॥ अनन्तोरुभ्राजमानोऽनन्तस्कन्धगलान्वितः । अनन्तबाहुपाण्याढ्य अनन्तगुह्यलिङ्गकः ॥ १११॥ अनन्तोदारगुणवाननन्तोदारविक्रमः । अनन्तसूर्यसङ्काश अनन्तेन्दुसुशीतलः ॥ ११२॥ सदाशिवसमाराध्यस्सदाशिवसुवीर्यजः । सदाशिवगणेशानस्सदाशिवपदप्रदः ॥ ११३॥ सदाशिवविघ्नहरस्सदाशिववरप्रदः । सदाशिवहास्यहेतुः सदाशिवविमोहकः ॥ ११४॥ सदाशिवचन्द्रहर्ता सदाशिवहृदिस्थितः । सदाशिवरूपधरः सदाशिवसमीपगः ॥ ११५॥ सदाशिवशक्तिपुत्रस्सदाशिवसुताग्रजः । अश्वास्यमुनीसंसेव्य अश्वास्यभक्तितोषितः ॥ ११६॥ अश्वास्यज्ञानसन्दाता अश्वास्ययोगदायकः । अश्वास्यजपसुप्रीत अश्वास्यशास्त्रतोषितः ॥ ११७॥ अश्वास्यविघ्नसंहर्ता अश्वास्यसिद्धिदायकः । अश्वास्यदैत्यसंहर्ता अश्विनीऋक्षसम्भवः ॥ ११८॥ अश्विनीदेवताराध्य अश्विनीशास्त्रतोषितः । अम्बिकायज्ञसन्तुष्ट अम्बिकाभीष्टदायकः ॥ ११९॥ अम्बासुतोऽम्बिकालोकसंस्थोऽम्बागणसेवितः । ऋग्यजुस्सामसम्भूति ऋद्धिसिद्धिप्रवर्तकः ॥ १२०॥ ऋद्धिप्रदो ऋद्धिनाथो ऋणत्रयविमोचकः । ऋग्वेदसूक्तसन्तुष्टो ऋग्वेदमन्त्रतोषितः ॥ १२१॥ ऋग्वेदब्राह्मणप्रीतो ऋग्वेदारण्यहर्षितः । ऋग्वेदब्राह्मणस्पत्यसूक्तोपनिषदीरितः ॥ १२२॥ ऋतो ऋग्वेदजनको ऋणहा ऋद्धिपूजितः । ऋतम्भराप्रज्ञयाज्यो ऋद्धिनाथप्रतोषितः ॥ १२३॥ ऋवर्णचक्रमध्यस्थो ऋवर्णजपतोषितः । ऋवर्णमात्रकाधिशो ऋवर्णशक्तिनायकः ॥ १२४॥ ऋतप्रियो ऋताधीशो ऋतज्ञो ऋतपालकः । ऋतदेवसमाराध्यो ऋतलोकनिवासकृत् ॥ १२५॥ ऋतम्भरापीठसंस्थो ऋताधीनसुविग्रहः । ऋतम्भरामार्गवासी ऋतपालकपालकः ॥ १२६॥ ऋतवाक् ऋतसङ्कल्पो ऋतसङ्कल्पदायकः । ससन्नयः सविनयः सुब्रह्मण्यगणेश्वरः ॥ १२७॥ सुष्ठुस्रष्टा सुष्ठुपाता सुरकुञ्जरभेदनः । सुरमात्रतृसमाराध्यस्सुरमातृवरप्रदः ॥ १२८॥ सुरमातृसुतस्सुष्ठु नरदेवप्रपालकः । सुरान्तको दैत्यहरस्सुरवर्गप्रपालकः ॥ १२९॥ सुपर्वाणस्सिद्धिदाता सुपर्वाणगणावृतः । सिंहारूढस्सिंहवाहस्सिंहास्यस्सिंहदर्पहा ॥ १३०॥ विभुर्विभुगणाधीशो विश्वनाथसमर्चितः । विश्वातीतो विश्वकर्ता विश्वपाता विराट्पतिः ॥ १३१॥ विश्वनाथसुतो विश्वनाथशक्तिसमुद्भवः । विश्वनाथक्षेत्रदाता विश्वनाथप्रपालकः ॥ १३२॥ विश्वनाथपूजिताङ्घ्रियुगलो विश्ववन्दितः । विश्वेश्वरो वीतिहोत्रो वीतिहोत्रसमर्चितः ॥ १३३॥ युद्धकृद्युद्धवीरेशो युद्धमण्डलसंस्थितः । युद्धेश्वरो युद्धनाथो युद्धे सिद्धिप्रदायकः ॥ १३४॥ युद्धवीरो युद्धशूरो युद्धेशजयदायकः । युद्धकालीश्वरो योधनाथो योधगणावृतः ॥ १३५॥ योधाग्रगण्यो योधेशो योधेशजयदायकः । योधविघ्नप्रशमनो योधसिद्धिप्रदायकः ॥ १३६॥ वसिष्ठदेवो वासिष्ठो वसिष्ठकुलभूषणः । विश्वामित्रप्रियकरो विश्वामित्राभयप्रदः ॥ १३७॥ विश्वामित्रसिद्धिदाता विश्वामित्राश्रमे स्थितः । विश्वामित्रतपस्तुष्टो विश्वामित्रेप्सितप्रदः ॥ १३८॥ विश्वामित्रज्ञानदाता विश्वामित्रसुयोगदः । विश्वामित्रवंशदेवो विश्वामित्रेष्टदैवतम् ॥ १३९॥ वामदेवसमाराध्यो वाममार्गप्रतोषितः । उरुक्रमसमाराध्य उरुक्रमवरप्रदः ॥ १४०॥ उरुक्रमयज्ञदाता उरुक्रममखोद्भवः । उरुक्रमेन्द्रपदद उरुक्रमसुरक्षकः ॥ १४१॥ उरुक्रमवंशदेव उरुभीमपराक्रमः । ऊर्वशीनटनप्रीतः ऊर्वशीगानलोलुपः ॥ १४२॥ ऊर्वशीपुत्रसुखद ऊर्वशीनाथपूजितः । ऊर्वशीनाथेप्सितद ऊर्वशीलोकदायकः ॥ १४३॥ ब्राह्मणो ब्राह्मणेशान ब्राह्मणेन्द्रसुपूजितः । ब्राह्मण्यकर्मसन्तुष्टो ब्राह्मण्यमन्त्रतोषितः ॥ १४४॥ ब्राह्मणब्रह्मयज्ञेशो ब्राह्मणवरदायकः । ब्राह्मणाय वेददाता ब्राह्मणायार्थदायकः ॥ १४५॥ ब्राह्मणाय कामदाता ब्राह्मणाय सुमुक्तिदः । ब्रह्ममेधयज्ञतुष्टो ब्रह्ममेधहविःप्रियः ॥ १४६॥ ब्रह्ममेधसंस्कृताय ब्रह्मलोकप्रदायकः । ब्रह्मप्रियगणेशानो ब्रह्मप्रियगणार्चितः ॥ १४७॥ ब्रह्मप्रियभक्तितुष्टो ब्रह्मप्रियवरप्रदः । ब्रह्मप्रियमुक्तिदाता ब्रह्मप्रियकृतोद्यमः ॥ १४८॥ ब्रह्मप्रियप्रभुर्ब्रह्मप्रियत्राणकृतोद्यमः । ब्रह्मप्रियेड्यचरितो ब्रह्मप्रियनमस्कृतः ॥ १४९॥ ब्रह्मप्रियभयहरो ब्रह्मप्रियनमस्कृतः । ब्रह्मप्रियसंशयघ्नो बर्ह्मविद्ब्रह्मदायकः ॥ १५०॥ ब्रह्मप्रियार्तिशमनो ब्रह्मप्रियफलप्रदः । इन्दिरानायकश्चेन्दुभूषणश्चेन्दिराप्रियः ॥ १५१॥ इन्दीवरकर्णिकास्थ इन्दीवरविलोचनः । इन्दीवरसमप्रख्य इन्दीवरशयानकृत् ॥ १५२॥ इन्दीवरासनारूढ इन्दिरातनयापतिः । इन्दिराद इन्दिरेश इन्दिरागणनायकः ॥ १५३॥ इन्दिराष्टकसन्दाता इन्दिराबीजतोषितः । इन्दिराबीजसंयुक्तबीजमन्त्रमनुप्रभुः ॥ १५४॥ वीरपाण्ड्यसमाराध्यो वीरपाण्ड्यवरप्रदः । वीरचोलसमाराध्यो वीरचोलेष्टदायकः ॥ १५५॥ वीरब्रबाहुपूजिताङ्घ्रिर्वीरमाहेन्द्रवन्दितः । वीरमाहेशवरदो वीरराक्षसशत्रुहा ॥ १५६॥ वीरशूरशौर्यदाता वीरान्तकबलप्रदः । वीरधीरधैर्यदाता वीरपुरन्दरेष्टदः ॥ १५७॥ वीरमार्ताण्डवरदो वज्रबाह्विष्टसिद्धिदः । वज्रबाहुनुतो वज्रबाहुवीर्यजयप्रदः ॥ १५८॥ सङ्कष्टहारकस्सङ्कष्टहरतिथिसम्भवः । सङ्कष्टहरमन्त्रात्मा सर्वसङ्कष्टनाशनः ॥ १५९॥ सङ्कष्टिहरदिनराट् सङ्कष्टिमातृपूजितः । सङ्कष्टिव्रतसन्तुष्टस्सङ्कष्टिपूजनप्रियः ॥ १६०॥ सङ्कष्टिवृतवरदस्सार्वभौमवरप्रदः । सार्वभौमगर्वहरस्सार्वभौमारिभञ्जकः ॥ १६१॥ सार्वभौमगीतगुणस्सार्वभौमधनप्रदः । सार्वभौमकामदाता सार्वभौमसुमुक्तिदः ॥ १६२॥ तारापतिस्तारेशेड्यस्तारादोषनिवारकः । तारापुत्रसमाराध्यस्तारागणनिषेवितः ॥ १६३॥ तारापुत्राभीष्टदाता तारापुत्रवरप्रदः । तारापुत्रज्ञानदाता तारापुत्रसुसिद्धिदः ॥ १६४॥ तारेशचूडस्तारेशवरदस्तारकार्चितः । ताराकर्ता तारकेशस्ताराभर्ता तमीप्रियः ॥ १६५॥ तलवकारसङ्गीतस्तमीनाथस्तमीप्रियः । तमीपूजनसन्तुष्टस्तमीजपवरप्रदः ॥ १६६॥ तमीहवनसन्तुष्टस्तमीयजनतोषितः । तमप्रकृतिसंयुक्तस्तमप्रकृतिपूजितः ॥ १६७॥ तमप्रकृतिसञ्जातब्रह्माण्डगणधारकः । तामसीमायासंयुक्तस्तामसीस्तुतवैभवः ॥ १६८॥ तामसीनायकेशानस्तामसीनायकेष्टदः । ऋणीजनसमाराध्य ऋणीसंस्तुतवैभवः ॥ १६९॥ ऋणीनाथो ऋणीगीतो ऋणीजनसुरक्षकः । ऋणीभर्ता ऋणीधर्ता ऋणीऋणहरः क्षणात् ॥ १७०॥ ऋणीवन्द्यो ऋणीजप्यो ऋणीस्तुत्यो ऋणीप्रियः । ऋणीधामा ऋणीगोप्ता ऋणीगणनिषेवितः ॥ १७१॥ यमीजनसमाराध्यो यमीसंस्तुतवैभवः । यमीनाथो यमीगीतो यमीजनसुरक्षकः ॥ १७२॥ यमीभर्ता यमीधर्ता यमीभयहरः क्षणात् । यमीवन्द्यो यमीजप्यो यमीस्तुत्यो यमीप्रियः ॥ १७३॥ यमीधामा यमीगोप्ता यमीगणनिषेवितः । सृणिहस्तस्सृणिधरः सृणीशानस्सृणिप्रियः ॥ १७४॥ संज्ञापतिसमाराध्यस्संज्ञापतिस्तुतिप्रियः । संज्ञापतिगणेशानस्संज्ञापतिस्वरूपधृक् ॥ १७५॥ संज्ञापतिवन्द्यपादस्संज्ञेशगीतसद्गुणः । संज्ञेशगर्वसञ्छेत्ता संज्ञेशवरदर्पहा ॥ १७६॥ संज्ञेशप्रवणस्वान्तस्संज्ञेशगणसंस्तुतः । संज्ञेशार्चितपादाब्जो संज्ञेशभयहारकः ॥ १७७॥ योगिगेयगुणो योगिचरितो योगतत्त्ववित् । योगीन्द्रत्रासहा योगग्रन्थतत्त्वविवेचकः ॥ १७८॥ योगानुरागो योगाङ्गो योगगङ्गाजलोद्वहः । योगावगाढजलधिर्योगप्रज्ञो युगन्धरः ॥ १७९॥ योगीगीतसुचारित्रो योगीन्द्रगणसेवितः । योगधाता योगभर्ता योगारातिनिषूदनः ॥ १८०॥ तरणिस्तरणीशानस्तरणीप्रीतिवर्धनः । तरणीगर्वसञ्छेत्रा तरणीगीतसद्गुणः ॥ १८१॥ तरणिप्रवणस्वान्तो तरणीवरदायकः । तरणित्राणसन्नद्धस्तरणीसमरक्षमः ॥ १८२॥ तरणीगीतचरितस्तरणीगीतसद्गुणः । तरणीप्रियकर्ता च तरण्यागमसारवित् ॥ १८३॥ तरणीसेवितपादाब्जस्तरणीप्रियनन्दनः । तरणीप्रियासमाराध्यस्तरणिमार्गकोविदः ॥ १८४॥ इलापतिरिलानाथ इलानाथवरप्रदः । इलावृतखण्डवासी इलावृतजनप्रियः ॥ १८५॥ इलावृतगिरिस्थायी इलावृतगणार्चितः । इलावृतेष्टवरद इलावृतसुखप्रदः ॥ १८६॥ इलावृतधर्मदाता इलावृतधनप्रदः । इलावृतकामपूर इलावृतसुमुक्तिदः ॥ १८७॥ इलावृतगीततत्त्व इलावृतजनाश्रितः । चण्ड चण्डेशसुहृच्चण्डीशश्चण्डविक्रमः ॥ १८८॥ चराचरपतिश्चिन्तामणिचर्वणलालसः । चिन्तामणिश्चिन्तितार्थदायकश्चित्तसंस्थितः ॥ १८९॥ चिदाकाशश्चिदाभासश्चिदात्मा चिच्चिदीश्वरः । चित्तवृत्तिमयीनाथश्चित्तशान्तिप्रदायकः ॥ १९०॥ अम्बिकेशेष्टवरद अम्बिकेशभयापहः । अम्बिकेशगुरुरम्बापतिध्यातपदाम्बुजः ॥ १९१॥ अम्बापतिस्तुतश्चाम्बानाथाराध्योऽम्बिकासुतः । अम्बाविद्यासुतत्त्वज्ञ अम्बाप्रीतिविवर्धनः ॥ १९२॥ अम्बाङ्गमलसम्भूत अम्बाजठरसम्भवः । अम्बिकेशवीर्यजात अम्बिकेशेक्षणोद्भवः ॥ १९३॥ अम्बिकेशहास्यजात अम्बिकाकोपसम्भवः । अम्बिकेशध्यानजात अम्बिकेशगणावृतः ॥ १९४॥ अम्बिकेशसैन्यनाथ अम्बिकेशजयप्रदः । अम्बिकेशशिरोहर्ता अम्बिकेशेन्दुहारकः ॥ १९५॥ अम्बिकेशहृदारूढ अम्बिकेशस्थलाभितः । अम्बिकोत्सङ्गनिलय अम्बिकाज्ञाप्रपालकः ॥ १९६॥ अम्बिकागणसंवीत अम्बिकामार्गकोविदः । अम्बिकागीतचरित अम्बारिसैन्यनाशकः ॥ १९७॥ अम्बिकेशपार्श्वसंस्थ अम्बालोकनिवासकृत् । निरोधाचित्तवृत्तिस्थो निजानन्दप्रदायकः ॥ १९८॥ नैजकर्ता नैजभर्ता नैजधर्ता निरोधगः । नैजवासी नैजदाता नैजशक्तिसमन्वितः ॥ १९९॥ नैजयोगप्रदो नैजज्ञानदो निजलोकदः । नैजधर्मप्रदो नैजविद्यादो निजकामदः ॥ २००॥ अपर्णापूजितपद अपर्णेशप्रपूजितः । अपर्णेशेष्टवरद अपर्णेशभयापहः ॥ २०१॥ अपर्णेशध्यातपद अपर्णेशगणावृतः । अपर्णेशध्यानजात अपर्णाहास्यसम्भवः ॥ २०२॥ इदं नाम्नां सहस्रन्तु ब्रह्मणां ब्रह्मणस्पतेः । सूक्तमन्त्राक्षरजातं ब्रह्मणस्पतितोषदम् ॥ २०३॥ य इदं प्रयतः प्रातः त्रिसन्ध्यं वा पठेन्नरः । वाञ्छितं समवाप्नोति गणनाथप्रसादतः ॥ २०४॥ धर्मार्थी धर्ममाप्नोति धनार्थी लभते धनम् । विद्यार्थी लभते विद्यां मोक्षार्थी मोक्षमाप्नुयात् ॥ २०५॥ पुत्रार्थी लभते पुत्रान् कामार्थी काममाप्नुयात् । निष्कामो यः पठेदेतद्गणेशान परायणः ॥ २०६॥ सप्रतिष्ठां परां प्राप्य निजलोकमवाप्नुयात् । ॥ इति श्रीविनायकतन्त्रे श्रीशारदेशसहस्रनामस्तोत्रं सम्पूर्णम् ॥ Encoded by Ravin Bhalekar ravibhalekar at hotmail.com Proofread by Ravin Bhalekar, PSA Easwaran
% Text title            : shAradeshasahasranAma
% File name             : shAradeshasahasranaama.itx
% itxtitle              : shAradeshasahasranAmastotram (vinAyakatantrAntargatam)
% engtitle              : shAradeshasahasranAma
% Category              : sahasranAma, ganesha
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Ravin Bhalekar ravibhalekar at hotmail.com
% Proofread by          : Ravin Bhalekar, PSA Easwaran
% Source                : Vinayakatantra
% Latest update         : August 25, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org