श्रीशारदेशत्रिशतीस्तोत्रम्

श्रीशारदेशत्रिशतीस्तोत्रम्

श्रीदेव्युवाच - त्रिशतीं शारदेशस्य कृपया वद शङ्कर । श्रीशिव उवाच - सहस्रनाम मन्त्रवद् ऋषिध्यानाधिकं स्मृतम् ॥ १॥ ॥ अथ श्रीशारदेशत्रिशती ॥ ॐकारवाच्य ॐकार ॐकारमुखराजितः । ॐकारमातृगो ॐकारशून्यपदसंस्थितः ॥ २॥ ॐकारबिन्दुगो नित्यं ॐकारनादकारणम् । ॐकारमात्राजनकः ॐकारपूर्णविग्रहः ॥ ३॥ ॐकारचक्रमध्यस्थ ॐकारशक्तिनायकः । श्रींकारश्श्रीधरश्श्रीदः श्रीपतिश्श्रीनिकेतनः ॥ ४॥ श्रीनिवासश्श्रीधरश्श्रीमान् श्रींकारदेवपूजितः । श्रींकारदेवपूर्वाङ्गः श्रींकारयुग्मसेवितः ॥ ५॥ ह्रींकारलक्ष्यः ह्रींकारशक्तीशः ह्रींमनुप्रियः । ह्रींकारमायाजनको ह्रींकारशक्तिपूजितः ॥ ६॥ ह्रींकारेशदक्षिणाङ्गो ह्रींकारमनुतोषितः । ह्रींकारजपसुप्रीतो ह्रींकारशक्तिलोकगः ॥ ७॥ ह्रींकारशक्तिमलजो ह्रींकारशक्तिनन्दनः । क्लींकारमनुसंवेद्यः क्लींकारमनुतोषितः ॥ ८॥ क्लींकारेशपश्चिमाङ्गः क्लींकारदेवसेवितः । क्लींकारेण विश्वमोहकरः क्लींकारकारणम् ॥ ९॥ क्लींकारेण वश्यदाता क्लींकारेश्वरपूजितः । क्लींकारशक्तिपतिदः क्लींकारशक्तिहर्षदः ॥ १०॥ क्लींकारेण विश्वस्रष्टा क्लींकारमयविश्वगः । क्लींकारेण विश्ववृद्धिकरः ऐङ्कारपीठगः ॥ ११॥ ऐङ्कारजपसुप्रीत ऐङ्कारदेववन्दितः । ऐङ्कारेश्वरवामाङ्गः ऐङ्कारशक्तिनायकः ॥ १२॥ ऐङ्कारशक्तिजनक ऐङ्कारेण विभूतिदः । ऐङ्कारमयवेदेड्य ऐङ्कारशब्दकारणम् ॥ १३॥ गम्बीजो गम्बीजदेहो गम्बीजात्मा गंस्थितिप्रदः । गङ्कारमन्त्रसंवेद्यो गङ्कारेण गतिप्रदः ॥ १४॥ गङ्कारेण विश्वस्रष्टा गङ्कारेण सुमुक्तिदः । गङ्कारेण कामदाता गङ्कारेणाऽर्थदायकः ॥ १५॥ गङ्कारेण ब्रह्मभूयदायको गणनायकः । गणेश्वरो गणक्रीडो गणनाथो गणाधिपः ॥ १६॥ गणमूर्तिर्गणपतिर्गणत्राता गणञ्जयः । गणज्येष्ठो गणश्रेष्ठो गणगोप्ता गणप्रथः ॥ १७॥ नरदेहो नागमुखो नारायणसमर्चितः । नारायणश्रीपूर्वाङ्गो नादमध्ये प्रतिष्ठितः ॥ १८॥ नन्द्यो नन्दीप्रियो नादजनको नटनप्रियः । नगराजसुतासूनुर्नटराजसुपूजितः ॥ १९॥ परमात्मा परन्धाम पशुपाशविमोचकः । परञ्ज्योतिः पराकाशः पुराणपुरुषोत्तमः ॥ २०॥ पुरुषः प्रणवाकारः पुरुषातीतविग्रहः । पद्मनाभसुतानाथः पद्मनाभसमर्चितः ॥ २१॥ तत्त्वानाम्परमन्तत्त्वं तत्त्वम्पदनिरूपितः । तत्त्वातीतस्तत्त्वमयस्तत्त्वाष्टकसुसंस्थितः ॥ २२॥ तत्त्वमस्याकृतिधरस्तत्त्वमस्यार्थबोधकः । तारकान्तरसंस्थानस्तारकस्तारकाननः ॥ २३॥ तारकासुरसंहर्ता तारकान्तकपूर्वजः । यज्ञो यज्ञपतिर्यज्ञफलदो यज्ञरक्षकः ॥ २४॥ यज्ञमूर्तिर्यज्ञभोक्ता यज्ञेशानवरप्रदः । यज्ञकर्ता यज्ञधर्ता यज्ञहर्ता यमीश्वरः ॥ २५॥ विनायको विघ्नराजो वैनायकप्रवालकः । विघ्नहर्ता विघ्नकर्ता विश्वाधारो विराट्पतिः ॥ २६॥ वागीश्वरीपतिर्वाणीनायको वामनार्चितः । रक्षाकरो राक्षसघ्नो रमेशो रावणार्चितः ॥ २७॥ रमाप्रियो रमेशानपूजितो राधिकार्चितः । रमारमेशपूर्वाङ्गो राकाचन्द्रसमप्रभः ॥ २८॥ रत्नगर्भो रत्नदाता रक्तो राज्यसुखप्रदः । विश्वनाथो विराण्णाथो विश्वो विष्णुप्रपूजितः ॥ २९॥ विश्वातीतो विश्वमयो वीतिहोत्रसमर्चितः । विश्वम्भरो विश्वपाता विश्वधर्ता विमानगः ॥ ३०॥ रामार्चिताङ्घ्रियुगलो रघुनाथवरप्रदः । रामप्रियो रामनाथो रामवंशप्रपालकः ॥ ३१॥ रामेश्वरक्षेत्रवासी रामसेतुफलप्रदः । रामभक्तिसुसन्तुष्टो रामाभीष्टफलप्रदः ॥ ३२॥ रामविघ्नप्रशमनो रामाय सिद्धिदायकः । दक्षयज्ञप्रमथनो दैत्यवारणधारणः ॥ ३३॥ द्वैमातुरो द्विवदनो द्वन्द्वातीतो द्वयातिगः । द्विपास्यो देवदेवेशो देवेन्द्रपरिपूजितः ॥ ३४॥ दहराकाशमध्यस्थो देवदानवमोहनः । वामारामो वेदवेद्यो वैद्यनाथो वरेण्यजः ॥ ३५॥ वासुदेवसमाराध्यो वासुदेवेष्टदायकः । विभावसुमण्डलस्थो विभावसुवरप्रदः ॥ ३६॥ वसुधारेशवरदो वरो वसुमतीश्वरः । दयावान् दिव्यविभवो दण्डभृद् दण्डनायकः ॥ ३७॥ दाडिमीकुसुमप्रख्यो दाडिमीफलभक्षकः । दितिजारिर्दिवोदासवरदो दिव्यलोकगः ॥ ३८॥ दशबाहुर्दीनदैन्यमोचको दीननायकः । प्रमाणप्रत्ययातीतः परमेशः पुराणकृत् ॥ ३९॥ पद्मपतिः पद्महस्तः पन्नगाशनवाहनः । पन्नगेशः पन्नगजः पन्नगाभरणोज्ज्वलः ॥ ४०॥ पार्वतीतनयः पार्वतीनाथप्रपूजितः । ज्ञानं ज्ञानात्मको ज्ञेयो ज्ञानदो ज्ञानविग्रहः ॥ ४१॥ ज्ञानाम्बातनयो ज्ञानशक्तीशो ज्ञानशास्त्रकृत् । ज्ञानकर्ता ज्ञानभर्ता ज्ञानी ज्ञानसुरक्षकः ॥ ४२॥ धर्मो धर्मप्रदो धर्मराजो धर्मप्रपूजितः । धर्मवाहो धर्मबाहुर्धर्मोष्ठो धर्मपालकः ॥ ४३॥ धर्मकर्ता धर्मधर्ता धर्मभर्ता धनप्रदः । यशस्करो योगगम्यो योगमार्गप्रकाशकः ॥ ४४॥ योगदो योगिनीनाथो योगशान्तिप्रदायकः । योगकर्ता योगधर्ता योगभूमिप्रपालकः ॥ ४५॥ योगविघ्नप्रशमनो योगसिद्धिप्रदायकः । मेधाप्रदो मायिकेशो मेधेशो मुक्तिदायकः ॥ ४६॥ मायी माधवसम्पूज्यो माधवो माधवात्मजः । मन्दाकिनीतीरवासी मणिकर्णिगणेश्वरः ॥ ४७॥ धनदो धान्यदो धीरो धैर्यदो धरणीधरः । धर्मपुत्रधर्मतुष्टो धर्मपुत्रेप्सितप्रदः ॥ ४८॥ धर्मपुत्रधर्मदाता धर्मपुत्रार्थदायकः । धर्मव्याधज्ञानदाता धर्मव्याधेप्सितप्रदः ॥ ४९॥ दत्तप्रियो दानपरो दत्तात्रेयेष्टदायकः । दत्तात्रेययोगदाता दत्तात्रेयहृदिस्थितः ॥ ५०॥ दाक्षायणीसुतो दक्षवरदो दक्षमुक्तिदः । दक्षराजरोगहरो दक्षराजेप्सितप्रदः ॥ ५१॥ हंसो हस्तिपिशाचीशो हादिविद्यासुतोषितः । हरिर्हरसुतो हृष्टो हर्षदो हव्यकव्यभुक् ॥ ५२॥ हुतप्रियो हरीशानो हरीशविधिसेवितः । स्वस्स्वानन्दस्स्वसंवेद्यो स्वानन्देशस्स्वयम्प्रभुः ॥ ५३॥ स्वयञ्ज्योतिः स्वराट्पूज्यस्स्वस्वानन्दप्रदायकः । स्वात्मारामवरस्स्वर्गस्वानन्देशस्स्वधाप्रियः ॥ ५४॥ स्वसंवेद्यो योगगम्यस्स्वसम्वेद्यत्वदायकः । हय्यङ्गवीनहृदयो हिमाचलनिवासकृत् ॥ ५५॥ हैमवतीशतनयो हेमाङ्गदविभूषणः । फलश्रुतिः - शारदेशमन्त्रभूतां त्रिशतीं यः पठेन्नरः ॥ ५६॥ इह भुक्त्वाऽखिलान्भोगान् शारदेशप्रसादतः । विद्यां बुद्धिं धियं कीर्तिं लब्ध्वा मोक्षमवाप्नुयात् ॥ ५७॥ ॥ इति वैनायकतन्त्रे शारदेशत्रिशतीस्तोत्रं सम्पूर्णम् ॥ Proofread by PSA Easwaran
% Text title            : shAradeshatrishatI
% File name             : shAradeshatrishatI.itx
% itxtitle              : shAradeshatrishatI (vinAyakatantrAntargatam)
% engtitle              : shAradeshatrishatI
% Category              : trishatI, ganesha, shatI
% Location              : doc_ganesha
% Sublocation           : ganesha
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Description-comments  : See corresponding nAmAvalI
% Source                : Vinayakatantra
% Indexextra            : (nAmAvalI)
% Latest update         : May 10, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org