% Text title : Shaktivinayaka Stuti Savarnikrita % File name : shaktivinAyakastutiHsAvarNikRRitA.itx % Category : ganesha, मुद्गलपुराण, स्तुति, देवी, देवी % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं पन्चमः खण्डः । अध्यायः 15 | 5.15. 22-41|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shaktivinayaka Stuti Savarnikrita ..}## \itxtitle{.. sAvarNikR^itA shaktivinAyakastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ सावर्णिरुवाच । नमस्ते गणनाथायै नमस्ते गणपालक । चतुर्बाहुधरायैव चतुर्बाहुधराय ते ॥ 22॥ अनाद्यायै ह्यनाद्याय परेशायै परात्मने । भक्तविघ्नहरायै ते भक्तविघ्नहराय च ॥ 23॥ हेरम्बायै नमस्तुभ्यं हेरम्बाय नमो नमः । लम्बोदरस्वरूपायै नमो लम्बोदराय ते ॥ 24॥ नानारूपधरायैव नानारूपधराय च । नमो नमो महादेव्यै देवाधिपतये नमः ॥ 25॥ गजवक्त्रधरायै ते गजवक्त्रधराय च । शूर्पकर्णस्वरूपायै शूर्पकर्णाय ते नमः ॥ 26॥ एकदन्तधरायै चैकदन्तरूपिणे नमः । मायामोहहरायैव मोहहर्त्रे नमो नमः ॥ 27॥ स्वानन्दपुरसंस्थायै नमः स्वानन्दवासिने । परश्वादिधरायै च परश्वादिधराय ते ॥ 28॥ नमः सर्वप्रबोधायै नमः सर्वप्रबोधक । मायिभ्यो मोहदात्र्यै ते मायिभ्यो मोहदाय च ॥ 29॥ ढुण्ढिराज्ञ्यै नमस्तुभ्यं ढुण्ढिराजाय ते नमः । वक्रतुण्डधरायै ते वक्रतुण्डाय ते नमः ॥ 30॥ सर्वादिपूज्यकायै च सर्वादिपूज्यकाय ते । नमस्ते सर्वपूज्यायै सर्वपूज्याय ते नमः ॥ 31॥ अनन्तखेलकारिण्यै ह्यनन्तखेलकारिणे । नमो नमो महाशक्ते नमः शक्तिधराय ते ॥ 32॥ नानाभेदकरायै ते नानाभेदमयाय च । नमो नमः परेशायै परेशाय नमो नमः ॥ 33॥ या शक्तिः सैव विघ्नेशो नान्तरं विद्यते क्वचित् । अज्ञानेन महाभागौ स्त्रीपुम्भावः प्रदृश्यते ॥ 34॥ यत्र वेदादयो योगिनो देवेशा विसिस्मिरे । तत्र स्तोतुं च कोऽहं तावल्पज्ञानप्रधारकः ॥ 35॥ भवतोर्दर्शनेनैव बोधयुक्तोऽहमञ्जसा । तेन स्तुतौ गणाध्यक्षौ योगशान्तिप्रदायकौ ॥ 36॥ प्रयच्छतं महायोगमधुना मे नमाम्यहम् । भक्तिं च भवतोर्मे तु सुदृढां दातुमर्हथः ॥ 37॥ इत्युक्त्वा दण्डवद्भूमौ पपात पदयोस्तयोः । मनुस्तौ हर्षसंयुक्तावूचतुस्तं महीपतिम् ॥ 38॥ (फलश्रुतिः) शक्तिविनायकावूचतुः । शान्तियोगं महाभाग लभसे योगसेवया । भक्तिं दृढां च नौ पादे सदाऽऽदित्यकुमारक ॥ 39॥ भुक्त्वा मन्वन्तरं पूर्णं यशः स्थाप्य जगत्त्रये । अन्ते स्वानन्दगो भूत्वा ब्रह्मभूतो भविष्यसि ॥ 40॥ त्वया कृतमिदं स्तोत्रं सर्वसिद्धिप्रदायकम् । पठते शृण्वते चैव भविष्यति न संशयः ॥ 41॥ इति सावर्णिकृता शक्तिविनायकस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं पञ्चमः खण्डः । अध्यायः 15 | 5\.15. 22\-41|| ## - .. मुद्गलपुराणं पञ्चमः खण्डः . अध्यायः 15 . 5.15. 22-41.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}