% Text title : Vakratunda Stuti Brahmakrita % File name : vakratuNDastutiHbrahmakRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 41 | 1.41 1-22॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vakratunda Stuti Brahmakrita ..}## \itxtitle{.. brahmakR^itA vakratuNDastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ ब्रह्मोवाच । नमस्ते वक्रतुण्डाय गणेशाय महात्मने । अनन्तानन्तपाराय विघ्नेशाय नमो नमः ॥ 1॥ नमो भक्तिप्रियायैव भक्तसंरक्षकाय ते । अभक्तकामनाशाय सर्वदात्रे नमो नमः ॥ 2॥ निर्गुणाय निरूपाय निर्मलाय गुणात्मने । अनन्ताननधाराय सिंहवाहाय ते नमः ॥ 3॥ अनादिरूपकायैव नमः सर्वप्रियङ्कर । वेदान्तवेद्यदेहाय गजवक्त्राय ते नमः ॥ 4॥ अनन्तोदरसंस्थाय नानाभोगकराय ते । मायाधाराय मायाया मोहकाय नमो नमः ॥ 5॥ अमेयशक्तये तुभ्यमनाधाराय दंष्ट्रिणे । चतुर्बाहुयुतायैव स्वानन्दपतये नमः ॥ 6॥ सिद्धिबुद्धिप्रदायैव सिद्धिबुद्धिधराय च । ब्रह्मभूताय देवाय विघ्नहर्त्रे नमोऽस्तु ते ॥ 7॥ वक्रतुण्ड प्रसन्नस्त्वं मह्यं देहि तदानघ । त्वदीयामचलां भक्तिं यया बन्धो न विद्यते ॥ 8॥ त्वदाज्ञया प्रवृत्तोऽहं तत्र सामर्थ्यमद्भुतम् । सृष्टौ देहि गणाधीश विघ्नहीनं च मे सदा ॥ 9॥ अहं स्रष्टा च सर्वेषां त्वया प्रोक्तो गजानन । अतस्त्वं पुत्रभावेन गृहे मे तिष्ठ मायया ॥ 10॥ त्वं साक्षाद्ब्रह्मभूतश्चेद्यदि पुत्रो भविष्यसि । तदाहं बन्धनान्मुक्तो भविष्यामि च राजसात् ॥ 11॥ तव माता पिता स्वामिन् बन्धयुक्तौ कृतौ यदि । तदा वेदादिकं सर्वं मिथ्याभूतं भविष्यति ॥ 12॥ नामग्रहणमात्रेण ब्रह्मभूयप्रदो भवान् । किं पुनः पुत्रभावेन त्वं चेत् स्थास्यसि मे गृहे ॥ 13॥ अन्यच्च लालनं कुर्यां सेवनं पूजनं तथा । निरन्तरं प्रपश्येयं भवेयमतुलस्ततः ॥ 14॥ ब्रह्मणो वचनं तस्य श्रुत्वा गणपतिः स्वयम् । जगाद तं महाभागं हर्षयन् सर्वभाववित् ॥ 15॥ (फलश्रुतिः) वक्रतुण्ड उवाच । त्वया यत् प्रार्थितं ब्रह्मन् तदस्तु सकलं किल । सृष्टिकतृर्त्वसामर्थ्यमद्भुतं ते भविष्यति ॥ 16॥ निर्विघ्नं सर्वकार्येषु मत्स्मृत्या प्रभविष्यति । यं यमिच्छसि तं तं त्वं कामं प्राप्स्यसि सर्वदा ॥ 17॥ तव पुत्रो भविष्यामि तारको माययांशतः । वाञ्छितं पूरयिष्यामि भक्तिभावेन तोषितः ॥ 18॥ त्वया कृतमिदं स्तोत्रं सर्वदं प्रभविष्यति । मम प्रीतिकरं ब्रह्मन् ब्रह्मभूयप्रदं तथा ॥ 19॥ इत्युक्त्वान्तर्दधे दक्ष वक्रतुण्डः प्रतापवान् । ब्रह्माऽपि विमना भूत्वा तत्र वै संस्थितोऽभवत् ॥ 20॥ वक्रतुण्डप्रसादेन निर्ममे सकलं जगत् । चराचरमयं सर्वं यथायोग्यं चकार ह ॥ 21॥ सृष्ट्वा त्रिभुवनं सर्वं कृतकृत्य इवाऽभवत् । स्थितः स्वसुखनिष्ठः सन् वक्रतुण्डं स संस्मरन् ॥ 22॥ इति ब्रह्मकृता वक्रतुण्डस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं प्रथमः खण्डः । अध्यायः 41 | 1\.41 1\-22|| ## - .. मुद्गलपुराणं प्रथमः खण्डः . अध्यायः 41 . 1.41 1-22.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}