% Text title : Vallabhesha Hridayam % File name : vallabheshahRRidayam.itx % Category : ganesha, hRidaya % Location : doc\_ganesha % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Description/comments : Vinayaka Tantra % Acknowledge-Permission: http://kshetrayaatra.blogspot.com % Latest update : July 27, 2018 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{..Shri Vallabhesha Hridayam ..}## \itxtitle{..shrIvallabheshahR^idayam ..}##\endtitles ## श्रीदेव्युवाच \- वल्लभेशस्य हृदयं कृपया ब्रूहि शङ्कर । श्रीशिव उवाच \- ऋष्यादिकं मूलमन्त्रवदेव परिकीर्तितम् ॥ 1॥ OM विघ्नेशः पूर्वतः पातु गणनाथस्तु दक्षिणे । पश्चिमे गजवक्त्रस्तु उत्तरे विघ्ननाशनः ॥ 2॥ आग्नेय्यां पितृभक्तस्तु नैरृत्यां स्कन्दपूर्वजः । वायव्यामाखुवाहस्तु ईशान्यां देवपूजितः ॥ 3॥ ऊर्ध्वतः पातु सुमुखो ह्यधरायां गजाननः । एवं दशदिशो रक्षेत् विकटः पापनाशनः ॥ 4॥ शिखायां कपिलः पातु मूर्धन्याकाशरूपधृक् । किरीटिः पातु नः फालं भ्रुवोर्मध्ये विनायकः ॥ 5॥ चक्षुषी मे त्रिनयनः श्रवणौ गजकर्णकः । कपोलयोर्मदनिधिः कर्णमूले मदोत्कटः ॥ 6॥ सदन्तो दन्तमध्येऽव्यात् वक्त्रं पातु हरात्मजः । चिबुके नासिके चैव पातु मां पुष्करेक्षणः ॥ 7॥ उत्तरोष्ठे जगद्व्यापी त्वधरोष्ठेऽमृतप्रदः । जिह्वां विद्यानिधिः पातु तालुन्यापत्सहायकः ॥ 8॥ किन्नरैः पूजितः कण्ठं स्कन्धौ पातु दिशाम्पतिः । चतुर्भुजो भुजौ पातु बाहुमूलेऽमरप्रियः ॥ 9॥ अंसयोरम्बिकासूनुरङ्गुलीश्च हरिप्रियः । आन्त्रं पातु स्वतन्त्रो मे मनः प्रह्लादकारकः ॥ 10॥ प्राणाऽपानौ तथा व्यानमुदानं च समानकम् । यशो लक्ष्मीं च कीर्तिं च पातु नः कमलापतिः ॥ 11॥ हृदयं तु परम्ब्रह्मस्वरूपो जगदिपतिः । स्तनौ तु पातु विष्णुर्मे स्तनमध्यं तु शाङ्करः ॥ 12॥ उदरं तुन्दिलः पातु नाभिं पातु सुनाभिकः । कटिं पात्वमलो नित्यं पातु मध्यं तु पावनः ॥ 13॥ मेढ्रं पातु महायोगी तत्पार्श्वं सर्वरक्षकः । गुह्यं गुहाग्रजः पातु अणुं पातु जितेन्द्रियः ॥ 14॥ शुक्लं पातु सुशुक्लस्तु ऊरू पातु सुखप्रदः । जङ्घदेशे ह्रस्वजङ्घो जानुमध्ये जगद्गुरुः ॥ 15॥ गुल्फौ रक्षाकरः पातु पादौ मे नर्तनप्रियः । सर्वाङ्गं सर्वसन्धौ च पातु देवारिमर्दनः ॥ 16॥ पुत्रमित्रकलत्रादीन् पातु पाशाङ्कुशाधिपः । धनधान्यपशूंश्चैव गृहं क्षेत्रं निरन्तरम् ॥ 17॥ पातु विश्वात्मको देवो वरदो भक्तवत्सलः । रक्षाहीनं तु यत्स्थानं कवचेन विना कृतम् ॥ 18॥ तत्सर्वं रक्षयेद्देवो मार्गवासी जितेन्द्रियः । अटव्यां पर्वताग्रे वा मार्गे मानावमानगे ॥ 19॥ जलस्थलगतो वाऽपि पातु मायापहारकः । सर्वत्र पातु देवेशः सप्तलोकैकसङ्क्षितः ॥ 20॥ ॥ फलश्रुतिः ॥ य इदं कवचं पुण्यं पवित्रं पापनाशनम् । प्रातःकाले जपेन्मर्त्यः सदा भयविनाशनम् ॥ 21॥ कुक्षिरोगप्रशमनं लूतास्फोटनिवारणम् । मूत्रकृच्छ्रप्रशमनं बहुमूत्रनिवारणम् ॥ 22॥ बालग्रहादिरोगाणान्नाशनं सर्वकामदम् । यः पठेद्धारयेद्वाऽपि करस्थास्तस्य सिद्धयः ॥ 23॥ यत्र यत्र गतश्चाश्पी तत्र तत्राऽर्थसिद्धिदम् ॥ 24॥ यश्शृणोति पठति द्विजोत्तमो विघ्नराजकवचं दिने दिने । पुत्रपौत्रसुकलत्रसम्पदः कामभोगमखिलांश्च विन्दति ॥ 25॥ यो ब्रह्मचारिणमचिन्त्यमनेकरूपं ध्यायेज्जगत्रयहितेरतमापदघ्नम् । सर्वार्थसिद्धिं लभते मनुष्यो विघ्नेशसायुज्यमुपेन्न संशयः ॥ 26॥ ॥ इति श्रीविनायकतन्त्रे श्रीवल्लभेशहृदयं सम्पूर्णम् ॥ ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}