% Text title : Shri Vighnaraja Stuti Shrivishnurkrita % File name : vighnarAjastutiHshrIviShNurkRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 12 | 7.12 27-50|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vighnaraja Stuti Shrivishnurkrita ..}## \itxtitle{.. श्रीविष्णुर्कृता श्रीविघ्नराजस्तुतिः ..}##\endtitles ## || श्रीगणेशाय नमः ॥ श्रीविष्णुरुवाच । नमस्ते विघ्नराजाय विघ्नानां विघ्नकारिणे । महाविघ्नप्रशान्ताय देवदेवेश ते नमः ॥ 27॥ अनादये परेशाय सर्वाऽऽदौ संस्तुताय च । सर्वेभ्यो वरदात्रे ते वरदाय नमो नमः ॥ 28॥ विनायकाय सर्वेषां नायकाय परात्पर । ढुण्ढिराजाय वेदादिढुण्ढिताय नमो नमः ॥ 29॥ सर्वेभ्यः स्वस्वरूपेण सुखदाय परात्मने । आनन्दायाप्रमेयाय ब्रह्मणे ते नमो नमः ॥ 30॥ गणानां पतये तुभ्यं नानागणसुरूपिणे । सदा स्वानन्दनाथाय सिद्धिबुद्धिपते नमः ॥ 31॥ ब्रह्मणे विष्णवे तुभ्यं शक्तये शङ्कराय च । इन्द्रादिदेवरूपाय कलया ते नमो नमः ॥ 32॥ मुनये क्षेत्ररूपाय वैश्याय शूद्ररूपिणे । पशुपक्ष्यादिरूपाय वर्णाश्रमयुजे नमः ॥ 33॥ नागाय सुररूपाय राक्षसाय विहारिणे । चराचरमयायैव शूर्पकर्णाय ते नमः ॥ 34॥ त्रिनेत्राय त्रिशूलस्य धारकाय च चक्रिणे । पाशाङ्कुशधरायैव हेरम्बाय नमो नमः ॥ 35॥ नमस्ते परेशाय सर्वात्मकाय सदा बोधरूपाय नैरञ्जनाय । अयोगाय संयोगमायाधराय जनेभ्यः सुशान्तिप्रदायाथ धाम्ने ॥ 36॥ किं स्तौमि त्वां गणाधीश यत्र वेदाश्च योगिनः । विसिस्मिरे सुशान्तिस्थाः शान्तिरूपाय ते नमः ॥ 37॥ यज्ञहा निहतः स्वामिंस्तेन देवर्षयो वयम् । रक्षिताः सर्वभावेन प्राणदातर्नमो नमः ॥ 38॥ भक्तिं देहि गणाधीश तव पादाम्बुजेऽमलाम् । तया वयं च योगेश बन्धहीना भवामहे ॥ 39॥ एवमुक्त्वा प्रणेमुस्तं देवा मुनिसमन्विताः । तांस्तथेति jagAdaivAM.atardadhe शूर्पकर्णकः ॥ 40॥ तत्र मूर्तिं समास्थाय शूर्पकर्णस्य सर्वदाम् । पूज्य स्वस्थानगाः सर्वे बभूवुर्विगतज्वराः ॥ 41॥ स्वस्वाचारसमायुक्तं बभूव ह चराचरम् । एवं चकार विघ्नेशो नानादैत्यविहिंसनम् ॥ 42॥ अवतारा असङ्ख्याता विघ्नराजस्य शोभने । तेषां वक्तुं चरित्राणि न समर्थाः शिवादयः ॥ 43॥ सङ्क्षेपेण मया तस्याऽवताराः कथिताः पराः । भजस्व तं विधानेन तदा शान्तिमवाप्स्यसि ॥ 44॥ रजोयुक्तं यथा धान्यं रजोहीनं करोति च । नरैः संसाधितं शूर्पं योग्यं भोजनकादिषु ॥ 45॥ तथा मायाविकारेण युक्तं ब्रह्म न लभ्यते । त्यक्त्वोपासनकं तस्य शूर्पकर्णस्य सुन्दरि ॥ 46॥ शूर्पकर्णं समाश्रुत्य मलं त्यक्त्वा हृदि स्थितम् । ब्रह्मैव नरजातिस्थः शूर्पकर्णस्ततः स्मृतः ॥ 47॥ (फलश्रुतिः) ब्रह्मदः शूर्पवत् हृत्स्थो वेदेषु कथितो भवेत् । तं भजस्व विधानेन शान्तियुक्ता भविष्यसि ॥ 48॥ शूर्पकर्णावतारस्य कथितं चरितं मया । यज्ञघ्नस्य वधार्थाय बभूवे देहधारकः ॥ 49॥ य इदं शृणुयाद्वाऽपि पठेद्वा पाठयेन्नरः । स मानसेप्सितं लब्ध्वा सुखी भवेन्निरन्तरम् ॥ 50॥ इति श्रीविष्णुर्कृता श्रीविघ्नराजस्तुतिः सम्पूर्णा ॥ \- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 12 | 7\.12 27\-50|| ## - .. मुद्गलपुराणं सप्तमः खण्डः . अध्यायः 12 . 7.12 27-50.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}