% Text title : Shri Vighnesha Stuti Ditikrita % File name : vighneshastutiHditikRRitA.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 14 | 7.14 12-30|| % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vighnesha Stuti Ditikrita ..}## \itxtitle{.. ditikR^itA shrIvighneshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ दितिरुवाच । नमस्ते विघ्नराजाय भक्तविघ्नविदारण । अभक्तेभ्यो महाविघ्नप्रदाय तु नमो नमः ॥ 12॥ काश्यपाय परेशाय विनायकाय ढुण्ढये । लम्बोदराय ते सर्वभोगभोक्त्रे नमो नमः ॥ 13॥ दीनानां पतये तुभ्यं दीनदीनाय ते नमः । दीनपालकनाथाय हेरम्बाय नमो नमः ॥ 14॥ परेशाय गणेशाय परात्परतमाय ते । परात्पराणां कर्त्रे ते महोदराय वै नमः ॥ 15॥ अनादये च सर्वेषामादिमूर्तिधराय च । आदिपूज्याय सर्वेषामन्तःस्थाय नमो नमः ॥ 16॥ शिवपुत्राय विष्णोश्च पुत्राय परमात्मने । वरेण्यसूनवे तुभ्यं शेषपुत्राय ते नमः ॥ 17॥ सर्वपूज्याय ज्येष्ठाय ज्येष्ठानां ज्येष्ठमूर्तये । ज्येष्ठराजतमायैव मात्रे पित्रे नमो नमः ॥ 18॥ ब्रह्मणां पतये तुभ्यं ब्रह्मभ्यो ब्रह्मदायिने । ब्रह्मणां ब्रह्मरूपायैकदन्ताय नमो नमः ॥ 19॥ गजाननाय देवायासुराय समभाविने । योगाकाराय योगिभ्यो योगदाय नमो नमः ॥ 20॥ किं स्तौमि त्वां गणाधीश शान्तीनां शान्तिरूपिणम् । वेदादयः शिवाद्याश्च यत्र शान्तिं प्रलेभिरे ॥ 21॥ अतस्त्वां प्रणमाम्येव सर्वेऽशं तेन विघ्नप । सन्तुष्टो भव मे भक्त्या स्वल्पया नाथ ते नमः ॥ 22॥ यदि त्वं वरदो मेऽसि तदा मे पुत्र आदरात् । भव स्वामिन् दयासिन्धो तेनाऽहं तारिता त्वया ॥ 23॥ आसुरी प्रकृतिः प्रोक्ता वेदेषु द्विरदानन । साऽहं कया महाभक्त्या भजिष्यामि निरन्तरम् ॥ 24॥ त्वं मे पुत्रो यदा नाथ भविष्यसि सुसिद्धिदः । तव मातुः कथं मायामयो बन्धः कदाचन ॥ 25॥ भक्तिं त्वच्चरणे ढुण्ढे देहि नित्यं विशेषतः । आसुरीं बन्धहीनां मां कुरुष्व त्वत्पदप्रियाम् ॥ 26॥ एवमुक्त्वा गणाधीशं ननाम दक्षनन्दिनी । दितिस्तां गणराजश्च जगाद हर्षसंयुतः ॥ 27॥ (फलश्रुतिः) विघ्नेश उवाच । त्वया कृतमिदं स्तोत्रं मदीयं मत्प्रियं भवेत् । पठते शृण्वते देवि सर्वसिद्धिप्रदायकम् ॥ 28॥ तव पुत्रो भविष्यामि आसुरीभावनाशकः । त्वं भजिष्यसि मां नित्यं भक्त्या भावपरायणा ॥ 29॥ evamuktvAM.atardadhe.asau विघ्नेशो ब्रह्मनायकः । दितिः स्वगृहमागत्य प्रणनाम पतिं स्वकम् ॥ 30॥ इति दितिकृता श्रीविघ्नेशस्तुतिः सम्पूर्णा ॥ षोडशस्तोत्रं \- ॥ मुद्गलपुराणं सप्तमः खण्डः । अध्यायः 14 | 7\.14 12\-30|| ## - .. मुद्गलपुराणं सप्तमः खण्डः . अध्यायः 14 . 7.14 12-30.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}