% Text title : Vikata Stuti by Devarshi % File name : vikaTastutiHdevarShibhiHproktA.itx % Category : ganesha % Location : doc\_ganesha % Transliterated by : Ajit Krishnan % Proofread by : Ajit Krishnan, PSA Easwaran % Description/comments : Mudgalapurana, Khanda 6, Adhyaya 36 % Latest update : April 23, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Vikata Stuti by Devarshi ..}## \itxtitle{.. vikaTastutiH devarShibhiH proktA ..}##\endtitles ## आदिशक्तिरुवाच \- कामासुरं महाशान्तियुतं दृष्ट्वा सुरर्षयः । विस्मिता विकटं पूज्यं तुष्टुवुः करसम्पुटाः ॥ 1॥ देवर्षय ऊचुः अजं पुराणं परमव्ययं च सदात्मरूपं सकलावभासम् । असद्विहीनं विविधान्तरस्थं भजामहे तं विकटं परेशम् ॥ 2॥ अनादिमध्यान्तविवर्जितं यत्सुजीवनं जीवनधर्मधारम् । सदाऽमृतं ब्रह्म विकारहीनं भजामहे तं विकटं परेशम् ॥ 3॥ त्वयैव माया रचिता स्वबिम्बात् स्वयं दधौ जीवनबिम्बवीर्यम् । बभूव युक्ता रचने समर्था भजामहे तं विकटं परेशम् ॥ 4॥ तथा ह्यसद्रूपमयं च साङ्ख्यं कृतं तथा ब्रह्म सुबोधरूपम् । अनन्तभेदाश्रितमप्रमेयं भजामहे तं विकटं परेशम् ॥ 5॥ ततः स्वबोधेन कृतं च सोऽहं पवित्रमेकाश्रितमादिरूपम् । जगद्वरं बिन्दुमयं तथा वै भजामहे तं विकटं परेशम् ॥ 6॥ जगच्चतुष्पादमयं च ताभ्यां व्यष्ट्या समष्ट्या च युतं हि सृष्टम् । अजेषु सञ्जीवनदं गणेशं भजामहे तं विकटं परेशम् ॥ 7॥ ततं त्वया भेदविहीनभावात् प्रकाशरूपेण विभासि नाथ! | अनन्तलीलाकरमप्रमेयं भजामहे तं विकटं परेशम् ॥ 8॥ अजैर्विहीनोऽसि गजानन! त्वं तथाऽपि सर्वत्र विभासि भक्त्या । अतो गणेशं विकटं वदन्ति भजामहे तं विकटं परेशम् ॥ 9॥ हरिस्वरूपेण विनायक! त्वं सुरक्षसीदं रजसा विधाता । तथा तमोयुक्ततया हरोऽसि भजामहे तं विकटं परेशम् ॥ 10॥ प्रसृष्टकर्माणि तदन्तरस्थोर्यमाऽसि सञ्जीवनरूपकेण । क्रियास्वरूपेण तु शक्तिसंस्थो भजामहे तं विकटं परेशम् ॥ 11॥ सदात्मरूपेण च ढुण्ढिराज! स्थितोऽसि विश्वम्भर विश्वमूर्ते! | न ते कदाचिज्जगति प्रवेशो भजामहे तं विकटं परेशम् ॥ 12॥ सदाऽऽदिपूज्यं सकलैः सुवन्द्यं गणेशसिद्धिप्रदमासमन्तात् । सुचित्तभासं गजकर्णधारं भजामहे तं विकटं परेशम् ॥ 13॥ स्वानन्दनाम्नि नगरे सुसंस्थं त्रिनेत्रयुक्तं मूषकोपरिस्थम् । महोदरं चैकरदं विभूपं भजामहे तं विकटं परेशम् ॥ 14॥ स्वभक्तपक्षेषु विराजमानं विघ्नैर्विहीनं मनसेप्सितं च । अभक्तसर्वाश्रितनाशकारं भजामहे तं विकटं परेशम् ॥ 15॥ नियन्तृरूपं तव हस्तसंस्थं जगत्सु नानाविधब्रह्मसु प्रभो! | महाङ्कुशं ह्यङ्कुशधारमेकं भजामहे तं विकटं परेशम् ॥ 16॥ भ्रमात्मकं बन्धनमेकमेव तदेव पाशं प्रभुहस्तसंस्थम् । स्वभक्तिकृद्वन्धनहानिकारं भजामहे तं विकटं परेशम् ॥ 17॥ त्वदाश्रितानां न भयं कदाचित् सदाऽभयं ते करसंस्थितं च । प्रत्यज्य दुष्टा भयसंयुतास्ते भजामहे तं विकटं परेशम् ॥ 18॥ निजामृतं विघ्नपते यदन्नं जगत्सु संस्थं प्रभुहस्तगं तम् । सुमोदकं मोदकरं जनानां भजामहे तं विकटं परेशम् ॥ 19॥ असन्मयी सर्वगता विभिन्ना परं सदाऽस्याश्च सुशान्तिसंस्थम् । अतो वदन्ते विकटं जनास्त्वां भजामहे तं विकटं परेशम् ॥ 20॥ वयं स्तुवीमोऽल्पसुबोधगाः किं प्रभुं न शक्यं निगमादिभिश्च । शुकादिभिः स्तोतुमपारगं यं भजामहे तं विकटं परेशम् ॥ 21॥ तथापि ते दर्शनजेन नाथ बोधेन ब्रह्मेश! सुसंस्तुतोऽसि । अतः प्रतुष्टो भव दीनपाल! भजामहे तं विकटं परेशम् ॥ 22॥ विकट उवाच \- इदं स्तोत्रं कृतं सर्वैर्मदीयं मत्पदप्रदम् । भविष्यति जनायैव पठते शृण्वते परम् ॥ 26॥ भक्तिमुक्तिप्रदं पूर्णं पुत्रपौत्रादिवर्धनम् । धनधान्यादिकं कामप्रदं स्तोत्रस्य पाठतः ॥ 27॥ षट्कर्मसाधनकरं परकृत्यविनाशनम् । नानारोगहरं पूर्ण भविष्यति सुसेविनाम् ॥28॥ कारागृहगतानां च बन्धमोक्षकरं भवेत् । सहस्रावर्तनेनैव सदा सौभाग्यवर्धनम् ॥29॥ नानापापसमूहानां दाहकं पठनात्तथा । सर्वसिद्धिकरं चैव भविष्यति न संशयः ॥30॥ एकविंशतिवारं यः पठिष्यति निरन्तरम् । स सर्व साधयेत् सद्यो दिनानामेकविंशतिम् ॥31॥ इति देवर्षिभिर्प्रोक्ता विकटस्तुतिः समाप्ता । 6\.36 ## Encoded by Ajit Krishnan Proofread by Ajit Krishnan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}