% Text title : Yoga Adhipati Shri Ganesha Stuti % File name : yogAdhipatishrIgaNeshastutiH.itx % Category : ganesha, mudgalapurANa, stuti % Location : doc\_ganesha % Proofread by : Yash Khasbage, Preeti Bhandare % Description/comments : मुद्गलपुराणं नवमः खण्डः । अध्यायः 4 | 9.4 3-39॥ % Latest update : June 4, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yoga Adhipati Shri Ganesha Stuti ..}## \itxtitle{.. yogAdhipatishrIgaNeshastutiH ..}##\endtitles ## || श्रीगणेशाय नमः ॥ अयोग उवाच । शान्तिस्वरूपाय सुशान्तिदाय वाणीमनोहीनतमाय ढुण्ढे । वाणीमनोयुक्तविचारिणे वै योगाय योगाधिपते नमस्ते ॥ 3॥ वाणीमनोयुक्तमयं वदामि नो विश्वरूपोऽसि कथं स्तवीमि । नित्यं गणेशाय नमो महात्मन् योगाय योगाधिपते नमस्ते ॥ 4॥ वाणीमनोहीनमयं कथं त्वां ब्रुवेऽद्य संयोगमयं कदा च । नो योगरूपं त्वथ ते नमो वै योगाय योगाधिपते नमस्ते ॥ 5॥ त्वत्तः प्रसूतानि महानुभाव ब्रह्माणि विश्वानि पराणि भूयः । त्वय्येव लीनानि ह्यभिन्नभावाद्योगाय योगाधिपते नमस्ते ॥ 6॥ नित्यं ह्ययोगाय निवृत्तिदाय मायाविहीनाय गणाधिपाय । वाणीमनोहीनतया सुलभ्य योगाय योगाधिपते नमस्ते ॥ 7॥ स्वानन्दरूपाय सुशान्तिदाय सिद्ध्या च बुद्ध्या सह खेलकाय । वाणीमनोहीन निजात्मलभ्य योगाय योगाधिपते नमस्ते ॥ 8॥ अव्यक्तरूपाय च साहजाय मोहेन हीनाय सदा शिवाय । त्रैविध्यनाथाय च नेति कर्त्रे योगाय योगाधिपते नमस्ते ॥ 9॥ सामान्यरूपाय त्रयीमयाय द्वन्द्वप्रकाशाय च विष्णवे ते । आनन्दनाथाय सुखेलकाय योगाय योगाधिपते नमस्ते ॥ 10॥ आत्मस्वरूपाय सदाऽमृतस्थयोगेन संलभ्यतमाय भानो । भेदैर्विहीनाय च जीवनाय योगाय योगाधिपते नमस्ते ॥ 11॥ नानाप्रभेदेषु च तन्मयाय सर्वस्वरूपाय च शक्तये ते । आनन्त्यभावैश्च सुमोहदाय योगाय योगाधिपते नमस्ते ॥ 12॥ साक्षिस्वरूपाय च साङ्ख्ययोगलभ्यस्वरूपाय सदात्मसंस्थ । बोधेन हीनाय परात्पराय योगाय योगाधिपते नमस्ते ॥ 13॥ बोधस्वरूपाय सङ्ख्याविहारकर्त्रे सदा पालकभावधारिन् । त्रैविध्यनाथाय महोदराय योगाय योगाधिपते नमस्ते ॥ 14॥ सोहंस्वरूपाय च चिन्मयाय मोहेन युक्ताय च हीनकाय । देहिस्वरूपेण विहारकर्त्रे योगाय योगाधिपते नमस्ते ॥ 15॥ बिन्दुप्रचुराय चतुष्पदाय चतुर्विधेषु प्रभवाय तुभ्यम् । आनन्त्यतत्त्वाय च देहभोक्त्रे योगाय योगाधिपते नमस्ते ॥ 16॥ तुर्यात्मदेहाय लयात्मकाय कालस्वरूपाय गणेश्वराय । नादात्मकायाऽथ त्रिदेहगाय योगाय योगाधिपते नमस्ते ॥ 17॥ आनन्दकोशात्मकसंस्थिताय प्राज्ञाय सौषुप्तमयाय तुभ्यम् । नित्येश्वरायैव तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ 18॥ सर्वान्तरस्थाय च सूक्ष्मकाय स्वप्नप्रचुराय च तैजसाय । हिरण्यगर्भाय तयोः प्रचारिन् योगाय योगाधिपते नमस्ते ॥ 19॥ बाह्यस्थितायान्नमयाय विश्ववैश्वानरायैव तयोः प्रचारिन् । स्थूलस्वरूपाय च जागृदास्थ योगाय योगाधिपते नमस्ते ॥ 20॥ विश्वस्यद्वैविध्यमयाय तुभ्यं नानाण्डरूपाय च खेलकाय । शक्ते च धात्रे हरये शिवाय योगाय योगाधिपते नमस्ते ॥ 21॥ एते गणेशाधिपते कलांशा विघ्नेश्वरास्ते गणनायकाय । न त्वं सदैतैः सहितो हि तुभ्यं योगाय योगाधिपते नमस्ते ॥ 22॥ स्तुमः कथं नाथ गणेशरूपं संयोगहीनं च ह्ययोगहीनम् । तादात्म्यरूपं भव तुष्टचित्तं योगाय योगाधिपते नमस्ते ॥ 23॥ मुद्गल उवाच । एवं स्तुत्वा गणेशानं प्रणनाम कृताञ्जलिः । अयोगस्तं गणाधीशो जगाद घननिःस्वनः ॥ 24॥ (फलशृतिः |) गणेश उवाच । वरान् वृणु महाभाग मनसीप्सितरूपकान् । दास्यामि भक्तितुष्टोऽहं स्तोत्रेणानेन योगप ॥ 25॥ त्वया कृतमिदं स्तोत्रं योगशान्तिपदप्रदम् । पठतां शृण्वतां नित्यं नानासिद्धिप्रदं भवेत् ॥ 26॥ यं यमिच्छसि तं तं वै दास्यामि स्तोत्रपाठतः । मयि प्रीतिकरं चास्तु भक्तिभावप्रदं तथा ॥ 27॥ एकविंशतिवारं चैकविंशति दिनावधि । पठते तस्य सर्वं च दास्यामि दुर्लभं हि चेत् ॥ 28॥ एवमुक्त्वा गणेशानः सस्वजे तं गणाधिपम् । अयोगरूपिणं हर्षसंयुक्तं प्रचकार ह ॥ 29॥ ततोऽयोगो गणाध्यक्षं प्रणम्य च पुनः पुनः । जगाद भक्तिसंयुक्तो हृष्टरोमा सुहर्षितः ॥ 30॥ अयोग उवाच । यदि ढुण्ढे वरान् मे त्वं दास्यसि भक्तिमोहितः । तदा ते पादयुग्मे मे भक्तिं देहि दृढां पराम् ॥ 31॥ पूर्णयोगस्वरूपस्थं मां कुरुष्व गजानन । सुखं मुक्तस्वरूपस्थं नाथ नेच्छामि ते नमः ॥ 32॥ मुद्गल उवाच । अयोगगणराजस्य श्रुत्वा वचनमुत्तमम् । जगाद तं गणेशानस्तथेत्यन्तर्हितोऽभवत् ॥ 33॥ अयोगस्तं हृदि स्थाप्य भजतेऽनन्यमानसः । अन्ते योगमयः सोऽपि बभूवे मोक्षनायकः ॥ 34॥ इति ते सर्वमाख्यातं चरितं श्रीगणपस्य यत् । पूर्णयोगधरस्यापि समासेन प्रजापते ॥ 35॥ अतस्त्वं गणराजं तं भजस्व भक्तिसंयुतः । तेन यज्ञमिमं पूर्णं करिष्यसि न संशयः ॥ 36॥ अन्ते योगयुतश्चैव ब्रह्मभूतो भविष्यसि । आज्ञां देहि गमिष्यामि त्वदातिथ्यसुतोषितः ॥ 37॥ रहस्यं गणनाथस्य कथितं सकलं मया । नान्यत् किञ्चिदतो दक्ष परं वेदादिसम्मतम् ॥ 38॥ शृणुयाद्यः पठेद्वाऽपि स सर्वं प्राप्नुयाच्छुभम् । अन्ते योगमयो भूत्वा सन्तिष्ठेत् गणपात्मकः ॥ 39॥ इति योगाधिपतिश्रीगणेशस्तुतिः सम्पूर्णा ॥ एकविंशतिस्तोत्रं \- ॥ मुद्गलपुराणं नवमः खण्डः । अध्यायः 4 | 9\.4 3\-39॥ ## - .. मुद्गलपुराणं नवमः खण्डः . अध्यायः 4 . 9.4 3-39.. Proofread by Yash Khasbage, Preeti Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}