% Text title : Ashtavakra Gita Gujarati Translation % File name : AshtavakraGitaGujTran.itx % Category : gItA, giitaa % Location : doc\_giitaa % Author : Vedic tradition % Transliterated by : Daksha % Proofread by : Daksha % Translated by : Shri Rajnikant Modi % Description-comments : Sanskrit shlokas and Gujarati translation % Source : Sasta Sahitya Prakashan % Latest update : October 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ashtavakra Gita Gujarati Translation ..}## \itxtitle{.. aShTAvakragItAno gujarAtI anuvAda ..}##\endtitles ## ## \chapter[श्रीमत् अष्टावक्रगीता]{भाषांतरकर्ता - श्रीरजनीकांत मोदी} \begin{center}\Large अथ श्रीमदष्टावक्रगीता प्रारभ्यते ॥ श्रीमत् अष्टावक्रगीतानो गुजराती अनुवाद प्रारंभ \end{center} \section{प्रकरण १ - गुरूपदेशप्रकरण} जनक उवाच ॥ कथं ज्ञानमवाप्नोति कथं मुक्तिर्भविष्यति । वैराग्यं च कथं प्राप्तं एतद् ब्रूहि मम प्रभो ॥ १-१॥ जनक (अष्टावक मुनिने) कहे छे. भगवन्! (मनुष्य) आत्मज्ञानने केवी रीते मेळवे छे, (तेनी) मुक्ति केवी रीते थाय छे अने वैराग्य केवी रीते प्राप्त थाय छे, ते मने कहो. १ अष्टावक्र उवाच ॥ मुक्तिं इच्छसि चेत्तात विषयान् विषवत्त्यज । क्षमार्जवदयातोषसत्यं पीयूषवद् भज ॥ १-२॥ अष्टावक मुनि कहे छे: प्रिय (राजन्)! जो (तुं) मुक्तिने इच्छतो होय तो (इन्द्रियोना) विषयोने विषनी जेम छोडी दे (अने) क्षमा, सरळता, दया, संतोष अने सत्यनुं अमृतनी जेम सेवन कर. २ न पृथ्वी न जलं नाग्निर्न वायुर्द्यौर्न वा भवान् । एषां साक्षिणमात्मानं चिद्रूपं विद्धि मुक्तये ॥ १-३॥ तु पृथ्वी नथी, जळ नथी, अग्नि नथी, वायु नथी तेम ज आकाश पण नथी. मुक्तिने माटे आ बधाना साक्षी- रूपे रहेला चिद्रूप आत्माने जाण (अथवा, बधाना साक्षीरूपे रहेला चिद्रूपने पोताना आत्मा तरीके जाण.) ३ यदि देहं पृथक् कृत्य चिति विश्राम्य तिष्ठसि । अधुनैव सुखी शान्तो बन्धमुक्तो भविष्यसि ॥ १-४॥ जो (तुं) देहने आत्माथी छूटो पाडीने चिद्रूपमां थईने रहेशे (तो) हमणां ज तुं सुखी, शांत अने बंधथी बनीश. ४ न त्वं विप्रादिको वर्णो नाश्रमी नाक्षगोचरः । असङ्गोऽसि निराकारो विश्वसाक्षी सुखी भव ॥ १-५॥ तुं विप्र अर्थात् बाह्मणादि वर्ण नथी, (ब्रह्मचर्य आदि) आश्रमी पण नथी, अने तुं इंद्रियगीचर- इन्द्रियोथी पमाय एवो नथी. तुं तो असंग, निराकार अने (आखा) विश्वनो छे. (एम विचारीने) तुं सुखी था. प धर्माधर्मौ सुखं दुःखं मानसानि न ते विभो । न कर्तासि न भोक्तासि मुक्त एवासि सर्वदा ॥ १-६॥ राजन्! धर्म अने अधर्म, तेमज सुख अने दु:ख, तो मनने तारे छे अने नहि के तने. तुं कर्ता नथी तेम ज भोक्ता पण नथी पण हंमेश मुकत ज छे. ६ एको द्रष्टासि सर्वस्य मुक्तप्रायोऽसि सर्वदा । अयमेव हि ते बन्धो द्रष्टारं पश्यसीतरम् ॥ १-७॥ तुं सर्वनो एक द्रष्टा छे अने निरंतर अत्यंत मुक्त छे. तुं जे बीजाने द्रष्टा तरीके जुए छे, ते ज तारा बंधनुं कारण छे. ७ अहं कर्तेत्यहंमानमहाकृष्णाहिदंशितः । नाहं कर्तेति विश्वासामृतं पीत्वा सुखी भव ॥ १-८॥ “हुं कर्ता छुं” एवा अहंभावरूपी मोटा काळा साप वडे दंशित थयेलो तुं “हुं कर्ता नथी” एवा विश्वासरूपी अमृतने पी जा. ८ एको विशुद्धबोधोऽहं इति निश्चयवह्निना । प्रज्वाल्याज्ञानगहनं वीतशोकः सुखी भव ॥ १-९॥ “हुं एक अने विशुद्ध ज्ञानरूप छुं”, एवा निश्वयरूपी अग्नि वडे अज्ञानरूप गहन वनने सळगावी दई तुं शोकरहित बनीने सुखी था. ९ यत्र विश्वमिदं भाति कल्पितं रज्जुसर्पवत् । आनन्दपरमानन्दः स बोधस्त्वं सुखं भव ॥ १-१०॥ जेमां आ कल्पित विश्व दोरडामां सर्पनी जेम भासमान थाय छे ते आनंदना परम अवधिरूप ज्ञान तुं ज छे, (माटे) सुखपूर्वक विहार कर. १० मुक्ताभिमानी मुक्तो हि बद्धो बद्धाभिमान्यपि । किंवदन्तीह सत्येयं या मतिः सा गतिर्भवेत् ॥ १-११॥ जे पोताने मुकत माने छे ते मुकत छे, अने जे पोताने बंधायेलो माने छे ते बंधायेलो छे; कारण के अहीं (आ जगतमां) आ लोकवाद साचो छे के जेवी मति तेवी गति थाय छे. ११ आत्मा साक्षी विभुः पूर्ण एको मुक्तश्चिदक्रियः । असंगो निःस्पृहः शान्तो भ्रमात्संसारवानिव ॥ १-१२॥ आत्मा साक्षी, व्यापक, पूर्ण. एक, मुकत, चैतन्यस्वरूप, अक्रिय, असंग, निःस्पृह अने शांत छे (परंतु) भ्रमने कारणे संसारवाळो होय तेम भासे छे. १२ कूटस्थं बोधमद्वैतमात्मानं परिभावय । आभासोऽहं भ्रमं मुक्त्वा भावं बाह्यमथान्तरम् ॥ १-१३॥ “हुं” आभासात्मक छुं” एवा भ्रमने अने बाह्य तेम ज अंदरना भावने छोडी दई ने कूटस्थ अर्थात् पर्वतना जेवा अचल, बोधरूप, अद्वैतरुप आत्मानो विचार कर. १३ देहाभिमानपाशेन चिरं बद्धोऽसि पुत्रक । बोधोऽहं ज्ञानखङ्गेगेन तन्निकृत्य सुखी भव ॥ १-१४॥ हे पुत्र. देहाध्यासरूप बंधन वडे लांबा काळथी तुं बंधायो छे. ते पाशने “हुं ज्ञानरूप छुं” : एवा ज्ञानरूप खड्ग वडे छेदी नाखी सुखी था. १४ निःसंगो निष्क्रियोऽसि त्वं स्वप्रकाशो निरंजनः । अयमेव हि ते बन्धः समाधिमनुतिष्ठति ॥ १-१५॥ तुं असंग, अक्रिय, स्वयंप्रकाश अने निर्दोष छे. जे तुं समाधि करी रह्यो छे ते ज तारुं बंधन छे. १५ त्वया व्याप्तमिदं विश्वं त्वयि प्रोतं यथार्थतः । शुद्धबुद्धस्वरूपस्त्वं मा गमः क्षुद्रचित्तताम् ॥ १-१६॥ तारा वडे आ विश्व व्याप्त थयेलुं छे अने तारामां ज ते वणायेलुं छे. खरुं जोतां तुं शुद्ध ज्ञानस्वरूप छे, (माटे) क्षुद्र चित्तवृत्तिने वश था मा. १६ निरपेक्षो निर्विकारो निर्भरः शीतलाशयः । अगाधबुद्धिरक्षुब्धो भव चिन्मात्रवासनः ॥ १-१७॥ (तुं) कशानी पण ईच्छा विनानो, विकाररहित, चिंता- रहित (निर् +भर = भार विनानो), शांत अंतःकरणवाळो, ऊंडी बुद्धिवाळो, क्षोभरहित अने मात्र चैतन्यमां ज निष्ठा राखनारो था.१७ साकारमनृतं विद्धि निराकारं तु निश्चलम् । एतत्तत्त्वोपदेशेन न पुनर्भवसम्भवः ॥ १-१८॥ (तुं शरीरादिक) साकार वस्तुओ)ने खोटी मान अने निराकारने निश्वल अर्थात् नित्य मान. आ तत्वना (अर्थात् निराकार तत्त्वना) उपदेशथी फरी संसारमां) जन्मवानो संभव रहेतो नथी. १८ यथैवादर्शमध्यस्थे रूपेऽन्तः परितस्तु सः । तथैवाऽस्मिन् शरीरेऽन्तः परितः परमेश्वरः ॥ १-१९॥ जेवी रीते आरसानी मध्यमां (प्रतिबिबित बनेला) रूपनी अंदर तेम ज (बहार) चारे बाजुए मात्र ए (आरसो) ज रहेलो छे (अने तेना सिवाय तेनाथी जुदुं बीजुं कांई नथी), तेवी रीते आ शरीरमां पण अंदर तेम ज (बहार) चारे बाजुए एक मात्र परमेश्वर ज अर्थात् चैतन्य ज रहेलुं छे (अने तेना सिवाय तेनाथी जुदुं बीजुं कांई ज नथी.) १९ एकं सर्वगतं व्योम बहिरन्तर्यथा घटे । नित्यं निरन्तरं ब्रह्म सर्वभूतगणे तथा ॥ १-२०॥ जेवी रीते घडामां बहार तेम ज अंदर एक अने सर्वव्यापक आकाश रहेलुं छे, तेवी रीते समस्त भूतगणोमां (अंदर तेम ज बहार) नित्य, अविनाशी ब्रह्म रहेलुं छे. २० \section{प्रकरण र - शिष्यानुभवप्रकरण} जनक उवाच ॥ अहो निरंजनः शान्तो बोधोऽहं प्रकृतेः परः । एतावन्तमहं कालं मोहेनैव विडम्बितः ॥ २-१॥ जनक कहे छे: “हुं” निर्दोष, शांत, बोधरूप अने प्रकृतिथी पर छुं. अहो ! (आश्चर्यनी वात छे के) आटला समय सुधी मोह वडे ठगायो छुं. १ यथा प्रकाशयाम्येको देहमेनं तथा जगत् । अतो मम जगत्सर्वमथवा न च किंचन ॥ २-२॥ जेवी रीते आ देहने एक मात्र “हुं” छुं ज प्रकाशमान करुं छुं, तेवी रीते जगतने पण “हुं” ज प्रकाशमान करु छुं. आथी समस्त जगत ज मारुं छे अथवा कांई पण मारुं नथी.२ स शरीरमहो विश्वं परित्यज्य मयाधुना । कुतश्चित् कौशलाद् एव परमात्मा विलोक्यते ॥ २-३॥ अहो! (आश्चर्यनी वात छे के) शरीर सहित विश्वनो त्याग करीने अर्थात् पोताथी जुदुं समजीने कोई रीते कुशळता अर्थात् युक्ति-प्रयुक्तिथी हवे मारा वडे परमात्मा जोवाय छे. (अर्थात् विश्व परमात्माथी जुदुं न होवा छतां पहेलां तेने सत्यवत् गण्यु, परंतु, हवे ज्ञान थवाथी युक्ति-प्रयुक्ति, उपदेश, ईत्यादि वडे तेनुं मिथ्यात्व प्रतीत थई परमात्मानुं दर्शन मने थाय छे.) ३ यथा न तोयतो भिन्नास्तरंगाः फेनबुद्बुदाः । आत्मनो न तथा भिन्नं विश्वमात्मविनिर्गतम् ॥ २-४॥ जेम (पाणीथी उत्पन्न गयेला) तरंगो, फीण अने पोटा पाणीथी भिन्न नथी, तेम आत्मामांथी बहार नीकलेवुं विश्व आत्माथी भिन्न नथी. ४ तन्तुमात्रो भवेद् एव पटो यद्वद् विचारितः । आत्मतन्मात्रमेवेदं तद्वद् विश्वं विचारितम् ॥ २-५॥ जेम विचार करतां जणाय छे के कपडुं तांतणारूप ज (अर्थात् तांतणाथी कपडानुं अस्तितत्व भिन्न नथी), तेम विचार करतां जणाय छे के आ विश्व आत्मानो ज अंश छे (अर्थात् भिन्न नथी. ५ यथैवेक्षुरसे क्लृप्ता तेन व्याप्तैव शर्करा । तथा विश्वं मयि क्लृप्तं मया व्याप्तं निरन्तरम् ॥ २-६॥ जेम शेरडीना रसमां कल्पायेली (अर्थात् बनावेली) साकर तेना (शेरडीना रस) वडे जे व्याप्त होय छे तेम “अहं” मां कल्पायेलुं विश्व “अहं” वडे व्याप्त रहे छे. ६ आत्मज्ञानाज्जगद् भाति आत्मज्ञानान्न भासते । रज्ज्वज्ञानादहिर्भाति तज्ज्ञानाद् भासते न हि ॥ २-७॥ आत्माना (स्वरूपना) अज्ञानने लईने ज जगत भास- मान थाय छे .परंतु आत्मज्ञान थतां भासतुं नथी. दोरडाना अज्ञानथी ज सर्पनी भांति थाय छे. परंतु तेनुं (अर्थात् दोरडा- नुं) ज्ञान थतां (सर्प) भासने नथी. ७ प्रकाशो मे निजं रूपं नातिरिक्तोऽस्म्यहं ततः । यदा प्रकाशते विश्वं तदाहं भास एव हि ॥ २-८॥ प्रकाश एज मारुं पोतानुं स्वरूप छे, तेनाथी अतिरिकत (अ्थात जुदो) “हुं” छुं ज नहिं. जयारे विश्व प्रकाशे छे (अर्थात् भासमान थाय छे,) त्यारे पण ते “अहं” (अर्थात् “हुं”) नो ज भास छे. (एटले के “अहं” ज विश्वरूपे भासे छे.) ८ अहो विकल्पितं विश्वमज्ञानान्मयि भासते । रूप्यं शुक्तौ फणी रज्जौ वारि सूर्यकरे यथा ॥ २-९॥ जेम अज्ञानथी कल्पायेलुं रूपुं छीपमां भासे छे, सर्प दोरडामां भासे छे (अने मृग)जळ सूर्यनां किरणीमां भासे छे, तेम अरे! अज्ञानथी (ज) कल्पायेलुं विश्व मारामां (अर्थात्, “हुं” मां) भासे छे. ९ मत्तो विनिर्गतं विश्वं मय्येव लयमेष्यति । मृदि कुम्भो जले वीचिः कनके कटकं यथा ॥ २-१०॥ जेम (माटीमांथी थयेलो) धडो माटीमां, (पाणीमांथी उपजेलो) तरंग पाणीमां, अने (सोनामांथी बनेलुं) कडुं सोनामां लय पामे छे, तेम मारा (अर्थात् “अहं”) मांथी उद्दभव पामेलुं विश्व मारामां (अर्थात् “अहं” मां) ज लय पामशे. १० अहो अहं नमो मह्यं विनाशो यस्य नास्ति मे । ब्रह्मादिस्तम्बपर्यन्तं जगन्नाशोऽपि तिष्ठतः ॥ २-११॥ ब्रह्माथी मांडीने. तुण सुधीनां जगतनो नाश थतां पण जे “हुं” नो विनाश थतो नथी तेवा “हुं” ने नमस्कार हो. अहो “अहं” (अर्थात् “हुं”) केटलो आश्चर्यभर्यो छुं! ११ अहो अहं नमो मह्यं एकोऽहं देहवानपि । क्वचिन्न गन्ता नागन्ता व्याप्य विश्वमवस्थितः ॥ २-१२॥ अहो “अहं” ! मने (अर्थात् “अहं”) ने नमस्कार हो. देहधारी होवा छतां एक ज छुं, नथी (कशे) जतो के नथी (कशे) आवतो, परंतु विश्वने व्यापीने रह्यो छुं. १२ अहो अहं नमो मह्यं दक्षो नास्तीह मत्समः । असंस्पृश्य शरीरेण येन विश्वं चिरं धृतम् ॥ २-१३॥ अहो “अहं” ! मने (अर्थात् “अहं” ने) नमस्कार मारा जेवो चतुर कोई नथी के जेना वडे शरीर साथे साध्या विना आ विश्व चिरकालथी धारण करायुं छे. १३ अहो अहं नमो मह्यं यस्य मे नास्ति किंचन । अथवा यस्य मे सर्वं यद् वाङ्मनसगोचरम् ॥ २-१४॥ अहो “अहं” ! मने (अर्थात् “अहं” ने) नमस्कार हो के “मारा” मां कांई ज नथी, अथवा तो जे “मारा”मां वाणी मनना विषयरूप बनेलुं बधुं य छे. १४ ज्ञानं ज्ञेयं तथा ज्ञाता त्रितयं नास्ति वास्तवम् । अज्ञानाद् भाति यत्रेदं सोऽहमस्मि निरंजनः ॥ २-१५॥ ज्ञान, ज्ञेय, अने ज्ञाता ए त्रिपुटी ज्यां वास्तविक रीते नथी, परंतु ए ज्यां अज्ञानने लईने भासे छे, ते “हुं” निरंजन छुं. १५ द्वैतमूलमहो दुःखं नान्यत्तस्याऽस्ति भेषजम् । दृश्यमेतन् मृषा सर्वं एकोऽहं चिद्रसोमलः ॥ २-१६॥ अहो! जे द्वैतथी उत्पन्न थतुं दुःख छे तेनुं (सत्य ज्ञान सिवाय) बीजुं कांई ओसड नथी. आ समस्त दृश्यप्रपंच मिथ्या छे. “हुं” एक अने शुद्ध चैतन्य रस छुं. १६ बोधमात्रोऽहमज्ञानाद् उपाधिः कल्पितो मया । एवं विमृशतो नित्यं निर्विकल्पे स्थितिर्मम ॥ २-१७॥ “हुं” केवळ बोधरूप छुं; अज्ञानने लईने ज में (आ द्वैत-प्रपंचरूप) उपाधिनी कल्पना करी छे. आम नित्य विचार करतां करतां निर्विकल्प अवस्थामां मारी स्थिति थई छे. १७ न मे बन्धोऽस्ति मोक्षो वा भ्रान्तिः शान्तो निराश्रया । अहो मयि स्थितं विश्वं वस्तुतो न मयि स्थितम् ॥ २-१८॥ अहो मारामां रहेलुं विश्व खरुं जोतां मारामां रहेलुं ज नथी. मने बन्ध पण नथी के मोक्ष पण नथी. आश्रय (अथवा आधार) विना (ऊभी थयेली जगतरूप) भ्रांति शांत थई गई छे. १८ सशरीरमिदं विश्वं न किंचिदिति निश्चितम् । शुद्धचिन्मात्र आत्मा च तत्कस्मिन् कल्पनाधुना ॥ २-१९॥ शरीर साथे आ विश्व कशु छे ज नहि अने आत्मा शुद्ध चैतन्य मात्र छे, तो पछी जगतनी कल्पना शामां करवी? १९ शरीरं स्वर्गनरकौ बन्धमोक्षौ भयं तथा । कल्पनामात्रमेवैतत् किं मे कार्यं चिदात्मनः ॥ २-२०॥ शरीर, स्वर्ग-नरक, बन्ध-मोक्ष अने भय ए बधुं कल्पनामात्र ज छे. तेनी साथे चिदात्मारूप मारो शो संबंध छे? २० अहो जनसमूहेऽपि न द्वैतं पश्यतो मम । अरण्यमिव संवृत्तं क्व रतिं करवाण्यहम् ॥ २-२१॥ अहो, (आ समरत) जनसमुदायमां पण द्वैत न जोनारा एवा मारे माटे (बधुं य) जंगल जेवुं थई गयुं छे, ते पछी शामां आसक्ति राखुं? २१ नाहं देहो न मे देहो जीवो नाहमहं हि चित् । अयमेव हि मे बन्ध आसीद्या जीविते स्पृहा ॥ २-२२॥ हुं देह नथी, तेम देह मारो नथी अने “हुं” जीव पण नथी, कारण के “हुं” चैतन्य छुं. जीवन प्रत्ये जे ईच्छा हती ते ज मारे माटे बंधन हतुं, २२ अहो भुवनकल्लोलैर्विचित्रैर्द्राक् समुत्थितम् । मय्यनंतमहाम्भोधौ चित्तवाते समुद्यते ॥ २-२३॥ अहो ! अनंत महासागररूप मारामां चित्तरूपी वायु वातां जगतरूप विचित्र तरंगो ओचिता ऊठया. २३ मय्यनंतमहाम्भोधौ चित्तवाते प्रशाम्यति । अभाग्याज्जीववणिजो जगत्पोतो विनश्वरः ॥ २-२४॥ अनंत महासागररूप मारामां चित्तरूप वायु शांत बनी जीवरूप वाणिया (वेपारी)नुं जगतरूप वहाण कमनसीबे गयुं. २४ मय्यनन्तमहाम्भोधावाश्चर्यं जीववीचयः । उद्यन्ति घ्नन्ति खेलन्ति प्रविशन्ति स्वभावतः ॥ २-२५॥ आश्चर्य (नी वात) छे के अनंत महासागररूप मारामा जीवरूप मोजांओ आपोआप ज उत्पन्न थाय छे. अथडाय छे, रमे छे (अने) लय पामे छे. रप \section{प्रकरण ३ - आक्षेपोपदेशप्रकरण} अष्टावक्र उवाच ॥ अविनाशिनमात्मानं एकं विज्ञाय तत्त्वतः । तवात्मज्ञानस्य धीरस्य कथमर्थार्जने रतिः ॥ ३-१॥ अष्टावक्र बोल्या : आत्माने वास्तविक रीते एक अने अविनाशी जाण्या पछी, आत्मज्ञ अने धीर एवा तने धननी प्राप्ति प्रत्ये प्रीति केम थाय छे? १ आत्माज्ञानादहो प्रीतिर्विषयभ्रमगोचरे । शुक्तेरज्ञानतो लोभो यथा रजतविभ्रमे ॥ ३-२॥ अहो! जेम छीपना अज्ञानथी रूपारूप भ्रममां लोभ ऊपजे छे, तेम आत्माना अज्ञानथी विषयोरूप भ्रमात्मक वस्तुमां प्रीति थाय छे. र विश्वं स्फुरति यत्रेदं तरङ्गा इव सागरे । सोऽहमस्मीति विज्ञाय किं दीन इव धावसि ॥ ३-३॥ जेमां विश्व, समुद्रमां तरंगती जेम स्फूरे छे ते “हुं” ज छुं एम जाण्या पछी (पण) तुं पामर मनुष्यनी जेम शा माटे दोडादोड करे छे? ३ श्रुत्वापि शुद्धचैतन्य आत्मानमतिसुन्दरम् । उपस्थेऽत्यन्तसंसक्तो मालिन्यमधिगच्छति ॥ ३-४॥ आत्माने शुद्ध चैतन्यरूप अने अत्यंत सुंदर जाणवा छतां जे (मनुष्य) विषयोमां अत्यंत आसक्त बने छे, ते मलिनताने ज पामे छे. ४ सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । मुनेर्जानत आश्चर्यं ममत्वमनुवर्तते ॥ ३-५॥ पोताना आत्माने सर्व भूतमां अने सर्व भूतोने पोताना आत्मांमां जाणनारा मुनिमां पण ममत्व चालु रहे छे (ए तो) आश्चर्यनी वात छे. प आस्थितः परमाद्वैतं मोक्षार्थेऽपि व्यवस्थितः । आश्चर्यं कामवशगो विकलः केलिशिक्षया ॥ ३-६॥ परम अद्वैतमां स्थित थयेलो अने मोक्षने माटे प्रयास करतो. (मनुष्य) पण भोगना अभ्यासने लईने व्याकुळ बनेलो होई कामने वश थाय छे, ते आश्रर्य छे. ६ उद्भूतं ज्ञानदुर्मित्रमवधार्यातिदुर्बलः । आश्चर्यं काममाकाङ्क्षेत् कालमन्तमनुश्रितः ॥ ३-७॥ उत्पन्न थयेला ज्ञानना शत्रुने जाणतो छतां अत्यंत दुर्बल अने अंतकालने प्राप्त थयेलो (मनुष्य) विषयभोगनी ईच्छा करे छे, ते आश्चर्य छे ७ इहामुत्र विरक्तस्य नित्यानित्यविवेकिनः । आश्चर्यं मोक्षकामस्य मोक्षाद् एव विभीषिका ॥ ३-८॥ आ लोक अने परलोक प्रत्ये विरकत, नित्य अने अनित्य वस्तुना भेदने समजनार (अने) मोक्षनी ईच्छावाळा मनुष्यने मोक्षथी ज भय छे, ए ज आश्चर्य छे. ८ धीरस्तु भोज्यमानोऽपि पीड्यमानोऽपि सर्वदा । आत्मानं केवलं पश्यन् न तुष्यति न कुप्यति ॥ ३-९॥ धीर मनुष्य भोग भोगवतो छतां पण अने पीडायुक्त बनतो होवा छतां पण हमेश केवळ आत्माने ज जोतो होई प्रसन्न थतो नथी तेम ज कोप पण करतो नथी. ९ चेष्टमानं शरीरं स्वं पश्यत्यन्यशरीरवत् । संस्तवे चापि निन्दायां कथं क्षुभ्येत् महाशयः ॥ ३-१०॥ प्रवृत्तियुकत पोताना शरीरने जे बीजाना शरीरनी जेम जुए छे एवो महात्मा पुरुष स्तुतिथी अथवा निदाथी पण केम क्षोभ पामे? १० मायामात्रमिदं विश्वं पश्यन् विगतकौतुकः । अपि सन्निहिते मृत्यौ कथं त्रस्यति धीरधीः ॥ ३-११॥ आ विश्वने मायामात्र जोनार अने तेथी ज कुतूहल विनानो, शांत बुद्धिवाळो मनुष्य मृत्यु पासे होय तो पण केवी रीते त्रास पामे? ११ निःस्पृहं मानसं यस्य नैराश्येऽपि महात्मनः । तस्यात्मज्ञानतृप्तस्य तुलना केन जायते ॥ ३-१२॥ जे महात्मानुं मन निराशाने प्रसंगे पण (तद्दन) नि:स्पृह रहे छे तेवा आत्मज्ञानथी संतुष्ट (महात्मा)नी तुलना कोनी साथे थई शके छे? १२ स्वभावाद् एव जानानो दृश्यमेतन्न किंचन । इदं ग्राह्यमिदं त्याज्यं स किं पश्यति धीरधीः ॥ ३-१३॥ आ दृश्य (विश्व) स्वभावथी ज कांई नथी एम जाण- नार ए शांत बुद्धिवाळो (मनुष्य) शुं एम जूए छे के आ ग्रहण करवा योग्य छे के आ त्याग करवा योग्य छे? १३ अंतस्त्यक्तकषायस्य निर्द्वन्द्वस्य निराशिषः । यदृच्छयागतो भोगो न दुःखाय न तुष्टये ॥ ३-१४॥ (विषय-वासनारूप) मळनो जेणे अंतःकरणथी त्याग करेलो छे अने जे द्वंदथी रहित थयो छे अने जे आशाथी रहित थयो छे, तेने सहज प्राप्त थतो भोग दुःख पण नथी आपतो तेम ज हर्ष पण नथी पमाडतो. १४ \section{प्रकरण ४ - पुनःशिष्यानुभवप्रकरण} जनक उवाच ॥ हन्तात्मज्ञानस्य धीरस्य खेलतो भोगलीलया । न हि संसारवाहीकैर्मूढैः सह समानता ॥ ४-१॥ जनक बोल्या : आ, भोगरूप लीलाथी कीडा करता अने . आत्मज्ञानी एवा धीर पुरुषनी साथे संसारी एवा मूढ मनुष्यनी समानता कशी छे ज नहि. १ यत् पदं प्रेप्सवो दीनाः शक्राद्याः सर्वदेवताः । अहो तत्र स्थितो योगी न हर्षमुपगच्छति ॥ ४-२॥ जे (आत्म) पदनी ईच्छा करता इन्द्र आदि सर्व (ते पदनी प्राप्ति न थतां) दीनताने प्राप्त करे छे. (अर्थात् शोकातुर बने छे), त्यां स्थिर बनेलो योगी हर्ष पामतो नथी, ए आश्वर्यनी वात छे. र तज्ज्ञस्य पुण्यपापाभ्यां स्पर्शो ह्यन्तर्न जायते । न ह्याकाशस्य धूमेन दृश्यमानापि सङ्गतिः ॥ ४-३॥ ए (आत्म)पदने जाणनारने अंतःकरणमां पुण्य अने पापनो स्पर्श लागतो नथी. बहारथी देखाती होवा छतां पण आकाशने वास्तविक रीते धुमाडा साथे संगति (स्पर्श) होती नथी. ३ आत्मैवेदं जगत्सर्वं ज्ञातं येन महात्मना । यदृच्छया वर्तमानं तं निषेद्धुं क्षमेत कः ॥ ४-४॥ आ समस्त जगत आत्मरूप ज छे एम जेणे जाण्युं छे तेवा महात्माने सहज क्रिया करता अटकावा कोण समर्थ थाय? (अर्थात् तेनी सहज क्रियामां विधि-निषेधरूप बंधनो कोण आरोपित करी शके? कोई ज नहि.) ४ आब्रह्मस्तम्बपर्यन्ते भूतग्रामे चतुर्विधे । विज्ञस्यैव हि सामर्थ्यमिच्छानिच्छाविवर्जने ॥ ४-५॥ ब्रह्माथी मांडीने तुण सुधीनी (अंडज, स्वेदज, जरायुज अने उद्भिज्ज) चार प्रकारनी जीव-जातिओमां मात्र ज्ञानी ज ईच्छा अने अनिच्छाने दूर हठाववामां समर्थ छे. प आत्मानमद्वयं कश्चिज्जानाति जगदीश्वरम् । यद् वेत्ति तत्स कुरुते न भयं तस्य कुत्रचित् ॥ ४-६॥ कोईक ज (पोताना) आत्माने अने जगतना ईश्वरने अद्वैत (एकरूप) जाणे छे. ते जे जाणे छे तेने ज आचरण मां मूके छे. तेने कशेथी पण भय आवतो नथी. ६ \section{प्रकरण प - लयोपदेशप्रकरण} अष्टावक्र उवाच ॥ न ते संगोऽस्ति केनापि किं शुद्धस्त्यक्तुमिच्छसि । संघातविलयं कुर्वन्नेवमेव लयं व्रज ॥ ५-१॥ अष्टावक कहे छे: तारो कशानी साथे पण संग छे ज नहि. (आथी) तुं शुद्ध होई शानो त्याग करवानी ईच्छा राखे छे? आ प्रमाणे (देह-)संधातनो (अर्थात् देहाभिमाननो) विलय करी स्वरूपमां लीन थई जा. १ उदेति भवतो विश्वं वारिधेरिव बुद्बुदः । इति ज्ञात्वैकमात्मानं एवमेव लयं व्रज ॥ ५-२॥ समुद्रमां जेम परपोटो उदय पामे छे तेम तारामांथी विश्व उदय पामे छे. ए प्रमाणे आत्माने एकमात्र जाणीने स्वरूपमां लीन थई जा. र प्रत्यक्षमप्यवस्तुत्वाद् विश्वं नास्त्यमले त्वयि । रज्जुसर्प इव व्यक्तं एवमेव लयं व्रज ॥ ५-३॥ व्यकत बनेलुं वड प्रत्यक्ष होवा छतां पण अवास्तविक अर्थात् (मिथ्या) होई निर्मल एवा तारामां दोरडांमां देखाता सर्पनी जेम छे ज नहि. आथी तुं स्वरूपमां लीन थई जा. ३. समदुःखसुखः पूर्ण आशानैराश्ययोः समः । समजीवितमृत्युः सन्नेवमेव लयं व्रज ॥ ५-४॥ सुख.-दु:खने सरखां गणी, पूर्णता प्राप्त करी, आशा- निराशाने समान लेखी, तेम ज जीवन अने मरणने पण सरखां गणी, तुं स्वरूपमां लीन थई जा. ४ \section{प्रकरण ६ - पुनः गुरूपदेशप्रकरण} अष्टावक्र उवाच ॥ आकाशवदनन्तोऽहं घटवत् प्राकृतं जगत् । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-१॥ अष्टावक कहे छे: “अहं” (अर्थात्. “हुं” ) आकाशनी जेम अनंत छुं, अने जगत घडानी जेम प्रकृतिजन्य छे, आ (खरुं) ज्ञान छे. तो पछी आ जगत आदि)नो त्याग पण नथी थई शकतो तेम तेनुं ग्रहण पण नथी करी शकातुं, के तेनो लय पण नथी संभवतो. १ महोदधिरिवाहं स प्रपंचो वीचिसऽन्निभः । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-२॥ “अहं” (अर्थात्. “हुं” ) महासागर जेवो छुं. अने आ जगत-प्रपंच तरंग जेवो छे, आ (खरुं) शान छे. तो पछी आ जगत आदि)नो त्याग ग्रहण के लय संभवतो नथी. र अहं स शुक्तिसङ्काशो रूप्यवद् विश्वकल्पना । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-३॥ आ “अहं” (अर्थात्. “हुं” ) छीप समान छुं अने विश्वनी कल्पना रूपा समान (विवर्त) छे, आ (खरुं) ज्ञान छे. तो पछी आ (जगत आदि) तो त्याग, ग्रहण के लय संभवतो नथी. ३ अहं वा सर्वभूतेषु सर्वभूतान्यथो मयि । इति ज्ञानं तथैतस्य न त्यागो न ग्रहो लयः ॥ ६-४॥ “अहं” (अर्थात्. “हुं” ) ज सर्व भूतोमां छे- अने सर्व भूतो मारामां छे, आ (खरुं) ज्ञान छे. तो पछी आ जगत आदि जतो त्याग, ग्रहण के लय संभवतो नथी. ४ \section{प्रकरण ७ - शिष्यानुभवप्रकरण} जनक उवाच ॥ मय्यनंतमहाम्भोधौ विश्वपोत इतस्ततः । भ्रमति स्वांतवातेन न ममास्त्यसहिष्णुता ॥ ७-१॥ जनक कहे छे; “अहं” (अर्थात् मारा) रूप महासागरमां मनरूप पवन वडे विश्वरूप वहाण आमतेम भमे छे. (परंतु) मने (तेनी) असहनशीलता (अर्थात् उद्वेग) नथी. १ मय्यनंतमहाम्भोधौ जगद्वीचिः स्वभावतः । उदेतु वास्तमायातु न मे वृद्धिर्न च क्षतिः ॥ ७-२॥ “अहं” (अर्थात्. मारा) रूप महासागरमां एनी मेळे जगतरूप तरंग ऊठो अथवा शांत थई जाओ, परंतु (तेथी) नथी. मारामां कांई वृद्धि थवानी के नथी कांई ओछुं थवानुं. र मय्यनंतमहाम्भोधौ विश्वं नाम विकल्पना । अतिशांतो निराकार एतदेवाहमास्थितः ॥ ७-३॥ “अहं” (अर्थात् मारा)रूप महासागरमां विश्व तो कल्पनामात्र ज छे, अने तेना आश्रयरूप “अहं” (अर्थात् हुं.) तो अत्यन्त शांत अने आकारहित ज छुं. ३ नात्मा भावेषु नो भावस्तत्रानन्ते निरंजने । इत्यसक्तोऽस्पृहः शान्त एतदेवाहमास्तितः ॥ ७-४॥ आत्मा विश्वमां नथी, तेम ज त्यां अनंत अने निरंजन (स्थितिमां)मां विश्व पण नथी. आथी तेना आश्रयरूप “अहं” अर्थात् “हुं”) तो आसक्तिरहित, नि:स्पृह अने शांत छुं. ४ अहो चिन्मात्रमेवाहं इन्द्रजालोपमं जगत् । इति मम कथं कुत्र हेयोपादेयकल्पना ॥ ७-५॥ अहो “अहं” (अर्थात् “हुं”) तो चैतन्यमात्र छुं अने जगत इन्द्रजाल (माया) जेवुं छे. आथी मारे माटे त्याज्य अने ग्राह्यनी कल्पना केवी रीते अने कयां होय? प \section{प्रकरण ८ - बन्धमोक्षप्रकरण} अष्टावक्र उवाच ॥ तदा बन्धो यदा चित्तं किञ्चिद् वाञ्छति शोचति । किंचिन् मुंचति गृह्णाति किंचिद् दृष्यति कुप्यति ॥ ८-१॥ अष्टावक्र कहे छे: ज्यारे चित्त कांइ इच्छे, शोक करे, कांई छोडी (कांई) ग्रहण करे, कांई हर्ष पामे, (के) कोप करे त्यारे बंधन थाय छे. १ तदा मुक्तिर्यदा चित्तं न वाञ्छति न शोचति । न मुंचति न गृह्णाति न हृष्यति न कुप्यति ॥ ८-२॥ ज्यारे चित्त ईच्छा नथी करतुं, शोक नथी करतुं, छोडी नथी देतुं. ग्रहण नथी करतुं, हर्ष नथी. पामतुं (के) कोप नथी करतुं त्यारे मोक्ष थाय छे. र तदा बन्धो यदा चित्तं सक्तं काश्वपि दृष्टिषु । तदा मोक्षो यदा चित्तमसक्तं सर्वदृष्टिषु ॥ ८-३॥ जयारे चित्त कोई पण दृष्टि (अर्थात् विषयो)मां आसक्त थई जाय छे, त्यारे बंधन थाय छे. जयारे चित्त बधीय दृष्टि (अर्थात् विषयो) मांथी अनासक्त थई जाय छे, त्यारे मोक्ष थाय छे. ३ यदा नाहं तदा मोक्षो यदाहं बन्धनं तदा । मत्वेति हेलया किंचिन्मा गृहाण विमुंच मा ॥ ८-४॥ ज्यारे “अहं” नथी त्यारे मोक्ष छे ज्यारे “अहं” छे त्यारे बंधन छे, एम सहज विचारी आशानुं पण ग्रहण के त्याग कर नहि. ४ \section{प्रकरण ९ - निर्वेदप्रकरण} अष्टावक्र उवाच ॥ कृताकृते च द्वन्द्वानि कदा शान्तानि कस्य वा । एवं ज्ञात्वेह निर्वेदाद् भव त्यागपरोऽव्रती ॥ ९-१॥ अष्टावक्रे कह्युं : कृत अने अकृत कर्मो तेम ज सुखदुःखादि द्वंद्वो कोनां अथवा कयारे शांत थयां छे? आम जाणीने अहीं (आ संसारमां कंटाळी जईने व्रत कर्म रहित अने त्यागपरायण था.१ कस्यापि तात धन्यस्य लोकचेष्टावलोकनात् । जीवितेच्छा बुभुक्षा च बुभुत्सोपशमः गताः ॥ ९-२॥ प्रिय (जनक)! कोईक ज धन्य पुरुषनी जीववानी, भोगववानी तेम ज बनवानी ईच्छा लोकचेष्टाना अवलोकन वडे (वैराग्य थतां) शांत बने छे. र अनित्यं सर्वमेवेदं तापत्रितयदूषितम् । असारं निन्दितं हेयमिति निश्चित्य शाम्यति ॥ ९-३॥ आ बधुं ज (दृश्य जगत) अनित्य, (आध्यात्मिक, आधिदैविक अने आधिभौतिक) त्रिविध तापथी दोषयुक्त सारहीन, निदवायोग्य (अने) त्याज्य छे एम निश्चय करीने (ते धन्य पुरुष) शांत बने छे. ३ कोऽसौ कालो वयः किं वा यत्र द्वन्द्वानि नो नृणाम् । तान्युपेक्ष्य यथाप्राप्तवर्ती सिद्धिमवाप्नुयात् ॥ ९-४॥ ज्यां मनुष्योने (सुखदुःखादि) द्वंद्वो ज नथी तो पछी ए काळ तो छे ज कयां अने आयुष्य पण कयां छे? ए बधाने नकारी यथाप्राप्त वस्तुओमां वर्तवावाळो पुरुष सिद्धिने पामे छे. ४ नाना मतं महर्षीणां साधूनां योगिनां तथा । दृष्ट्वा निर्वेदमापन्नः को न शाम्यति मानवः ॥ ९-५॥ महर्षिओना, साधुओना तथा योगीओना जूदा जूदा मत (-भेदो) जोई कंटाळो पामेलो कयो मनुष्य शांत थतो नथी? प कृत्वा मूर्तिपरिज्ञानं चैतन्यस्य न किं गुरुः । निर्वेदसमतायुक्त्या यस्तारयति संसृतेः ॥ ९-६॥ वैराग्य, समत्व अने युक्ति द्रारा चैतन्यना स्वरूपनुं ज्ञान करी जे पोताने संसारमांथी तारे छे, ते शुं (पोते.) गुरु नथी (के जेथी बीजा गुरुनी एने जरूर पडे) ? ६ पश्य भूतविकारांस्त्वं भूतमात्रान् यथार्थतः । तत्क्षणाद् बन्धनिर्मुक्तः स्वरूपस्थो भविष्यसि ॥ ९-७॥ तुं (पंचमहा-)भूतनां कार्योने वास्तविक रीते भूतमात्र जो. ते क्षणे ज तुं बंधनथी मुकत थई स्वरूपमां स्थिर बनीश. ८ वासना एव संसार इति सर्वां विमुञ्च ताः । तत्त्यागो वासनात्यागात्स्थितिरद्य यथा तथा ॥ ९-८॥ वासनाओ ज संसार छे, तेथी ते बधीने त्यजी दे; वासनाओना त्यागथी संसारनो त्याग थई जशे, (अने) जे (परम पदमां) स्थिति थवी जोईए ते आजे ज थई जशे. ८ \section{प्रकरण १० - उपशमप्रकरण} अष्टावक्र उवाच ॥ विहाय वैरिणं काममर्थं चानर्थसंकुलम् । धर्ममप्येतयोर्हेतुं सर्वत्रानादरं कुरु ॥ १०-१॥ अष्टावक्रे कह्युं : शत्रुरूप कामने, अनर्थथी भरेला अर्थने तेम ज ए बंनेना कारणरूप धर्मने पण त्यजी दईने बधेय अनादर कर.१ स्वप्नेन्द्रजालवत् पश्य दिनानि त्रीणि पञ्च वा । मित्रक्षेत्रधनागारदारदायादिसम्पदः ॥ १०-२॥ मित्र, जमीन, धन, घर, सी, सगांसंबंधी, ईत्यादि संपत्ति स्वप्न अने इन्द्रजालनी (जादुगरीनी) जेम मात्र त्रण के पांच दिवसनी ज छे एम जो. र यत्र यत्र भवेत्तृष्णा संसारं विद्धि तत्र वै । प्रौढवैराग्यमाश्रित्य वीततृष्णः सुखी भव ॥ १०-३॥ ज्यां जयां तृष्णा छे त्यां संसार छे एम समज. माटे बळवान वैराग्यनो आशय लईने तुष्णा रहित बनी सुखी था. ३ तृष्णामात्रात्मको बन्धस्तन्नाशो मोक्ष उच्यते । भवासंसक्तिमात्रेण प्राप्तितुष्टिर्मुहुर्मुहुः ॥ १०-४॥ बंध तृष्णा मात्र स्वरूपनो छे, तेम ज ते (तृष्णा) नो नाश ज मोक्ष कहेवाय छे. संसार प्रत्ये अनासक्ति मात्रथी ज वारंवार आत्मानी प्राप्ति अने तृप्ति थाय छे. ४ त्वमेकश्चेतनः शुद्धो जडं विश्वमसत्तथा । अविद्यापि न किंचित्सा का बुभुत्सा तथापि ते ॥ १०-५॥ तुं एक, शुद्ध अने चेतन छे, अने विश्व जड अने असत छे. जे अविद्या करीने कहेवाय छे ते पण कांई ज नथी, तो पछी (कांई पण) बनवानी ईच्छा तने केम होई शके? प राज्यं सुताः कलत्राणि शरीराणि सुखानि च । संसक्तस्यापि नष्टानि तव जन्मनि जन्मनि ॥ १०-६॥ राज्य, पुत्रो, पत्नीओ, शरीरो अने सुखो तुं आसक्त हतो छतां पण जन्मोजन्ममां नाश पामी गयां. ६ अलमर्थेन कामेन सुकृतेनापि कर्मणा । एभ्यः संसारकान्तारे न विश्रान्तमभून् मनः ॥ १०-७॥ अर्थ, काम अने सुकृत कर्मो पण हवे बस थयां. आ बधाथी (पण) संसाररूप वनमां मन शांत थयुं नहि. ७ कृतं न कति जन्मानि कायेन मनसा गिरा । दुःखमायासदं कर्म तदद्याप्युपरम्यताम् ॥ १०-८॥ केटलाक जन्मोमां ते शरीर, मन (अने) वाचा वडे परिश्रम आपवावाळुं अने दु:खप्रद कर्म नथी कर्युं तो हवे तो शांत था! ८ \section{प्रकरण ११ - ज्ञानाष्टकप्रकरण} अष्टावक्र उवाच ॥ भावाभावविकारश्च स्वभावादिति निश्चयी । निर्विकारो गतक्लेशः सुखेनैवोपशाम्यति ॥ ११-१॥ अष्टावक्रे कह्युं : भाव अने अभावरूप (अर्थात् सृष्टि अने नाशरूप) विकार स्वभावथी ज (अर्थात् मायाथी ज) थाय छे एम जेणे निश्चय कर्यो छे, तेवो निर्विकार अने क्लेशरहित मनुष्य सहेलाईथी ज शांत बने छे. १ ईश्वरः सर्वनिर्माता नेहान्य इति निश्चयी । अन्तर्गलितसर्वाशः शान्तः क्वापि न सज्जते ॥ ११-२॥ अहीं सर्वनुं निर्माण करनार इश्वर ज छे अने बीजो कोई नथी एम जेणे निश्चय कर्यो छे अने जेनी बधी आशा अंतकरणमां नाश पामी छे तेवो शांत मनुष्य कशे पण आसक्त थतो नथी. र आपदः सम्पदः काले दैवादेवेति निश्चयी । तृप्तः स्वस्थेन्द्रियो नित्यं न वान्छति न शोचति ॥ ११-३॥ समय (समय पर. आवती) आपात्त अने संपत्ति दैवथी ज (आवे) छे एम जेणे निश्चय कर्यो छे तेवो संतोषी अने हमेशां शांत इन्द्रियोवाळो (कशानी) ईच्छा करतो नथी, तेम ज (कशानो) शोक (पण) करतो नथी. ३ सुखदुःखे जन्ममृत्यू दैवादेवेति निश्चयी । साध्यादर्शी निरायासः कुर्वन्नपि न लिप्यते ॥ ११-४॥ सुख-दुःख (अने) जन्म-मृत्यु दैवथी ज (आवे) छे एम जेणे निश्चय कर्यो छे, तेवो साध्य कर्मने जोनारो अने परिश्रमरहित बनेलो मनुष्य कर्म करतो छतां लेपातो नथी. ४ चिन्तया जायते दुःखं नान्यथेहेति निश्चयी । तया हीनः सुखी शान्तः सर्वत्र गलितस्पृहः ॥ ११-५॥ आ संसारमां चिंताने लईने ज दुःख उत्पन्न थाय छे अने बीजी कोई रीते थतुं नथी एम जेणे निश्चय कर्यो छे ते (चिताथी) रहित (अने) सर्वत्र स्पृहाहीन मनुष्य सुखी अने शांत बने छे.५ नाहं देहो न मे देहो बोधोऽहमिति निश्चयी । कैवल्यं इव सम्प्राप्तो न स्मरत्यकृतं कृतम् ॥ ११-६॥ ’हुं देह नथी; देह मारो नथी, “हुं” बोधरूप छुं’ एवो एणे निश्चय कर्यो छे तेवो मोक्षने प्राप्त थयेलो मनुष्य करेलां के न करेलां कर्मोने संभारतो नथी. ६ आब्रह्मस्तम्बपर्यन्तमहमेवेति निश्चयी । निर्विकल्पः शुचिः शान्तः प्राप्ताप्राप्तविनिर्वृतः ॥ ११-७॥ ब्रह्माथी मांडीने तुण सुधी “हुं” ज रह्यो छुं एवो निश्चय करनार मनुष्य संकल्परहित, पवित्र, शांत अने प्राप्त ने अप्राप्तथी रहित बने छे. ७ नाश्चर्यमिदं विश्वं न किंचिदिति निश्चयी । निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ ११-८॥ आ अनेक आश्चर्य (अर्थात् चमत्कार वाळुं) विश्व कांई ज नथी एवो निश्चय करनार, वासनारहित अने केवळ चैतन्यरूप मनुष्य जाणे कांई छे ज नहि एम शांत बने छे. ८ \section{प्रकरण १र - एवमेवाष्टकप्रकरण} जनक उवाच ॥ कायकृत्यासहः पूर्वं ततो वाग्विस्तरासहः । अथ चिन्तासहस्तस्माद् एवमेवाहमास्थितः ॥ १२-१॥ जनके कह्युं : पहेलां शारोरिक कर्मोथी कंटाळेलो, पछी वाचाना विस्तारथी कंटाळेलो अने छेवटे (मनना) चिंतनथी कंटाळेलो कोई एवी ज स्थितिमां “हुं” स्थित छुं. १ प्रीत्यभावेन शब्दादेरदृश्यत्वेन चात्मनः । विक्षेपैकाग्रहृदय एवमेवाहमास्थितः ॥ १२-२॥ शब्द आदि (विषयोमां) आसक्तिना अभावथी अने आत्मा अद्दश्य होवाथी कदीक विक्षेपयुकत तो कदीक एकाग्र हदयवाळो होई एवी ज स्थितिमां “हुं” स्थित छुं. र समाध्यासादिविक्षिप्तौ व्यवहारः समाधये । एवं विलोक्य नियमं एवमेवाहमास्थितः ॥ १२-३॥ । विक्षेप-दशामां (रहेलाने माटे) समाधि, आसन आदि तेम ज समाधि दशा(मां रहेनाराने) माटे व्यवहार एवो (ऊलटा-सुलटी) नियम जोईने, एवी ज स्थितिमां “हुं” स्थित छुं. ३ हेयोपादेयविरहाद् एवं हर्षविषादयोः । अभावादद्य हे ब्रह्मन्न् एवमेवाहमास्थितः ॥ १२-४॥ त्याज्य अने ग्राह्यथी रहित होई तेम ज हर्ष अने शोकनो अभाव होई, हे ब्रह्मन् (अष्टावक्र)! आजे एवी ज स्थितिमां “हुं” स्थित छुं. ४ आश्रमानाश्रमं ध्यानं चित्तस्वीकृतवर्जनम् । विकल्पं मम वीक्ष्यैतैरेवमेवाहमास्थितः ॥ १२-५॥ आश्रममां रहेवुं के आश्रमथी पर जवुं, ध्यान करवुं (के न करवुं) मन (छे एम) स्वीकारवुं के न स्वीकारवुं ईत्यादि वातोमां मारो विकल्प होई (एटले के आ बधी वातो मारी मरजी अनुसार होई) एवी ज स्थितिमां “हुं” स्थित छुं. प कर्मानुष्ठानमज्ञानाद् यथैवोपरमस्तथा । बुध्वा सम्यगिदं तत्त्वं एवमेवाहमास्थितः ॥ १२-६॥ जेम कर्म करवां ए अज्ञाननुं ज कार्य छे तेम कर्म न करवां ए पण अज्ञाननुं ज कार्य छे. आ तत्त्व बराबर जाणी एवी ज स्थितिमां “हुं” स्थित छे. ६ अचिंत्यं चिंत्यमानोऽपि चिन्तारूपं भजत्यसौ । त्यक्त्वा तद्भावनं तस्माद् एवमेवाहमास्थितः ॥ १२-७॥ अचिंत्य(ब्रह्म)नुं चिंतन करनारो पण चिंतनरूप ज थाय छे. आथी तो (अचिंत्य)नुं पण चितन छोडी दईने एवी ज स्थितिमां “हुं” स्थित छुं. ७ एवमेव कृतं येन स कृतार्थो भवेदसौ । एवमेव स्वभावो यः स कृतार्थो भवेदसौ ॥ १२-८॥ जो आ प्रमाणे (स्थिति) करी छे. ते कृतकृत्य थाय छे. जेनो आ प्रमाणेनो स्वभाव ज बन्यो छे ते (पण) कृतकृत्य ज छे. \section{प्रकरण १३ - यथासुखप्रकरण} जनक उवाच ॥ अकिञ्चनभवं स्वास्थ्यं कौपीनत्वेऽपि दुर्लभम् । त्यागादाने विहायास्मादहमासे यथासुखम् ॥ १३-१॥ जनके कह्युं : कांई पण न होवाथी उत्पन्न थती (मानसिक) स्वस्थता कौपीन धारण करवाथी पण अप्राप्य छे. आथी त्याग अने ग्रहण (बंनेना विचार) छोडी दईने “हुं” सुखपूर्वक स्थित छुं. १ कुत्रापि खेदः कायस्य जिह्वा कुत्रापि खेद्यते । मनः कुत्रापि तत्त्यक्त्वा पुरुषार्थे स्थितः सुखम् ॥ १३-२॥ कशामां शरीरनुं दुःख तो कशामां जीभ दुःखी थाय, तो वळी कशामां मन खेद पामे. आ (बधुं) छोडीने “हुं” (आत्मप्राप्ति) पुरुषार्थमां सुखपूर्वक स्थित छुं. र कृतं किमपि नैव स्याद् इति संचिन्त्य तत्त्वतः । यदा यत्कर्तुमायाति तत् कृत्वासे यथासुखम् ॥ १३-३॥ कोई पण कर्म करातुं ज नथी एम तत्त्वदृष्टिथी विचार करीने जे वखते जे कर्म (सहज) आवी पडे छे ते करीने हुं सुखपूर्वक स्थित छुं. ३ कर्मनैष्कर्म्यनिर्बन्धभावा देहस्थयोगिनः । संयोगायोगविरहादहमासे यथासुखम् ॥ १३-४॥ कर्म अने नैष्कर्म्यरूप बंधनना ख्यालो देहाभिमानवाळा योगीने ज (लागे छे, परंतु मने. तो देह आदिना) संयोग अथवा वियोगनी अभाव होई “हुं” सुखपूर्वक स्थित छुं. ४ अर्थानर्थौ न मे स्थित्या गत्या न शयनेन वा । तिष्ठन् गच्छन् स्वपन् तस्मादहमासे यथासुखम् ॥ १३-५॥ बेसवाथी के चालवाथी के सूवाथी मने लाभ के हानि थती नथी. आथी बेसतां चालतां अने सूतां छतां “हुं” सुखपूर्वक स्थित छुं. प स्वपतो नास्ति मे हानिः सिद्धिर्यत्नवतो न वा । नाशोल्लासौ विहायास्मदहमासे यथासुखम् ॥ १३-६॥ सूई रहुं तो मने कांई हानि नथी. अने यत्न करु; तो मने कांइ सिद्धि पण प्राप्त थती नथी. आथी लाभ अने हानि बने त्यजी दईने “हुं” सुखपूर्वक स्थित छुं. ६ सुखादिरूपानियमां भावेष्वालोक्य भूरिशः । शुभाशुभे विहायास्मादहमासे यथासुखम् ॥ १३-७॥ वस्तुओमां सुख (दुःख) आदिरूप. जे अनिश्चितपणुं ते वारंवार जोईने (अने) तेथी ज शुभ अने अशुभनो परि- त्याग करीने “हुं” सुखपूर्वक स्थित छुं. ७ \section{प्रकरण १४ - शान्तिचतुष्कप्रकरण} जनक उवाच ॥ प्रकृत्या शून्यचित्तो यः प्रमोदाद् भावभावनः । निद्रितो बोधित इव क्षीणसंसरणो हि सः ॥ १४-१॥ जनके कह्युं : जे स्वभावथी ज चित्तवृतिविहीन होई मात्र आनंद (मझा)ने खातर ज (जगतनी) वस्तुओनी भावना करे छे, ते जागता जेवो लागतां छतां ऊंघतो होई तेनो संसार (रूपी बंध) क्षीण बनेलो छे. १ क्व धनानि क्व मित्राणि क्व मे विषयदस्यवः । क्व शास्त्रं क्व च विज्ञानं यदा मे गलिता स्पृहा ॥ १४-२॥ जयारे मारी कामना नष्ट थई छे त्यारे मारे माटे धन शुं, मित्रो शुं, विषयोरूप चोर शुं, शास्त्र शुं अने विज्ञान शुं? र विज्ञाते साक्षिपुरुषे परमात्मनि चेश्वरे । नैराश्ये बंधमोक्षे च न चिंता मुक्तये मम ॥ १४-३॥ साक्षीपुरुष (जीवात्मा) अने परमात्मा ईश्वर, तेम ज नैराश्य अने बन्धमोक्ष (मने) ज्ञात होई मुक्तिने माटे मने चिंता नथी. र अंतर्विकल्पशून्यस्य बहिः स्वच्छन्दचारिणः । भ्रान्तस्येव दशास्तास्तास्तादृशा एव जानते ॥ १४-४॥ अंदरथी विकल्परहित अने बहारथी स्वच्छंदपणे विचरनार भ्रमित बनेला जेवा मारी जूदी जूदी अवस्थाओ मात्र तेना जेवा ज (अर्थात ते स्थितिने प्राप्त थयेला ज) जाणे छे. ४ \section{प्रकरण १५ - तत्त्वोपदेशप्रकरण} अष्टावक्र उवाच ॥ यथातथोपदेशेन कृतार्थः सत्त्वबुद्धिमान् । आजीवमपि जिज्ञासुः परस्तत्र विमुह्यति ॥ १५-१॥ अष्टावक बोल्या: सत्त्व अने बुद्धियुकत (पुरुष) जेवा तेवा (अर्थात् थोडा मात्र) उपदेशथी ज कृतार्थ बनी जाय छे, ज्यारे बीजो जीवन पर्यत जिज्ञासु होवा छतां तेमां मोह पामे छे. १ मोक्षो विषयवैरस्यं बन्धो वैषयिको रसः । एतावदेव विज्ञानं यथेच्छसि तथा कुरु ॥ १५-२॥ विषयोमांथी रस जतो रहेवो ए ज मोक्ष छे विषयोमां रस होवो ए ज बंध छे. आटलुं ज मात्र विज्ञान छे, (माटे) जेम ईच्छामां आवे तेम. कर. र वाग्मिप्राज्ञामहोद्योगं जनं मूकजडालसम् । करोति तत्त्वबोधोऽयमतस्त्यक्तो बुभुक्षभिः ॥ १५-३॥ आ तत्त्वबोध मूंगा जड अने आळसु मनुष्यने (कमश:) वाचाळ, बुद्धिमान अने उद्योगी बनावे छे. आथी भोगाभिलाषी मनुष्यो वडे ए त्यजायेलो छे. ३ न त्वं देहो न ते देहो भोक्ता कर्ता न वा भवान् । चिद्रूपोऽसि सदा साक्षी निरपेक्षः सुखं चर ॥ १५-४॥ तुं देह नथी, तेम देह तारो नथी, तुं भोकता के कर्ता पण नथी, (तुं तो) सदा चितस्वरूप साक्षी अने कोईना पर पण आधार न राखनारो छे, माटे सुखपूर्वक विचर. ४. रागद्वेषौ मनोधर्मौ न मनस्ते कदाचन । निर्विकल्पोऽसि बोधात्मा निर्विकारः सुखं चर ॥ १५-५॥ राग अने द्वेष मनना धर्मो छे अने मन तो तारुं कदी पण छे ज नहि. तुं तो निविकल्प, बोधस्वरूप, निर्विकार छे, (माटे) सखपूर्वक विचर. प सर्वभूतेषु चात्मानं सर्वभूतानि चात्मनि । विज्ञाय निरहङ्कारो निर्ममस्त्वं सुखी भव ॥ १५-६॥ सर्व भूतोमां पोताना आत्मा अने पोताना आत्मामां सर्व भूतो (रहेला) जाणीने अने अहंकार अने ममत्वथी रहित बनीने तुं सुखी था. ६ विश्वं स्फुरति यत्रेदं तरंगा इव सागरे । तत्त्वमेव न सन्देहश्चिन्मूर्ते विज्वरो भव ॥ १५-७॥ समुद्रमां तरंगोनी जेम ज्यां आ विश्व स्फूरे छे, ते तुं ज छे, (तेमां) संदेह नथी. हे चित्स्वरूप! (जनक) संताप रहित था. श्रद्धस्व तात श्रद्धस्व नात्र मोऽहं कुरुष्व भोः । ज्ञानस्वरूपो भगवानात्मा त्वं प्रकृतेः परः ॥ १५-८॥ सौम्य! श्रद्धा राख, श्रद्धा राख, अहीं मोह न पाम. तुं ज्ञानस्वरूप, भगवान, आत्मा, प्रकृतिथी पर छे. ८ गुणैः संवेष्टितो देहस्तिष्ठत्यायाति याति च । आत्मा न गंता नागंता किमेनमनुशोचसि ॥ १५-९॥ गुणो सत्त्व, रजस आ तमस) वडे ढंकायला देह स्थित रहे छे, आवे छे अने जाय छे. आत्मा जतो पण नथी अने आवतो पण नथी. शा माटे तुं तेनो शोक करे छे.? ९ देहस्तिष्ठतु कल्पान्तं गच्छत्वद्यैव वा पुनः । क्व वृद्धिः क्व च वा हानिस्तव चिन्मात्ररूपिणः ॥ १५-१०॥ देह कल्पना अंत सुधी रहो के पछी आजे ज पडो. तुं के जे चिन्मात्रस्वरूप छे तेनी (तेथी) शी वृद्धि छे के शी हानि छे ? त्वय्यनंतमहाम्भोधौ विश्ववीचिः स्वभावतः । उदेतु वास्तमायातु न ते वृद्धिर्न वा क्षतिः ॥ १५-११॥ तारारूपी अनंत महासागरमां विश्वरूपी तरंग आपोआप उदय पामो के अस्त पामो, तेथी तारी वृद्धि पण नथी थती के हानि पण नथी थती. ११ तात चिन्मात्ररूपोऽसि न ते भिन्नमिदं जगत् । अतः कस्य कथं कुत्र हेयोपादेयकल्पना ॥ १५-१२॥ सौम्य! तुं चिन्मात्रस्वरूप छे; आ जगत ताराथी भिन्न नथी, तो पछी त्याज्य अने ग्राह्यनी कल्पना कोने, केवी रीते अने कयां होई शके? १२ एकस्मिन्नव्यये शान्ते चिदाकाशेऽमले त्वयि । कुतो जन्म कुतो कर्म कुतोऽहङ्कार एव च ॥ १५-१३॥ एक,अव्यय, शांत, निर्मळ, चिदाकाश एवा तारामां जन्म कयांथी, कर्म क्यांथी तेम ज अहंकार पण कयांथी? १३ यत्त्वं पश्यसि तत्रैकस्त्वमेव प्रतिभाससे । किं पृथक् भासते स्वर्णात् कटकांगदनूपुरम् ॥ १५-१४॥ जे जे तुं जुए छे, त्यां त्यां तुं ज एकलो भासमान थाय छे. शुं कहुं, बाजुबंध अने झांझर सोनाथी भिन्न भासे छे खरां? अयं सोऽहमयं नाहं विभागमिति संत्यज । सर्वमात्मेति निश्चित्य निःसङ्कल्पः सुखी भव ॥ १५-१५॥ (जे) आ छे ते “हुं” छुं. अने आ “हुं” नथी एवा भेद- भावने छोडी दे. बधुं य आत्मा ज छे एम निश्चय करी संकल्प. रहित बनी सुखी था. १५ तवैवाज्ञानतो विश्वं त्वमेकः परमार्थतः । त्वत्तोऽन्यो नास्ति संसारी नासंसारी च कश्चन ॥ १५-१६॥ तारा अज्ञानथी ज आ विश्व भासे छे, परंतु वस्तुतः तो तुं एकलो ज छे. ताराथी जुदो बीजो कोई संसारी (अर्थात् बद्ध) ने असंसारी (अर्थात् मुकत) छे ज नहि. १६ भ्रान्तिमात्रमिदं विश्वं न किंचिदिति निश्चयी । निर्वासनः स्फूर्तिमात्रो न किंचिदिव शाम्यति ॥ १५-१७॥ आ भ्रान्तिरूप विश्व कांई ज नथी एवो निश्चय करनार, वासनारहित अने केवळ चैतन्यरूप मनुष्य जाणे कांई छे ज नहि, तेम शांत बने छे. १७ एक एव भवाम्भोधावासीदस्ति भविष्यति । न ते बन्धोऽस्ति मोक्षो वा कृत्यकृत्यः सुखं चर ॥ १५-१८॥ संसारसागरमां एक तुं ज हतो, छे अने होईश. तने बंध पण नथी अने मोक्ष पण नथी, माटे कृतार्थ होई सुखी था. १८ मा सङ्कल्पविकल्पाभ्यां चित्तं क्षोभय चिन्मय । उपशाम्य सुखं तिष्ठ स्वात्मन्यानन्दविग्रहे ॥ १५-१९॥ चित्स्वरूप (जनक)! संकल्प-विकल्पथी तारा चित्तनो क्षोभ न कर. शांत बनी आनंद -स्वरूप आत्मामां स्थित था. १९ त्यजैव ध्यानं सर्वत्र मा किंचिद् हृदि धारय । आत्मा त्वं मुक्त एवासि किं विमृश्य करिष्यसि ॥ १५-२०॥ ध्याननो तो सर्वत्र त्याग कर अने हृदयमां कांई पण स्मरण कर नहि. तुं आत्मा (होई) मुकत ज छे तो पछी विचार करीने शुं करवानो छे? १० \section{प्रकरण १६ - विशेषज्ञानोपदेशप्रकरण} अष्टावक्र उवाच ॥ आचक्ष्व शृणु वा तात नानाशास्त्राण्यनेकशः । तथापि न तव स्वास्थ्यं सर्वविस्मरणाद् ऋते ॥ १६-१॥ अष्टावके कह्युं : सौम्य! विविध शास्त्रोने तुं अनेकवार कहे अथवा सांभळ, परंतु बधुं भूली जवा विना तने शांति थशे नहि. १ भोगं कर्म समाधिं वा कुरु विज्ञ तथापि ते । चित्तं निरस्तसर्वाशमत्यर्थं रोचयिष्यति ॥ १६-२॥ ज्ञानी (जनक)! भोग, कर्म के समाधि गमे ते कर, परंतु बधी आशाओथी रहित बन्युं होवा छतां तारु चित्त तने अत्यंत लोभावशे. र आयासात्सकलो दुःखी नैनं जानाति कश्चन । अनेनैवोपदेशेन धन्यः प्राप्नोति निर्वृतिम् ॥ १६-३॥ परिश्रमथी बधाय मनुष्य दुःखी थाय छे (परंतु) एने कोई जाणी शकतुं नथी. आ उपदेशथी धन्य (कृतार्थ बनेलो) निर्वाणरूप परमसुखने पामे छे. ३ व्यापारे खिद्यते यस्तु निमेषोन्मेषयोरपि । तस्यालस्य धुरीणस्य सुखं नन्यस्य कस्यचित् ॥ १६-४॥ जे (पुरुष) आंखनी मींचवा-उधाडवानी क्रियाथी पण खेद पामे छे, तेवा आळसुओना सरदारने ज सुख प्राप्त थाय छे बीजा कोईने नहि. ४ इदं कृतमिदं नेति द्वंद्वैर्मुक्तं यदा मनः । धर्मार्थकाममोक्षेषु निरपेक्षं तदा भवेत् ॥ १६-५॥ आ कर्युं अने आ नहि आवा द्वन्द्वोथी मन ज्यारे मुकत बने छे त्यारे (ते) धर्म, अर्थ, काम अने मोक्ष प्रत्ये उदासीन बने छे. विरक्तो विषयद्वेष्टा रागी विषयलोलुपः । ग्रहमोक्षविहीनस्तु न विरक्तो न रागवान् ॥ १६-६॥ विषयोनो द्वेषी विरकत छे, विषयोमां लोलुप रागी छे; परंतु ग्रहण के त्याग विनानो (अर्थात् बंनेथी पर गयेलो जीवन्मुकत) विरकत पण नथी तेम ज रागी पण नथी. ६ हेयोपादेयता तावत्संसारविटपांकुरः । स्पृहा जीवति यावद् वै निर्विचारदशास्पदम् ॥ १६-७॥ जयां सुधी स्पृहा (तृष्णा) जीवती होय छे; त्यां सुधी ज ग्रहण अने त्यागनी भावना संसारूपी वृक्षनो अंकुर गणाय छे. (ए स्पृहा न होय तो ते ग्रहण अने त्यागनी भावना) निर्विकल्प अवस्थारूप ज छे. ७ प्रवृत्तौ जायते रागो निर्वृत्तौ द्वेष एव हि । निर्द्वन्द्वो बालवद् धीमान् एवमेव व्यवस्थितः ॥ १६-८॥ प्रवृत्तिमांथी आसक्ति जन्मे छे; तेम ज निवृतिमांथी द्वेष. आथी बुद्धिमान अने द्वन्द्वरहित पुरुष बाळकनी पेठे जेम ने तेम स्थित रहे छे. ८ हातुमिच्छति संसारं रागी दुःखजिहासया । वीतरागो हि निर्दुःखस्तस्मिन्नपि न खिद्यति ॥ १६-९॥ रागी पुरुष दुःखथी दूर थवानी ईच्छाथी संसारने छोडवा इच्छे छे; परंतु रागरहित अने दु:खरहित (वीतरागी) पुरुष ते (संसार) मां पण खेद पामतो नथी. ९ यस्याभिमानो मोक्षेऽपि देहेऽपि ममता तथा । न च ज्ञानी न वा योगी केवलं दुःखभागसौ ॥ १६-१०॥ जेने मोक्ष विषे पण आसक्ति छे; तेम ज देहमां पण ममता छे ते योगी पण नथी अने ज्ञानी पण नथी; परंतु केवळ दुःखने ज पामे छे. १० हरो यद्युपदेष्टा ते हरिः कमलजोऽपि वा । तथापि न तव स्वाथ्यं सर्वविस्मरणादृते ॥ १६-११॥ जो शंकर तारा उपदेशक थाय के विष्णु अथवा कमळमांथी जन्मेला (ब्रह्म) पण उपदेशक थाय, तोपण बधुं भूली जवा सिवाय तने शांति थवानी नथी. ११ \section{प्रकरण १७ - तत्वस्वरूपप्रकरण} अष्टावक्र उवाच ॥ तेन ज्ञानफलं प्राप्तं योगाभ्यासफलं तथा । तृप्तः स्वच्छेन्द्रियो नित्यं एकाकी रमते तु यः ॥ १७-१॥ अष्टावके कह्युं: जे पुरूष संतोषी अने शुद्ध इंद्रियवाळो होई सदाय एकलो ज आनंदमां रहे छे, तेणे ज ज्ञाननुं फळ अने योगाभ्यासनुं फळ प्राप्त कर्युं छे. १ न कदाचिज्जगत्यस्मिन् तत्त्वज्ञो हन्त खिद्यति । यत एकेन तेनेदं पूर्णं ब्रह्माण्डमण्डलम् ॥ १७-२॥ अहो! आ जगतमां तत्वने जाणनारो कदी पण खेद पामतो नथी, कारण के तेना एकला वडे ज आ ब्रह्माण्डमंडल व्याप्त थयुं छे. (अर्थात तेना सिवाय बीजुं कांई छे ज नहि.) र न जातु विषयाः केऽपि स्वारामं हर्षयन्त्यमी । सल्लकीपल्लवप्रीतमिवेभं निम्बपल्लवाः ॥ १७-३॥ शल्लकी नामनी वनस्पतिनां पान खाई आनंदित थयेला हाथीने जेम लीमडानां (कडवां) पान हर्ष पमाडतां नथी, तेम आत्माराम पुरुषने आ कोई विषयो कदी पण हर्ष पमाडता नथी.३ यस्तु भोगेषु भुक्तेषु न भवत्यधिवासितः । अभुक्तेषु निराकांक्षी तदृशो भवदुर्लभः ॥ १७-४॥ जे मनुष्य भोगवायेला भोगोमां आसक्त थतो नथी अने न भोगवायेला प्रत्ये आकांक्षारहित छे, तेवो मनुष्य संसारमां दुर्लभ छे.४ बुभुक्षुरिह संसारे मुमुक्षुरपि दृश्यते । भोगमोक्षनिराकांक्षी विरलो हि महाशयः ॥ १७-५॥ अहीं संसारमां भोगेच्छु तेम ज मोक्षेच्छु देखाय छे; (परंतु) भोग अने मोक्ष बंने प्रत्ये निराकांक्षी महात्मा कोईक विरल ज होय छे. प धर्मार्थकाममोक्षेषु जीविते मरणे तथा । कस्याप्युदारचित्तस्य हेयोपादेयता न हि ॥ १७-६॥ कोई उदार बुद्धिवाळाने ज धर्म, अर्थ, कर्म अने मोक्ष तेम ज जीवन अने मरणने माटे त्याज्य के ग्राह्यभाव होतो नथी. ६ वाञ्छा न विश्वविलये न द्वेषस्तस्य च स्थितौ । यथा जीविकया तस्माद् धन्य आस्ते यथा सुखम् ॥ १७-७॥ विश्वना विलयनी ईच्छा नथी अने ते रहे तो देष नथी आथी धन्य (कृतार्थ पुरुष) सहज मळती आजीविका वडे सुखपूर्वक रहे छे. ७ कृतार्थोऽनेन ज्ञानेनेत्येवं गलितधीः कृती । पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्नास्ते यथा सुखम् ॥ १७-८॥ आ ज्ञान वडे कृतकृत्य बनेलो अने तेथी ज जेनी बुद्धि लय पामी गई छे तेवो कृतार्थ पुरुष जोतो, सांभळतो, स्पर्शतो, सूंधतो अने खातो (अर्थात् ईद्रियोना विषयोने भोगवतो) सुखपूर्वक रहे छे. ८ शून्या दृष्टिर्वृथा चेष्टा विकलानीन्द्रियाणि च । न स्पृहा न विरक्तिर्वा क्षीणसंसारसागरे ॥ १७-९॥ ज्यारे संसाररूप सागर क्षीण थाय, त्यार दृष्टि शून्य बने छे; क्रिया निरर्थक थाय छे, अने इन्द्रियो क्षुब्ध बने छे; आसक्ति रहेती नथी तेम ज विरक्ति पण थती नथी. ९ न जागर्ति न निद्राति नोन्मीलति न मीलति । अहो परदशा क्वापि वर्तते मुक्तचेतसः ॥ १७-१०॥ नथी जागतो, नथी सूतो, नथी आंख खोलतो के नथी बंध करतो. अहो, मनथी मुकत बनेलानी केवी उत्कृष्ट दशा थाय छे. १० सर्वत्र दृश्यते स्वस्थः सर्वत्र विमलाशयः । समस्तवासना मुक्तो मुक्तः सर्वत्र राजते ॥ १७-११॥ बधी वासनाओमांथी मुकत बनेलो मुकत पुरुष सर्व ठेकाणे स्वस्थ देखाय छे, सर्वत्र निर्मळ अंतःकरणवालो रहे छे अने सर्वत्र शोभे छे. ११ पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन् गृण्हन् वदन् व्रजन् । ईहितानीहितैर्मुक्तो मुक्त एव महाशयः ॥ १७-१२॥ ईच्छाओ अने अनिच्छाओथी मुकत महात्मा जोतो सांभळतो, स्पर्शतो, मूकतो, खातो, ग्रहण करतो, बोलतो, चालते (छतां) मुक्त ज छे. १२ न निन्दति न च स्तौति न हृष्यति न कुप्यति । न ददाति न गृण्हाति मुक्तः सर्वत्र नीरसः ॥ १७-१३॥ सर्व ठेकाणे रसरहित मुकत पुरुष निदतो नथी, वखाणतो नथी, खुश थतो नथी, नाखुश थतो नथी, आपतो नथी तेम ज लेतो पण नथी. १३ सानुरागां स्त्रियं दृष्ट्वा मृत्युं वा समुपस्थितम् । अविह्वलमनाः स्वस्थो मुक्त एव महाशयः ॥ १७-१४॥ प्रीतियुक्त स्त्री अथवा पासे आवेला मृत्युने जोईने पण जे महात्मा अविह्वल चित्तवाळो अने स्वस्थ रहे छे, ते मुकत ज छे. सुखे दुःखे नरे नार्यां सम्पत्सु च विपत्सु च । विशेषो नैव धीरस्य सर्वत्र समदर्शिनः ॥ १७-१५॥ बधेय समदर्शी, धीर पुरुषने सुखमां अने दुःखमां, स्त्रीमां अने पुरुषमां, संपत्तिमां अने विपत्तिमां कशो ज फरक होतो नथी. न हिंसा नैव कारुण्यं नौद्धत्यं न च दीनता । नाश्चर्यं नैव च क्षोभः क्षीणसंसरणे नरे ॥ १७-१६॥ जन संसार नाश पाम्यो छे तेवा मनुष्यमां नथी हिंसा, के करुणा, नथी उद्धताई के नथी नम्रता, नथी ऐश्वर्य के नथी क्षोभ. न मुक्तो विषयद्वेष्टा न वा विषयलोलुपः । असंसक्तमना नित्यं प्राप्ताप्राप्तमुपाश्नुते ॥ १७-१७॥ मुकत पुरुष विषयोने धिककारतो नथी के विषयोमां आसक्त पण थतो नथी. सदा अनासक्त चित्तवाळो बनी ते प्राप्त अने अप्राप्त वस्तुनो उपभोग करे छे १७ समाधानसमाधानहिताहितविकल्पनाः । शून्यचित्तो न जानाति कैवल्यमिव संस्थितः ॥ १७-१८॥ जेनु चित्त नाश पाम्यु (शून्य) छे (समाधान के असमाधान, के अहित(ईत्यादि)नी कल्पनाने जाणतो नथी, (परंतु) कैवल्य (अर्थात् मोक्ष) मां ज स्थिर रहे छे. १८ निर्ममो निरहंकारो न किंचिदिति निश्चितः । अन्तर्गलितसर्वाशः कुर्वन्नपि करोति न ॥ १७-१९॥ ममतारहित, अहंतारहित, कांई ज नथी एवा निश्वय- वाळो अने अंदरथी जेनी बधी आशाओ लय पामी गई छे एवो ते कर्म करतो छतां लेपातो नथी. १९ मनःप्रकाशसंमोहस्वप्नजाड्यविवर्जितः । दशां कामपि सम्प्राप्तो भवेद् गलितमानसः ॥ १७-२०॥ जेनुं मन क्षीण बन्युं छे अने जे मनना प्रकाश अंधकार, स्वप्न अने जडता (अर्थात् सुषुप्ति)थी रहित छे, ते कोई (अवर्णनीय) दशाने प्राप्त थाय छे. २० \section{प्रकरण १८ - शमप्रकरण} अष्टावक्र उवाच ॥ यस्य बोधोदये तावत्स्वप्नवद् भवति भ्रमः । तस्मै सुखैकरूपाय नमः शान्ताय तेजसे ॥ १८-१॥ अष्टावके कह्युं : जेना बोधना उदयथी (जगतरूप) भ्रम स्वप्न जेवो थई जाय छे, ते एकमात्र आनंदरूप अने शांत तेजने नमस्कार. हो. १ अर्जयित्वाखिलान् अर्थान् भोगानाप्नोति पुष्कलान् । न हि सर्वपरित्यागमन्तरेण सुखी भवेत् ॥ १८-२॥ सर्व धन कमाईने पुष्कळ भोगोने (मनुष्य) प्राप्त करे छे; (परंतु) बधाना परित्याग विना ते सुखी थतो ज नथी. कर्तव्यदुःखमार्तण्डज्वालादग्धान्तरात्मनः । कुतः प्रशमपीयूषधारासारमृते सुखम् ॥ १८-३॥ कर्मजन्य दुःखरूपी सूर्यनी जवाळाथी जेनुं अंतर बळी गयुं छे तेने शांतिरूपी अमृतधारानी वृष्टि विना सुख कयांथी मळे? भवोऽयं भावनामात्रो न किंचित् परमर्थतः । नास्त्यभावः स्वभावानां भावाभावविभाविनाम् ॥ १८-४॥ आ संसार कल्पना मात्र ज छे अने परमार्थ द्रष्टिथी तो कांई ज नथी. भावरूप अने अभावरूप पदार्थोमां स्थित बनेला स्वभावनो अभाव होतो नथी. ४ न दूरं न च संकोचाल्लब्धमेवात्मनः पदम् । निर्विकल्पं निरायासं निर्विकारं निरंजनम् ॥ १८-५॥ आत्मानुं स्वरूप दूर नथी तेम ज समीपमां पण नथी. (अर्थात् परिच्छिन्न नथी.) परंतु (ते) संकल्प रहित, प्रयत्न- रहित, विकाररहित अने शुद्ध एवुं हमेश प्राप्त ज छे. प व्यामोहमात्रविरतौ स्वरूपादानमात्रतः । वीतशोका विराजन्ते निरावरणदृष्टयः ॥ १८-६॥ मात्र मोहना निवृत थवाथी पोतानां स्वरूपनुं मात्र ग्रहण थतां शोकरहित अने आवरणहीन द्रष्टिवाळा (पुरुषो) शोभायमान थाय छे. ६ समस्तं कल्पनामात्रमात्मा मुक्तः सनातनः । इति विज्ञाय धीरो हि किमभ्यस्यति बालवत् ॥ १८-७॥ (आ) बधुं (जगत) कल्पना मात्र छे अने आत्मा मुक्त (अने) नित्य छे, एम जाण्या पछी धीर पुरुष बाळकनी जेम शुं चेष्टा करे छे ? ७ आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ । निष्कामः किं विजानाति किं ब्रूते च करोति किम् ॥ १८-८॥ आत्मा ब्रह्म छे अने भाव तेम ज अभाव (अर्थात् सृष्टि तेमज प्रलय) कल्पना मात्र छे, एम निश्चय कर्या पछी- निष्काम मनुष्य जाणे छे शुं, बोले छे शु अने करे छे शुं? ८ अयं सोऽहमयं नाहं इति क्षीणा विकल्पना । सर्वमात्मेति निश्चित्य तूष्णीम्भूतस्य योगिनः ॥ १८-९॥ बधुं आत्मा ज छे एम निश्चय कर्या पछी शांत बनेला योगीनी आ “हुं” छुं, आ “हुं” नथी, एवी कल्पनाओ नष्ट बनी जाय छे. ९ न विक्षेपो न चैकाग्र्यं नातिबोधो न मूढता । न सुखं न च वा दुःखं उपशान्तस्य योगिनः ॥ १८-१०॥ शांत बनेला योगीने नथी विक्षेप के नथी एकाग्रता, नथी ज्ञान के नथी मूढता; नथी सुख के नथी दुःख. १० स्वाराज्ये भैक्षवृत्तौ च लाभालाभे जने वने । निर्विकल्पस्वभावस्य न विशेषोऽस्ति योगिनः ॥ १८-११॥ विकल्पहीन (बनेला) स्वभाववाळा योगीने स्वराज्यमां के भिक्षावृत्तिमां, लाभमां के हानिमां, लोकोमां के जंगलमां कांईज फेर होतो नथी. ११ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता । इदं कृतमिदं नेति द्वन्द्वैर्मुक्तस्य योगिनः ॥ १८-१२॥ द्वन्द्वोथी मुकत बनेला योगीने धर्म शो अने काम शो अने अर्थ शो अने ’ आ कर्युं अने आ नहि ’ एवो विवेक शो? १२ कृत्यं किमपि नैवास्ति न कापि हृदि रंजना । यथा जीवनमेवेह जीवन्मुक्तस्य योगिनः ॥ १८-१३॥ जीवन्मुकत योगीने कशुं कर्तव्य छे ज नहि; तेम ज अंतरमां कशी पण आसक्त नथी (ते) अहीं यथाप्राप्त जीवन (जीवे छे.)१३ क्व मोहः क्व च वा विश्वं क्व तद् ध्यानं क्व मुक्तता । सर्वसंकल्पसीमायां विश्रान्तस्य महात्मनः ॥ १८-१४॥ सर्व संकल्पना अंत पर विश्रांत बनेला (अर्थात् सर्व संकल्पोना अंतने पामेला) योगीने मोह कयां अने विश्व कयां, एनुं ध्यान क्यां अने मुक्ति क्यां? १४ येन विश्वमिदं दृष्टं स नास्तीति करोतु वै । निर्वासनः किं कुरुते पश्यन्नपि न पश्यति ॥ १८-१५॥ जे आ विश्व ने जोतो होय ते भले ए नथी एम करो (अर्थात् गणो); परंतु वासनारहित पुरुष शुं करे छे? (अर्थात् कांई ज करतो नथी); कारण के (ते) जोतो छतां पण जोतो नथी. येन दृष्टं परं ब्रह्म सोऽहं ब्रह्मेति चिन्तयेत् । किं चिन्तयति निश्चिन्तो द्वितीयं यो न पश्यति ॥ १८-१६॥ जेणे परब्रह्म जोयुं होय ते भणेल “हुं” ब्रह्म छुं एम चिंतन करे. (परंतु) जे बीजुं कशुं जोतो ज नथी एवो चिंतनरहित (मनुष्य) शानुं चितन करे? १६ दृष्टो येनात्मविक्षेपो निरोधं कुरुते त्वसौ । उदारस्तु न विक्षिप्तः साध्याभावात्करोति किम् ॥ १८-१७॥ जे पोताना आत्मानो विक्षेप जोतो होय ते भले तेनो निरोध (अर्थात् ध्यान, समाधि ईत्यादि) करे; परंतु ज्ञानी पुरुष विक्षिप्त बन्यो ज नथी ते साध्यना अभावथी (अर्थात् तेने कांई पण साधवानुं रहेवुं ज न होवाथी) शुं करे? १७ धीरो लोकविपर्यस्तो वर्तमानोऽपि लोकवत् । न समाधिं न विक्षेपं न लोपं स्वस्य पश्यति ॥ १८-१८॥ लोकोनी जेम वर्ततो छतां पण लोक करतां जूदो एवो ज्ञानी पोतानी समाधि के विक्षेप के लेप जोतो नथी. १८ भावाभावविहीनो यस्तृप्तो निर्वासनो बुधः । नैव किंचित्कृतं तेन लोकदृष्ट्या विकुर्वता ॥ १८-१९॥ जे ज्ञानी भाव अने अभावथी रहित छे अने तृप्त छे ते लोकोनी नजरे करतो छतां पण कांई ज करतो नथी. १९ प्रवृत्तौ वा निवृत्तौ वा नैव धीरस्य दुर्ग्रहः । यदा यत्कर्तुमायाति तत्कृत्वा तिष्ठतः सुखम् ॥ १८-२०॥ जे वखते जे करवानुं आवी पडे ते करीने आनंदथी रहेता ज्ञानीने प्रवृत्तिमां के निवृत्तिमां दुराग्रह होतो ज नथी. २० निर्वासनो निरालम्बः स्वच्छन्दो मुक्तबन्धनः । क्षिप्तः संस्कारवातेन चेष्टते शुष्कपर्णवत् ॥ १८-२१॥ वासनारहित, कोईना उपर पण आधार न राखनारो, स्वच्छंद अने बंधनोमांथी छूटेलो (मनुष्य) संसाररूपी पवन वडे प्रेरित बनी सूकां पांदडांनी जेम चेष्टा करे छे. २१ असंसारस्य तु क्वापि न हर्षो न विषादता । स शीतलमना नित्यं विदेह इव राजये ॥ १८-२२॥ असंसारी (अर्थात् ज्ञानी)ने कशे पण हर्ष नथी के शोक नथी शीतळ मनवाळो ते हंमेश देहरहितनी जेम शोभे छे कुत्रापि न जिहासास्ति नाशो वापि न कुत्रचित् । आत्मारामस्य धीरस्य शीतलाच्छतरात्मनः ॥ १८-२३॥ शांत अने शुद्ध आत्मावाळा अने आत्मामां ज स्थिर बनेला धीर पुरुषने कशुं पण त्यजवानी ईच्छा होती नथी; तेम ज कशुं मेळवानी पण आशा होती नथी. २३ प्रकृत्या शून्यचित्तस्य कुर्वतोऽस्य यदृच्छया । प्राकृतस्येव धीरस्य न मानो नावमानता ॥ १८-२४॥ स्वभावथी ज शून्य चित्तवाळा अने सहज कर्म करता धीर पुरुषने सामान्य मनुष्यनी जेम मान के अपमान लागतां नथी.२४ कृतं देहेन कर्मेदं न मया शुद्धरूपिणा । इति चिन्तानुरोधी यः कुर्वन्नपि करोति न ॥ १८-२५॥ ’आ कर्म देह वडे थयुं छे अने नहि के शुद्ध आत्म स्वरूप एवा मारा वडे’ एम जे सतत चितन करे छे ते (कर्म) करतो छतां पण (कांई ज) करतो नथी. २५ अतद्वादीव कुरुते न भवेदपि बालिशः । जीवन्मुक्तः सुखी श्रीमान् संसरन्नपि शोभते ॥ १८-२६॥ एम न कहेनारा (अर्थात् सामान्य माणस)नी जेम ते कर्म करे छे; छतां पण ते नादान होतो नथी. एवो सुखी अने श्रीमान जीवन्मुक्त संसारमां रहेवा छतां शोभे छे. २६ नानाविचारसुश्रान्तो धीरो विश्रान्तिमागतः । न कल्पते न जाति न शृणोति न पश्यति ॥ १८-२७॥ अनेक प्रकारना विचारोथी थाकी गयेलो अने तेथी ज शांत बनेलो धीर पुरुषकल्पना करतो नथी, जाणतो नथी,सांभळतो नथी, जोतो नथी.२७ असमाधेरविक्षेपान् न मुमुक्षुर्न चेतरः । निश्चित्य कल्पितं पश्यन् ब्रह्मैवास्ते महाशयः ॥ १८-२८॥ ज्ञानी पुरुष समाधिना अभावने लीधे मुमुक्षु नथी; तेमज विक्षेपना अभावथी तेमनाथी. ऊलटो (अर्थात् बद्ध) पण नथी; परंतु ब्रह्माश्रय करीने (आ बधाने) कल्पनामय जोतो ब्रह्मरूपे ज रहे छे. २८ यस्यान्तः स्यादहंकारो न करोति करोति सः । निरहंकारधीरेण न किंचिदकृतं कृतम् ॥ १८-२९॥ जेनामां अहंकार छे ते कांई न करे तोपण कर्म करे ज छे. जयारे अहंकाररहित धीर पुरुषने तो कांई पण अकृत अथवा (न करेलुं अथवा करेलुं) छे ज नहि. २९ नोद्विग्नं न च सन्तुष्टमकर्तृ स्पन्दवर्जितम् । निराशं गतसन्देहं चित्तं मुक्तस्य राजते ॥ १८-३०॥ उद्वेगरहित तेम ज संतोषरहित, अकर्तृ, (संकल्परूप) स्पंदरहित निराश अने संदेहहीन एवुं मुक्तनुं चित्त शोभे छे. ३०. निर्ध्यातुं चेष्टितुं वापि यच्चित्तं न प्रवर्तते । निर्निमित्तमिदं किंतु निर्ध्यायेति विचेष्टते ॥ १८-३१॥ धीर पुरुषनुं चित्त ध्यान करवाने अथवा क्रिया करवाने प्रवृत थतुं नथी, परंतु ते कांई पण निमित्त न होवा छतां (यथाप्राप्त) ध्यान .करे छे अने क्रिया करे छे. .३१ तत्त्वं यथार्थमाकर्ण्य मन्दः प्राप्नोति मूढताम् । अथवा याति संकोचममूढः कोऽपि मूढवत् ॥ १८-३२॥ सत्य तत्त्वने सांभळीने जड मनुष्य मूढ बने छे अथवा संकोच (गभराट)ने प्राप्त करे छे. कोई बुद्धिमान पुरुषनी दशा पण (बाह्यदष्टिथी तो) मूढना जेवी ज थाय छे. ३२ एकाग्रता निरोधो वा मूढैरभ्यस्यते भृशम् । धीराः कृत्यं न पश्यन्ति सुप्तवत्स्वपदे स्थिताः ॥ १८-३३॥ मूढ मनुष्यो एकाग्रता अथवा (चित्त) निरोधनो वारंवार अभ्यास करे छे, परंतु ज्ञानीओ तो आत्मपदमां सूतेलानी जेम स्थिर बनेला होई कांई करवापणुं जोता ज नथी. ३३ अप्रयत्नात् प्रयत्नाद् वा मूढो नाप्नोति निर्वृतिम् । तत्त्वनिश्चयमात्रेण प्राज्ञो भवति निर्वृतः ॥ १८-३४॥ प्रयत्न न करवाथी अथवा प्रयत्न वडे पण मूढ मनुष्य सुख पामतो नथी, ज्यारे मात्र तत्वनो निश्चय थतां ज बुद्धिमान मनुष्य सुखी बने छे. ३४ शुद्धं बुद्धं प्रियं पूर्णं निष्प्रपंचं निरामयम् । आत्मानं तं न जानन्ति तत्राभ्यासपरा जनाः ॥ १८-३५॥ शुद्ध, शुद्ध. प्रिय, पूर्ण, प्रपंचरहित अने दुःखरहित एवा ए आत्माने तेना अभ्यासमां परायण रहेनारा लोको जाणता नथी.३५ नाप्नोति कर्मणा मोक्षं विमूढोऽभ्यासरूपिणा । धन्यो विज्ञानमात्रेण मुक्तस्तिष्ठत्यविक्रियः ॥ १८-३६॥ मूढ पुरुष अभ्यासरूप कर्म वडे मोक्षने प्राप्त करी शकतो नथी. ज्ञानी पुरुष विज्ञान मात्रथी ज मुकत अने निर्विकार बने छे.३६ मूढो नाप्नोति तद् ब्रह्म यतो भवितुमिच्छति । अनिच्छन्नपि धीरो हि परब्रह्मस्वरूपभाक् ॥ १८-३७॥ मूढ पुरुष ब्रह्मरूप बनवा इच्छे अने तेथी ज ते तेने मेळवी शकतो नथी. जयारे धीर पुरुष इच्छतो न होवा छतां पर- ब्रह्मस्वरूप ज छे. ३७ निराधारा ग्रहव्यग्रा मूढाः संसारपोषकाः । एतस्यानर्थमूलस्य मूलच्छेदः कृतो बुधैः ॥ १८-३८॥ आधारहित एवा दुराग्रहवाळा मूढो ज संसारनुं पोषण करवावाळा छे. आ अनर्थना मूळ (--रूप संसार)ना मूळनो ज्ञानीओए उच्छेद कर्यो छे. ३८ न शान्तिं लभते मूढो यतः शमितुमिच्छति । धीरस्तत्त्वं विनिश्चित्य सर्वदा शान्तमानसः ॥ १८-३९॥ मूढ मनुष्य शांत बनवा इच्छे छे, तेथी ज शांति पामतो नथी. धीर पुरुष तत्त्वनो निश्चय करीने सर्वदा शांत चित्तवाळो ज रहेछे. ३९ क्वात्मनो दर्शनं तस्य यद् दृष्टमवलम्बते । धीरास्तं तं न पश्यन्ति पश्यन्त्यात्मानमव्ययम् ॥ १८-४०॥ (बाह्य) दृश्य पदार्थोनुं अवलंबन करतो होय ते (मूढ) ने आत्मानुं दर्शन कयांथी थाय? पण धीर पुरुष ते दृश्य पदार्थने जोता नथी (तेथी) अव्यय आत्माने जाए छे. ४० क्व निरोधो विमूढस्य यो निर्बन्धं करोति वै । स्वारामस्यैव धीरस्य सर्वदासावकृत्रिमः ॥ १८-४१॥ जे हठथी प्रयत्न करे छे, ते मूढ पुरुषने (चित्तनो) निरोध कयांथी थाय? आत्मामां विश्रांति लेनार धीर पुरुषने ज ए (निरोध) सर्वदा अने अकृत्रिम (सहज) होय छे. ४१ भावस्य भावकः कश्चिन् न किंचिद् भावकोपरः । उभयाभावकः कश्चिद् एवमेव निराकुलः ॥ १८-४२॥ कोई भावरूप(प्रपंच) ने सत्य मानवावाळो छे, तो बीजो कोई कशुं ज नथी एम मानवावाळो छे. कोई ए बंने (अर्थात् भाव अने अभाव) ने नहि मानवावाळो जेनी ते स्थितिमां शांत रहे छे. ४२ शुद्धमद्वयमात्मानं भावयन्ति कुबुद्धयः । न तु जानन्ति संमोहाद्यावज्जीवमनिर्वृताः ॥ १८-४३॥ दुर्बुद्धि पुरुषो शुद्ध अने अद्वितीय आत्मानी भावना करे छे; परंतु मोहने लीधे जाणता नथी. आथी ज साराये जीवन भर तेओ सुखरहित रहे छे. ४३ मुमुक्षोर्बुद्धिरालम्बमन्तरेण न विद्यते । निरालम्बैव निष्कामा बुद्धिर्मुक्तस्य सर्वदा ॥ १८-४४॥ मुमुक्षुनी बुद्धि (सांसारिक विषयना) आलंबन विना रही शकती नथी. मुक्तनी बुद्धि सर्वदा निष्काम अने आलंबन- रहित ज होय छे. ४४ विषयद्वीपिनो वीक्ष्य चकिताः शरणार्थिनः । विशन्ति झटिति क्रोडं निरोधैकाग्रसिद्धये ॥ १८-४५॥ विषयोरूप हाथीओने जोईने गभरायेला अने शरणने इच्छता (मूढो) चित्तना निरोध अने एकाग्रतानी सिद्धिने माटे जल्दीथी पर्वतनी गुफामां प्रवेश करे छे. ४५ निर्वासनं हरिं दृष्ट्वा तूष्णीं विषयदन्तिनः । पलायन्ते न शक्तास्ते सेवन्ते कृतचाटवः ॥ १८-४६॥ वासनारहित (पुरुषरूपी) सिंहने जोईने विषयोरूप हाथीओ छानामाना भागी जाय छे अने असमर्थ अने क्रियामां आसक्त रहेनारा ते (मूढो) ते वासनारहित पुरुषनी सेवा करे छे. ४६ न मुक्तिकारिकां धत्ते निःशङ्को युक्तमानसः । पश्यन् शृण्वन् स्पृशन् जिघ्रन्नश्नन्नास्ते यथासुखम् ॥ १८-४७॥ निःशंक अने स्थिर मनवाळो मनुष्य मोक्षने माटेनी क्रियाओ (साधनाओ) ने धारण करतो नथी, पण जोतो, सांभळतो; स्पर्शतो, सूंधतो, खातो सुखपूर्वक रहे छे. ४७ वस्तुश्रवणमात्रेण शुद्धबुद्धिर्निराकुलः । नैवाचारमनाचारमौदास्यं वा प्रपश्यति ॥ १८-४८॥ यथार्थ वस्तुना श्रवणमात्रथी ज शुद्ध बनेली बुद्धिवाळो अने स्वस्थ मनुष्य कर्म, विकर्म के उदासीनता (अकर्म) जोतो नथी. ४८ यदा यत्कर्तुमायाति तदा तत्कुरुते ऋजुः । शुभं वाप्यशुभं वापि तस्य चेष्टा हि बालवत् ॥ १८-४९॥ शुभ के अशुभ ज्यारे जे करवानुं आवे ते ए सरळ मनुष्य करे छे; कारण के तेनी चेष्टा बाळक जेवी छे. ४९ स्वातंत्र्यात्सुखमाप्नोति स्वातंत्र्याल्लभते परम् । स्वातंत्र्यान्निर्वृतिं गच्छेत्स्वातंत्र्यात् परमं पदम् ॥ १८-५०॥ स्वतंत्रताथी (ज्ञानी) सुखने पामे छे, स्वतंत्रताथी पर- (ब्रह्म)ने मेळवे छे, स्वतंत्रताथी परमसुखने प्राप्त करे छे, स्वतंत्रताथी परमपदनी प्राप्ति थाय छे. ५० अकर्तृत्वमभोक्तृत्वं स्वात्मनो मन्यते यदा । तदा क्षीणा भवन्त्येव समस्ताश्चित्तवृत्तयः ॥ १८-५१॥ जयारे (मनुष्य) पोताना आत्माने अकर्ता अने अभोकता माने छे, त्यारे बधी चित्तवृत्तिओ क्षीण बने छे. प१ उच्छृंखलाप्यकृतिका स्थितिर्धीरस्य राजते । न तु सस्पृहचित्तस्य शान्तिर्मूढस्य कृत्रिमा ॥ १८-५२॥ धीर पुरुषनी, उच्छृंखल होय तोपण स्वाभाविक स्थिति शोभे छे; परंतु स्पृहायुकत चित्तवाळा मूढनी शांति कृत्रिम होई शोभती नथी.५२ विलसन्ति महाभोगैर्विशन्ति गिरिगह्वरान् । निरस्तकल्पना धीरा अबद्धा मुक्तबुद्धयः ॥ १८-५३॥ जेओए कल्पनानो त्याग कर्यो छे, जेओ बंधनरहित छे अने जेओनी बुद्धि मुकत छे, एवा धीर पुरुषो मोटा भोगो भोगवे छे अने पर्वतनी गुफाओमां पण प्रवेश करे छे. प३ श्रोत्रियं देवतां तीर्थमङ्गनां भूपतिं प्रियम् । दृष्ट्वा सम्पूज्य धीरस्य न कापि हृदि वासना ॥ १८-५४॥ पंडित, देवता, तीर्थ, स्त्री, राज अने प्रियजनने कोईने सन्मान करता धीर पुरुषना हृदयमां कोई वासना होती नथी. प४ भृत्यैः पुत्रैः कलत्रैश्च दौहित्रैश्चापि गोत्रजैः । विहस्य धिक्कृतो योगी न याति विकृतिं मनाक् ॥ १८-५५॥ नोकरो, पुत्रो, पत्नीओ, छोकरीना छोकराओ अने सगां- ओथी मश्करी कराईने धिक्कार पाम्या छतां योगी जरा पण विकार (क्रोध के ग्लानि)ने पामतो नथी. पप सन्तुष्टोऽपि न सन्तुष्टः खिन्नोऽपि न च खिद्यते । तस्याश्चर्यदशां तां तां तादृशा एव जानते ॥ १८-५६॥ धीर पुरुष संतुष्ट छे छतां संतुष्ट नथी, अने खिन्न होय छतां खेद पामतो नथी. तेनी एवी आश्चर्यभरी अवस्था तो तेना जेवा ज जाणे. ५६ कर्तव्यतैव संसारो न तां पश्यन्ति सूरयः । शून्याकारा निराकारा निर्विकारा निरामयाः ॥ १८-५७॥ करवापणुं ए ज संसार छे. तेने शून्याकार, आकाररहित, विकाररहित अने दुःखरहित ज्ञानीओ जोता नथी. प७ अकुर्वन्नपि सङ्क्षोभाद् व्यग्रः सर्वत्र मूढधीः । कुर्वन्नपि तु कृत्यानि कुशलो हि निराकुलः ॥ १८-५८॥ मूढबुद्धिवाळो न करतो छतां पण क्षोभने लईने बधे व्याकुळ छे, परंतु कुशळ पुरुष कर्मो करतो छतां आकुळ थतो नथी. ५८ सुखमास्ते सुखं शेते सुखमायाति याति च । सुखं वक्ति सुखं भुंक्ते व्यवहारेऽपि शान्तधीः ॥ १८-५९॥ शांत बुद्धिवाळो व्यवहारमां पण सुखे बेसे छे. सूखे सुए छे, सुखे आवे - जाय छे सुखे बोले छे अने सुखे खाय छे प९ स्वभावाद्यस्य नैवार्तिर्लोकवद् व्यवहारिणः । महाहृद इवाक्षोभ्यो गतक्लेशः सुशोभते ॥ १८-६०॥ लोकनी जेम व्यवहार करनार (होवा छतां) जेने स्वभावथी ज दुःख थतुं नथी ते (मनुष्य) मोटां सरोवरनी जेम क्षोभरहित क्लेशरहित होई शोभे छे. ६० निवृत्तिरपि मूढस्य प्रवृत्तिरुपजायते । प्रवृत्तिरपि धीरस्य निवृत्तिफलभागिनी ॥ १८-६१॥ मूढनी निवृत्ति पण प्रवृत्ति ज बने छे, ज्यारे धीर पुरुषनी प्रवृत्ति पण निवृत्तिनुं फळ आपे छे. ६१ परिग्रहेषु वैराग्यं प्रायो मूढस्य दृश्यते । देहे विगलिताशस्य क्व रागः क्व विरागता ॥ १८-६२॥ (गृह, स्त्री आदि) परिग्रहोमां वैराग्य तो विशेष करीने मूढनो ज देखाय छे. देहमांथी जेनी आशा क्षीण थई गई तेवाने राग शानो अने वैराग्य शानो ? ६२ भावनाभावनासक्ता दृष्टिर्मूढस्य सर्वदा । भाव्यभावनया सा तु स्वस्थस्यादृष्टिरूपिणी ॥ १८-६३॥ मूढनी दृष्टि सर्वदा भावना अने अभावनामां लागेली रहे छे; परंतु शांत मनुष्यनी ते (दृष्टि) दृश्यनी भावना करवा छतां अदृष्टिरूप ज रहे छे. ६३ सर्वारम्भेषु निष्कामो यश्चरेद् बालवन् मुनिः । न लेपस्तस्य शुद्धस्य क्रियमाणेऽपि कर्मणि ॥ १८-६४॥ जे मुनि सर्व आरंभोमां (क्रियाओमां) बाळकनी जेम निष्कामपणे वर्ते छे, ते शुद्ध (मुनि)ने करातां कर्मोमां पण लेप थतो नथी. ६४ स एव धन्य आत्मज्ञः सर्वभावेषु यः समः । पश्यन् शृण्वन् स्पृशन् जिघ्रन्न् अश्नन्निस्तर्षमानसः ॥ १८-६५॥ ते ज आत्मज्ञानी धन्य छे के जे सर्व भूतोमां समान छे अने जे जोतो सांभळतो स्पर्शतो सूंघतो अने खातो छतां तृष्णारहित मनवाळो छे. ६५ क्व संसारः क्व चाभासः क्व साध्यं क्व च साधनम् । आकाशस्येव धीरस्य निर्विकल्पस्य सर्वदा ॥ १८-६६॥ हमेश आकाशनी जेम संकल्परहित धीर पुरुषने संसार अने आभास कयां, साध्य कयां अने साधन कयां? ६६ स जयत्यर्थसंन्यासी पूर्णस्वरसविग्रहः । अकृत्रिमोऽनवच्छिन्ने समाधिर्यस्य वर्तते ॥ १८-६७॥ ते कर्मफळनो त्याग करवावाळो अने पूर्ण आनंदस्वरूप- मय (महात्मा) जय पामे छे के जेनी अवच्छेदरहित बह्ममां अकृत्रिम सहज समाधि होय छे. ६७ बहुनात्र किमुक्तेन ज्ञाततत्त्वो महाशयः । भोगमोक्षनिराकाङ्क्षी सदा सर्वत्र नीरसः ॥ १८-६८॥ अहीं वधु कहीने शो फायदो? जेणे तत्वने जाण्युं छे तेवो महात्मा भोग अने मोक्ष बंने प्रत्ये निस्पृह अने हमेश बधे रसहीन होय छे. ६८ महदादि जगद्द्वैतं नाममात्रविजृम्भितम् । विहाय शुद्धबोधस्य किं कृत्यमवशिष्यते ॥ १८-६९॥ महत्तत्वथी शरू थयेलुं आ जगत द्वैत नाम मात्रथी ज थयुं छे, (तेनी कल्पना) छोडया पछी शुद्ध ज्ञानरूप बनेला मनुष्यनुं शुं कर्म बाकी रहे छे? ६९ भ्रमभूतमिदं सर्वं किंचिन्नास्तीति निश्चयी । अलक्ष्यस्फुरणः शुद्धः स्वभावेनैव शाम्यति ॥ १८-७०॥ आ बधुं (जगत) भ्रमरूप होई कांई ज नथी एवा निश्चयवाळो अने अलक्ष्य (ब्रह्म)नु जेने स्फुरण थयुं छे तेवो शुद्ध पुरुष स्वभाव वडे ज शांत बनी जाय छे. ७० शुद्धस्फुरणरूपस्य दृश्यभावमपश्यतः । क्व विधिः क्व च वैराग्यं क्व त्यागः क्व शमोऽपि वा ॥ १८-७१॥ शुद्ध (आत्म-) स्फुरणरूप अने दृश्यभावने न जोनारने विधि शी अने वैराग्य शो; त्याग शो अने शम शो? ७१ स्फुरतोऽनन्तरूपेण प्रकृतिं च न पश्यतः । क्व बन्धः क्व च वा मोक्षः क्व हर्षः क्व विषादिता ॥ १८-७२॥ अनन्तरूपे स्फुरता अने प्रकृतिने न जोता योगीने बंध शो अने मोक्ष शो, हर्ष शो अने विषाद शो? ७२ बुद्धिपर्यन्तसंसारे मायामात्रं विवर्तते । निर्ममो निरहंकारो निष्कामः शोभते बुधः ॥ १८-७३॥ बुद्धि पर्यन्त संसारमां माया मात्र ज भासे छे. ममता- रहित अहंकारहित अने निष्काम ज्ञानी शोभे छे. ७३ अक्षयं गतसन्तापमात्मानं पश्यतो मुनेः । क्व विद्या च क्व वा विश्वं क्व देहोऽहं ममेति वा ॥ १८-७४॥ आत्माने अविनाशी अने संतापरहित जोनारा मुनिने विद्या शी आने विश्व शुं ? देह शो अथवा अहंता-ममता शी ? ७४ निरोधादीनि कर्माणि जहाति जडधीर्यदि । मनोरथान् प्रलापांश्च कर्तुमाप्नोत्यतत्क्षणात् ॥ १८-७५॥ जो जडबुद्धिवाळो निरोध ईत्यादि कर्मोने छोडी दे छे तो ते क्षणथी ज मनोरथो अने प्रलाप करवानो आरंभ करे छे ७५ मन्दः श्रुत्वापि तद्वस्तु न जहाति विमूढताम् । निर्विकल्पो बहिर्यत्नादन्तर्विषयलालसः ॥ १८-७६॥ मूढ ए (परम) वस्तुने सांभळीने पण मूढता छोडतो नथी; (परंतु) बहारथी प्रयत्ने करी निर्विकल्प बनेलो होवा छतां अंदर विषयवासनावाळो रहे छे. ७६ ज्ञानाद् गलितकर्मा यो लोकदृष्ट्यापि कर्मकृत् । नाप्नोत्यवसरं कर्त्रुं वक्तुमेव न किंचन ॥ १८-७७॥ जे ज्ञान वडे क्षीण बनेला कर्मवाळो छे अने मात्र लोक- दृष्टिथी कर्म करनारो लागे छे, तेने कांई पण करवानो के बोलवानो अवसर ज प्राप्त थतो नथी. ७७ क्व तमः क्व प्रकाशो वा हानं क्व च न किंचन । निर्विकारस्य धीरस्य निरातंकस्य सर्वदा ॥ १८-७८॥ हंमेश निर्विकार अने निर्भय धीर पुरुष माटे अंधकार कयां छे अथवा प्रकाश कयां छे, अने हानि पण कयां छे? कांई ज नथी. ७८ क्व धैर्यं क्व विवेकित्वं क्व निरातंकतापि वा । अनिर्वाच्यस्वभावस्य निःस्वभावस्य योगिनः ॥ १८-७९॥ अनिर्वचनीय स्वभावाळा अने निःस्वभाव योगीने धैर्य क्यां अने विवेक क्यां अने निर्भयता पण कयां ? ७९ न स्वर्गो नैव नरको जीवन्मुक्तिर्न चैव हि । बहुनात्र किमुक्तेन योगदृष्ट्या न किंचन ॥ १८-८०॥ स्वर्ग पण नथी अने नरक पण नथी; तेम ज जीवन्मुक्ति पण नहि. अहीं वधु कहीने शुं काम? योगदृष्टिथी तो कशुं ज नथी. नैव प्रार्थयते लाभं नालाभेनानुशोचति । धीरस्य शीतलं चित्तममृतेनैव पूरितम् ॥ १८-८१॥ धीर पुरुषनुं अमृत वडे पूर्ण अने शीतळ चित्त लाभनी ईच्छा राखतुं नथी, तेम ज हानिथी शोकातुर पण थतुं नथी. ८१ न शान्तं स्तौति निष्कामो न दुष्टमपि निन्दति । समदुःखसुखस्तृप्तः किंचित् कृत्यं न पश्यति ॥ १८-८२॥ सुख अने दुःखमां समान, संतोषी अने निष्काम पुरुष शांत (ज्ञानी)ने वखाणतो नथी; तेम ज दुष्टनी निदा पण करतो नथी अने कांई कर्तव्य पण जोतो नथी. ८२ धीरो न द्वेष्टि संसारमात्मानं न दिदृक्षति । हर्षामर्षविनिर्मुक्तो न मृतो न च जीवति ॥ १८-८३॥ धीर पुरु संसारनो द्वेष करतो नथी; तेम ज आत्माने जोवानी ईच्छा पण राखतो नथी. (परंतु) हर्ष अने दोषथी रहित होईने ते मरेलो नथी अने जीवतो पण नथी. ८३ निःस्नेहः पुत्रदारादौ निष्कामो विषयेषु च । निश्चिन्तः स्वशरीरेऽपि निराशः शोभते बुधः ॥ १८-८४॥ पुत्र, स्त्री आदिमां स्नेहरहित, विषयो प्रत्ये निष्काम अने पोताना. शरीर प्रत्ये पण निश्चिंत अने निराश ज्ञानी शोभे छे. ८४ तुष्टिः सर्वत्र धीरस्य यथापतितवर्तिनः । स्वच्छन्दं चरतो देशान् यत्रस्तमितशायिनः ॥ १८-८५॥ यथाप्राप्त वर्तन करता, स्वेच्छानुसार देशोमां विचरता अने ज्यां (सूर्य) आथमे त्यां सूता धीर पुरुषने बधेय रांतोष छे. ८५ पततूदेतु वा देहो नास्य चिन्ता महात्मनः । स्वभावभूमिविश्रान्तिविस्मृताशेषसंसृतेः ॥ १८-८६॥ पोताना स्वभावरूपी स्थानमां विश्रांति लेवाने लीधे जेने समस्त संसार भुलाई गयो छे, . एवा महात्माने देह पडो के प्राप्त थाओ तेनी चिंता होती नथी. ८६ अकिंचनः कामचारो निर्द्वन्द्वश्छिन्नसंशयः । असक्तः सर्वभावेषु केवलो रमते बुधः ॥ १८-८७॥ जेनी पासे कशुं पण नथी, जे ईच्छानुसार विचरे छे, जे निर्द्वन्द्व छे, जेना संशय नाश पाम्या छे, जे सर्वभावोमां असक्त छे अने जे केवळ छे एवो ज्ञानी रमण करे छे. ८७ निर्ममः शोभते धीरः समलोष्टाश्मकाञ्चनः । सुभिन्नहृदयग्रन्थिर्विनिर्धूतरजस्तमः ॥ १८-८८॥ ममत्वरहित, माटीनां ढेफां, पथ्थर अने सोनाने सम गणनार, हृदयनी गांठो जेनी सदंतर तूटी गई छे तेवो अने जेणे रजोगुण अने तमोगुणने तद्दन दूर कर्या छे तेवो धीर पुरुष शोभे छे. ८८ सर्वत्रानवधानस्य न किंचिद् वासना हृदि । मुक्तात्मनो वितृप्तस्य तुलना केन जायते ॥ १८-८९॥ सर्वत्र अनासक्त रहेनारना हृदयमां कशी ज वासना होती नथी. मुक्तात्मा अने संतुष्ट मनुष्यनी तुलना कोनो साथे थाय? ८९ जानन्नपि न जानाति पश्यन्नपि न पश्यति । ब्रुवन्न् अपि न च ब्रूते कोऽन्यो निर्वासनादृते ॥ १८-९०॥ वासनारहित पुरूष सिवाय बीजो कोण जाणतो होवा छतां जाणतो नथी; जोतो होवा छतां जोतो नथी अने बोलतो होवा छतां बोलतो नथी ? ९० भिक्षुर्वा भूपतिर्वापि यो निष्कामः स शोभते । भावेषु गलिता यस्य शोभनाशोभना मतिः ॥ १८-९१॥ वस्तुओमांथी जेनी सारी नरसी भावना दूर थई छे अने जे निष्काम छे, ते भिखारी होय के राजा होय तोपण शोभे छे. ९१ क्व स्वाच्छन्द्यं क्व संकोचः क्व वा तत्त्वविनिश्चयः । निर्व्याजार्जवभूतस्य चरितार्थस्य योगिनः ॥ १८-९२॥ निष्कपट, सरळ अने कृतार्थ योगीने स्वच्छंदता क्यां अथवा संकोच कयां अथवा तत्त्वनो निश्चय पण क्यां ? ९२ आत्मविश्रान्तितृप्तेन निराशेन गतार्तिना । अन्तर्यदनुभूयेत तत् कथं कस्य कथ्यते ॥ १८-९३॥ आत्मामां विश्रांति थवाथी संतुष्ट बनेला, निःस्पृह अने दुःखरहित पुरुष वडे जे अंदर अनुभवातुं होय ते केवी रीते कोने कही शकाय? ९३ सुप्तोऽपि न सुषुप्तौ च स्वप्नेऽपि शयितो न च । जागरेऽपि न जागर्ति धीरस्तृप्तः पदे पदे ॥ १८-९४॥ धीर पुरुष सूतो छतां सुषुप्तिमां नथी, स्वप्नमां छतां सूतेलो नथी, जागतो छतां जागृतिमां नथी, (परंतु). दरेक क्षणे संतष्ट रहे छे. ९४ ज्ञः सचिन्तोऽपि निश्चिन्तः सेन्द्रियोऽपि निरिन्द्रियः । सुबुद्धिरपि निर्बुद्धिः साहंकारोऽनहङ्कृतिः ॥ १८-९५॥ ज्ञानी चिता सहित छतां चितारहित छे. इन्द्रियोथी युक्त छतां इन्द्रियरहित छे, बुद्धिथी युकत छतां बुद्धिरहित छे, अहंकार सहित छतां अहंकाररहित छे. ९प न सुखी न च वा दुःखी न विरक्तो न संगवान् । न मुमुक्षुर्न वा मुक्ता न किंचिन्न्न च किंचन ॥ १८-९६॥ ज्ञानी सुखी नथी तेम दुःखी पण नथी, विरकत नथी तेम आसक्त नथी, मुमुक्षु नथी तेम मुक्त पण नथी, कंई ज नथी तेम ज कांई नथी. ९६ विक्षेपेऽपि न विक्षिप्तः समाधौ न समाधिमान् । जाड्येऽपि न जडो धन्यः पाण्डित्येऽपि न पण्डितः ॥ १८-९७॥ धन्य पुरुष विक्षेपमां पण विक्षिप्त नथी, समाधिमां पण समाधिवाळो नथी, मूढतामां पण मूढ नथी. अने पंडिताईमां पण पंडित नथी. ९७ मुक्तो यथास्थितिस्वस्थः कृतकर्तव्यनिर्वृतः । समः सर्वत्र वैतृष्ण्यान्न स्मरत्यकृतं कृतम् ॥ १८-९८॥ मुक्त पुरुष जेवी होय तेवी स्थितिमां शांत छे अने कृतकृत्य होई सुखी छे; तेम ज सर्वत्र सम होई तृष्णारहित पणा ने लीधे करेलुं के न करेलुं संभारतो नथी. ९८ न प्रीयते वन्द्यमानो निन्द्यमानो न कुप्यति । नैवोद्विजति मरणे जीवने नाभिनन्दति ॥ १८-९९॥ ज्ञानी कोईथी वंदित थतां खुश थतो नथी; तेम ज निंदित थतां चिडातो नथी. मरणथी उद्वेग पामतो नथी, तेम ज जीवनथी हर्ष पामतो नथी. ९९ न धावति जनाकीर्णं नारण्यं उपशान्तधीः । यथातथा यत्रतत्र सम एवावतिष्ठते ॥ १८-१००॥ शांत बुद्धिवाळो लोकोथी व्याप्त देशमां पण जतो नथी; तेम ज जंगलमां पण भागतो नथी. जे होय ते स्थितिमां अने ज्यां होय त्यां ते समभावथी रहे छे. १०० \section{प्रकरण १९ - आत्मविश्रान्तिप्रकरण} जनक उवाच ॥ तत्त्वविज्ञानसन्दंशमादाय हृदयोदरात् । नाविधपरामर्शशल्योद्धारः कृतो मया ॥ १९-१॥ जनके कह्युं : तत्त्वज्ञानरूपी माणसो लईने हदयना अंदरना भागमांथी अनेक प्रकारना स्पर्शरूपी कांटाओ मारा वडे खेंची कढाया छे. १ क्व धर्मः क्व च वा कामः क्व चार्थः क्व विवेकिता । क्व द्वैतं क्व च वाऽद्वैतं स्वमहिम्नि स्थितस्य मे ॥ १९-२॥ पोताना महिमामां स्थित बनेला मारा माटे धर्म कयां, काम कयां, अर्थ कयां, विवेक कयां, द्वैत कयां अने अद्वैत पण कयां? र क्व भूतं क्व भविष्यद् वा वर्तमानमपि क्व वा । क्व देशः क्व च वा नित्यं स्वमहिम्नि स्थितस्य मे ॥ १९-३॥ पोताना महिमामां स्थित बनेला मारे माटे भूतकाळ कयां छे अने भविष्य कयां छे अने वर्तमान पण कयां छे, तेम ज देश पण क्यां छे? तेम ज (आ बधी देशकालात्मक अनित्यताथी भिन्न) नित्यता पण क्यां छे? ३ क्व चात्मा क्व च वानात्मा क्व शुभं क्वाशुभं यथा । क्व चिन्ता क्व च वाचिन्ता स्वमहिम्नि स्थितस्य मे ॥ १९-४॥ पोताना महिमामां स्थित बनेला मारे माटे आत्मा कयां अने अनात्मा कयां, शुभ कयां अने अशुभ कयां, चिन्ता कयां अने चिन्तारहितपणुं कयां? ४ क्व स्वप्नः क्व सुषुप्तिर्वा क्व च जागरणं तथा । क्व तुरीयं भयं वापि स्वमहिम्नि स्थितस्य मे ॥ १९-५॥ पोताना महिमामां स्थित बनेला मारे माटे स्वप्न क्यां अथवा सुषुप्ति कयां अने वळी जाग्रत अवस्था पण क्यां, तेमज तुरीय अवस्था पण कयां अने भय पण कयां? प क्व दूरं क्व समीपं वा बाह्यं क्वाभ्यन्तरं क्व वा । क्व स्थूलं क्व च वा सूक्ष्मं स्वमहिम्नि स्थितस्य मे ॥ १९-६॥ पोताना महिमामां स्थित बनेला मारे माटे दूर शुं अने नजीक शुं, बाह्य शुं अने अंदरनुं शुं, स्थूळ शुं अथवा सूक्ष्म शुं ? ६ क्व मृत्युर्जीवितं वा क्व लोकाः क्वास्य क्व लौकिकम् । क्व लयः क्व समाधिर्वा स्वमहिम्नि स्थितस्य मे ॥ १९-७॥ पोताना महिमामां स्थित बनेला मारे माटे मृत्यु केवुं अने जीवन केवुं., लोको केवा अने लौकिक (व्यवहार) केवो, लय केवो अथवा समाधि केवी? ७ अलं त्रिवर्गकथया योगस्य कथयाप्यलम् । अलं विज्ञानकथया विश्रान्तस्य ममात्मनि ॥ १९-८॥ हुं आत्मामां विश्रांत पामेलो होई (धर्मार्थकामरूप) त्रिवर्गनी वात बस थई अने योगनी वात पण बस थई तेम ज विज्ञाननी वात पण बस थई. ८ \section{प्रकरण २० - जीवन्मुक्तिप्रकरण} जनक उवाच ॥ क्व भूतानि क्व देहो वा क्वेन्द्रियाणि क्व वा मनः । क्व शून्यं क्व च नैराश्यं मत्स्वरूपे निरंजने ॥ २०-१॥ जनके कह्युं : मारुं स्वरूप निरंजन (निर्मळ) होई (पंचमहा-) भूतो कयां अने देह कयां, इंद्रियो कयां अने कयां, शून्य कशां अने निराशा कयां? १ क्व शास्त्रं क्वात्मविज्ञानं क्व वा निर्विषयं मनः । क्व तृप्तिः क्व वितृष्णात्वं गतद्वन्द्वस्य मे सदा ॥ २०-२॥ हमेश द्वन्द्वरहित एवा मारे माटे शास्त्र केवुं, आत्मज्ञान केवुं अथवा विषयरहित मन केवुं, तृप्ति केवी अथवा तृष्णा- रहितपणुं केवुं ? र क्व विद्या क्व च वाविद्या क्वाहं क्वेदं मम क्व वा । क्व बन्ध क्व च वा मोक्षः स्वरूपस्य क्व रूपिता ॥ २०-३॥ विद्या केवी अने अविद्या केवी “हुं” केवो अने आ केवुं अने मारुं केवुं, बन्ध केवो अने मोक्ष केवो (तेम ज) स्वरूप- पणुं पण केवुं? ३ क्व प्रारब्धानि कर्माणि जीवन्मुक्तिरपि क्व वा । क्व तद् विदेहकैवल्यं निर्विशेषस्य सर्वदा ॥ २०-४॥ हमेश विशेषरहित,(समभाववाळा)ने प्रारब्ध कर्मो क्यां अथवा जीवन्मुक्ति पण कयां (अने) विदेहमुक्ति पण कयां? ४ क्व कर्ता क्व च वा भोक्ता निष्क्रियं स्फुरणं क्व वा । क्वापरोक्षं फलं वा क्व निःस्वभावस्य मे सदा ॥ २०-५॥ हमेश स्वभावरहित बनेला मारे माटे कर्ता केवो अने वळी भोकता केवो, तेम ज निष्क्रियता अथवा स्फुरण पण केवुं अने प्रत्यक्ष फळ पण केवुं? प क्व लोकं क्व मुमुक्षुर्वा क्व योगी ज्ञानवान् क्व वा । क्व बद्धः क्व च वा मुक्तः स्वस्वरूपेऽहमद्वये ॥ २०-६॥ ’अहं’ रूप (मारारूप) अद्वय स्वस्वरूपमां लोक कयांथी अने मुमुक्षु कयां, योगी कयां अने ज्ञानी कयां, बंधायेलो क्यां अने मुकत कयां? ६ क्व सृष्टिः क्व च संहारः क्व साध्यं क्व च साधनम् । क्व साधकः क्व सिद्धिर्वा स्वस्वरूपेऽहमद्वये ॥ २०-७॥ ’अहं’ (मारा) रूप अद्वय स्वस्वरूपमां सृष्टि केवी अने संहार केवो, साध्य केवुं अने साधन केवुं. साधक केवो अने सिद्धि केवी ? ७ क्व प्रमाता प्रमाणं वा क्व प्रमेयं क्व च प्रमा । क्व किंचित् क्व न किंचिद् वा सर्वदा विमलस्य मे ॥ २०-८॥ हमेश निर्मल एवा मारे माटे प्रमाता केवो अथवा प्रमाण केवुं, प्रमेय केवुं अने प्रमा केवी, कशुं पण केवुं अने कशुं नहि पण केवुं ? ८ क्व विक्षेपः क्व चैकाग्र्यं क्व निर्बोधः क्व मूढता । क्व हर्षः क्व विषादो वा सर्वदा निष्क्रियस्य मे ॥ २०-९॥ हमेश निष्क्रिय एवा मारे माटे विक्षेप केवो अने एकाग्रता केवी, ज्ञान केवुं (अने) मुक्ति केवी, हर्ष केवो अथवा शोक केवो ? ९ क्व चैष व्यवहारो वा क्व च सा परमार्थता । क्व सुखं क्व च वा दुखं निर्विमर्शस्य मे सदा ॥ २०-१०॥ हमेश विचाररहित एवा मारे माटे आ व्यवहार केवो अने ए परमार्थता केवी, सुख केवुं अने दुःख केवुं? १० क्व माया क्व च संसारः क्व प्रीतिर्विरतिः क्व वा । क्व जीवः क्व च तद्ब्रह्म सर्वदा विमलस्य मे ॥ २०-११॥ हमेश निर्मल एवा मारे माटे माया कयां अने संसार क्यां, प्रीति कयां अने अप्रीति कयां, जीव कयां अने ए ब्रह्म क्यां? ११ क्व प्रवृत्तिर्निर्वृत्तिर्वा क्व मुक्तिः क्व च बन्धनम् । कूटस्थनिर्विभागस्य स्वस्थस्य मम सर्वदा ॥ २०-१२॥ हमेश पर्वतनी जेम अचल, विभागरहित अने स्वस्थ एवा मारे माटे प्रवृत्ति शी अथवा निवृत्ति शी, मुक्ति शी अने बंधन शुं ? १२ क्वोपदेशः क्व वा शास्त्रं क्व शिष्यः क्व च वा गुरुः । क्व चास्ति पुरुषार्थो वा निरुपाधेः शिवस्य मे ॥ २०-१३॥ उपाधिरहित अने कल्याणरूप एवा मारे माटे उपदेश कयां अने शास्त्र कयां, शिष्य कयां अने गुरु कयां, अने वळी पुरषार्थ मोक्ष पण कयां छे? १३ क्व चास्ति क्व च वा नास्ति क्वास्ति चैकं क्व च द्वयम् । बहुनात्र किमुक्तेन किंचिन्नोत्तिष्ठते मम ॥ २०-१४॥ छे पण केवुं अने नथी पण केवुं? एकत्व पण क्यां छे अने द्वैत पण कयां छे? अहीं वधु कहीने शुं? मारे माटे तो कांई पण छे ज नहि. १४ \section{प्रकरण २१ - सङ्ख्याक्रमविज्ञानप्रकरण} विंशतिश्चोपदेशे स्युः श्लोकाश्च पञ्चविंशतिः । सत्यात्मानुभवोल्लासे उपदेशे चतुर्द्दश ॥ १ ॥ हवे ग्रन्थकर्ताए आ प्रकरण मां ग्रन्थनी श्लोक संख्या अने विषयो देखाड्या छे. गुरूउपदेश नामनां प्रथम प्रकरणमां २० श्लोको छे. शिष्यानुभव नामनां द्वितीय प्रकरणमां २५ श्लोको छे अने त्रीजा प्रकरणमां १४ श्लोको छे. १ षडुल्लासे लये चैवोपदेशे च चतुश्चतुः । पञ्चकं स्यादनुभवे बन्धमोक्षे चतुष्ककम् ॥ २ ॥ शिष्यानुभव नामनां चोथा प्रकरणमां ६ श्लोको छे. लय नामनां पांचमां प्रकरणमां ४ श्लोको छे. गुरूउपदेश नामनां छठ्ठा प्रकरणमां ४ श्लोको छे. शिष्यानुभव नामनां सातमां प्रकरणमां ५ श्लोको छे. बन्धमोक्ष नामनां आठमां प्रकरण मां ४ श्लोको छे. २ निर्वेदोपशमे ज्ञाने एवमेवाष्टकं भवेत् । यथासुखसप्तकं च शांतौस्याद्वेदसंमितम् ॥ ३ ॥ निर्वेद नामनां नवमां प्रकरणमां ८ श्लोको छे. उपशम नामनां दशमां प्रकरणमां ८ श्लोको छे. ज्ञानाष्टक नामनां अगियारमां प्रकरणमां ८ श्लोको छे. एवमेवाष्टक नामनां बारमां प्रकरणमां ८ श्लोको छे. यथासुखनामनां तेरमां प्रकरणमां ७ श्लोको छे. शान्तिचतुष्क नामनां चौदमां प्रकरणमां ४ श्लोको छे. ३ तत्त्वोपदेशे विंशच्च दश ज्ञानोपदेशके । तत्त्वस्वरूपे विंशच्च शमे च शतकंभवेत् ॥ ४ ॥ तत्वोपदेश नामनां पंदरमां प्रकरणमां २० श्लोको छे. ज्ञानोपदेश नामनां सोळमां प्रकरणमां १० श्लोको छे. तत्त्वस्वरूप नामनां सत्तरमां प्रकरणमां २० श्लोको छे. शम नामनां अढारमां १०० श्लोको छे. ४ अष्टकं चात्मविश्रान्तौ जीवन्मुक्तौ चतुर्दश । षट् संख्याक्रमविज्ञाने ग्रन्थैकात्म्यं ततः परम् ॥ ५ ॥ विंशकमितैः खण्डैः श्लोकैरात्माग्निमध्यखैः । अवधूतानुभूतेश्च श्लोकाःसङ्ख्याक्रमा अमी ॥ ६ ॥ आत्मविश्रान्ति नामनां ओगणीशमां प्रकरणमां ८ श्लोको छे. जीवनमुक्ति नामनां वीसमां प्रकरणमां १४ श्लोको छे. अने एकवीसमां प्रकरणमां ६ श्लोको छे. आ प्रमाणे, सम्पूर्ण ग्रन्थमां एकवीश प्रकरणो अने कुल ३०३ श्लोको छे. आ प्रमाणे, अवधूतना अनुभवरूप जे अष्टावक्रगीता छे तेनो क्रम दर्शाव्यो छे. आम तो बधा मळीने कुल ३०३ श्लोको छे, परन्तु दशमपुरुषनी जेम आ श्लोक पोताने गणीने बीजा बधां श्लोकोनी गणना करी छे. ५-६ \yyy{॥ ॐ तत्सत् ॥ ॥ ॐ तत्सत् ॥} ## \medskip\hrule\medskip ## Encoded and proofread by Daksha \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}