% Text title : RRiShabhagItA from Bharatamanjari of Kshemendra % File name : RRiShabhagItABM.itx % Category : giitaa, kShemendra % Location : doc\_giitaa % Author : Kshemendra % Description/comments : kAvyamAlA 65. Bharatamanjari % Latest update : October 15, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. RRiShabhagItA from Bharatamanjari of Kshemendra ..}## \itxtitle{.. ऋषभगीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता ..}##\endtitles ## एतत्पितामहेनोक्तं श्रुत्वा सर्वं नृपोचितम् । स्मृत्वा दुर्योधनकथां निःश्वस्योवाच धर्मजः ॥ 13\.488॥ आशा ममाभूद्विपुला सततं धृतराष्ट्रजे । यथा वननिवृत्तेषु सा मास्मासु विधास्यति ॥ 13\.489॥ सर्वथा युद्धरुचिना प्रत्याख्याते जनार्दने । आशा विफलतां नीता सा तेन मम संवृता ॥ 13\.490॥ तस्माद्वैपुल्यमायातास्तद्भङ्गे दुःसहाः शुचः । निवर्तन्ते कथं नाम कथ्यतां मे पितामह ॥ 13\.491॥ पृष्टो युधिष्ठिरेणेति पुनः शान्तनवोऽब्रवीत् । आशा सुमहती पार्थ दशा जीवितहारिणी ॥ 13\.492॥ हैहयो राजपुत्रः प्राक्सुमित्रो नाम कानने । जवादनुससारैकं कुरङ्गं वेगवत्तरम् ॥ 13\.493॥ समेषु तरुकुञ्जेषु श्वभ्रेषु विषमेषु च । मृगानुसारी सुचिरात्स धन्वी क्लममाययौ ॥ 13\.494॥ ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः । आशाविनाशसन्तप्तो मुनीनामविशत्सभाम् ॥ 13\.495॥ स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् । मुनिस्तं वृषभो नाम बभाषे सस्मिताननः । राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् ॥ 13\.496॥ भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुताम् । विचिन्वन्हृतमश्वेन बदर्याश्रममाययौ ॥ 13\.497॥ ततस्तपोवनं प्राप्य दृष्टनष्टे मृगे पुनः । आशाविनाशसन्तप्तो मुनीनामविशत्सभाम् ॥ 13\.498॥ स तान्प्रणम्य पप्रच्छ कष्टामाशां महत्तमाम् । मुनिस्तं वृषभो नाम बभाषे स स्मिताननः ॥ 13\.499॥ राजपुत्र कृशामाशां जहि दुःखानुबन्धिनीम् । भूरिद्युम्नः पुरा राजा वीरद्युम्नाभिधं सुतम् ॥ 13\.500॥ तनुर्नाम मुनिस्तत्र प्रांशुः कृशतराकृतिः । दुःखान्तेनावदत्पृष्टो मा राजन्विक्लवो भव ॥ 13\.501॥ न विद्यते जनः कश्चिदाशया यो न हीयते । न च पश्यामि तं लोके याचकं योऽभिमन्यते ॥ 13\.502॥ कृतघ्नेषु नृशंसेषु कुटिलेष्वलसेषु च । आशादौर्वल्यमायान्ति शरदीवाल्पनिम्नगाः ॥ 13\.503॥ धिक्तां कृशतरामाशां कायशोषविधायिनीम् । प्रतिश्रुतमसम्प्राप्य हृदयात्परिवर्तते ॥ 13\.504॥ पुत्रे मृते वा नष्टे वा पितुरेकात्मजस्य वा । आशा दहति गात्राणि सा कृशापि महीयसी ॥ 13\.505॥ वृद्धानां पुत्रलाभेषु नित्यमाशा भवन्ति याः । स्थाविरे जीर्णकायानां ताः कृशा अपि दुःसहाः ॥ 13\.506॥ भ्रामयत्याप्तमात्रैव शोषयत्यायती कृशा । हन्ति मग्ना जटिल्येव धिगाशां मृत्युदायिनीम् ॥ 13\.507॥ इत्युक्त्वा तनयं राज्ञे स मुनिर्दिव्यलोचनः । अदर्शयत्स्वयं चाभूत्प्रकटं धर्मविग्रहः ॥ 13\.508॥ अथ पप्राच्छ धर्मज्ञं धर्मराजः पितामहम् । इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता ऋषभगीता समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}