% Text title : agastyagItA varAhapurANe % File name : agastyagItA.itx % Category : gItA, giitaa % Location : doc\_giitaa % Proofread by : PSA Easwaran % Description-comments : Varahapurana adhyAya 51-67. There are quite a few variations in printed books. % Latest update : June 26, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Agastya Gita ..}## \itxtitle{.. agastyagItA ..}##\endtitles ## \section{ekapa~nchAsho.adhyAyaH} श्रीवराह उवाच । श्रुत्वा दुर्वाससो वाक्यं धरणीव्रतमुत्तमम् । ययौ सत्यतपाः सद्यो हिमवत्पार्श्वमुत्तमम् ॥ 51\.1॥ पुष्पभद्रा नदी यत्र शिला चित्रशिला तथा । वटो भद्रवटो यत्र तत्र तस्याश्रमो बभौ । तत्रोपरि महत् तस्य चरितं सम्भविष्यति ॥ 51\.2॥ धरण्युवाच । बहुकल्पसहस्राणि व्रतस्यास्य सनातन । मया कृतस्य तपसस्तन्मया विस्मृतं प्रभो ॥ 51\.3॥ इदानीं त्वत्प्रसादेन स्मरणं प्राक्तनं मम । जातं जातिस्मरा चास्मि विशोका परमेश्वर ॥ 51\.4॥ यदि नाम परं देव कौतुकं हृदि वर्तते । अगस्त्यः पुनरागत्य भद्राश्वस्य निवेशनम् । यच्चकार स राजा च तन्ममाचक्ष्व भूधर ॥ 51\.5॥ श्रीवराह उवाच । प्रत्यागतमृषिं दृष्ट्वा भद्राश्वः श्वेतवाहनः । वरासनगतं दृष्ट्वा कृत्वा पूजां विशेषतः । अपृच्छन्मोक्षधर्माख्यं प्रश्नं सकलधारिणि ॥ 51\.6॥ भद्राश्व उवाच । भगवन् कर्मणा केन छिद्यते भवसंसृतिः । किं वा कृत्वा न शोचन्ति मूर्त्तामूर्त्तोपपत्तिषु ॥ 51\.7॥ अगस्त्य उवाच । शृणु राजन् कथां दिव्यां दूरासन्नव्यवस्थिताम् । दृश्यादृश्यविभागोत्थां समाहितमना नृप ॥ 51\.8॥ नाहो न रात्रिर्न दिशोऽदिशश्च न द्यौर्न देवा न दिनं न सूर्यः । तस्मिन् काले पशुपालेति राजा स पालयामास पशूननेकान् ॥ 51\.9॥ तान् पालयन् स कदाचिद्दिदृक्षुः पूर्वं समुद्रं च जगाम तूर्णम् । अनन्तपारस्य महोदधेस्तु तीरे वनं तत्र वसन्ति सर्पाः ॥ 51\.10॥ अष्टौ द्रुमाः कामवहा नदी च तिर्यक् चोर्ध्वं बभ्रमुस्तत्र चान्ये । पञ्च प्रधानाः पुरुषास्तथैकां स्त्रियं बिभ्रते तेजसा दीप्यमानाम् ॥ 51\.11॥ साऽपि स्त्री स्वे वक्षसि धारयन्ती सहस्रसूर्यप्रतिमं विशालम् । तस्याधरस्त्रिर्विकारस्त्रिवर्ण\- स्तं राजानं पश्य परिभ्रमन्तम् ॥ 51\.12॥ तूष्णीम्भूता मृतकल्पा इवासन् नृपोऽप्यसौ तद्वनं संविवेश । तस्मिन् प्रविष्टे सर्व एते विविशु\- र्भयादैक्यं गतवन्तः क्षणेन ॥ 51\.13॥ तैः सर्पैः स नृपो दुर्विनीतैः संवेष्टितो दस्युभिश्चिन्तयानः । कथं चैतेन भविष्यन्ति येन कथं चैते संसृताः सम्भवेयुः ॥ 51\.14॥ एवं राज्ञश्चिन्तयतस्त्रिवर्णः पुरुषः परः । श्वेतं रक्तं तथा कृष्णं त्रिवर्णं धारयन्नरः ॥ 51\.15॥ स संज्ञां कृतवान् मह्यमपरोऽथ क्व यास्यसि । एवं तस्य ब्रुवाणस्य महन्नाम व्यजायत ॥ 51\.16॥ तेनापि राजा संवीतः स बुध्यस्वेति चाब्रवीत् । एवमुक्ते ततः स्त्री तु तं राजानं रुरोध ह ॥ 51\.17॥ मायाततं तं मा भैष्ट ततोऽन्यः पुरुषो नृपम् । संवेष्ट्य स्थितवान् वीरस्ततः सर्वेश्वरेश्वरः ॥ 51\.18॥ ततोऽन्ये पञ्च पुरुषा आगत्य नृपसत्तमम् । संविष्ट्य संस्थिताः सर्वे ततो राजा विरोधितः ॥ 51\.19॥ रुद्धे राजनि ते सर्वे एकीभूतास्तु दस्यवः । मथितुं शस्त्रमादाय लीनाऽन्योऽन्यं ततो भयात् ॥ 51\.20॥ तैर्लीनैर्नृपर्तेर्वेश्म बभौ परमशोभनम् । अन्येषामपि पापानां कोटिः साग्राभवन्नृप ॥ 51\.21॥ गृहे भूसलिलं वह्निः सुखशीतश्च मारुतः । सावकाशानि शुभ्राणि पञ्चैकोनगुणानि च ॥ 51\.22॥ एकैव तेषां सुचिरं संवेष्ट्यासज्यसंस्थिता । एवं स पशुपालोऽसौ कृतवानञ्जसा नृप ॥ 51\.23॥ तस्य तल्लाघवं दृष्ट्वा रूपं च नृपतेर्मृधे । त्रिवर्णः पुरुषो राजन्नब्रवीद्राजसत्तमम् ॥ 51\.24॥ त्वत्पुत्रोऽस्मि महाराज ब्रूहि किं करवाणि ते । अस्माभिर्बन्धुमिच्छद्भिर्भवन्तं निश्चयः कृतः ॥ 51\.25॥ यदि नाम कृताः सर्वे वयं देव पराजिताः । एवमेव शरीरेषु लीनास्तिष्ठाम पार्थिव ॥ 51\.26॥ मय्येके तव पुत्रत्वं गते सर्वेषु सम्भवः । एवमुक्तस्ततो राजा तं नरं पुनरब्रवीत् ॥ 51\.27॥ पुत्रो भवति मे कर्त्ता अन्येषामपि सत्तम । युष्मत्सुखैर्नरैर्भावैर्नाहं लिप्ये कदाचन ॥ 51\.28॥ एवमुक्त्वा स नृपतिस्तमात्मजमथाकरोत् । तैर्विमुक्तः स्वयं तेषां मध्ये स विरराम ह ॥ 51\.29॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकपञ्चाशोऽध्यायः ॥ 51॥ \secttion{dvipa~nchAshattamo.adhyAyaH} अगस्त्य उवाच । स त्रिवर्णो नृपोत्सृष्टः स्वतन्त्रत्वाच्च पार्थिव । अहं नामानमसृजत् पुत्रं पुत्रस्त्रिवर्णकम् ॥ 52\.1॥ तस्यापि चाभवत् कन्या अवबोधस्वरूपिणी । सा तु विज्ञानदं पुत्रं मनोज्ञं विससर्ज ह ॥ 52\.2॥ तस्यापि सर्वरूपाः स्युस्तनयाः पञ्चभोगिनः । यथासङ्ख्येन पुत्रास्तु तेषामक्षाभिधानकाः ॥ 52\.3॥ एते पूर्वं दस्यवः स्युस्ततो राज्ञा वशीकृताः । अमूर्त्ता इव ते सर्वे चक्रुरायतनं शुभम् ॥ 52\.4॥ नवद्बारं पुरं तस्य त्वेकस्तम्भं चतुष्पथम् । नदीसहस्रसङ्कीर्णं जलकृत्यसमास्थितम् ॥ 52\.5॥ तत्पुरं ते प्रविविशुरेकीभूतास्ततो नव । पुरुषो मूर्त्तिमान् राजा पशुपालोऽभवत् क्षणात् ॥ 52\.6॥ ततस्तत्पुरसंस्थस्तु पशुपालो महानृपः । संसूच्य वाचकाञ्छब्दान् वेदान् सस्मार तत्पुरे ॥ 52\.7॥ आत्मस्वरूपिणो नित्यास्तदुक्तानि व्रतानि च । नियमान् क्रतवश्चैव सर्वान् राजा चकार ह ॥ 52\.8॥ स कदाचिन्नृपः खिन्नः कर्मकाण्डमरोचयत् । सर्वज्ञो योगनिद्रायां स्थित्वा पुत्रं ससर्ज ह ॥ 52\.9॥ चतुर्वक्त्रं चतुर्बाहुं चतुर्वेदं चतुष्पथम् । तस्मादारभ्य नृपतेर्वशे पश्वादयः स्थिताः ॥ 52\.10॥ तस्मिन् समुद्रे स नृपो वने तस्मिंस्तथैव च । तृणादिषु नृपस्सैव हस्त्यादिषु तथैव च । समोऽभवत् कर्मकाण्डादनुज्ञाय महामते ॥ 52\.11॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विपञ्चाशत्तमोऽध्यायः ॥ 52॥ \section{tripa~nchAshattamo.adhyAyaH} भद्राश्व उवाच । मत्प्रश्नविषये ब्रह्मन् कथेयं कथिता त्वया । तस्या विभूतिरभवत् कस्य केन कृतेन ह ॥ 53\.1॥ अगस्त्य उवाच । आगतेयं कथा चित्रा सर्वस्य विषये स्थिता । त्वद्देहे मम देहे च सर्वजन्तुषु सा समा ॥ 53\.2॥ तस्यां सम्भूतिमिच्छन् यस्तस्योपायं स्वयं परम् । पशुपालात् समुत्पन्नो यश्चतुष्पाच्चतुर्मुखः ॥ 53\.3॥ स गुरुः स कथायास्तु तस्याश्चैव प्रवर्त्तकः । तस्य पुत्रः स्वरो नाम सप्तमूर्तिरसौ स्मृतः ॥ 53\.4॥ तेन प्रोक्तं तु यत्किञ्चित् चतुर्णां साधनं नृप । ऋगर्थानां चतुर्भिस्ते तद्भक्त्याराध्यतां ययुः ॥ 53\.5॥ चतुर्णां प्रथमो यस्तु चतुःशृङ्गसमास्थितः । वृषद्वितीयस्तत्प्रोक्तमार्गेणैव तृतीयकः । चतुर्थस्तत्प्रणीतस्तां पूज्य भक्त्याऽऽशु तं व्रजेत् ॥ 53\.6॥ सप्तमूर्त्तेस्तु चरितं शुश्रुवुः प्रथमं नृप । ब्रह्मचर्येण वर्त्तेत द्वितीयोऽस्य सनातनः ॥ 53\.7॥ ततो भृत्यादिभरणं वृषभारोहणं त्रिषु । वनवासश्च निर्द्दिष्ट आत्मस्थे वृषभे सति ॥ 53\.8॥ अहमस्मि वदत्यन्यश्चतुर्द्धा एकधा द्विधा । भेदभिन्नसहोत्पन्नास्तस्यापत्यानि जज्ञिरे ॥ 53\.9॥ नित्यानित्यस्वरूपाणि दृष्ट्वा पूर्वं चतुर्मुखः । चिन्तयामास जनकं कथं पश्याम्यहं नृप ॥ 53\.10॥ मदीयस्य पितुर्ये हि गुणा आसन् महात्मनः । न ते सम्प्रति दृश्यन्ते स्वरापत्येषु केषुचित् ॥ 53\.11॥ पितुः पुत्रस्य यः पुत्रः स पितामहनामवान् । एवं श्रुतिः स्थिता चेयं स्वरापत्येषु नान्यथा ॥ 53\.12॥ क्वापि सम्पत्स्यते भावो द्रष्टव्यश्चापि ते पिता । एवं नीतेऽपि किं कार्यमिति चिन्तापरोऽभवत् ॥ 53\.13॥ तस्य चिन्तयतः शस्त्रं पितृकं पुरतो बभौ । तेन शस्त्रेण तं रोषान्ममन्थ स्वरमन्तिके ॥ 53\.14॥ तस्मिन् मथितमात्रे तु शिरस्तस्यापि दुर्ग्रहम् । नालिकेरफलाकारं चतुर्वक्त्रोऽन्वपश्यत ॥ 53\.15॥ तच्चावृतं प्रधानेन दशधा संवृतो बभौ । चतुष्पादेन शस्त्रेण चिच्छेद तिलकाण्डवत् ॥ 53\.16॥ प्रकामं तिलसञ्च्छिन्ने तदमूलो न मे बभौ । अहं त्वहं वदन् भूतं तमप्येवमथाच्छिनत् ॥ 53\.17॥ तस्मिन् भागे दृशं कृत्वा ह्रस्वमन्यमवेक्षत । अहं भूतादि वः पञ्च वदन्तं भूतिमन्तिकात् ॥ 53\.18॥ तमप्येवमथो छित्त्वा पञ्चाशून्यममीक्षत । कृत्वावकाशं ते सर्वे जल्पन्त इदमन्तिकात् ॥ 53\.19॥ तमप्यसङ्गशस्त्रेण चिच्छेद तिलकाण्डवत् । तस्मिञ्च्छिन्ने दशांशेन ह्रस्वमन्यमपश्यत ॥ 53\.20॥ पुरुषं रूपशस्त्रेण तं छित्त्वाऽन्यमपश्यत । तद्वद्ध्रस्वं सितं सौम्यं तमप्येवं तदाऽकरोत् ॥ 53\.21॥ एवं कृते शरीरं तु ददर्श स पुनः प्रभुः । स्वकीयमेव तस्यान्तः पितरं नृपसत्तम ॥ 53\.22॥ त्रसरेणुसमं मूर्त्या अव्यक्तं सर्वजन्तुषु । स मे दृष्ट्वा परं हर्षमुभौ हि स स्वरोऽभवत् ॥ 53\.23॥ एवंविधोऽसौ पुरुषः स्वरनामा महातपाः । मूर्त्तिस्तस्य प्रवृत्ताख्यं निवृत्ताख्यं शिरो महत् ॥ 53\.24॥ एतस्मादेव तस्याशु कथया राजसत्तम । सम्भूतिरभवद्राजन् विवृत्तेस्त्वेष एव तु ॥ 53\.25॥ एषेतिहासः प्रथमः सर्वस्य जगतो भृशम् । य इमं वेत्ति तत्त्वेन साक्षात् कर्मपरो भवेत् ॥ 53\.26॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिपञ्चाशत्तमोऽध्यायः ॥ 53॥ \section{chatuHpa~nchAshattamo.adhyAyaH} भद्राश्व उवाच । विज्ञानोत्पत्तिकामस्य क आराध्यो भवेद्द्विज । कथं चाराध्यतेऽसौ हि एतदाख्याहि मे द्विज ॥ 54\.1॥ अगस्त्य उवाच । विष्णुरेव सदाऽऽराध्यः सर्वदेवैरपि प्रभुः । तस्योपायं प्रवक्ष्यामि येनासौ वरदो भवेत् ॥ 54\.2॥ रहस्यं सर्वदेवानां मुनीनां मनुजांस्तथा । नारायणः परो देवस्तं प्रणम्य न सीदति ॥ 54\.3॥ श्रूयते च पुरा राजन् नारदेन महात्मना । कथितं तुष्टिदं विष्णोर्व्रतमप्सरसां तथा ॥ 54\.4॥ नारदस्तु पुरा कल्पे गतवान् मानसं सरः । स्नानार्थं तत्र चापश्यत् सर्वमप्सरसां गणम् ॥ 54\.5॥ तास्तं दृष्ट्वा विलासिन्यो जटामुकुटधारिणम् । अस्थिचर्मावशेषं तु छत्रदण्डकपालिनम् ॥ 54\.6॥ देवासुरमनुष्याणां दिदृक्षुं कलहप्रियम् । ब्रह्मपुत्रं तपोयुक्तं पप्रच्छुस्ता वराङ्गनाः ॥ 54\.7॥ अप्सरस ऊचुः । भगवन् ब्रह्मतनय भर्तृकामा वयं द्विज । नारायणश्च भर्त्ता नो यथा स्यात् तत् प्रचक्ष्व नः ॥ 54\.8॥ नारद उवाच । प्रणामपूर्वकः प्रश्नः सर्वत्र विहितः शुभः । स च मे न कृतो गर्वाद्युष्माभिर्यौवनस्मयात् ॥ 54\.9॥ तथापि देवदेवस्य विष्णोर्यन्नामकीर्तितम् । भवतीभिस्तथा भर्त्ता भवत्विति हरिः कृतः । तन्नामोच्चारणादेव कृतं सर्वं न संशयः ॥ 54\.10॥ इदानीं कथयाम्याशु व्रतं येन हरिः स्वयम् । वरदत्वमवाप्नोति भर्तृत्वं च नियच्छति ॥ 54\.11॥ नारद उवाच । वसन्ते शुक्लपक्षस्य द्वादशी या भवेच्छुभा । तस्यामुपोष्य विधिवन्निशायां हरिमर्च्चयेत् ॥ 54\.12॥ पर्यङ्कास्तरणं कृत्वा नानाचित्रसमन्वितम् । तत्र लक्ष्म्या युतं रौप्यं हरिं कृत्वा निवेशयेत् ॥ 54\.13॥ तस्योपरि ततः पुष्पैर्मण्डपं कारयेद्बुधः । नृत्यवादित्रगेयैश्च जागरं तत्र कारयेत् ॥ 54\.14॥ नमो भवायेति शिर अनङ्गायेति वै कटिम् । कामाय बाहुमूले तु सुशास्त्रायेति चोदरम् ॥ 54\.15॥ मन्मथायेति पादौ तु हरयेति च सर्वतः । पुष्पैः सम्पूज्य देवेशं मल्लिकाजातिभिस्तथा ॥ 54\.16॥ पश्चाच्चतुर आदाय इक्षुदण्डान् सुशोभनान् । चतुर्दिक्षु न्यसेत् तस्य देवस्य प्रणतो नृप ॥ 54\.17॥ एवं कृत्वा प्रभाते तु प्रदद्याद्ब्राह्मणाय वै । वेदवेदाङ्गयुक्ताय सम्पूर्णाङ्गाय धीमते ॥ 54\.18॥ ब्राह्मणांश्च तथा पूज्य व्रतमेतत् समापयेत् । एवं कृते तथा विष्णुर्भर्त्ता वो भविता ध्रुवम् ॥ 54\.19॥ अकृत्वा मत्प्रणामं तु पृष्टो गर्वेण शोभनाः । अवमानस्य तस्यायं विपाको वो भविष्यति ॥ 54\.20॥ एतस्मिन्नेव सरसि अष्टावक्रो महामुनिः । तस्योपहासं कृत्वा तु शापं लप्स्यथ शोभनाः ॥ 54\.21॥ व्रतेनानेन देवेशं पतिं लब्ध्वाऽभिमानतः । अवमानेन हरणं गोपालैर्वो भविष्यति । पुरा हर्त्ता च कन्यानां देवो भर्त्ता भविष्यति ॥ 54\.22॥ अगस्त्य उवाच । एवमुक्त्वा स देवर्षिः प्रययौ नारदः क्षणात् । ता अप्येतद्व्रतं चक्रुस्तुष्टश्चासां स्वयं हरिः ॥ 54\.23॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःपञ्चाशत्तमोऽध्यायः ॥ 54॥ \section{pa~nchapa~nchAshattamo.adhyAyaH} अगस्त्य उवाच । शृणु राजन् महाभाग व्रतानामुत्तमं व्रतम् । येन सम्प्राप्यते विष्णुः शुभेनैव न संशयः ॥ 55\.1॥ मार्गशीर्षेऽथ मासे तु प्रथमाह्नात् समारभेत् । एकभक्तं सिते पक्षे यावत् स्याद्दशमी तिथिः ॥ 55\.2॥ ततो दशम्यां मध्याह्ने स्नात्वा विष्णुं समर्च्य च । भक्त्या सङ्कल्पयेत् प्राग्वद्द्वादशीं पक्षतो नृप ॥ 55\.3॥ तामप्येवमुषित्वा च यवान् विप्राय दापयेत् । कृष्णायेति हरिर्वाच्यो दाने होमे तथार्च्चने ॥ 55\.4॥ चातुर्मास्यमथैवं तु क्षपित्वा राजसत्तम । चैत्रादिषु पुनस्तद्वदुपोष्य प्रयतः सुधीः । सक्तुपात्राणि विप्राणां सहिरण्यानि दापयेत् ॥ 55\.5॥ श्रावणादिषु मासेषु तद्वच्छालिं प्रदापयेत् । त्रिषु मासेषु यावच्च कार्त्तिकस्यादिरागतः ॥ 55\.6॥ तमप्येवं क्षपित्वा तु दशम्यां प्रयतः शुचिः । अर्चयित्वा हरिं भक्त्या मासनाम्ना विचक्षणः ॥ 55\.7॥ सङ्कल्पं पूर्ववद्भक्त्या द्वादश्यां संयतेन्द्रियः । एकादश्यां यथाशक्त्या कारयेत् पृथिवीं नृप ॥ 55\.8॥ काञ्चनाङ्गां च पातालकुलपर्वतसंयुताम् । भूमिन्यासविधानेन स्थापयेत् तां हरेः पुरः ॥ 55\.9॥ सितवस्त्रयुगच्छन्नां सर्वबीजसमन्विताम् । सम्पूज्य प्रियदत्तेति पञ्चरत्नैर्विचक्षणः ॥ 55\.10॥ जागरं तत्र कुर्वीत प्रभाते तु पुनर्द्विजान् । आमन्त्र्य सङ्ख्यया राजंश्चतुर्विंशति यावतः ॥ 55\.11॥ तेषां एकैकशो गां च अनड्वाहं च दापयेत् । एकैकं वस्त्रयुग्मं च अङ्गुलीयकमेव च ॥ 55\.12॥ कटकानि च सौवर्णकर्णाभरणकानि च । एकैकं ग्राममेतेषां राजा राजन् प्रदापयेत् ॥ 55\.13॥ तन्मध्यमं सयुग्मं तु सर्वमाद्यं प्रदापयेत् । स्वशक्त्याभरणं चैव दरिद्रस्य स्वशक्तितः ॥ 55\.14॥ यथाशक्त्या महीं कृत्वा काञ्चनीं गोयुगं तथा । वस्त्रयुग्मं च दातव्यं यथाविभवशक्तितः ॥ 55\.15॥ गां युग्माभरणात् सर्वं सहिरण्यं च कारयेत् । एवं कृते तथा कृष्णशुक्लद्वादश्यामेव च ॥ 55\.16॥ रौप्यां वा पृथिवीं कृत्वा यथाविभवशक्तितः । दापयेद्ब्राह्मणानां तु तथा तेषां च भोजनम् । उपानहौ यथाशक्त्या पादुके छत्रिकां तथा ॥ 55\.17॥ एतान् दत्त्वा वदेदेवं कृष्णो दामोदरो मम । प्रीयतां सर्वदा देवो विश्वरूपो हरिर्मम ॥ 55\.18॥ दाने च भोजने चैव कृत्वा यत् फलमाप्यते । तन्न शक्यं सहस्रेण वर्षाणामपि कीर्तितुम् ॥ 55\.19॥ तथाप्युद्देशतः किञ्चित् फलं वक्ष्यामि तेऽनघ । व्रतस्यास्य पुरा वृत्तं शुभान्यस्य शृणुष्व तत् ॥ 55\.20॥ आसीदादियुगे राजा ब्रह्मवादी दृढव्रतः । स पुत्रकामः पप्रच्छ ब्रह्माणं परमेष्ठिनम् । तस्येदं व्रतमाचख्यौ ब्रह्मा स कृतवांस्तथा ॥ 55\.21॥ तस्य व्रतान्ते विश्वात्मा स्वयं प्रत्यक्षतां ययौ । तुष्टश्चोवाच भो राजन् वरो मे व्रियतां वरः ॥ 55\.22॥ राजोवाच । पुत्रं मे देहि देवेश वेदमन्त्रविशारदम् । याजकं यजनासक्तं कीर्त्या युक्तं चिरायुषम् । असङ्ख्यातगुणं चैव ब्रह्मभूतमकल्मषम् ॥ 55\.23॥ एवमुक्त्वा ततो राजा पुनर्वचनमब्रवीत् । ममाप्यन्ते शुभं स्थानं प्रयच्छ परमेश्वर । यत्तन्मुनिपदं नाम यत्र गत्वा न शोचति ॥ 55\.24॥ एवमस्त्विति तं देवः प्रोक्त्वा चादर्शनं गतः । तस्यापि राज्ञः पुत्रोऽभूद्वत्सश्रीर्नाम नामतः ॥ 55\.25॥ वेदवेदाङ्गसम्पन्नो यज्ञयाजी बहुश्रुतः । तस्य कीर्त्तिर्महाराज विस्तृता धरणीतले ॥ 55\.26॥ राजाऽपि तं सुतं लब्ध्वा विष्णुदत्तं प्रतापिनम् । जगाम तपसे युक्तः सर्वद्वन्द्वान् प्रहाय सः ॥ 55\.27॥ आराधयामास हरिं निराहारो जितेन्द्रियः । हिमवत्पर्वते रम्ये स्तुतिं कुर्वंस्तदा नृपः ॥ 55\.28॥ भद्राश्व उवाच । कीदृशी सा स्तुतिर्ब्रह्मन् यां चकार स पार्थिवः । किं च तस्याभवद्देवं स्तुवतः पुरुषोत्तमम् ॥ 55\.29॥ दुर्वासा उवाच । हिमवन्तं समाश्रित्य राजा तद्गतमानसः । स्तुतिं चकार देवाय विष्णवे प्रभविष्णवे ॥ 55\.30॥ राजोवाच । क्षराक्षरं क्षीरसमुद्रशायिनं क्षितीधरं मूर्तिमतां परं पदम् । अतीन्द्रियं विश्वभुजां पुरः कृतं निराकृतं स्तौमि जनार्दनं प्रभुम् ॥ 55\.31॥ त्वमादिदेवः परमार्थरूपी विभुः पुराणः पुरुषोत्तमश्च । अतीन्द्रियो वेदविदां प्रधानः प्रपाहि मां शङ्खगदास्त्रपाणे ॥ 55\.32॥ कृतं त्वया देव सुरासुराणां सङ्कीर्त्यतेऽसौ च अनन्तमूर्ते । सृष्ट्यर्थमेतत् तव देव विष्णो न चेष्टितं कूटगतस्य तत्स्यात् ॥ 55\.33॥ तथैव कूर्मत्वमृगत्वमुच्चैस्त्वया कृतं रूपमनेकरूप । सर्वज्ञभावादसकृच्च जन्म सङ्कीर्त्त्यते तेऽच्युत नैतदस्ति ॥ 55\.34॥ नृसिंह नमो वामन जमदग्निनाम दशास्यगोत्रान्तक वासुदेव । नमोऽस्तु ते बुद्ध कल्किन् खगेश शम्भो नमस्ते विबुधारिनाशन ॥ 55\.35॥ नमोऽस्तु नारायण पद्मनाभ नमो नमस्ते पुरुषोत्तमाय । नमः समस्तामरसङ्घपूज्य नमोऽस्तु ते सर्वविदां प्रधान ॥ 55\.36॥ नमः करालास्य नृसिंहमूर्त्ते नमो विशालाद्रिसमान कूर्म । नमः समुद्रप्रतिमान मत्स्य नमामि त्वां क्रोडरूपिन्ननन्त ॥ 55\.37॥ सृष्ट्यर्थमेतत् तव देव चेष्टितं न मुख्यपक्षे तव मूर्त्तिता विभो । अजानता ध्यानमिदं प्रकाशितं नैभिर्विना लक्ष्यसे त्वं पुराण ॥ 55\.38॥ आद्यो मखस्त्वं स्वयमेव विष्णो मखाङ्गभूतोऽसि हविस्त्वमेव । पशुर्भवान् ऋत्विगिज्यं त्वमेव त्वां देवसङ्घा मुनयो यजन्ति ॥ 55\.39॥ यदेतस्मिन् जगद्ध्रुवं चलाचलं सुरादिकालानलसंस्थमुत्तमम् । न त्वं विभक्तोऽसि जनार्दनेश प्रयच्छ सिद्धिं हृदयेप्सितां मे ॥ 55\.40॥ नमः कमलपत्राक्ष मूर्त्तामूर्त्त नमो हरे । शरणं त्वां प्रपन्नोऽस्मि संसारान्मां समुद्धर ॥ 55\.41॥ एवं स्तुतस्तदा देवस्तेन राज्ञा महात्मना । विशालाम्रतलस्थेन तुतोष परमेश्वरः ॥ 55\.42॥ कुब्जरूपी ततो भूत्वा आजगाम हरिः स्वयम् । तस्मिन्नागतमात्रे तु सोप्याम्रः कुब्जकोऽभवत् ॥ 55\.43॥ तं दृष्ट्वा महदाश्चर्यं स राजा संशितव्रतः । विशालस्य कथं कौब्ज्यमिति चिन्तापरोभवत् ॥ 55\.44॥ तस्य चिन्तयतो बुद्धिर्बभौ तं ब्राह्मणं प्रति । अनेनागतमात्रेण कृतमेतन्न संशयः ॥ 55\.45॥ तस्मादेषैव भविता भगवान् पुरुषोत्तमः । एवमुक्त्वा नमश्चक्रे तं विप्रं स नृपोत्तमः ॥ 55\.46॥ अनुग्रहाय भगवन् नूनं त्वं पुरुषोत्तमः । आगतोऽसि स्वरूपं मे दर्शयस्वाधुना हरे ॥ 55\.47॥ एवमुक्तस्तदा देवः शङ्खचक्रगदाधरः । बभौ तत्पुरतः सौम्यो वाक्यं चेदमुवाच ह ॥ 55\.48॥ वरं वृणीष्व राजेन्द्र यत्ते मनसि वर्तते । मयि प्रसन्ने त्रैलोक्यं तिलमात्रमिदं नृप ॥ 55\.49॥ एवमुक्तस्ततो राजा हर्षोत्फुल्लितलोचनः । मोक्षं प्रयच्छ देवेशेत्युक्त्वा नोवाच किञ्चन ॥ 55\.50॥ एवमुक्तः स भगवान् पुनर्वाक्यमुवाच ह । मय्यागते विशालोऽयमाम्रः कुब्जत्वमागतः । यस्मात् तस्मात् तीर्थमिदं कुब्जकाम्रं भविष्यति ॥ 55\.51॥ तिर्यग्योन्यादयोऽप्यस्मिन् ब्राह्मणा वा यदि स्वकम् । कलेवरं त्यजिष्यन्ति तेषां पञ्चशतानि च । विमानानि भविष्यन्ति योगिनां मुक्तिरेव च ॥ 55\.52॥ एवमुक्त्वा नृपं देवः शङ्खाग्रेण जनार्दनः । पस्पर्श स्पृष्टमात्रोऽसौ परं निर्वाणमाप्तवान् ॥ 55\.53॥ तस्मात्त्वमपि राजेन्द्र तं देवं शरणं व्रज । येन भूयः पुनः शोच्यपदवीं नो प्रयास्यसि ॥ 55\.54॥ य इदं शृणुयान्नित्यं प्रातरुत्थाय मानवः । पठेद्यश्चरितं ताभ्यां मोक्षधर्मार्थदो भवेत् ॥ 55\.55॥ शुभव्रतमिदं पुण्यं यश्च कुर्याज्जनेश्वर । स सर्वसम्पदं चेह भुक्त्वान्ते तल्लयं व्रजेत् ॥ 55\.56॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55॥ \section{ShaTpa~nchAshattamo.adhyAyaH} अगस्त्य उवाच । अतः परं प्रवक्ष्यामि धन्यव्रतमनुत्तमम् । येन सद्यो भवेद्धन्य अधन्योऽपि हि यो भवेत् ॥ 56\.1॥ मार्गशीर्षे सिते पक्षे प्रतिपद्या तिथिर्भवेत् । तस्यां नक्तं प्रकुर्वीत विष्णुमग्निं प्रपूजयेत् ॥ 56\.2॥ वैश्वानराय पादौ तु अग्नयेत्युदरं तथा । हविर्भुञ्जाय च उरो द्रविणोदेति वै भुजो ॥ 56\.3॥ संवर्त्तायेति च शिरो ज्वलनायेति सर्वतः । अभ्यर्च्यैवं विधानेन देवदेवं जनार्दनम् ॥ 56\.4॥ तस्यैव पुरतः कुण्डं कारयित्वा विधानतः । होमं तत्र प्रकुर्वीत एभिर्मन्त्रैर्विचक्षणः ॥ 56\.5॥ ततः संयावकं चान्नं भुञ्जीयाद्घृतसंयुतम् । कृष्णपक्षेऽप्येवमेव चातुर्मास्यं तु यावतः ॥ 56\.6॥ चैत्रादिषु च भुञ्जीत पायसं सघृतं बुधः । श्रावणादिषु सक्तूंश्च ततश्चैतत् समाप्यते ॥ 56\.7॥ समाप्ते तु व्रते वह्निं काञ्चनं कारयेद्बुधः । रक्तवस्त्रयुगच्छन्नं रक्तपुष्पानुलेपनम् ॥ 56\.8॥ कुङ्कुमेन तथा लिप्य ब्राह्मणं सत्त्वमेव च । सर्वावयवसम्पूर्णं ब्राह्मणं प्रियदर्शनम् ॥ 56\.9॥ पूजयित्वा विधानेन रक्तवस्त्रयुगेन च । पश्चात् तं दापयेत् तस्य मन्त्रेणानेन बुद्धिमान् ॥ 56\.10॥ धन्योऽस्मि धन्यकर्माऽस्मि धन्यचेष्टोऽस्मि धन्यवान् । धन्येनानेन चीर्णेन व्रतेन स्यां सदा सुखी ॥ 56\.11॥ एवमुच्चार्य तं विप्रे न्यस्य कोशं महात्मनः । सद्यो धन्यत्वमाप्नोति योऽपि स्याद्भोगवर्जितः ॥ 56\.12॥ इह जन्मनि सौभाग्यं धनं धान्यं च पुष्कलम् । अनेन कृतमात्रेण जायते नात्र संशयः ॥ 56\.13॥ प्राग्जन्मजनितं पापमग्निर्दहति तस्य ह । दग्धे पापे विमुक्तात्मा इह जन्मन्यसौ भवेत् ॥ 56\.14॥ योऽपीदं शृणुयान्नित्यं यश्च भक्त्या पठेद्द्विजः । उभौ ताविह लोके तु धन्यौ सद्यो भविष्यतः ॥ 56\.15॥ श्रूयते च व्रतं चैतच्चीर्णमासीन्महात्मना । धनदेन पुरा कल्पे शूद्रयोनौ स्थितेन तु ॥ 56\.16॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्पञ्चाशत्तमोऽध्यायः ॥ 56॥ \section{saptapa~nchAsho.adhyAyaH |} अगस्त्य उवाच । अतः परं प्रवक्ष्यामि कान्तिव्रतमनुत्तमम् । यत्कृत्वा तु पुरा सोमः कान्तिमानभवत् पुनः ॥ 57\.1॥ यक्ष्मणा दक्षशापेन पुराक्रान्तो निशाकरः । एतच्चीर्त्वा व्रतं सद्यः कान्तिमानभवत् किल ॥ 57\.2॥ द्वितीयायां तु राजेन्द्र कार्त्तिकस्य सिते दिने । नक्तं कुर्वीत यत्नेन अर्चयन् बलकेशवम् ॥ 57\.3॥ बलदेवाय पादौ तु केशवाय शिरोऽर्चयेत् । एवमभ्यर्च्य मेधावी वैष्णवं रूपमुत्तमम् ॥ 57\.4॥ परस्वरूपं सोमाख्यं द्विकलं तद्दिने हि यत् । तस्यार्घ्यं दापयेद्धीमान् मन्त्रेण परमेष्ठिनः ॥ 57\.5॥ नमोऽस्त्वमृतरूपाय सर्वौषधिनृपाय च । यज्ञलोकाधिपतये सोमाय परमात्मने ॥ 57\.6॥ अनेनैव च मार्गेण दत्त्वार्घ्यं परमेष्ठिनः । रात्रौ सविप्रो भुञ्जीत यवान्नं सघृतं नरः ॥ 57\.7॥ फाल्गुनादिचतुष्के तु पायसं भोजयेच्छुचिः । शालिहोमं तु कुर्वीत कार्त्तिके तु यवैस्तथा ॥ 57\.8॥ आषाढादिचतुष्के तु तिलहोमं तु कारयेत् । तद्वत् तिलान्नं भुञ्जीत एष एव विधिक्रमः ॥ 57\.9॥ ततः संवत्सरे पूर्णे शशिनं कृतराजतम् । सितवस्त्रयुगच्छन्नं सितपुष्पानुलेपनम् । एवमेव द्विजं पूज्य ततस्तं प्रतिपादयेत् ॥ 57\.10॥ कान्तिमानपि लोकेऽस्मिन् सर्वज्ञः प्रियदर्शनः । त्वत्प्रसादात् सोमरूपिन् नारायण नमोऽस्तु ते ॥ 57\.11॥ अनेन किल मन्त्रेण दत्त्वा विप्राय वाग्यतः । दत्तमात्रे ततस्तस्मिन् कान्तिमान् जायते नरः ॥ 57\.12॥ आत्रेयेणापि सोमेन कृतमेतत् पुरा नृप । तस्य व्रतान्ते सन्तुष्टः स्वयमेव जनार्दनः । यक्ष्माणमपनीयाशु अमृताख्यां कलां ददौ ॥ 57\.13॥ तां कलां सोमराजाऽसौ तपसा लब्धवानिति । सोमत्वं चागमत् सोऽस्य ओषधीनां पतिर्बभौ ॥ 57\.14॥ द्वितीयामश्विनौ सोमभुजौ कीर्त्येते तद्दिने नृप । तौ शेषविष्णू विख्यातौ मुख्यपक्षौ न संशयः ॥ 57\.15॥ न विष्णोर्व्यतिरिक्तं स्याद्दैवतं नृपसत्तम । नामभेदेन सर्वत्र संस्थितः परमेश्वरः ॥ 57\.16॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे सप्तपञ्चाशोऽध्यायः ॥ 57॥ \section{aShTapa~nchAsho.adhyAyaH |} अगस्त्य उवाच । अतः परं महाराज सौभाग्यकरणं व्रतम् । शृणु येनाशु सौभाग्यं स्त्रीपुंसामुपजायते ॥ 58\.1॥ फाल्गुनस्य तु मासस्य तृतीया शुक्लपक्षतः । उपासितव्या नक्तेन शुचिना सत्यवादिना ॥ 58\.2॥ सश्रीकं च हरिं पूज्य रुद्रं वा चोमया सह । या श्रीः सा गिरिजा प्रोक्ता यो हरिः स त्रिलोचनः ॥ 58\.3॥ एवं सर्वेषु शास्त्रेषु पुराणेषु च पठ्यते । एतस्मादन्यथा यस्तु ब्रूते शास्त्रं पृथक्तया ॥ 58\.4॥ रुद्रो जनानां मर्त्यानां काव्यं शास्त्रं न तद्भवेत् । विष्णुं रुद्रकृतं ब्रूयात् श्रीर्गौरी न तु पार्थिव । तन्नास्तिकानां मर्त्यानां काव्यं ज्ञेयं विचक्षणैः ॥ 58\.5॥ एवं ज्ञात्वा सलक्ष्मीकं हरिं सम्पूज्य भक्तितः । मन्त्रेणानेन राजेन्द्र ततस्तं परमेश्वरम् ॥ 58\.6॥ गम्भीरायेति पादौ तु सुभगायेति वै कटिम् । उदरं देवदेवेति त्रिनेत्रायेति वै मुखम् । वाचस्पतये च शिरो रुद्रायेति च सर्वतः ॥ 58\.7॥ एवमभ्यर्च्य मेधावी विष्णुं लक्ष्म्या समन्वितम् । हरं वा गौरिसंयुक्तं गन्धपुष्पादिभिः क्रमात् ॥ 58\.8॥ ततस्तस्याग्रतो होमं कारयेन्मधुसर्पिषा । तिलैः सह महाराज सौभाग्यपतयेति च ॥ 58\.9॥ ततस्त्वक्षारविरसं निःस्नेहं धरणीतले । गोधूमान्नं तु भुञ्जीत कृष्णेऽप्येवं विधिः स्मृतः । आषाढादिद्वितीयां तु पारणं तत्र भोजनम् ॥ 58\.10॥ यवान्नं तु ततः पश्चात् कार्त्तिकादिषु पार्थिव । श्यामाकं तत्र भुञ्जीत त्रीन् मासान् नियतः शुचिः ॥ 58\.11॥ ततो माघसिते पक्षे तृतीयायां नराधिप । सौवर्णां कारयेद्गौरीं रुद्रं चैकत्र बुद्धिमान् ॥ 58\.12॥ सलक्ष्मीकं हरिं वापि यथाशक्त्या प्रसन्नधीः । ततस्तं ब्राह्मणे दद्यात् पात्रभूते विचक्षणे ॥ 58\.13॥ अन्नेन हीने वेदानां पारगे साधुवर्तिनि । सदाचारेऽथ वा दद्यादल्पवित्ते विशेषतः ॥ 58\.14॥ षड्भिः पात्रैरुपेतं तु ब्राह्मणाय निवेदयेत् । एकं मधुमयं पात्रं द्वितीयं घृतपूरितम् ॥ 58\.15॥ तृतीयं तिलतैलस्य चतुर्थं गुडसंयुतम् । पञ्चमं लवणैः पूर्णं षष्ठं गोक्षीरसंयुतम् ॥ 58\.16॥ एतानि दत्त्वा पात्राणि सप्तजन्मान्तरं भवेत् । सुभगो दर्शनीयश्च नारी वा पुरुषोऽपि वा ॥ 58\.17॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे अष्टपञ्चाशोऽध्यायः ॥ 58॥ \section{ekonaShaShTitamo.adhyAyaH} अगस्त्य उवाच । अथाविघ्नकरं राजन् कथयामि शृणुष्व मे । येन सम्यक् कृतेनापि न विघ्नमुपजायते ॥ 59\.1॥ चतुर्थ्यां फाल्गुने मासि ग्रहीतव्यं व्रतं त्विदम् । नक्ताहारेण राजेन्द्र तिलान्नं पारणं स्मृतम् । तदेवाग्नौ तु होतव्यं ब्राह्मणाय च तद्भवेत् ॥ 59\.2॥ चातुर्मास्यं व्रतं चैतत् कृत्वा वै पञ्च मे तथा । सौवर्णं गजवक्त्रं तु कृत्वा विप्राय दापयेत् ॥ 59\.3॥ पायसैः पञ्चभिः पात्रैरुपेतं तु तिलैस्तथा । एवं कृत्वा व्रतं चैतत् सर्वविघ्नैर्विमुच्यते ॥ 59\.4॥ हयमेधस्य विघ्ने तु सञ्जाते सगरः पुरा । एतदेव चरित्वा तु हयमेधं समाप्तवान् ॥ 59\.5॥ तथा रुद्रेण देवेन त्रिपुरं निघ्नता पुरा । एतदेव कृतं तस्मात् त्रिपुरं तेन पातितम् । मया समुद्रं पिबता एतदेव कृतं व्रतम् ॥ 59\.6॥ अन्यैरपि महीपालैरेतदेव कृतं पुरा । तपोऽर्थिभिर्ज्ञानकृतैर्निर्विघ्नार्थे परन्तप ॥ 59\.7॥ शूराय धीराय गजाननाय लम्बोदरायैकदंष्ट्राय चैव । एवं पूज्यस्तद्दिने तत्पुनश्च होमं कुर्याद्विघ्नविनाशहेतोः ॥ 59\.8॥ अनेन कृतमात्रेण सर्वविघ्नैर्विमुच्यते । विनायकस्य कृपया कृतकृत्यो नरो भवेत् ॥ 59\.9॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे नवपञ्चाशोऽध्यायः ॥ 59॥ \section{ShaShTitamo.adhyAyaH} अगस्त्य उवाच । शान्तिव्रतं प्रवक्ष्यामि तव राजन् शृणुष्व तत् । येन चीर्णेन शान्तिः स्यात् सर्वदा गृहमेधिनाम् ॥ 60\.1॥ पञ्चम्यां शुक्लपक्षस्य कार्त्तिके मासि सुव्रत । आरभेद्वर्षमेकं तु भुञ्जीयादम्लवर्जितम् ॥ 60\.2॥ नक्ते देवं तु सम्पूज्य हरिं शेषोपरि स्थितम् । अनन्तायेति पादौ तु वासुकयेति वै कटिम् ॥ 60\.3॥ तक्षकायेति जठरमुरः कर्कोटकाय च । पद्माय कण्ठं सम्पूज्य महापद्माय दोर्युगम् ॥ 60\.4॥ शङ्खपालाय वक्त्रं तु कुटिलायेति वै शिरः । एवं विष्णुगतं पूज्य पृथक्त्वेन च पूजयेत् ॥ 60\.5॥ क्षीरेण स्नपनं कुर्यात् तानुद्दिश्य हरेः पुनः । तदग्रे होमयेत् क्षीरं तिलैः सह विचक्षणः ॥ 60\.6॥ एवं संवत्सरस्यान्ते कुर्याद्ब्राह्मणभोजनम् । नागं तु काञ्चनं कुर्याद्ब्राह्मणाय निवेदयेत् ॥ 60\.7॥ एवं यः कुरुते भक्त्या व्रतमेतन्नराधिप । तस्य शान्तिर्भवेन्नित्यं नागानां न भयं तथा ॥ 60\.8॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षष्टितमोऽध्यायः ॥ 60॥ \section{ekaShaShTitamo.adhyAyaH |} अगस्त्य उवाच । कामव्रतं महाराज शृणु मे गदतोऽधुना । येन कामाः समृद्ध्यन्ते मनसा चिन्तिता अपि ॥ 61\.1॥ षष्ठ्यां फलाशनो यस्तु वर्षमेकं व्रतं चरेत् । पौषमाससिते पक्षे चतुर्थ्यां कृतभोजनः ॥ 61\.2॥ षष्ठ्यां तु पारयेद्धीमान् प्रथमं तु फलं नृप । ततो भुञ्जीत यत्नेन वाग्यतः शुद्धमोदनम् ॥ 61\.3॥ ब्राह्मणैः सह राजेन्द्र अथवा केवलैः फलैः । तमेकं दिवसं स्थित्वा सप्तम्यां पारयेन्नृप ॥ 61\.4॥ अग्निकार्यं तु कुर्वीत गुहरूपेण केशवम् । पूजयित्वाभिधानेन वर्षमेकं व्रतं चरेत् ॥ 61\.5॥ षड्वक्त्रः कार्त्तिकेयश्च सेनानीः कृत्तिकासुतः । कुमारः स्कन्द इत्येवं पूज्यो विष्णुः स्वनामभिः ॥ 61\.6॥ समाप्तौ तु व्रतस्यास्य कुर्याद्ब्राह्मणभोजनम् । षण्मुखं सर्वसौवर्णं ब्राह्मणाय निवेदयेत् ॥ 61\.7॥ सर्वे कामाः समृद्ध्यन्तां मम देव कुमारक । त्वत्प्रसादादिमं भक्त्या गृह्यतां विप्र मा चिरम् ॥ 61\.8॥ अनेन दत्त्वा मन्त्रेण ब्राह्मणाय सयुग्मकम् । ततः कामाः समृद्ध्यन्ते सर्वे वै इह जन्मनि ॥ 61\.9॥ अपुत्रो लभते पुत्रमधनो लभते धनम् । भ्रष्टराज्यो लभेद्राज्यं नात्र कार्या विचारणा ॥ 61\.10॥ एतद्व्रतं पुरा चीर्णं नलेन नृपसत्तम । ऋतुपर्णस्य विषये वसता व्रतचर्यया ॥ 61\.11॥ तथा राज्यच्युतैरन्यैर्बहुभिर्नृपसत्तमैः । पौराणिकं व्रतं चैव सिद्ध्यर्थं नृपसत्तम ॥ 61\.12॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे एकषष्टितमोऽध्यायः ॥ 61॥ \section{dviShaShTatamo.adhyAyaH |} अगस्त्य उवाच । अथापरं महाराज व्रतमारोग्यसंज्ञितम् । कथयामि परं पुण्यं सर्वपापप्रणाशनम् ॥ 62\.1॥ तस्यैव माघमासस्य सप्तम्यां समुपोषितः । पूजयेद्भास्करं देवं विष्णुरूपं सनातनम् ॥ 62\.2॥ आदित्य भास्कर रवे भानो सूर्य दिवाकर । प्रभाकरेति सम्पूज्य एवं सम्पूज्यते रविः ॥ 62\.3॥ षष्ठ्यां चैव कृताहारः सप्तम्यां भानुमर्चयेत् । अष्टम्यां चैव भुञ्जीत एष एव विधिक्रमः ॥ 62\.4॥ अनेन वत्सरं पूर्णं विधिना योऽर्चयेद्रविम् । तस्यारोग्यं धनं धान्यमिह जन्ममि जायते । परत्र च शुभं स्थानं यद्गत्वा न निवर्तते ॥ 62\.5॥ सार्वभौमः पुरा राजा अनरण्यो महाबलः । तेनायमर्चितो देवो व्रतेनानेन पार्थिव । तस्य तुष्टो वरं देवः प्रादादारोग्यमुत्तमम् ॥ 62\.6॥ भद्राश्व उवाच । किमसौ रोगवान् राजा येनारोग्यमवाप्तवान् । सार्वभौमस्य च कथं ब्रह्मन् रोगस्य सम्भवः ॥ 62\.7॥ अगस्त्य उवाच । स राजा सार्वभौमोऽभूद्यशस्वी च सुरूपवान् । स कदाचिन्नृपश्रेष्ठो नृपश्रेष्ठ महाबलः ॥ 62\.8॥ गतवान् मानसं दिव्यं सरो देवगणान्वितम् । तत्रापश्यद्बृहत्पद्मं सरोमध्यगतं सितम् ॥ 62\.9॥ तत्र चाङ्गुष्ठमात्रं तु स्थितं पुरुषसत्तमम् । रक्तवासोभिराछन्नं द्विभुजं तिग्मतेजसम् ॥ 62\.10॥ तं दृष्ट्वा सारथिं प्राह पद्ममेतत् समानय । इदं तु शिरसा बिभ्रत् सर्वलोकस्य सन्निधौ । श्लाघनीयो भविष्यामि तस्मादाहर मा चिरम् ॥ 62\.11॥ एवमुक्तस्तदा तेन सारथिः प्रविवेश ह । ग्रहीतुमुपचक्राम तं पद्मं नृपसत्तम ॥ 62\.12॥ स्पृष्टमात्रे ततः पद्मे हुङ्कारः समजायत । तेन शब्देन स त्रस्तः पपात च ममार च ॥ 62\.13॥ राजा च तत्क्षणात् तेन शब्देन समपद्यत । कुष्ठी विगतवर्णश्च बलवीर्यविवर्जितः ॥ 62\.14॥ तथागतमथात्मानं दृष्ट्वा स पुरुषर्षभः । तस्थौ तत्रैव शोकार्त्तः किमेतदिति चिन्तयन् ॥ 62\.15॥ तस्य चिन्तयतो धीमानाजगाम महातपाः । वसिष्ठो ब्रह्मपुत्रोऽथ तं स पप्रच्छ पार्थिवम् ॥ 62\.16॥ कथं ते राजशार्दूल तव देहस्य शासनम् । इदानीमेव किं कार्यं तन्ममाचक्ष्व पृच्छतः ॥ 62\.17॥ एवमुक्तस्ततो राजा वसिष्ठेन महात्मना । सर्वं पद्मस्य वृत्तान्तं कथयामास स प्रभुः ॥ 62\.18॥ तं श्रुत्वा स मुनिस्तत्र साधु राजन्नथाब्रवीत् । असाधुरथ वा तिष्ठ तस्मात् कुष्ठित्वमागतः ॥ 62\.19॥ एवमुक्तस्तदा राजा वेपमानः कृताञ्जलिः । पप्रच्छ साध्वहं विप्र कथं वाऽसाध्वहं मुने । कथं च कुष्ठं मे जातमेतन्मे वक्तुमर्हसि ॥ 62\.20॥ वसिष्ठ उवाच । एतद्ब्रह्मोद्भवं नाम पद्मं त्रैलोक्यविश्रुतम् । दृष्टमात्रेण चानेन दृष्टाः स्युः सर्वदेवताः । एतस्मिन् दृश्यते चैतत् षण्मासं क्वापि पार्थिव ॥ 62\.21॥ एतस्मिन् दृष्टमात्रे तु यो जलं विशते नरः । सर्वपापविनिर्मुक्तः परं निर्वाणमर्हति ॥ 62\.22॥ ब्रह्मणः प्रागवस्थाया मूर्तिरप्सु व्यवस्थिता । एतां दृष्ट्वा जले मग्नः संसाराद्विप्रमुच्यते ॥ 62\.23॥ इमं च दृष्ट्वा ते सूतो जले मग्नो नरोत्तम । प्रविष्टश्च पुनरिमं हर्तुमिच्छन्नराधिप । प्राप्तवानसि दुर्बुद्धे कुष्ठित्वं पापपूरुष ॥ 62\.24॥ दृष्टमेतत् त्वया यस्मात् त्वं साध्विति ततः प्रभो । मयोक्तो मोहमापन्नस्तेनासाधुरितीरितः ॥ 62\.25॥ ब्रह्मपुत्रो ह्यहं चेमं पश्यामि परमेश्वरम् । अहन्यहनि चागच्छंस्तं पुनर्दृष्टवानसि ॥ 62\.26॥ देवा अपि वदन्त्येते पद्मं काञ्चनमुत्तमम् । मानसे ब्रह्मपद्मं तु दृष्ट्वा चात्र गतं हरिम् । प्राप्स्यामस्तत् परं ब्रह्म यद्गत्वा न पुनर्भवेत् ॥ 62\.27॥ इदं च कारणं चान्यत् कुष्ठस्य शृणु पार्थिव । आदित्यः पद्मगर्भेऽस्मिन् स्वयमेव व्यवस्थितः ॥ 62\.28॥ तं दृष्ट्वा तत्त्वतो भावः परमात्मैष शाश्वतः । धारयामि शिरस्येनं लोकमध्ये विभूषणम् ॥ 62\.29॥ एवं ते जल्पता पापमिदं देवेन दर्शितम् । इदानीमिममेव त्वमाराधय महामते ॥ 62\.30॥ अगस्त्य उवाच । एवमुक्त्वा वसिष्ठस्तु इममेव व्रतं तदा । आदित्याराधनं दिव्यमारोग्याख्यं जगाद ह ॥ 62\.31॥ सोऽपि राजाऽकरोच्चेमं व्रतं भक्तिसमन्वितः । सिद्धिं च परमां प्राप्तो विरोगश्चाभवत् क्षणात् ॥ 62\.32॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे द्विषष्टितमोऽध्यायः ॥ 62॥ \section{triShaShTitamo.adhyAyaH} अगस्त्य उवाच । अथापरं महाराज पुत्रप्राप्तिव्रतं शुभम् । कथयामि समासेन तन्मे निगदतः शृणु ॥ 63\.1॥ मासे भाद्रपदे या तु कृष्णपक्षे नरेश्वर । अष्टम्यामुपवासेन पुत्रप्राप्तिव्रतं हि तत् ॥ 63\.2॥ षष्ठ्यां चैव तु सङ्कल्प्य सप्तम्यामर्चयेद्धरिम् । देवक्युत्सङ्गगं देवं मातृभिः परिवेष्टितम् ॥ 63\.3॥ प्रभाते विमलेऽष्टम्यामर्चयेत् प्रयतो हरिम् । प्राग्विधानेन गोविन्दमर्चयित्वा विधानतः ॥ 63\.4॥ ततो यवैः कृष्णतिलैः सघृतैर्होमयेद्दधि । ब्राह्मणान् भोजयेद्भक्त्या यथाशक्त्या सदक्षिणान् ॥ 63\.5॥ ततः स्वयं तु भुञ्जीत प्रथमं बिल्वमुत्तमम् । पश्चाद्यथेष्टं भुञ्जीत स्नेहैः सर्वरसैर्युतम् ॥ 63\.6॥ प्रतिमासमनेनैव विधिनोपोष्य मानवः । कृष्णाष्टमीमपुत्रोऽपि लभेत् पुत्रं न संशयः ॥ 63\.7॥ श्रूयते च पुरा राजा शूरसेनः प्रतापवान् । स ह्यपुत्रस्तपस्तेपे हिमवत्पर्वतोत्तमे ॥ 63\.8॥ तस्यैवं कुर्वतो देवो व्रतमेतज्जगाद ह । सोऽप्येतत् कृतवान् राजा पुत्रं चैवोपलब्धवान् ॥ 63\.9॥ वसुदेवं महाभागमनेकक्रतुयाजिनम् । तं लब्ध्वा सोऽपि राजर्षिः परं निर्वाणमापत्वान् ॥ 63\.10॥ एवं कृष्णाष्टमी राजन् मया ते परिकीर्तिता । संवत्सरान्ते दातव्यं कृष्णयुग्मं द्विजातये ॥ 63\.11॥ एतत् पुत्रव्रतं नाम मया ते परिकीर्तितम् । एतत् कृत्वा नरः पापैः सर्वैरेव प्रमुच्यते ॥ 63\.12॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे त्रिषष्टितमोऽध्यायः ॥ 63॥ \section{chatuHShTitamo.adhyAyaH |} अगस्त्य उवाच । अथापरं प्रवक्ष्यामि शौर्यव्रतमनुत्तमम् । येन भीरोरपि महच्छौर्यं भवति तत्क्षणात् ॥ 64\.1॥ मासि चाश्वयुजे शुद्धां नवमीं समुपोषयेत् । सप्तम्यां कृतसङ्कल्पः स्थित्वाऽष्टम्यां निरोदनः ॥ 64\.2॥ नवम्यां पारयेत् पिष्टं प्रथमं भक्तितो नृप । ब्राह्मणान् भोजयेद्भक्त्या देवीं चैव तु पूजयेत् । दुर्गां देवीं महाभागां महामायां महाप्रभाम् ॥ 64\.3॥ एवं संवत्सरं यावदुपोष्येति विधानतः । व्रतान्ते भोजयेद्धीमान् यथाशक्त्या कुमारिकाः ॥ 64\.4॥ हेमवस्त्रादिभिस्तास्तु भूषयित्वा तु शक्तितः । पश्चात् क्षमापयेत् तास्तु देवी मे प्रीयतामिति ॥ 64\.5॥ एवं कृते भ्रष्टराज्यो लभेद्राज्यं न संशयः । अविद्यो लभते विद्यां भीतः शौर्यं च विदन्ति ॥ 64\.6॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे चतुःषष्टितमोऽध्यायः ॥ 64॥ \section{pa~nchaShaShTitamo.adhyAyaH |} अगस्त्य उवाच । सार्वभौमव्रतं चान्यत् कथयामि समासतः । येन सम्यक्कृतेनाशु सार्वभौमो नृपो भवेत् ॥ 65\.1॥ कार्तिकस्य तु मासस्य दशमी शुक्लपक्षिका । तस्यां नक्ताशनो नित्यं दिक्षु शुद्धबलिं हरेत् ॥ 65\.2॥ विचित्रैः कुसुमैर्भक्त्या पूजयित्वा द्विजोत्तमान् । दिशां तु प्रार्थनां कुर्यान्मन्त्रेणानेन सुव्रतः । सर्वा भवत्यः सिद्ध्यन्तु मम जन्मनि जन्मनि ॥ 65\.3॥ एवमुक्त्वा बलिं तासु दत्त्वा शुद्धेन चेतसा । ततो रात्रौ तु भुञ्जीत दध्यन्नं तु सुसंस्कृतम् ॥ 65\.4॥ पूर्वं पश्चाद्यथेष्टं तु एवं संवत्सरं नृप । यः करोति नरो नित्यं तस्य दिग्विजयो भवेत् ॥ 65\.5॥ एकादश्यां तु यत्नेन नरः कुर्याद्यथाविधि । मार्गशीर्षे शुक्लपक्षादारभ्याब्दं विचक्षणः । तद्व्रतं धनदस्येष्टं कृतं वित्तं प्रयच्छति ॥ 65\.6॥ एकादश्यां निराहारो यो भुङ्क्ते द्वादशीदिने । शुक्ले वाऽप्यथवा कृष्णे तद्व्रतं वैष्णवं महत् ॥ 65\.7॥ एवं चीर्णं सुघोराणि हन्ति पापानि पार्थिव । त्रयोदश्यां तु नक्तेन धर्मव्रतमथोच्यते ॥ 65\.8॥ शुक्लपक्षे फाल्गुनस्य तथारभ्य विचक्षणः । रौद्रं व्रतं चतुर्दश्यां कृष्णपक्षे विशेषतः । माघमासादथारभ्य पूर्णं संवत्सरं नृप ॥ 65\.9॥ इन्दुव्रतं पञ्चदश्यां शुक्लायां नक्तभोजनम् । पितृव्रतममावास्यामिति राजन् तथेरितम् ॥ 65\.10॥ दश पञ्च च वर्षाणि य एवं कुरुते नृप । तिथिव्रतानि कस्तस्य फलं व्रतप्रमाणतः ॥ 65\.11॥ अश्वमेधसहस्राणि राजसूयशतानि च । यष्टानि तेन राजेन्द्र कल्पोक्ताः क्रतवस्तथा ॥ 65\.12॥ एकमेव कृतं हन्ति व्रतं पापानि नित्यशः । यः पुनः सर्वमेतद्धि कुर्यान्नरवरात्मज । स शुद्धो विरजो लोकानाप्नोति सकलं नृप ॥ 65\.13॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे पञ्चषष्टितमोऽध्यायः ॥ 65॥ \section{ShaTShaShTitamo.adhyAyaH} भद्राश्व उवाच । आश्चर्यं यदि ते किञ्चिद्विदितं दृष्टमेव वा । तन्मे कथय धर्मज्ञ मम कौतूहलं महत् ॥ 66\.1॥ अगस्त्य उवाच । आश्चर्यभूतो भगवानेष एव जनार्दनः । तस्याश्चर्याणि दृष्टानि बहूनि विविधानि वै ॥ 66\.2॥ श्वेतद्वीपं गतः पूर्वं नारदः किल पार्थिव । सोऽपश्यच्छङ्खचक्राब्जान् पुरुषांस्तिग्मतेजसः ॥ 66\.3॥ अयं विष्णुरयं विष्णुरेष विष्णुः सनातनः । चिन्ताऽभूत्तस्यतान्दृष्ट्वा कोऽस्मिन्विष्णुरिति प्रभुः ॥ 66\.4॥ एवं चिन्तयतस्तस्य चिन्ता कृष्णं प्रति प्रभो । आराधयामि च कथं शङ्खचक्रगदाधरम् ॥ 66\.5॥ येन वेद्मि परं तेषां देवो नारायणः प्रभुः । एवं सञ्चिन्त्य दध्यौ स तं देवं परमेश्वरम् ॥ 66\.6॥ दिव्यं वर्षसहस्रं तु साग्रं ब्रह्मसुतस्तदा । ध्यायतस्तस्य देवोऽसौ परितोषं जगाम ह ॥ 66\.7॥ उवाच च प्रसन्नात्मा प्रत्यक्षत्वं गतः प्रभुः । वरं ब्रह्मसुत ब्रूहि किं ते दद्मि महामुने ॥ 66\.8॥ नारद उवाच । सहस्रमेकं वर्षाणां ध्यातस्त्वं भुवनेश्वर । त्वत्प्राप्तिर्येन तद्ब्रूहि यदि तुष्टोऽसि मेऽच्युत ॥ 66\.9॥ देवदेव उवाच । पौरुषं सूक्तमास्थाय ये यजन्ति द्विजास्तु माम् । संहितामाद्यमास्थाय ते मां प्राप्स्यन्ति नारद ॥ 66\.10॥ अलाभे वेदशास्त्राणां पञ्चरात्रोदितेन ह । मार्गेण मां प्रपश्यन्ते ते मां प्राप्स्यन्ति मानवाः ॥ 66\.11॥ ब्राह्मणक्षत्रियविशां पञ्चरात्रं विधीयते । शूद्रादीनां न तच्छ्रोत्रपदवीमुपयास्यति ॥ 66\.12॥ एवं मयोक्तं विप्रेन्द्र पुराकल्पे पुरातनम् । पञ्चरात्रं सहस्राणां यदि कश्चिद्ग्रहीष्यति ॥ 66\.13॥ कर्मक्षये च मां कश्चिद्यदि भक्तो भविष्यति । तस्य चेदं पञ्चरात्रं नित्यं हृदि वसिष्यति ॥ 66\.14॥ इतरे राजसैर्भावैस्तामसैश्च समावृताः । भविष्यन्ति द्विजश्रेष्ठ मच्छासनपराङ्मुखाः ॥ 66\.15॥ कृतं त्रेता द्वापरं च युगानि त्रीणि नारद । सत्त्वस्थां मां समेष्यन्ति कलौ रजस्तमोऽधिकाः ॥ 66\.16॥ अन्यच्च ते वरं दद्मि शृणु नारद साम्प्रतम् । यदिदं पञ्चरात्रं मे शास्त्रं परमदुर्लभम् । तद्भवान् वेत्स्यते सर्वं मत्प्रसादान्न संशयः ॥ 66\.17॥ वेदेन पञ्चरात्रेण भक्त्या यज्ञेन च द्विज । प्राप्योऽहं नान्यथा वत्स वर्षकोट्यायुतैरपि ॥ 66\.18॥ एवमुक्त्वा स भगवान् नारदं परमेश्वरः । जगामादर्शनं सद्यो नारदोऽपि ययौ दिवम् ॥ 66\.19॥ ॥ इति श्रीवराहपुराणे भगवच्छास्त्रे षट्षष्टितमोऽध्यायः ॥ 66॥ section{सप्तषष्टितमोऽध्यायः} भद्राश्व उवाच । भगवन् सितकृष्णे द्वे भिन्ने जगति केशवान् । स्त्रियौ बभूवतुः के द्वे सितकृष्णा च का शुभा ॥ 67\.1॥ कश्चासौ पुरुषो ब्रह्मन् य एकः सप्तधा भवेत् । कोऽसौ द्वादशधा विप्र द्विदेहः षट्शिराः शुभः ॥ 67\.2॥ दम्पत्यं च द्विजश्रेष्ठ कृतसूर्योदयादनम् । कस्मादेतज्जगदिदं विततं द्विजसत्तम ॥ 67\.3॥ अगस्त्य उवाच । सितकृष्णे स्त्रियौ ये ते ते भगिन्यौ प्रकीर्तिते । सत्यासत्ये द्विवर्णा च नारी रात्रिरुदाहृता ॥ 67\.4॥ यः पुमान् सप्तधा जात एको भूत्वा नरेश्वर । स समुद्रस्तु विज्ञेयः सप्तधैको व्यवस्थितः ॥ 67\.5॥ योऽसौ द्वादशधा राजन् द्विदेहः षट्शिराः प्रभुः । संवत्सरः स विज्ञेयः शरीरे द्वे गती स्मृते । ऋतवः षट् च वक्त्राणि एष संवत्सरः स्मृतः ॥ 67\.6॥ दम्पत्यं तदहोरात्रं सूर्याचन्द्रमसौ ततः । ततो जगत् समुत्तस्थौ देवस्यास्य नृपोत्तम ॥ 67\.7॥ स विष्णुः परमो देवो विज्ञेयो नृपसत्तम । न च वेदक्रियाहीनः पश्यते परमेश्वरम् ॥ 67\.8॥ ॥ इति वराहपुराणे भगवच्छास्त्रे सप्तषष्टितमोऽध्यायः ॥ 67॥ इति श्रीअगस्त्यगीता समाप्ता । ## Varahapurana अध्याय 51-67 There are quite a few variations in printed books. Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}