% Text title : ajagaragItA % File name : ajagaragItA.itx % Category : gItA, giitaa % Location : doc\_giitaa % Proofread by : PSA Easwaran % Description-comments : adhyAya 179/177 % Source : Mahabharata, Shantiparva, Mokshadharmaparva, prahlAdaajagara saMvAda % Latest update : December 30, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ajagara Gita ..}## \itxtitle{.. ajagaragItA ..}##\endtitles ## महाभारते शान्तिपर्वान्तर्गता भीष्मेण युधिष्ठिरम्प्रति प्रपञ्चस्यानित्यत्वादिज्ञानपूर्वकविरक्तेः सुखहेतुतायां प्रमाणतया प्रह्लादाजगरमुनिसंवादानुवादः ॥ 1॥ युधिष्ठिर उवाच । केन वृत्तेन वृत्तज्ञ वीतशोकश्चरेन्महीम् । किञ्च कुर्वन्नरो लोके प्राप्नोति गतिमुत्तमाम् ॥ 1॥ भीष्म उवाच । अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रह्लादस्य च संवादं मुनेराजगरस्य च ॥ 2॥ चरन्तं ब्राह्मणं कञ्चित्कल्यचित्तमनामयम् । पप्रच्छ राजा प्रह्लादो बुद्धिमान्प्राज्ञसत्तमः ॥ 3॥ प्रह्लाद उवाच । स्वस्थः शक्तो मृदुर्दान्तो निर्विधित्सोऽनसूयकः । सुवाग्बहुमतो लोके प्राज्ञश्चरसि बालवत् ॥ 4॥ नैव प्रार्थयसे लाभं नालाभेष्वनुशोचसि । नित्यतृप्त इव ब्रह्मन्न किञ्चिदिव मन्यसे ॥ 5॥ स्रोतसा ह्रियमाणासु प्रजासु विमना इव । धर्मकामार्थकार्येषु कूटस्थ इव लक्ष्यसे ॥ 6॥ नानुतिष्ठसि धर्मार्थौ न कामे चापि वर्तसे । इन्द्रियार्थाननादृत्य मुक्तश्चरसि साक्षिवत् ॥ 7॥ का नु प्रज्ञा श्रुतं वा किं वृत्तिर्वा का नु ते मुने । क्षिप्रमाचक्ष्व मे ब्रह्मञ्श्रेयो यदिह मन्यसे ॥ 8॥ भीष्म उवाच । अनुयुक्तः स मेधावी लोकधर्मविधानवित् । उवाच श्लक्ष्णया वाचा प्रह्लादमनपार्थया ॥ 9॥ पश्य प्रह्लाद भूतानामुत्पत्तिमनिमित्ततः । ह्रासं वृद्धिं विनाशं च न प्रहृष्ये न च व्यथे ॥ 10॥ स्वभावादेव सन्दृश्या वर्तमानाः प्रवृत्तयः । स्वभावनिरताः सर्वाः प्रतिपाद्या न केनचित् ॥ 11॥ पश्य प्रह्लाद संयोगान्विप्रयोगपरायणान् । सञ्चयांश्च विनाशान्तान्न क्वचिद्विदधे मनः ॥ 12॥ अन्तवन्ति च भूतानि गुणयुक्तानि पश्यतः । उत्पत्तिनिधनज्ञस्य किं पर्यायेणोपलक्षये. 13॥ जलजानामपि ह्यन्तं पर्यायेणोपलक्षये । महतामपि कायानां सूक्ष्माणां च महोदधौ ॥ 14॥ जङ्गमस्थावराणां च भूतानामसुराधिप । पार्थिवानामपि व्यक्तं मृत्युं पश्यामि सर्वशः ॥ 15॥ अन्तरिक्षचराणां च दानवोत्तम पक्षिणाम् । उत्तिष्ठते यथाकालं मृत्युर्बलवतामपि ॥ 16॥ दिवि सञ्चरमाणानि ह्रस्वानि च महान्ति च । ज्योतींष्यपि यथाकालं पतमानानि लक्षये ॥ 17॥ इति भूतानि सम्पश्यन्ननुषक्तानि मृत्युना । सर्वं सामान्यतो विद्वान्कृतकृत्यः सुखं स्वपे ॥ 18॥ सुमहान्तमपि ग्रासं ग्रसे लब्धं यदृच्छया । शये पुनरभुञ्जानो दिवसानि बहून्यपि ॥ 19॥ आस्रवत्यपि मामन्नं पुनर्बहुगुणं बहु । पुनरल्पं पुनस्तोकं पुनर्नैवोपपद्यते ॥ 20॥ कणं कदाचित्खादामि पिण्याकमपि च ग्रसे । भक्षये शालिमांसानि भक्षांश्चोच्चावचान्पुनः ॥ 21॥ शये कदाचित्पर्यङ्के भूमावपि पुनः शये । प्रासादे चापि मे शय्या कदाचिदुपपद्यते ॥ 22॥ धारयामि च चीराणि शाणक्षौमाजिनानि च । महार्हाणि च वासांसि धारयाम्यहमेकदा ॥ 23॥ न सन्निपतितं धर्म्यमुपभोगं यदृच्छया । प्रत्याचक्षे न चाप्येनमनुरुध्ये सुदुर्लभम् ॥ 24॥ अचलमनिधनं शिवं विशोकं शुचिमतुलं विदुषां मते प्रविष्टम् । अनभिमतमसेवितं विमूढै\- र्व्रतमिदमाजगरं शुचिश्चरामि ॥ 25॥ अचलितमतिरच्युतः स्वधर्मा\- त्परिमितसंसरणः परावरज्ञः । विगतभयकषायलोभमोहो व्रतमिदमाजगरं शुचिश्चरामि ॥ 26॥ अनियतफलभक्ष्यभोज्यपेयं विधिपरिणामविभक्तदेशकालम् । हृदयसुखमसेवितं कदर्यै\- र्व्रतमिदमाजगरं शुचिश्चरामि ॥ 27॥ इदमिदमिति तृष्णयाऽभिभूतं जनमनवाप्तधनं विषीदमानम् । निपुणमनुनिशाम्य तत्त्वबुद्ध्या व्रतमिदमाजगरं शुचिश्चरामि ॥ 28॥ बहुविधमनुदृश्य चार्थहेतोः कृपणमिहार्यमनार्यमाश्रयं तम् । उपशमरुचिरात्मवान्प्रशान्तो व्रतमिदमाजगरं शुचिश्चरामि ॥ 29॥ सुखमसुखमलाभमर्थलाभं रतिमरतिं मरणं च जीवितं च । विधिनियतमवेक्ष्य तत्त्वतोऽहं व्रतमिदमाजगरं शुचिश्चरामि ॥ 30॥ अपगतभयरागमोहदर्पो धृतिमतिबुद्धिसमन्वितः प्रशान्तः । उपगतफलभोगिनो निशाम्य व्रतमिदमाजगरं शुचिश्चरामि ॥ 31॥ अनियतशयनासनः प्रकृत्या दमनियमव्रतसत्यशौचयुक्तः । अपगतफलसञ्चयः प्रहृष्टो व्रतमिदमाजगरं शुचिश्चरामि ॥ 32॥ अपगतमसुखार्थमीहनार्थै\- रुपगतबुद्धिरवेक्ष्य चात्मसंस्थम् । तृपितमनियतं मनो नियन्तुं व्रतमिदमाजगरं शुचिश्चरामि ॥ 33॥ न हृदयमनुरुध्यते मनो वा प्रियसुखदुर्लभतामनित्यतां च । तदुभयमुपलक्षयन्निवाहं व्रतमिदमाजगरं शुचिश्चरामि ॥ 34॥ बहु कथितमिदं हि बुद्धिमद्भिः कविभिरपि प्रथयद्भिरात्मकीर्तिम् । इदमिदमिति तत्र तत्र हन्त स्वपरमतैर्गहनं प्रतर्कयद्भिः ॥ 35॥ तदिदमनुनिशाम्य विप्रपातं पृथगभिपन्नमिहाबुधैर्मनुष्यैः । अनवसितमनन्तदोषपारं नृषु विहरामि विनीतदोषतृष्णः ॥ 36॥ भीष्म उवाच । अजगरचरितं व्रतं महात्मा य इह नरोऽनुचरेद्विनीतरागः । अपगतभयलोभमोहमन्युः स खलु सुखी विचरेदिमं विहारम् ॥ 37॥ इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि सप्तसप्तत्यधिकशततमोऽध्यायः ॥ 177 ॥ ##Mahabharata - Shanti Parva - Chapter Footnotes## टिप्पणी 2 आजगरस्याऽजगरवृत्त्या जीवतः ॥ 4 निर्विधित्सो निरारम्भः ॥ 6 स्रोतसा कामादिवेगेन । कूटस्थो निर्व्यापारः ॥ 7 इन्द्रियार्थान् गन्धरसादीननादृत्य चरसि तन्निर्वाहमात्रार्थी अश्नासि ॥ 8 प्रज्ञा तत्त्वदर्शनम् । श्रुतं तन्मूलभूतं शास्त्रम्. वृत्तिस्तदर्थानुष्ठानम्. श्रेयो ममेति शेषः ॥ 9 अनुयुक्तः पृष्टः । लोकस्य धर्मो जन्मजरादिस्तस्य विधानं कारणं तदभिज्ञः लोकधर्मविधानवित् ॥ 10 अनिमित्ततः कारणहीनाद्ब्रह्मणः । पश्य आलोचय ॥ 12 तस्मादहं मनो न क्वचिद्विषये विदधे धारयामि तद्विनाशे शोकोत्पत्तिं जानन् ॥ 15 पार्थिवानां पृथिवीस्थानाम् ॥ 19 आजगरीं वृत्तिं प्रपञ्चयति सुमहान्तमित्यादिना ॥ 20 आशयन्ति भोजयन्ति ॥ 26 कषायः रागद्वेषादिः ॥ 28 धनप्राप्तौ कर्मैव कारणं न पौरुषमिति धिया निशाम्यालोच्य ॥ 29 अर्थहेतोरनार्यं नीचम् । आर्यं स्वामिनमाश्रयति यः कृपणो दीनजनस्तमनुदृश्योपशमरुचिः. आत्मवान् जितचित्तः ॥ 30 विधिनियतं दैवाधीनम् ॥ 31 मतिरालोचनम् । बुद्धिर्निश्चयः. उपगतं समीपागतं फलं प्रियं येषां तान् भोगिनः सर्पान् अजगरान् निशाम्य दृष्ट्वा. फलभोगिन इति मध्यमपदलोपः ॥ 32 प्रकृत्या दमादियुक्तः अपगतफलसञ्चयस्त्यक्तयोगफलसमूहः ॥ 33 एषणाविषयैः पुत्रवित्तादिभिर्हेतुभिः । असुखार्थं परिणामे दुःखार्थम्. अपगतमात्मनः पराङ्मुखं तृषितमनियतं च मनोऽवेक्ष्य. उपगतबुद्धिर्लव्धालोकः. आत्मसंस्थमात्मनि संस्था समाप्तिर्यस्य तत्तथा तुं व्रतं चरामि ॥ ## शान्तिपर्व (12), अध्याय 177 (अध्याय number defers in the scanned file.) Proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}