भगवद्गीता शब्दार्थसूची

भगवद्गीता शब्दार्थसूची

The following list of words from Bhagavadgita is arranged sequentially as देवनागरी (Transliteration) = meaning. A caution: The word by word meanings are given here for reference, gathered from some books, not comprehensively studied or verified by scholars. There is a possibility of subjectiveness in this, however, there is no intention of promoting any sectarian belief. The meanings of the words change with the context as is evident when the words are sorted. We are limited to the information available. Please consider the importance of the message rather than technical aspects and refer to more established books. % ॐ (OM) = indication of the Supreme ॐ (OM) = the combination of letters om (omkara) ॐ (OM) = beginning with om ॐकार (OMkAra) = the syllable om अंश (a.nsha) = a part अंशः (a.nshaH) = fragmental particle अंशुमान् (a.nshumAn) = radiant अंशेन (a.nshena) = part अकर्तारं (akartAraM) = as the nondoer अकर्तारं (akartAraM) = the nondoer अकर्म (akarma) = inaction अकर्मकृत् (akarmakR^it) = without doing something अकर्मणः (akarmaNaH) = without work. अकर्मणः (akarmaNaH) = of inaction अकर्मणः (akarmaNaH) = than no work अकर्मणि (akarmaNi) = in inaction अकर्मणि (akarmaNi) = in not doing prescribed duties. अकल्मषं (akalmaShaM) = freed from all past sinful reactions. अकारः (akAraH) = the first letter अकार्य (akArya) = and forbidden activities अकार्यं (akAryaM) = what ought not to be done अकार्ये (akArye) = and what ought not to be done अकीर्ति (akIrti) = infamy अकीर्तिं (akIrtiM) = infamy अकीर्तिः (akIrtiH) = ill fame अकुर्वत (akurvata) = did they do अकुशलं (akushalaM) = inauspicious अकृतबुद्धित्वात् (akR^itabuddhitvAt) = due to unintelligence अकृतात्मानः (akR^itAtmAnaH) = those without self-realization अकृतेन (akR^itena) = without discharge of duty अकृत्स्नविदाः (akR^itsnavidAH) = persons with a poor fund of knowledge अक्रियाः (akriyAH) = without duty. अक्रोधः (akrodhaH) = freedom from anger अक्लेद्यः (akledyaH) = insoluble अखिलं (akhilaM) = in totality अखिलं (akhilaM) = entirely. अखिलं (akhilaM) = entirely अगत (agata) = not past अग्नि (agni) = by the fire अग्निः (agniH) = fire अग्निषु (agniShu) = in the fires अग्नौ (agnau) = in the fire of consummation अग्नौ (agnau) = in the fire of अग्नौ (agnau) = in the fire अग्नौ (agnau) = in fire अग्रं (agraM) = at the tip अग्रे (agre) = in the beginning अघं (aghaM) = grievous sins अघायुः (aghAyuH) = whose life is full of sins अङ्गानि (aN^gAni) = limbs अचरं (acharaM) = and not moving अचरं (acharaM) = not moving अचरस्य (acharasya) = and nonmoving अचलं (achalaM) = immovable अचलं (achalaM) = unmoving अचलं (achalaM) = steady अचलः (achalaH) = immovable अचलप्रतिष्ठं (achalapratiShThaM) = steadily situated अचला (achalA) = unflinching अचलेन (achalena) = without its being deviated अचापलं (achApalaM) = determination अचिन्त्य (achintya) = inconceivable अचिन्त्यं (achintyaM) = inconceivable अचिन्त्यः (achintyaH) = inconceivable अचिरेण (achireNa) = very soon अचेतसः (achetasaH) = without KRiShNa consciousness. अचेतसः (achetasaH) = having a misled mentality अचेतसः (achetasaH) = having undeveloped minds. अच्छेद्यः (achChedyaH) = unbreakable अच्युत (achyuta) = O infallible one अच्युत (achyuta) = O infallible KRiShNa अजं (ajaM) = unborn अजः (ajaH) = unborn अजस्रं (ajasraM) = forever अजानता (ajAnatA) = without knowing अजानन्तः (ajAnantaH) = without knowing अजानन्तः (ajAnantaH) = without spiritual knowledge अजानन्तः (ajAnantaH) = not knowing अणीयांसं (aNIyA.nsaM) = smaller अणोः (aNoH) = than the atom अत ऊर्ध्वं (ata UrdhvaM) = thereafter अतः परं (ataH paraM) = hereafter. अतः (ataH) = therefore अतः (ataH) = from this अतत्त्वार्थवत् (atattvArthavat) = without knowledge of reality अतन्द्रितः (atandritaH) = with great care अतपस्काय (atapaskAya) = to one who is not austere अति मानिता (ati mAnitA) = expectation of honor अति (ati) = greatly अति (ati) = too much अति (ati) = too अतितरन्ति (atitaranti) = transcend अतिरिच्यते (atirichyate) = becomes more. अतिवर्तते (ativartate) = transcends. अतीतः (atItaH) = transcendental अतीतः (atItaH) = surpassed अतीतः (atItaH) = having transcended अतीत्य (atItya) = transcending अतीन्द्रियं (atIndriyaM) = transcendental अतीव (atIva) = very, very अत्यन्तं (atyantaM) = the highest अत्यर्थं (atyarthaM) = highly अत्यागिनां (atyAginAM) = for those who are not renounced अत्युष्ण (atyuShNa) = very hot अत्येति (atyeti) = surpasses अत्र (atra) = in this matter अत्र (atra) = in this अत्र (atra) = here अथ (atha) = also अथ (atha) = if, therefore अथ (atha) = if, however अथ (atha) = even though अथ (atha) = then अथ (atha) = thereupon अथ (atha) = therefore अथ (atha) = but अथवा (athavA) = or अथौ (athau) = or in other words अदम्भित्वं (adambhitvaM) = pridelessness अदर्शः (adarshaH) = mirror अदक्षिणं (adakShiNaM) = with no remunerations to the priests अदाह्यः (adAhyaH) = unable to be burned अदृष्ट (adR^iShTa) = that you have not seen अदृष्टपूर्वं (adR^iShTapUrvaM) = never seen before अदेश (adesha) = at an unpurified place अद्भुत (adbhuta) = wonderful अद्भुतं (adbhutaM) = wonderful अद्य (adya) = today अद्रोहः (adrohaH) = freedom from envy अद्वेष्टा (adveShTA) = nonenvious अधः (adhaH) = downward अधः (adhaH) = downwards अधः (adhaH) = down अधमां (adhamAM) = condemned अधर्म (adharma) = irreligion अधर्मं (adharmaM) = irreligion अधर्मः (adharmaH) = irreligion अधर्मस्य (adharmasya) = of irreligion अधिकं (adhikaM) = more अधिकः (adhikaH) = greater अधिकतरः (adhikataraH) = very much अधिकारः (adhikAraH) = right अधिगच्छति (adhigachChati) = attains. अधिगच्छति (adhigachChati) = is promoted. अधिगच्छति (adhigachChati) = one attains. अधिगच्छति (adhigachChati) = does attain. अधिदैवं (adhidaivaM) = governing all the demigods अधिदैवं (adhidaivaM) = the demigods अधिदैवतं (adhidaivataM) = called adhidaiva अधिभूतं (adhibhUtaM) = the physical manifestation अधिभूतं (adhibhUtaM) = the material manifestation अधियज्ञः (adhiyaj~naH) = the Supersoul अधियज्ञः (adhiyaj~naH) = the Lord of sacrifice अधिष्ठानं (adhiShThAnaM) = the place अधिष्ठानं (adhiShThAnaM) = sitting place अधिष्ठाय (adhiShThAya) = being situated in अधिष्ठाय (adhiShThAya) = being so situated अध्ययनैः (adhyayanaiH) = or Vedic study अध्यक्षेण (adhyakSheNa) = by superintendence अध्यात्म (adhyAtma) = in spiritual knowledge अध्यात्म (adhyAtma) = with full knowledge of the self अध्यात्म (adhyAtma) = pertaining to the self अध्यात्म (adhyAtma) = spiritual अध्यात्मं (adhyAtmaM) = transcendental अध्यात्मं (adhyAtmaM) = the self अध्यात्मविद्या (adhyAtmavidyA) = spiritual knowledge अध्येष्यते (adhyeShyate) = will study अध्रुवं (adhruvaM) = temporary. अनघ (anagha) = O sinless one. अनघ (anagha) = O sinless one अनन्त (ananta) = unlimited अनन्त (ananta) = O unlimited अनन्तं (anantaM) = unlimited अनन्तः (anantaH) = Ananta अनन्तरं (anantaraM) = thereafter. अनन्तरूप (anantarUpa) = O unlimited form. अनन्तरूपं (anantarUpaM) = unlimited form अनन्तविजयं (anantavijayaM) = the conch named Ananta-vijaya अनन्तवीर्या (anantavIryA) = unlimited potency अनन्ताः (anantAH) = unlimited अनन्यचेताः (ananyachetAH) = without deviation of the mind अनन्यभाक् (ananyabhAk) = without deviation अनन्यमनसः (ananyamanasaH) = without deviation of the mind अनन्यया (ananyayA) = unalloyed, undeviating अनन्यया (ananyayA) = without being mixed with fruitive activities or speculative knowledge अनन्ययोगेन (ananyayogena) = by unalloyed devotional service अनन्याः (ananyAH) = having no other object अनन्येन (ananyena) = without division अनपेक्षः (anapekShaH) = neutral अनपेक्ष्य (anapekShya) = without considering the consequences अनभिश्वङ्गः (anabhishvaN^gaH) = being without association अनभिसन्धाय (anabhisandhAya) = without desiring अनभिस्नेहः (anabhisnehaH) = without affection अनयोः (anayoH) = of them अनलः (analaH) = fire अनलेन (analena) = by the fire अनवलोकयान् (anavalokayAn) = not looking अनवाप्तं (anavAptaM) = wanted अनश्नतः (anashnataH) = abstaining from eating अनसुयवे (anasuyave) = to the nonenvious अनसूयः (anasUyaH) = not envious अनसूयन्तः (anasUyantaH) = without envy अनहंवादि (anaha.nvAdi) = without false ego अनहङ्कारः (anahaN^kAraH) = being without false egoism अनात्मनः (anAtmanaH) = of one who has failed to control the mind अनादि (anAdi) = without beginning अनादि (anAdi) = beginningless अनादिं (anAdiM) = without beginning अनादित्वात् (anAditvAt) = due to eternity अनामयं (anAmayaM) = without any sinful reaction अनामयं (anAmayaM) = without miseries. अनारम्भात् (anArambhAt) = by nonperformance अनार्य (anArya) = persons who do not know the value of life अनावृत्तिं (anAvR^ittiM) = to no return अनावृत्तिं (anAvR^ittiM) = no return अनाशिनः (anAshinaH) = never to be destroyed अनाश्रितः (anAshritaH) = without taking shelter अनिकेतः (aniketaH) = having no residence अनिच्छन् (anichChan) = without desiring अनित्यं (anityaM) = temporary अनित्यः (anityaH) = nonpermanent अनिर्देश्यं (anirdeshyaM) = indefinite अनिर्विण्णचेतस (anirviNNachetasa) = without deviation अनिष्ट (aniShTa) = and undesirable अनिष्टं (aniShTaM) = leading to hell अनीश्वरं (anIshvaraM) = with no controller अनुकम्पार्थं (anukampArthaM) = to show special mercy अनुचिन्तयन् (anuchintayan) = constantly thinking of. अनुतिष्ठन्ति (anutiShThanti) = execute regularly अनुतिष्ठन्ति (anutiShThanti) = regularly perform अनुत्तमं (anuttamaM) = the finest. अनुत्तमां (anuttamAM) = the highest अनुदर्शनं (anudarshanaM) = observing अनुद्विग्नमनाः (anudvignamanAH) = without being agitated in mind अनुद्वेगकरं (anudvegakaraM) = not agitating अनुपकारिणे (anupakAriNe) = irrespective of return अनुपश्यति (anupashyati) = one tries to see through authority अनुपश्यति (anupashyati) = sees properly अनुपश्यन्ति (anupashyanti) = can see अनुपश्यामि (anupashyAmi) = do I foresee अनुप्रपन्नाः (anuprapannAH) = following अनुबन्धं (anubandhaM) = of future bondage अनुबन्धीनि (anubandhIni) = bound अनुबन्धे (anubandhe) = at the end अनुमन्ता (anumantA) = permitter अनुरज्यते (anurajyate) = is becoming attached अनुलेपनं (anulepanaM) = smeared with अनुवर्तते (anuvartate) = follows in the footsteps. अनुवर्तन्ते (anuvartante) = would follow अनुवर्तन्ते (anuvartante) = follow अनुवर्तयति (anuvartayati) = adopt अनुविधीयते (anuvidhIyate) = becomes constantly engaged अनुशासितारं (anushAsitAraM) = the controller अनुशुश्रुम (anushushruma) = I have heard by disciplic succession. अनुशोचन्ति (anushochanti) = lament अनुशोचितुं (anushochituM) = to lament अनुषज्जते (anuShajjate) = one necessarily engages अनुषज्जते (anuShajjate) = becomes attached अनुसन्ततानि (anusantatAni) = extended अनुस्मर (anusmara) = go on remembering अनुस्मरन् (anusmaran) = remembering अनुस्मरेत् (anusmaret) = always thinks of अनेक (aneka) = after many, many अनेक (aneka) = numerous अनेक (aneka) = many अनेक (aneka) = various अनेकधा (anekadhA) = into many अनेन (anena) = with these अनेन (anena) = this अनेन (anena) = by this sacrifice अनेन (anena) = by this अन्त (anta) = end अन्तं (antaM) = or end अन्तं (antaM) = the end अन्तः (antaH) = a limit अन्तः (antaH) = inside अन्तः (antaH) = within अन्तः (antaH) = end अन्तः (antaH) = conclusion अन्तः (antaH) = limit अन्तःस्थानि (antaHsthAni) = within अन्तकाले (antakAle) = at the end of life अन्तगतं (antagataM) = completely eradicated अन्तरं (antaraM) = the difference अन्तरं (antaraM) = between अन्तरात्मना (antarAtmanA) = within himself अन्तरारामः (antarArAmaH) = actively enjoying within अन्तरे (antare) = between अन्तर्ज्योतिः (antarjyotiH) = aiming within अन्तर्सुखः (antarsukhaH) = happy from within अन्तवत् (antavat) = perishable अन्तवन्तः (antavantaH) = perishable अन्तिके (antike) = near अन्ते (ante) = at the end अन्ते (ante) = after अन्न (anna) = of food grains अन्नं (annaM) = foodstuff अन्नात् (annAt) = from grains अन्य (anya) = of other अन्य (anya) = to other अन्यं (anyaM) = other अन्यः (anyaH) = another अन्यः (anyaH) = other अन्यः (anyaH) = the other अन्यत् किञ्चित् (anyat ki~nchit) = anything else अन्यत् (anyat) = any other अन्यत् (anyat) = anything else अन्यत् (anyat) = anything more अन्यत् (anyat) = other अन्यत् (anyat) = there is no other cause अन्यत्र (anyatra) = otherwise अन्यथा (anyathA) = other. अन्यया (anyayA) = by the other अन्यां (anyAM) = another अन्यान् (anyAn) = others अन्यानि (anyAni) = different अन्यायेन (anyAyena) = illegally अन्ये (anye) = others अन्येन (anyena) = by another अन्येभ्यः (anyebhyaH) = from others अन्वशोचः (anvashochaH) = you are lamenting अन्विच्छ (anvichCha) = try for अन्विताः (anvitAH) = absorbed अन्विताः (anvitAH) = impelled अन्विताः (anvitAH) = possessed of अपनुद्यात् (apanudyAt) = can drive away अपमानयोः (apamAnayoH) = and dishonor. अपमानयोः (apamAnayoH) = and dishonor अपरं (aparaM) = any other अपरं (aparaM) = junior अपरस्पर (aparaspara) = without cause अपरा (aparA) = inferior अपराजितः (aparAjitaH) = who had never been vanquished अपराणि (aparANi) = others अपरान् (aparAn) = others अपरिग्रहः (aparigrahaH) = free from the feeling of possessiveness. अपरिमेयं (aparimeyaM) = immeasurable अपरिहार्ये (aparihArye) = of that which is unavoidable अपरे (apare) = others. अपरे (apare) = others अपरे (apare) = some others अपर्याप्तं (aparyAptaM) = immeasurable अपलायनं (apalAyanaM) = not fleeing अपश्यत् (apashyat) = could see अपश्यत् (apashyat) = he could see अपहृत (apahR^ita) = stolen अपहृतचेतसां (apahR^itachetasAM) = bewildered in mind अपात्रेभ्यः (apAtrebhyaH) = to unworthy persons अपान (apAna) = and the air going downward अपान (apAna) = the down-going air अपानं (apAnaM) = the air going downward अपाने (apAne) = in the air which acts downward अपायिनः (apAyinaH) = disappearing अपावृतं (apAvR^itaM) = wide open अपि (api) = again अपि (api) = although apparently different अपि (api) = although there is अपि (api) = although अपि (api) = also. अपि (api) = also अपि (api) = as well as अपि (api) = in spite of अपि (api) = including. अपि (api) = indeed अपि (api) = even if अपि (api) = even अपि (api) = over and above अपि (api) = certainly अपि (api) = though अपि (api) = but अपि (api) = may be अपि (api) = verily अपुनरावृत्तिं (apunarAvR^ittiM) = to liberation अपृथिव्योः (apR^ithivyoH) = to the earth अपैशुनं (apaishunaM) = aversion to fault-finding अपोहनं (apohanaM) = forgetfulness अप्ययौ (apyayau) = disappearance अप्रकाशः (aprakAshaH) = darkness अप्रतिमप्रभाव (apratimaprabhAva) = O immeasurable power. अप्रतिष्ठं (apratiShThaM) = without foundation अप्रतिष्ठः (apratiShThaH) = without any position अप्रतीकारं (apratIkAraM) = without being resistant अप्रदाय (apradAya) = without offering अप्रमेयं (aprameyaM) = immeasurable. अप्रमेयस्य (aprameyasya) = immeasurable अप्रवृत्तिः (apravR^ittiH) = inactivity अप्राप्य (aprApya) = without achieving अप्राप्य (aprApya) = without obtaining अप्राप्य (aprApya) = failing to attain अप्रियं (apriyaM) = the unpleasant अप्रियः (apriyaH) = and the undesirable अप्सु (apsu) = in water अफलप्रेप्सुना (aphalaprepsunA) = by one without desire for fruitive result अफलाकाङ्क्षिभिः (aphalAkAN^kShibhiH) = who are without desires for fruits अफलाकाङ्क्षिभिः (aphalAkAN^kShibhiH) = by those devoid of desire for result अबुद्धयः (abuddhayaH) = less intelligent persons अब्रवीत् (abravIt) = said. अब्रवीत् (abravIt) = spoke. अभक्ताय (abhaktAya) = to one who is not a devotee अभयं (abhayaM) = fearlessness अभये (abhaye) = and fearlessness अभवत् (abhavat) = became. अभावः (abhAvaH) = changing quality अभावः (abhAvaH) = death अभावयतः (abhAvayataH) = of one who is not fixed अभाषत (abhAShata) = began to speak. अभिक्रम (abhikrama) = in endeavoring अभिजनवान् (abhijanavAn) = surrounded by aristocratic relatives अभिजातः (abhijAtaH) = born of अभिजातस्य (abhijAtasya) = of one who is born of अभिजानन्ति (abhijAnanti) = they know अभिजानाति (abhijAnAti) = one can know अभिजानाति (abhijAnAti) = can understand अभिजानाति (abhijAnAti) = does know अभिजायते (abhijAyate) = takes his birth. अभिजायते (abhijAyate) = becomes manifest. अभितः (abhitaH) = assured in the near future अभिधास्यति (abhidhAsyati) = explains अभिधीयते (abhidhIyate) = is indicated. अभिधीयते (abhidhIyate) = is called अभिधीयते (abhidhIyate) = is said. अभिनन्दती (abhinandatI) = praises अभिप्रवृत्तः (abhipravR^ittaH) = being fully engaged अभिभवति (abhibhavati) = transforms अभिभवात् (abhibhavAt) = having become predominant अभिभूय (abhibhUya) = surpassing अभिमनः (abhimanaH) = conceit अभिमुखाः (abhimukhAH) = towards अभियुक्तानां (abhiyuktAnAM) = fixed in devotion अभिरतः (abhirataH) = following अभिरक्षन्तु (abhirakShantu) = should give support अभिरक्षितं (abhirakShitaM) = carefully protected. अभिरक्षितं (abhirakShitaM) = perfectly protected अभिविज्वलन्ति (abhivijvalanti) = and are blazing. अभिसन्धाय (abhisandhAya) = desiring अभिहिता (abhihitA) = described अभ्यधिकः (abhyadhikaH) = greater अभ्यनुनादयन् (abhyanunAdayan) = resounding. अभ्यर्च्य (abhyarchya) = by worshiping अभ्यसनं (abhyasanaM) = practice अभ्यसूयकाः (abhyasUyakAH) = envious. अभ्यसूयति (abhyasUyati) = is envious. अभ्यसूयन्तः (abhyasUyantaH) = out of envy अभ्यहन्यन्त (abhyahanyanta) = were simultaneously sounded अभ्यासयोग (abhyAsayoga) = by practice अभ्यासयोगेन (abhyAsayogena) = by the practice of devotional service अभ्यासात् (abhyAsAt) = than practice अभ्यासात् (abhyAsAt) = by practice अभ्यासे (abhyAse) = in practice अभ्यासेन (abhyAsena) = by practice अभ्युत्थानं (abhyutthAnaM) = predominance अभ्रं (abhraM) = cloud अमर्ष (amarSha) = distress अमलान् (amalAn) = pure अमानित्वं (amAnitvaM) = humility अमितविक्रमः (amitavikramaH) = and unlimited force अमी (amI) = all these अमी (amI) = all those अमी (amI) = these अमुत्र (amutra) = in the next life अमूढाः (amUDhAH) = unbewildered अमृत (amR^ita) = nectar अमृतं (amR^itaM) = immortality अमृतं (amR^itaM) = nectar. अमृतं (amR^itaM) = nectar अमृतत्त्वाय (amR^itattvAya) = for liberation अमृतभुजः (amR^itabhujaH) = those who have tasted such nectar अमृतस्य (amR^itasya) = of the immortal अमृतोद्भवं (amR^itodbhavaM) = produced from the churning of the ocean अमृतोपमं (amR^itopamaM) = just like nectar अमेध्यं (amedhyaM) = untouchable अम्बर (ambara) = dresses अम्बुवेगाः (ambuvegAH) = waves of the waters अम्भसा (ambhasA) = by the water. अम्भसि (ambhasi) = on the water. अयं (ayaM) = in this अयं (ayaM) = one अयं (ayaM) = this soul अयं (ayaM) = this अयं (ayaM) = these अयं (ayaM) = he अयतिः (ayatiH) = the unsuccessful transcendentalist अयथावत् (ayathAvat) = imperfectly अयनेषु (ayaneShu) = in the strategic points अयशः (ayashaH) = infamy अयज्ञस्य (ayaj~nasya) = for one who performs no sacrifice अयुक्तः (ayuktaH) = one who is not in KRiShNa consciousness अयुक्तः (ayuktaH) = not referring to the scriptural injunctions अयुक्तस्य (ayuktasya) = of one who is not connected (with KRiShNa consciousness) अयुक्तस्य (ayuktasya) = of one devoid of KRiShNa consciousness अयोगतः (ayogataH) = without devotional service अरतिः (aratiH) = being without attachment अरागद्वेषतः (arAgadveShataH) = without love or hatred अरि (ari) = and enemies अरि (ari) = enemies अरिसूदन (arisUdana) = O killer of the enemies. अर्क (arka) = of the sun अर्चितुं (archituM) = to worship अर्जुन उवाच (arjuna uvAcha) = Arjuna said अर्जुन (arjuna) = O Arjuna. अर्जुन (arjuna) = O Arjuna अर्जुनं (arjunaM) = unto Arjuna अर्जुनः (arjunaH) = Arjuna अर्जुनयोः (arjunayoH) = and Arjuna अर्थ (artha) = of wealth अर्थ (artha) = gain अर्थ (artha) = purpose अर्थ (artha) = for the object अर्थं (arthaM) = for the purpose of अर्थं (arthaM) = for the sake of अर्थं (arthaM) = for the sake अर्थः (arthaH) = is meant अर्थः (arthaH) = purpose अर्थन् (arthan) = and economic development अर्थार्थी (arthArthI) = one who desires material gain अर्थियं (arthiyaM) = meant अर्थे (arthe) = in the matter अर्थे (arthe) = for the sake अर्पणं (arpaNaM) = as an offering. अर्पणं (arpaNaM) = contribution अर्पित (arpita) = engaged अर्पित (arpita) = surrendering अर्यमा (aryamA) = Aryama अर्हति (arhati) = is able. अर्हसि (arhasi) = deserve. अर्हसि (arhasi) = you deserve. अर्हसि (arhasi) = you deserve अर्हसि (arhasi) = you should. अर्हसि (arhasi) = You are requested अर्हसि (arhasi) = You deserve अर्हसि (arhasi) = You should अलसः (alasaH) = lazy अलस्य (alasya) = indolence अलोलुप्त्वं (aloluptvaM) = freedom from greed अल्पं (alpaM) = very meager अल्पबुद्धयः (alpabuddhayaH) = the less intelligent अल्पमेधसां (alpamedhasAM) = of those of small intelligence अवगच्छ (avagachCha) = must know अवगमं (avagamaM) = understood अवजानन्ति (avajAnanti) = deride अवतिष्ठति (avatiShThati) = remains अवतिष्ठते (avatiShThate) = becomes established. अवतिष्ठते (avatiShThate) = becomes situated अवध्यः (avadhyaH) = cannot be killed अवनिपाल (avanipAla) = of warrior kings अवरं (avaraM) = abominable अवशः (avashaH) = involuntarily अवशः (avashaH) = automatically अवशः (avashaH) = helplessly अवशिष्यते (avashiShyate) = remains. अवष्टभ्य (avaShTabhya) = accepting अवष्टभ्य (avaShTabhya) = entering into अवसं (avasaM) = automatically अवसादयेत् (avasAdayet) = put into degradation अवस्थातुं (avasthAtuM) = to stay अवस्थितं (avasthitaM) = situated अवस्थितः (avasthitaH) = situated. अवस्थितः (avasthitaH) = situated अवस्थिताः (avasthitAH) = are situated अवस्थिताः (avasthitAH) = situated अवस्थितान् (avasthitAn) = arrayed on the battlefield अवस्थितान् (avasthitAn) = situated अवहासार्थं (avahAsArthaM) = for joking अवज्ञातं (avaj~nAtaM) = without proper attention अवाच्य (avAchya) = unkind अवाप्तव्यं (avAptavyaM) = to be gained अवाप्तुं (avAptuM) = to achieve अवाप्नोति (avApnoti) = achieves अवाप्नोति (avApnoti) = one achieves अवाप्नोति (avApnoti) = gets अवाप्य (avApya) = achieving अवाप्यते (avApyate) = is achieved. अवाप्स्यथ (avApsyatha) = you will achieve. अवाप्स्यसि (avApsyasi) = will gain. अवाप्स्यसि (avApsyasi) = you will achieve. अवाप्स्यसि (avApsyasi) = you will gain. अविकल्पेन (avikalpena) = without division अविकार्यः (avikAryaH) = unchangeable अविद्वांसः (avidvA.nsaH) = the ignorant अविधिपूर्वकं (avidhipUrvakaM) = in a wrong way. अविधिपूर्वकं (avidhipUrvakaM) = without following any rule and regulations. अविनश्यन्तं (avinashyantaM) = not destroyed अविनाशि (avinAshi) = imperishable अविनाशिनं (avinAshinaM) = indestructible अविपश्चितः (avipashchitaH) = men with a poor fund of knowledge अविभक्तं (avibhaktaM) = undivided अविभक्तं (avibhaktaM) = without division अविज्ञेयं (avij~neyaM) = unknowable अवेक्षे (avekShe) = let me see अवेक्ष्य (avekShya) = considering अव्यक्त (avyakta) = to the unmanifested अव्यक्त (avyakta) = the unmanifest अव्यक्त (avyakta) = nonmanifested अव्यक्तं (avyaktaM) = unmanifested अव्यक्तं (avyaktaM) = the unmanifested अव्यक्तं (avyaktaM) = nonmanifested अव्यक्तः (avyaktaH) = invisible अव्यक्तः (avyaktaH) = unmanifested अव्यक्तः (avyaktaH) = unmanifest अव्यक्तमूर्तिना (avyaktamUrtinA) = by the unmanifested form अव्यक्ता (avyaktA) = toward the unmanifested अव्यक्तात् (avyaktAt) = to the unmanifest अव्यक्तात् (avyaktAt) = from the unmanifest अव्यक्तादीनि (avyaktAdIni) = in the beginning unmanifested अव्यभिचारिणी (avyabhichAriNI) = without any break अव्यभिचारिण्या (avyabhichAriNyA) = without any break अव्यभिचारेण (avyabhichAreNa) = without fail अव्यय (avyaya) = without deterioration अव्ययं (avyayaM) = inexaustible. अव्ययं (avyayaM) = imperishable. अव्ययं (avyayaM) = imperishable अव्ययं (avyayaM) = immutable अव्ययं (avyayaM) = unchangeable. अव्ययं (avyayaM) = eternal. अव्ययं (avyayaM) = eternal अव्ययं (avyayaM) = everlasting. अव्ययं (avyayaM) = forever अव्ययः (avyayaH) = inexaustible अव्ययस्य (avyayasya) = of the imperishable अव्यवसायिनां (avyavasAyinAM) = of those who are not i KRiShNa consciousness. अशक्तः (ashaktaH) = unable अशमः (ashamaH) = uncontrollable अशयात् (ashayAt) = from their source. अशस्त्रं (ashastraM) = without being fully equipped अशान्तस्य (ashAntasya) = of the unpeaceful अशाश्वतं (ashAshvataM) = temporary अशास्त्र (ashAstra) = not in the scriptures अशुचि (ashuchi) = to the unclean अशुचिः (ashuchiH) = unclean अशुचौ (ashuchau) = unclean. अशुभ (ashubha) = and inauspicious अशुभ (ashubha) = and the inauspicious अशुभं (ashubhaM) = evil अशुभात् (ashubhAt) = from ill fortune. अशुभात् (ashubhAt) = from this miserable material existence. अशुभान् (ashubhAn) = inauspicious अशुश्रूषवे (ashushrUShave) = to one who is not engage in devotional service अशेषतः (asheShataH) = altogether अशेषतः (asheShataH) = in full अशेषतः (asheShataH) = completely अशेषाणि (asheShANi) = all अशेषेण (asheSheNa) = in detail अशेषेण (asheSheNa) = fully अशोच्यान् (ashochyAn) = not worthy of lamentation अशोष्यः (ashoShyaH) = not able to be dried अश्नतः (ashnataH) = of one who eats अश्नन् (ashnan) = eating अश्नन्ति (ashnanti) = enjoy अश्नामि (ashnAmi) = accept अश्नासि (ashnAsi) = you eat अश्नुते (ashnute) = achieves अश्नुते (ashnute) = attains. अश्नुते (ashnute) = enjoys. अश्नुते (ashnute) = one tastes अश्नुते (ashnute) = he enjoys. अश्म (ashma) = stone अश्रद्दधानः (ashraddadhAnaH) = without faith in revealed scriptures अश्रद्दधानाः (ashraddadhAnAH) = those who are faithless अश्रद्धया (ashraddhayA) = without faith अश्रूपूर्णाकुल (ashrUpUrNAkula) = full of tears अश्रौषं (ashrauShaM) = have heard अश्वत्थं (ashvatthaM) = a banyan tree अश्वत्थं (ashvatthaM) = banyan tree अश्वत्थः (ashvatthaH) = the banyan tree अश्वत्थामा (ashvatthAmA) = Asvatthama अश्वानां (ashvAnAM) = among horses अश्विनौ (ashvinau) = the Asvini-kumaras अश्विनौ (ashvinau) = the two Asvinis अष्टधा (aShTadhA) = eightfold. असंन्यस्त (asa.nnyasta) = without giving up असंयता (asa.nyatA) = unbridled असंशयं (asa.nshayaM) = undoubtedly असंशयं (asa.nshayaM) = without doubt असंशयः (asa.nshayaH) = without doubt. असंशयः (asa.nshayaH) = beyond a doubt. असक्त (asakta) = attached असक्तं (asaktaM) = without attachment असक्तं (asaktaM) = without attraction असक्तः (asaktaH) = unattached असक्तः (asaktaH) = without attachment असक्तबुद्धिः (asaktabuddhiH) = having unattached intelligence असक्तात्मा (asaktAtmA) = one who is not attached असक्तिः (asaktiH) = being without attachment असङ्गशस्त्रेण (asaN^gashastreNa) = by the weapon of detachment असत् (asat) = effect असत् (asat) = nonpermanent असत् (asat) = matter असत् (asat) = false असतः (asataH) = of the nonexistent असत्कृतं (asatkR^itaM) = without respect असत्कृतः (asatkR^itaH) = dishonored असत्यं (asatyaM) = unreal असपत्नं (asapatnaM) = without rival असमर्थः (asamarthaH) = unable असम्मूढः (asammUDhaH) = undeluded असम्मूढः (asammUDhaH) = without a doubt असम्मूढाः (asammUDhAH) = unbewildered असम्मोहः (asammohaH) = freedom from doubt असि (asi) = you are असि (asi) = You are to be remembered असि (asi) = You are असि (asi) = You have been असितः (asitaH) = Asita असिद्ध्योः (asiddhyoH) = and failure असिद्धौ (asiddhau) = failure असुखं (asukhaM) = full of miseries असुर (asura) = the demons असून् (asUn) = life असृष्टान्नं (asR^iShTAnnaM) = without distribution of prasAdam असौ (asau) = that अस्ति (asti) = is अस्ति (asti) = there is अस्तु (astu) = there should be अस्तु (astu) = let it be अस्तु (astu) = let there be अस्थिरं (asthiraM) = unsteady अस्मदीयैः (asmadIyaiH) = our अस्माकं (asmAkaM) = our अस्माकं (asmAkaM) = of ours अस्मात् (asmAt) = these अस्मान् (asmAn) = us अस्माभिः (asmAbhiH) = by us अस्मि (asmi) = I am अस्मिन् (asmin) = in this अस्मिन् (asmin) = this अस्य (asya) = of it अस्य (asya) = of this tree अस्य (asya) = of this lust अस्य (asya) = of this अस्य (asya) = of the living entity अस्य (asya) = of him अस्य (asya) = this अस्य (asya) = his अस्यां (asyAM) = in this अस्वर्ग्यं (asvargyaM) = which does not lead to higher planets अह (aha) = said अहं (ahaM) = I (KRiShNa) अहं (ahaM) = I am. अहं (ahaM) = I am अहं (ahaM) = I. अहं (ahaM) = I अहः (ahaH) = of daytime अहः (ahaH) = day अहङ्कार (ahaN^kAra) = and egoism अहङ्कारं (ahaN^kAraM) = of false ego अहङ्कारं (ahaN^kAraM) = false ego अहङ्कारः (ahaN^kAraH) = false ego अहङ्कारविमूढ (ahaN^kAravimUDha) = bewildered by false ego अहङ्कारात् (ahaN^kArAt) = by false ego अहङ्कृतः (ahaN^kR^itaH) = of false ego अहत्वा (ahatvA) = not killing अहरागमे (aharAgame) = at the beginning of the day अहिंसा (ahi.nsA) = nonviolence अहिताः (ahitAH) = unbeneficial. अहिताः (ahitAH) = enemies अहैतुकं (ahaitukaM) = without cause अहो (aho) = alas अहोरात्र (ahorAtra) = day and night अक्षयं (akShayaM) = unlimited अक्षयः (akShayaH) = eternal अक्षर (akShara) = from the Supreme Brahman (Personality of Godhead) अक्षरं (akSharaM) = indestructible अक्षरं (akSharaM) = imperishable अक्षरं (akSharaM) = that which is beyond the perception of the senses अक्षरं (akSharaM) = the infallible अक्षरं (akSharaM) = beyond the senses अक्षरं (akSharaM) = syllable om अक्षरः (akSharaH) = infallible अक्षराणां (akSharANAM) = of letters अक्षरात् (akSharAt) = beyond the infallible अक्षि (akShi) = eyes अज्ञः (aj~naH) = a fool who has no knowledge in standard scriptures अज्ञान (aj~nAna) = of ignorance अज्ञान (aj~nAna) = by ignorance अज्ञानं (aj~nAnaM) = ignorance अज्ञानं (aj~nAnaM) = nescience अज्ञानं (aj~nAnaM) = nonsense अज्ञानजं (aj~nAnajaM) = due to ignorance अज्ञानजं (aj~nAnajaM) = produced of ignorance अज्ञानसम्भूतं (aj~nAnasambhUtaM) = born of ignorance अज्ञानां (aj~nAnAM) = of the foolish अज्ञानेन (aj~nAnena) = by ignorance आकाशं (AkAshaM) = the sky आकाशस्थितः (AkAshasthitaH) = situated in the sky आकृतीनि (AkR^itIni) = forms आख्यातं (AkhyAtaM) = described आख्याहि (AkhyAhi) = please explain आगच्छेत् (AgachChet) = one should come आगतः (AgataH) = having attained आगताः (AgatAH) = attained. आगम (Agama) = appearing आगमे (Agame) = on the arrival. आगमे (Agame) = on the arrival आचरतः (AcharataH) = acting आचरति (Acharati) = performs आचरति (Acharati) = he does आचरान् (AcharAn) = performing आचारः (AchAraH) = behavior आचार्य (AchArya) = O teacher आचार्यं (AchAryaM) = the teacher आचार्याः (AchAryAH) = teachers आचार्यान् (AchAryAn) = teachers आचार्योपासनं (AchAryopAsanaM) = approaching a bona fide spiritual master आज्यं (AjyaM) = melted butter आढ्यः (ADhyaH) = wealthy आततायिनः (AtatAyinaH) = aggressors आतिष्ठ (AtiShTha) = be situated आत्थ (Attha) = have spoken आत्म (Atma) = in the self आत्म (Atma) = in their own आत्म (Atma) = of the self आत्म (Atma) = Your own आत्मकं (AtmakaM) = consisting of आत्मकारणात् (AtmakAraNAt) = for sense enjoyment. आत्मतृप्तः (AtmatR^iptaH) = self-illuminated आत्मनः (AtmanaH) = on transcendence. आत्मनः (AtmanaH) = of one's own self आत्मनः (AtmanaH) = of the conditioned soul. आत्मनः (AtmanaH) = of the conditioned soul आत्मनः (AtmanaH) = of the person. आत्मनः (AtmanaH) = of the living entity आत्मनः (AtmanaH) = of the self आत्मनः (AtmanaH) = of the soul आत्मनः (AtmanaH) = themselves आत्मनः (AtmanaH) = his own आत्मनः (AtmanaH) = Your आत्मनः (AtmanaH) = for the self आत्मना (AtmanA) = by the purified mind आत्मना (AtmanA) = by the pure mind आत्मना (AtmanA) = by the mind आत्मना (AtmanA) = by the living entity आत्मना (AtmanA) = by deliberate intelligence आत्मना (AtmanA) = by Yourself आत्मनि (Atmani) = in the transcendence आत्मनि (Atmani) = in the Supreme Soul आत्मनि (Atmani) = in the self आत्मनि (Atmani) = in himself आत्मनि (Atmani) = within the self आत्मभाव (AtmabhAva) = within their hearts आत्मभूतात्मा (AtmabhUtAtmA) = compassionate आत्ममायया (AtmamAyayA) = by My internal energy. आत्मयोगात् (AtmayogAt) = by My internal potency आत्मरतिः (AtmaratiH) = taking pleasure in the self आत्मवन्तं (AtmavantaM) = situated in the self आत्मवश्यैः (AtmavashyaiH) = under one's control आत्मवान् (AtmavAn) = established in the self. आत्मविनिग्रहः (AtmavinigrahaH) = self-control आत्मविभूतयः (AtmavibhUtayaH) = personal opulences आत्मसंयम (Atmasa.nyama) = of controlling the mind आत्मसंस्तुतिः (Atmasa.nstutiH) = and praise of himself आत्मसंस्थं (Atmasa.nsthaM) = placed in transcendence आत्मा (AtmA) = a person आत्मा (AtmA) = a living entity आत्मा (AtmA) = with his self आत्मा (AtmA) = the mind आत्मा (AtmA) = the self आत्मा (AtmA) = the soul आत्मा (AtmA) = the spirit soul आत्मा (AtmA) = the heart आत्मा (AtmA) = body आत्मा (AtmA) = mind आत्मा (AtmA) = Self आत्मा (AtmA) = self आत्मा (AtmA) = soul आत्मा (AtmA) = spirit आत्मानं (AtmAnaM) = the conditioned soul आत्मानं (AtmAnaM) = the mind आत्मानं (AtmAnaM) = the Supersoul आत्मानं (AtmAnaM) = the self आत्मानं (AtmAnaM) = the soul आत्मानं (AtmAnaM) = body, mind and soul आत्मानं (AtmAnaM) = your soul आत्मानं (AtmAnaM) = self आत्मानं (AtmAnaM) = himself (by body, mind and self) आत्मानं (AtmAnaM) = himself आत्मानं (AtmAnaM) = Your Self आत्मानं (AtmAnaM) = Yourself आत्मानि (AtmAni) = in the pure state of the soul आत्मासम्भविताः (AtmAsambhavitAH) = self-complacent आत्मैव (Atmaiva) = just like Myself आत्मैव (Atmaiva) = the very mind आत्यन्तिकं (AtyantikaM) = supreme आदत्ते (Adatte) = accepts आदि (Adi) = beginning आदिं (AdiM) = the origin आदिं (AdiM) = beginning आदिः (AdiH) = the origin आदिः (AdiH) = the beginning आदिः (AdiH) = beginning आदिकर्त्रे (Adikartre) = to the supreme creator आदित्यः (AdityaH) = the Adityas आदित्यगतं (AdityagataM) = in the sunshine आदित्यवत् (Adityavat) = like the rising sun आदित्यवर्णं (AdityavarNaM) = luminous like the sun आदित्यान् (AdityAn) = the twelve sons of Aditi आदित्यानां (AdityAnAM) = of the Adityas आदिदेवं (AdidevaM) = the original Lord आदिदेवः (AdidevaH) = the original Supreme God आदौ (Adau) = in the beginning आद्य (Adya) = immediately आद्यं (AdyaM) = original. आद्यं (AdyaM) = original आद्यं (AdyaM) = the original आधत्स्व (Adhatsva) = fix आधाय (AdhAya) = resigning आधाय (AdhAya) = fixing आधिपत्यं (AdhipatyaM) = supremacy. आननं (AnanaM) = mouths आपः (ApaH) = water आपः (ApaH) = waters आपन्नं (ApannaM) = achieved आपन्नाः (ApannAH) = gaining आपुर्यमाणं (ApuryamANaM) = always being filled आपूर्य (ApUrya) = covering आप्तुं (AptuM) = afflicts one with आप्तुं (AptuM) = to get आप्नुयां (ApnuyAM) = may have. आप्नुवन्ति (Apnuvanti) = attain आप्नोति (Apnoti) = achieves आप्नोति (Apnoti) = one achieves आप्नोति (Apnoti) = does acquire आब्रह्मभुवनात् (AbrahmabhuvanAt) = up to the Brahmaloka planet आभरणं (AbharaNaM) = ornaments आभासं (AbhAsaM) = the original source आमय (Amaya) = disease आम्ल (Amla) = sour आयुः (AyuH) = duration of life आयुधं (AyudhaM) = weapons आयुधानां (AyudhAnAM) = of all weapons आरभते (Arabhate) = begins आरभ्यते (Arabhyate) = is begun आरम्भ (Arambha) = endeavors आरम्भः (ArambhaH) = endeavor आराधनं (ArAdhanaM) = for the worship आरुरुक्षोः (ArurukShoH) = who has just begun yoga आरूढस्य (ArUDhasya) = of one who has attained आरूढानि (ArUDhAni) = being placed आरोग्य (Arogya) = health आर्जवं (ArjavaM) = simplicity आर्जवं (ArjavaM) = honesty आर्तः (ArtaH) = the distressed आर्हाः (ArhAH) = deserving आलस्य (Alasya) = laziness आवयोः (AvayoH) = of ours आवर्तते (Avartate) = comes back आवर्तिनः (AvartinaH) = returning आविश्य (Avishya) = entering आविष्टं (AviShTaM) = overwhelmed आविष्टः (AviShTaH) = overwhelmed आवृतं (AvR^itaM) = is covered. आवृतं (AvR^itaM) = covered आवृतः (AvR^itaH) = is covered आवृता (AvR^itA) = covered आवृताः (AvR^itAH) = covered. आवृत्तिं (AvR^ittiM) = return आवृत्य (AvR^itya) = covering आवेशित (Aveshita) = fixed आवेश्य (Aveshya) = establishing आवेश्य (Aveshya) = fixing आव्रियते (Avriyate) = is covered आशयस्थिताः (AshayasthitAH) = situated within the heart आशापाश (AshApAsha) = entanglements in a network of hope आश्चर्यमयं (AshcharyamayaM) = wonderful आश्चर्यवत् (Ashcharyavat) = as amazing आश्चर्यवत् (Ashcharyavat) = similarly amazing आश्चर्याणि (AshcharyANi) = all the wonders आश्रयेत् (Ashrayet) = must come upon आश्रितं (AshritaM) = assuming आश्रितः (AshritaH) = taking refuge आश्रितः (AshritaH) = situated आश्रिताः (AshritAH) = accepting. आश्रिताः (AshritAH) = having taken shelter of आश्रित्य (Ashritya) = taking shelter of आश्रित्य (Ashritya) = taking shelter आश्वासयामास (AshvAsayAmAsa) = encouraged आषु (AShu) = very soon आसं (AsaM) = exist आसक्तमनाः (AsaktamanAH) = mind attached आसन (Asana) = in sitting आसनं (AsanaM) = seat आसने (Asane) = on the seat आसाद्य (AsAdya) = attaining आसिन (Asina) = by the weapon आसिनं (AsinaM) = situated आसिनः (AsinaH) = eaters आसीत (AsIta) = does remain still आसीत (AsIta) = should be situated आसीत (AsIta) = should sit आसीनः (AsInaH) = situated आसुरं (AsuraM) = the demoniac आसुरं (AsuraM) = demonic आसुरः (AsuraH) = of demoniac quality आसुरः (AsuraH) = demoniac आसुरनिश्चयान् (AsuranishchayAn) = demons. आसुरी (AsurI) = demoniac qualities आसुरीं (AsurIM) = atheistic आसुरीं (AsurIM) = the demoniac nature. आसुरीं (AsurIM) = demoniac आसुरीषु (AsurIShu) = demoniac आस्तिक्यं (AstikyaM) = religiousness आस्ते (Aste) = remains आस्थाय (AsthAya) = following आस्थितः (AsthitaH) = being situated आस्थितः (AsthitaH) = situated in आस्थितः (AsthitaH) = situated आस्थिताः (AsthitAH) = situated आह (Aha) = said आहवे (Ahave) = in the fight आहार (AhAra) = eating आहारः (AhAraH) = eating आहारः (AhAraH) = food आहाराः (AhArAH) = eating आहुः (AhuH) = are said आहुः (AhuH) = is known आहुः (AhuH) = is said आहुः (AhuH) = declare आहुः (AhuH) = say आहो (Aho) = or else इङ्गते (iN^gate) = waver इङ्गते (iN^gate) = flickers इच्छति (ichChati) = desires इच्छन्तः (ichChantaH) = desiring इच्छसि (ichChasi) = you wish. इच्छसि (ichChasi) = you like इच्छा (ichChA) = wishes इच्छा (ichChA) = desire इच्छामि (ichChAmi) = I wish इच्छामि (ichChAmi) = do I wish इज्यते (ijyate) = is performed इज्यया (ijyayA) = by worship इड्यं (iDyaM) = worshipable इतः (itaH) = besides this इतः (itaH) = from this world इतरः (itaraH) = common इति (iti) = also इति (iti) = in this way इति (iti) = thus. इति (iti) = thus इति (iti) = therefore इत्युत (ityuta) = thus it is said. इत्येवं (ityevaM) = knowing thus इदं (idaM) = all this इदं (idaM) = whatever we can see इदं (idaM) = which we see इदं (idaM) = this lamentation इदं (idaM) = this इदं (idaM) = thus इदं (idaM) = the following इदं (idaM) = these इदानीं (idAnIM) = now इदृक् (idR^ik) = as it is इन्द्रिय (indriya) = and the senses इन्द्रिय (indriya) = and senses इन्द्रिय (indriya) = of the sense organs इन्द्रिय (indriya) = the senses इन्द्रिय (indriya) = senses इन्द्रियः (indriyaH) = senses इन्द्रियगोचराः (indriyagocharAH) = the objects of the senses इन्द्रियग्रामं (indriyagrAmaM) = all the senses इन्द्रियग्रामं (indriyagrAmaM) = the full set of senses इन्द्रियस्य (indriyasya) = of the senses इन्द्रियस्यार्थे (indriyasyArthe) = in the sense objects इन्द्रियाणां (indriyANAM) = of all the senses इन्द्रियाणां (indriyANAM) = of the senses इन्द्रियाणि (indriyANi) = the senses इन्द्रियाणि (indriyANi) = senses इन्द्रियारामः (indriyArAmaH) = satisfied in sense gratification इन्द्रियार्थान् (indriyArthAn) = sense objects इन्द्रियार्थेभ्यः (indriyArthebhyaH) = from the sense objects इन्द्रियार्थेभ्यः (indriyArthebhyaH) = from sense objects इन्द्रियार्थेषु (indriyArtheShu) = in the matter of the senses इन्द्रियार्थेषु (indriyArtheShu) = in sense gratification इन्द्रियेभ्यः (indriyebhyaH) = more than the senses इन्द्रियैः (indriyaiH) = with the senses इन्द्रियैः (indriyaiH) = by the senses इमं (imaM) = all these इमं (imaM) = this science इमं (imaM) = this इमं (imaM) = these इमाः (imAH) = all this इमाः (imAH) = all these इमान् (imAn) = this इमान् (imAn) = these इमे (ime) = all these इमे (ime) = these इमौ (imau) = these इयं (iyaM) = all these इयं (iyaM) = this इव (iva) = as if इव (iva) = as इव (iva) = certainly इव (iva) = like that इव (iva) = like. इव (iva) = like इषुभिः (iShubhiH) = with arrows इष्ट (iShTa) = of all desirable things इष्ट (iShTa) = the desirable इष्टं (iShTaM) = leading to heaven इष्टः असि (iShTaH asi) = you are dear इष्टः (iShTaH) = worshiped इष्टाः (iShTAH) = palatable इष्टान् (iShTAn) = desired इष्ट्वा (iShTvA) = worshiping इह (iha) = in this world इह (iha) = in this material world इह (iha) = in this yoga इह (iha) = in this life. इह (iha) = in this life इह (iha) = in this इह (iha) = in the material world इहैव (ihaiva) = in the present body इक्ष्वाकवे (ikShvAkave) = unto King Iksvaku ईदृषं (IdR^iShaM) = like this. ईशं (IshaM) = unto the Supreme Lord ईशं (IshaM) = Lord ईश्वर (Ishvara) = of leadership ईश्वरं (IshvaraM) = the Supersoul ईश्वरः (IshvaraH) = the lord of the body ईश्वरः (IshvaraH) = the lord ईश्वरः (IshvaraH) = the Supreme Lord ईश्वरः (IshvaraH) = the Lord. ईहते (Ihate) = he aspires ईहन्ते (Ihante) = they desire ईक्षणं (IkShaNaM) = eyes ईक्षते (IkShate) = one sees ईक्षते (IkShate) = does see उक्तं (uktaM) = as declared उक्तं (uktaM) = disclosed उक्तं (uktaM) = described उक्तं (uktaM) = said उक्तः (uktaH) = addressed उक्तः (uktaH) = is said उक्ताः (uktAH) = are said उक्त्वा (uktvA) = saying उक्त्वा (uktvA) = speaking उग्रं (ugraM) = terrible उग्रः (ugraH) = terrible उग्रकर्माणः (ugrakarmANaH) = engaged in painful activities उग्ररूपः (ugrarUpaH) = fierce form उग्रैः (ugraiH) = severe उच्चैः (uchchaiH) = very loudly उच्चैःश्रवसं (uchchaiHshravasaM) = Uccaihsrava उच्छिष्टं (uchChiShTaM) = remnants of food eaten by others उच्छोषणं (uchChoShaNaM) = drying up उच्छ्रितं (uchChritaM) = high उच्यते (uchyate) = is called. उच्यते (uchyate) = is called उच्यते (uchyate) = is pronounced उच्यते (uchyate) = is said to be. उच्यते (uchyate) = is said to be उच्यते (uchyate) = is said. उच्यते (uchyate) = is said उत (uta) = it is said. उत्क्रामति (utkrAmati) = gives up उत्क्रामन्तं (utkrAmantaM) = quitting the body उत्तमं (uttamaM) = transcendental. उत्तमं (uttamaM) = transcendental उत्तमं (uttamaM) = the best. उत्तमं (uttamaM) = the supreme उत्तमं (uttamaM) = the highest उत्तमः (uttamaH) = the best उत्तमविदां (uttamavidAM) = of the great sages उत्तमाङ्गैः (uttamAN^gaiH) = heads. उत्तमौजाः (uttamaujAH) = Uttamauja उत्तरं (uttaraM) = covering उत्तरायणं (uttarAyaNaM) = when the sun passes on the northern side उत्तिष्ठ (uttiShTha) = get up उत्तिष्ठ (uttiShTha) = stand up to fight उत्थं (utthaM) = produced of उत्थिता (utthitA) = present उत्सन्न (utsanna) = spoiled उत्सादनार्थं (utsAdanArthaM) = for the sake of causing annihilation उत्साद्यन्ते (utsAdyante) = are devastated उत्साह (utsAha) = and great enthusiasm उत्सीदेयुः (utsIdeyuH) = would be put into ruin उत्सृजामि (utsR^ijAmi) = send forth उत्सृज्य (utsR^ijya) = giving up उदक (udaka) = and water उदपाने (udapAne) = in a well of water उदर (udara) = bellies उदाराः (udArAH) = magnanimous उदासीन (udAsIna) = neutrals between belligerents उदासीनः (udAsInaH) = free from care उदासीनवत् (udAsInavat) = as if neutral उदासीनवत् (udAsInavat) = as neutral उदाहृतं (udAhR^itaM) = is said to be. उदाहृतं (udAhR^itaM) = exemplified. उदाहृतः (udAhR^itaH) = is said उदाहृत्य (udAhR^itya) = indicating उद्दिश्य (uddishya) = desiring उद्देशतः (uddeshataH) = as examples उद्धरेत् (uddharet) = one must deliver उद्भवं (udbhavaM) = generated from उद्भवं (udbhavaM) = produced उद्भवः (udbhavaH) = generation उद्यत (udyata) = uplifted उद्यताः (udyatAH) = trying. उद्यम्य (udyamya) = taking up उद्विजते (udvijate) = are agitated उद्विजते (udvijate) = is disturbed उद्विजेत् (udvijet) = become agitated उद्वेगैः (udvegaiH) = and anxiety उन्मिषन् (unmiShan) = opening उपजायते (upajAyate) = takes place उपजायते (upajAyate) = develops उपजायन्ते (upajAyante) = are born उपजुह्वति (upajuhvati) = offer. उपदेक्ष्यन्ति (upadekShyanti) = they will initiate उपद्रष्टा (upadraShTA) = overseer उपधारय (upadhAraya) = know उपधारय (upadhAraya) = try to understand. उपपत्तिषु (upapattiShu) = having obtained उपपद्यते (upapadyate) = attains. उपपद्यते (upapadyate) = is to be found. उपपद्यते (upapadyate) = is deserved उपपद्यते (upapadyate) = is befitting उपपन्नं (upapannaM) = arrived at उपमं (upamaM) = compared to उपमा (upamA) = comparison उपयान्ति (upayAnti) = come उपरतं (uparataM) = ceased उपरमते (uparamate) = cease (because one feels transcendental happiness) उपरमेत् (uparamet) = one should hold back उपलभ्यते (upalabhyate) = can be perceived उपलिप्यते (upalipyate) = mixes. उपलिप्यते (upalipyate) = mixes उपविशत् (upavishat) = sat down again उपविश्य (upavishya) = sitting उपसङ्गम्य (upasaN^gamya) = approaching उपसेवते (upasevate) = enjoys. उपस्थे (upasthe) = on the seat उपहत (upahata) = overpowered उपहत (upahata) = being afflicted उपहन्यां (upahanyAM) = would destroy उपायतः (upAyataH) = by appropriate means. उपाश्रिताः (upAshritAH) = being fully situated उपाश्रिताः (upAshritAH) = having taken shelter of उपाश्रित्य (upAshritya) = taking shelter of उपासते (upAsate) = worship. उपासते (upAsate) = worship उपासते (upAsate) = begin to worship उपेतः (upetaH) = engaged उपेतः (upetaH) = endowed उपेत्य (upetya) = achieving उपेत्य (upetya) = arriving उपैति (upaiti) = achieves उपैति (upaiti) = attains उपैष्यसि (upaiShyasi) = you will attain. उभय (ubhaya) = both उभयोः (ubhayoH) = of the two उभयोः (ubhayoH) = of both parties उभयोः (ubhayoH) = of both उभयोः (ubhayoH) = both उभे (ubhe) = both उभौ (ubhau) = both उरगान् (uragAn) = serpents उरु (uru) = thighs उर्जितं (urjitaM) = glorious उल्बेन (ulbena) = by the womb उवाच (uvAcha) = said उशना (ushanA) = Usana उषित्वा (uShitvA) = after dwelling उष्ण (uShNa) = summer उष्ण (uShNa) = heat उष्मपाः (uShmapAH) = the forefathers ऊर्ध्वं (UrdhvaM) = upward ऊर्ध्वं (UrdhvaM) = upwards ऊर्ध्वमूलं (UrdhvamUlaM) = with roots above ऋक् (R^ik) = the Rg Veda ऋच्छति (R^ichChati) = one achieves. ऋच्छति (R^ichChati) = one attains. ऋतं (R^itaM) = truth ऋतूनां (R^itUnAM) = of all seasons ऋते (R^ite) = without, except for ऋद्धं (R^iddhaM) = prosperous ऋषयः (R^iShayaH) = those who are active within ऋषयः (R^iShayaH) = sages ऋषिन् (R^iShin) = great sages ऋषिभिः (R^iShibhiH) = by the wise sages एक (eka) = only one एक (eka) = only एक (eka) = by one एकं (ekaM) = in one एकं (ekaM) = one एकं (ekaM) = only one एकं (ekaM) = only एकः (ekaH) = alone एकः (ekaH) = one एकत्वं (ekatvaM) = in oneness एकत्वेन (ekatvena) = in oneness एकमक्षरं (ekamakSharaM) = pranava एकया (ekayA) = by one एकस्थं (ekasthaM) = in one place एकस्थं (ekasthaM) = situated in one एकस्मिन् (ekasmin) = in one एकाकी (ekAkI) = alone एकाग्रं (ekAgraM) = with one attention एकाग्रेण (ekAgreNa) = with full attention एकान्तं (ekAntaM) = overly एकाक्षरं (ekAkSharaM) = the one syllable एके (eke) = one group एकेन (ekena) = alone एतत् (etat) = all this एतत् (etat) = on this एतत् (etat) = this is एतत् (etat) = this एतत् (etat) = thus एतत् (etat) = these two natures एतत् (etat) = these एतयोः (etayoH) = of these two एतस्य (etasya) = of this एतां (etAM) = all this एतां (etAM) = this एतान् (etAn) = all of them एतान् (etAn) = all these एतान् (etAn) = these एतानि (etAni) = all these एतानि (etAni) = these एतावत् (etAvat) = thus एति (eti) = gets एति (eti) = comes एति (eti) = does attain एते (ete) = all these एते (ete) = they एते (ete) = these two एते (ete) = these एते (ete) = those एतेन (etena) = by this kind एतेन (etena) = by this एतेषां (eteShAM) = of the Pandavas एतैः (etaiH) = all these एतैः (etaiH) = by all these एतैः (etaiH) = from these एधांसि (edhA.nsi) = firewood एनं (enaM) = about the soul एनं (enaM) = this (soul) एनं (enaM) = this soul एनं (enaM) = this एनं (enaM) = him एभिः (ebhiH) = all these एभिः (ebhiH) = from the influence of these एभ्यः (ebhyaH) = above these एभ्यः (ebhyaH) = to these demigods एव च (eva cha) = also एव हि (eva hi) = certainly. एव (eva) = alone एव (eva) = also एव (eva) = it is all like that एव (eva) = indeed एव (eva) = even एव (eva) = ever एव (eva) = only एव (eva) = certainly एव (eva) = completely एव (eva) = thus एव (eva) = like that एव (eva) = like this एव (eva) = simply एव (eva) = surely एवं रूपः (evaM rUpaH) = in this form एवं (evaM) = as mentioned above एवं (evaM) = in this way एवं (evaM) = thus एवं (evaM) = like this एवंविधः (eva.nvidhaH) = like this एवंविधाः (eva.nvidhAH) = like this एवापि (evApi) = also एषः (eShaH) = all this एषः (eShaH) = this एषा (eShA) = all this एषा (eShA) = this एषां (eShAM) = of them एष्यति (eShyati) = comes एष्यसि (eShyasi) = you will attain एष्यसि (eShyasi) = you will come ऐकान्तिकस्य (aikAntikasya) = ultimate ऐरावतं (airAvataM) = Airavata ऐश्वरं (aishvaraM) = divine ऐश्वर्य (aishvarya) = and opulence ओजसा (ojasA) = by My energy औपम्येन (aupamyena) = by comparison औषधं (auShadhaM) = healing herb औषधीः (auShadhIH) = vegetables कं (kaM) = whom. कं (kaM) = whom कः (kaH) = who कच्चित् (kachchit) = whether कटु (kaTu) = bitter कतरत् (katarat) = which कथं (kathaM) = why कथं (kathaM) = how कथय (kathaya) = describe कथयतः (kathayataH) = speaking कथयन्तः (kathayantaH) = talking कथयिष्यन्ति (kathayiShyanti) = will speak कथयिष्यामि (kathayiShyAmi) = I shall speak कदाचन (kadAchana) = at any time कदाचित् (kadAchit) = at any time (past, present or future) कन्दर्पः (kandarpaH) = Cupid कपिध्वजः (kapidhvajaH) = he whose flag was marked with Hanuman कपिलः मुनिः (kapilaH muniH) = Kapila Muni. कमलपत्राक्ष (kamalapatrAkSha) = O lotus-eyed one कमलासनस्थं (kamalAsanasthaM) = sitting on the lotus flower करं (karaM) = the cause of करणं (karaNaM) = instruments करणं (karaNaM) = the cause करणं (karaNaM) = the means करणं (karaNaM) = the senses करालं (karAlaM) = horrible करालानि (karAlAni) = terrible करिष्यति (kariShyati) = can do. करिष्यसि (kariShyasi) = perform करिष्यसि (kariShyasi) = you will do करिष्ये (kariShye) = I shall execute करुणः (karuNaH) = kindly करोति (karoti) = do करोति (karoti) = performs करोमि (karomi) = I do करोऽसि (karo.asi) = you do कर्णं (karNaM) = Karna कर्णः (karNaH) = Karna कर्तव्यं (kartavyaM) = prescribed duty कर्तव्यानि (kartavyAni) = should be done as duty कर्ता (kartA) = worker कर्ता (kartA) = creator कर्ता (kartA) = the worker कर्ता (kartA) = the doer कर्ता (kartA) = doer कर्ता (kartA) = such a worker कर्तारं (kartAraM) = the worker कर्तारं (kartAraM) = the father कर्तारं (kartAraM) = performer कर्तुं (kartuM) = to act कर्तुं (kartuM) = to execute कर्तुं (kartuM) = to do कर्तुं (kartuM) = to perform कर्तुं (kartuM) = do कर्तृत्वं (kartR^itvaM) = proprietorship कर्तृत्वे (kartR^itve) = in the matter of creation कर्म (karma) = action कर्म (karma) = actions कर्म (karma) = activities कर्म (karma) = activity कर्म (karma) = and work कर्म (karma) = in activities कर्म (karma) = work कर्म (karma) = works कर्म (karma) = of work कर्म (karma) = to work कर्म (karma) = the work कर्म (karma) = duties कर्म (karma) = duty कर्म (karma) = prescribed duties कर्म (karma) = prescribed duty कर्म (karma) = fruitive action कर्म (karma) = fruitive activities कर्मजं (karmajaM) = due to fruitive activities कर्मजा (karmajA) = from fruitive work. कर्मजान् (karmajAn) = born of work कर्मणः (karmaNaH) = of activities कर्मणः (karmaNaH) = of work कर्मणः (karmaNaH) = than work कर्मणः (karmaNaH) = than fruitive action कर्मणा (karmaNA) = activities कर्मणा (karmaNA) = by work कर्मणां (karmaNAM) = activities. कर्मणां (karmaNAM) = in activities कर्मणां (karmaNAM) = whose previous activities कर्मणां (karmaNAM) = of activities कर्मणां (karmaNAM) = of all activities कर्मणां (karmaNAM) = of prescribed duties कर्मणां (karmaNAM) = of fruitive activities कर्मणि (karmaNi) = activities कर्मणि (karmaNi) = in action कर्मणि (karmaNi) = in activity कर्मणि (karmaNi) = in the performance of prescribed duties कर्मणि (karmaNi) = in prescribed duties कर्मणि (karmaNi) = in prescribed duty. कर्मणि (karmaNi) = work कर्मफल (karmaphala) = in the result of the work कर्मफल (karmaphala) = with the results of activities कर्मफल (karmaphala) = the fruit of the work कर्मफलं (karmaphalaM) = of the result of work कर्मफलं (karmaphalaM) = the results of all activities कर्मफलत्यागः (karmaphalatyAgaH) = renunciation of th results of fruitive action कर्मफलासङ्गं (karmaphalAsaN^gaM) = attachment for fruitive results कर्मफले (karmaphale) = in fruitive action कर्मबन्धं (karmabandhaM) = bondage of reaction कर्मबन्धनः (karmabandhanaH) = bondage by work कर्मभिः (karmabhiH) = by the reaction of such work कर्मभिः (karmabhiH) = from the bondage of the law of fruitive actions. कर्मयोगं (karmayogaM) = devotion कर्मयोगः (karmayogaH) = work in devotion कर्मयोगेण (karmayogeNa) = by activities without fruitive desire कर्मयोगेण (karmayogeNa) = by the linking process of devotion कर्मसंन्यासात् (karmasa.nnyAsAt) = in comparison to th renunciation of fruitive work कर्मसङ्गिनां (karmasaN^ginAM) = who are attached to fruitive work कर्मसङ्गिषु (karmasaN^giShu) = in the association of thos engaged in fruitive activities कर्मसङ्गेन (karmasaN^gena) = by association with fruitive activity कर्मसु (karmasu) = activities. कर्मसु (karmasu) = in all activities कर्मसु (karmasu) = in discharging duties कर्मसु (karmasu) = in fruitive activities कर्माणं (karmANaM) = the fruits of actions कर्माणां (karmANAM) = whose work कर्माणि (karmANi) = activities कर्माणि (karmANi) = all works कर्माणि (karmANi) = all kinds of work कर्माणि (karmANi) = in fruitive activity कर्माणि (karmANi) = work कर्माणि (karmANi) = works कर्माणि (karmANi) = the activities कर्माणि (karmANi) = your duties कर्माणि (karmANi) = functions कर्मिभ्यः (karmibhyaH) = than the fruitive workers कर्मेन्द्रियाणि (karmendriyANi) = the five working sense organs कर्मेन्द्रियैः (karmendriyaiH) = by the active sense organs कर्षति (karShati) = is struggling hard. कर्षयन्तः (karShayantaH) = tormenting कलयतां (kalayatAM) = of subduers कलिलं (kalilaM) = dense forest कलेवरं (kalevaraM) = this body कलेवरं (kalevaraM) = the body कल्पते (kalpate) = is considered eligible. कल्पते (kalpate) = is qualified. कल्पते (kalpate) = becomes. कल्पक्षये (kalpakShaye) = at the end of the millennium कल्पादौ (kalpAdau) = in the beginning of the millennium कल्मषः (kalmaShaH) = all material contamination कल्मषाः (kalmaShAH) = of sinful reactions कल्मषाः (kalmaShAH) = misgivings. कल्याणकृत् (kalyANakR^it) = one who is engaged in auspicious activities कवयः (kavayaH) = the intelligent कवयः (kavayaH) = the learned कविं (kaviM) = the one who knows everything कविः (kaviH) = the thinker. कवीनां (kavInAM) = of all great thinkers कश्चन (kashchana) = anyone. कश्चन (kashchana) = any कश्चन (kashchana) = whatever कश्चित् (kashchit) = anyone कश्चित् (kashchit) = any कश्चित् (kashchit) = someone. कश्चित् (kashchit) = someone कश्मलं (kashmalaM) = dirtiness कस्मात् (kasmAt) = why कस्यचित् (kasyachit) = anyone's का (kA) = what कां (kAM) = which काङ्क्षति (kAN^kShati) = desires काङ्क्षन्तः (kAN^kShantaH) = desiring काङ्क्षितं (kAN^kShitaM) = is desired काङ्क्षे (kAN^kShe) = do I desire काञ्चनः (kA~nchanaH) = gold. काञ्चनः (kA~nchanaH) = gold काम (kAma) = of lust काम (kAma) = desire काम (kAma) = passion काम (kAma) = based on desire for sense gratification काम (kAma) = lust काम (kAma) = sense gratification काम (kAma) = from desires कामं (kAmaM) = lust कामः (kAmaH) = desire कामः (kAmaH) = lust कामः (kAmaH) = sex life कामकामाः (kAmakAmAH) = desiring sense enjoyments कामकामी (kAmakAmI) = one who desires to fulfill desires. कामकारतः (kAmakArataH) = acting whimsically in lust कामकारेण (kAmakAreNa) = for enjoying the result of work कामधुक् (kAmadhuk) = the surabhi cow कामधुक् (kAmadhuk) = bestower. कामभोगेषु (kAmabhogeShu) = to sense gratification कामरूपं (kAmarUpaM) = in the form of lust कामरूपेण (kAmarUpeNa) = in the form of lust कामहैतुकं (kAmahaitukaM) = it is due to lust only. कामाः (kAmAH) = desires कामाः (kAmAH) = from lust कामात् (kAmAt) = from desire कामात्मानः (kAmAtmAnaH) = desirous of sense gratification कामान् (kAmAn) = desiring कामान् (kAmAn) = desires for sense gratification कामान् (kAmAn) = material desires for sense gratification कामान् (kAmAn) = material desires कामान् (kAmAn) = his desires कामेप्सुना (kAmepsunA) = by one with desires for fruitive results कामेभ्यः (kAmebhyaH) = material sense gratification कामैः (kAmaiH) = by desires कामोपभोग (kAmopabhoga) = sense gratification काम्यानां (kAmyAnAM) = with desire काय (kAya) = body काय (kAya) = for the body कायं (kAyaM) = the body कायेन (kAyena) = with the body कारकैः (kArakaiH) = which are causes कारण (kAraNa) = and cause कारणं (kAraNaM) = the means कारणानि (kAraNAni) = causes कारयन् (kArayan) = causing to be done. कार्पण्य (kArpaNya) = of miserliness कार्य (kArya) = what ought to be done कार्य (kArya) = of effect कार्य (kArya) = duty कार्यं (kAryaM) = as duty कार्यं (kAryaM) = it must be done कार्यं (kAryaM) = what ought to be done कार्यं (kAryaM) = obligatory कार्यं (kAryaM) = duty कार्यं (kAryaM) = must be done कार्यते (kAryate) = is forced to do कार्ये (kArye) = work कालं (kAlaM) = time कालः (kAlaH) = time कालानल (kAlAnala) = the fire of death काले (kAle) = at a proper time काले (kAle) = at the time काले (kAle) = and unpurified time काले (kAle) = time कालेन (kAlena) = in course of time कालेन (kAlena) = in the course of time कालेषु (kAleShu) = times काशिराजः (kAshirAjaH) = Kasiraja काश्यः (kAshyaH) = the King of Kasi (Varanasi) किं (kiM) = what is there. किं (kiM) = what is किं (kiM) = what use किं (kiM) = what किं (kiM) = why किं (kiM) = how much किं (kiM) = how. किं (kiM) = how किञ्चन (ki~nchana) = any किञ्चित् (ki~nchit) = anything else किञ्चित् (ki~nchit) = anything किम् नु (kim nu) = what to speak of किरीटिन् (kirITin) = Arjuna किरीटिनं (kirITinaM) = with helmet किरीटिनं (kirITinaM) = with helmets किल्बिशं (kilbishaM) = sinful reactions. किल्बिषः (kilbiShaH) = all of whose sins किल्बिषैः (kilbiShaiH) = from sins कीर्तयन्तः (kIrtayantaH) = chanting कीर्तिं (kIrtiM) = reputation कीर्तिः (kIrtiH) = fame कुतः (kutaH) = where is कुतः (kutaH) = wherefrom कुतः (kutaH) = how is it possible कुन्तिभोजः (kuntibhojaH) = Kuntibhoja कुन्तीपुत्रः (kuntIputraH) = the son of Kunti कुरु (kuru) = just perform कुरु (kuru) = do कुरु (kuru) = perform. कुरु (kuru) = perform कुरुते (kurute) = it turns कुरुते (kurute) = turns कुरुते (kurute) = does perform कुरुनन्दन (kurunandana) = O beloved child of the Kurus कुरुनन्दन (kurunandana) = O son of Kuru. कुरुप्रवीर (kurupravIra) = O best among the Kuru warriors. कुरुवृद्धः (kuruvR^iddhaH) = the grandsire of the Kuru dynasty (Bhishma) कुरुश्रेष्ठ (kurushreShTha) = O best of the Kurus कुरुष्व (kuruShva) = do कुरुसत्तम (kurusattama) = O best amongst the Kurus. कुरुक्षेत्रे (kurukShetre) = in the place named Kuruksetra कुरून् (kurUn) = the members of the Kuru dynasty कुर्यां (kuryAM) = I perform कुर्यात् (kuryAt) = must do कुर्वन् (kurvan) = doing anything कुर्वन् (kurvan) = performing कुर्वन्ति (kurvanti) = they do कुर्वन्ति (kurvanti) = they perform कुर्वन्नपि (kurvannapi) = although engaged in work कुर्वाणः (kurvANaH) = performing कुर्वान् (kurvAn) = doing कुलं (kulaM) = family कुलघ्नानां (kulaghnAnAM) = of the destroyers of the family कुलघ्नानां (kulaghnAnAM) = for those who are killers of the family कुलधर्माः (kuladharmAH) = the family traditions कुलधर्माः (kuladharmAH) = family traditions कुलधर्माणां (kuladharmANAM) = of those who have the family traditions कुलस्त्रियः (kulastriyaH) = family ladies कुलस्य (kulasya) = for the family कुलक्षय (kulakShaya) = in killing the family कुलक्षय (kulakShaya) = in the destruction of a dynasty कुलक्षये (kulakShaye) = in destroying the family कुले (kule) = in the family कुश (kusha) = and kusa grass कुशले (kushale) = in the auspicious कुसुमाकरः (kusumAkaraH) = spring. कूटस्थं (kUTasthaM) = unchanging कूटस्थः (kUTasthaH) = in oneness कूटस्थः (kUTasthaH) = spiritually situated कूर्मः (kUrmaH) = tortoise कृत (kR^ita) = determined कृतं (kR^itaM) = as performed. कृतं (kR^itaM) = was performed कृतं (kR^itaM) = done कृतं (kR^itaM) = performed कृतकृत्यः (kR^itakR^ityaH) = the most perfect in his endeavors कृताञ्जलिः (kR^itA~njaliH) = with folded hands कृतान्ते (kR^itAnte) = in the conclusion कृतेन (kR^itena) = by discharge of duty कृत्वा (kR^itvA) = after doing कृत्वा (kR^itvA) = keeping कृत्वा (kR^itvA) = doing so कृत्वा (kR^itvA) = doing कृत्वा (kR^itvA) = making कृत्स्नं (kR^itsnaM) = all कृत्स्नं (kR^itsnaM) = in total कृत्स्नं (kR^itsnaM) = whole कृत्स्नं (kR^itsnaM) = entire कृत्स्नं (kR^itsnaM) = everything कृत्स्नं (kR^itsnaM) = complete कृत्स्नं (kR^itsnaM) = completely कृत्स्नं (kR^itsnaM) = the whole कृत्स्नकर्मकृत् (kR^itsnakarmakR^it) = although engaged in all activities. कृत्स्नवत् (kR^itsnavat) = as all in all कृत्स्नवित् (kR^itsnavit) = one who is in factual knowledge कृत्स्नस्य (kR^itsnasya) = all-inclusive कृपः (kR^ipaH) = Krpa कृपणाः (kR^ipaNAH) = misers कृपया (kR^ipayA) = by compassion कृषि (kR^iShi) = plowing कृष्ण (kR^iShNa) = O KRiShNa कृष्णं (kR^iShNaM) = unto KRiShNa कृष्णः (kR^iShNaH) = the fortnight of the dark moon कृष्णः (kR^iShNaH) = Lord KRiShNa कृष्णात् (kR^iShNAt) = from KRiShNa कृष्णे (kR^iShNe) = and darkness के (ke) = who केचित् (kechit) = some of them केचित् (kechit) = some केन (kena) = by what केवलं (kevalaM) = only केवलैः (kevalaiH) = purified केशव (keshava) = of Lord KRiShNa केशव (keshava) = O killer of the demon Kesi (KRiShNa). केशव (keshava) = O KRiShNa. केशव (keshava) = O KRiShNa केशवस्य (keshavasya) = of KRiShNa केशिनिशूदन (keshinishUdana) = O killer of the Kesi demon. केषु (keShu) = in which कैः (kaiH) = with whom कैः (kaiH) = by which कौन्तेय (kaunteya) = O son of Kunti कौन्तेयः (kaunteyaH) = the son of Kunti कौमारं (kaumAraM) = boyhood कौशलं (kaushalaM) = art. क्रतुः (kratuH) = Vedic ritual क्रियः (kriyaH) = and activities क्रियते (kriyate) = is performed क्रियन्ते (kriyante) = are done क्रियमाणानि (kriyamANAni) = being done क्रियमाणानि (kriyamANAni) = being performed क्रियाः (kriyAH) = activities क्रियाः (kriyAH) = the activities क्रियाः (kriyAH) = performances. क्रियाः (kriyAH) = performances क्रियाभिः (kriyAbhiH) = by pious activities क्रियाविशेष (kriyAvisheSha) = pompous ceremonies क्रूरान् (krUrAn) = mischievous क्रोध (krodha) = and anger क्रोधं (krodhaM) = anger क्रोधः (krodhaH) = anger क्रोधः (krodhaH) = and anger क्रोधः (krodhaH) = wrath क्रोधात् (krodhAt) = from anger क्लेदयन्ति (kledayanti) = moistens क्लेश (klesha) = trouble क्लेशः (kleshaH) = trouble क्लैब्यं (klaibyaM) = impotence क्वचित् (kvachit) = at any time. खं (khaM) = ether खे (khe) = in the ether गच्छति (gachChati) = achieves. गच्छति (gachChati) = goes. गच्छन् (gachChan) = going गच्छन्ति (gachChanti) = attain गच्छन्ति (gachChanti) = go गच्छन्ति (gachChanti) = they reach गजेन्द्राणां (gajendrANAM) = of lordly elephants गत (gata) = removed गत (gata) = lost गतः (gataH) = returned. गतरसं (gatarasaM) = tasteless गतव्यथाः (gatavyathAH) = freed from all distress गतसङ्गस्य (gatasaN^gasya) = of one unattached to the modes of material nature गताः (gatAH) = attained. गताः (gatAH) = going गताः (gatAH) = having achieved. गतागतं (gatAgataM) = death and birth गति (gati) = ways of passing गति (gati) = the movement गतिं (gatiM) = destination. गतिं (gatiM) = destination गतिं (gatiM) = perfectional stage. गतिं (gatiM) = progress गतिः (gatiH) = entrance. गतिः (gatiH) = goal गतिः (gatiH) = progress गत्वा (gatvA) = attaining गत्वा (gatvA) = going गदिनं (gadinaM) = with club गदिनं (gadinaM) = with maces गन्तव्यं (gantavyaM) = to be reached गन्तासि (gantAsi) = you shall go गन्ध (gandha) = fragrances गन्धः (gandhaH) = fragrance गन्धर्व (gandharva) = of the Gandharvas गन्धर्वाणां (gandharvANAM) = of the citizens of the Gandharva planet गन्धान् (gandhAn) = smells गमः (gamaH) = take to गम्यते (gamyate) = one can attain गरीयः (garIyaH) = better गरीयसे (garIyase) = who are better गरीयान् (garIyAn) = glorious गर्भं (garbhaM) = pregnancy गर्भः (garbhaH) = embryo गवि (gavi) = in the cow गहना (gahanA) = very difficult गां (gAM) = the planets गाण्डीवं (gANDIvaM) = the bow of Arjuna गात्राणि (gAtrANi) = limbs of the body गायत्री (gAyatrI) = the Gayatri hymns गिरां (girAM) = of vibrations गीतं (gItaM) = described गुडाकेश (guDAkesha) = O Arjuna गुडाकेशः (guDAkeshaH) = Arjuna, the master of curbing ignorance गुडाकेशेन (guDAkeshena) = by Arjuna गुण (guNa) = of quality गुण (guNa) = of the qualities गुण (guNa) = quality गुण (guNa) = by the modes of material nature गुण (guNa) = by the modes गुणकर्म (guNakarma) = of works under material influence गुणकर्मसु (guNakarmasu) = in material activities गुणतः (guNataH) = by the modes of material nature गुणभेदतः (guNabhedataH) = in terms of different modes of material nature गुणभोक्तृ (guNabhoktR^i) = master of the gunas गुणमयी (guNamayI) = consisting of the three modes of material nature गुणमयैः (guNamayaiH) = consisting of the gunas गुणसंख्याने (guNasa.nkhyAne) = in terms of different modes गुणसङ्गः (guNasaN^gaH) = the association with the modes of nature गुणाः (guNAH) = the qualities गुणाः (guNAH) = senses गुणातीतः (guNAtItaH) = transcendental to the material modes of nature गुणान् (guNAn) = qualities गुणान् (guNAn) = the three modes of nature गुणान् (guNAn) = the modes of nature गुणान् (guNAn) = the modes of material nature गुणान्वितं (guNAnvitaM) = under the spell of the modes of material nature गुणेभ्यः (guNebhyaH) = to the modes of nature गुणेभ्यः (guNebhyaH) = than the qualities गुणेषु (guNeShu) = in sense gratification गुणैः (guNaiH) = the modes of material nature गुणैः (guNaiH) = by the qualities. गुणैः (guNaiH) = by the qualities गुणैः (guNaiH) = by the modes of material nature. गुणैः (guNaiH) = by the modes गुणैः (guNaiH) = modes of material nature. गुरु (guru) = the spiritual master गुरुः (guruH) = master गुरुणापि (guruNApi) = even though very difficult गुरुन् (gurun) = the superiors गुरुन् (gurun) = superiors गुह्यं (guhyaM) = confidential subject गुह्यं (guhyaM) = confidential secret गुह्यं (guhyaM) = confidential गुह्यतमं (guhyatamaM) = the most confidential गुह्यतरं (guhyataraM) = still more confidential गुह्यात् (guhyAt) = than confidential गुह्यानां (guhyAnAM) = of secrets गृणन्ति (gR^iNanti) = are offering prayers गृहादिषु (gR^ihAdiShu) = home, etc. गृहीत्वा (gR^ihItvA) = taking गृह्णन् (gR^ihNan) = accepting गृह्णाति (gR^ihNAti) = does accept गृह्यते (gR^ihyate) = can be so controlled. गेहे (gehe) = in the house गो (go) = of cows गोमुखाः (gomukhAH) = horns गोविन्द (govinda) = O KRiShNa गोविन्दं (govindaM) = unto KRiShNa, the giver of pleasure to the senses ग्रसमानः (grasamAnaH) = devouring ग्रसिष्णु (grasiShNu) = devouring ग्राहान् (grAhAn) = things ग्राहेण (grAheNa) = with endeavor ग्राह्यं (grAhyaM) = accessible ग्रीवं (grIvaM) = neck ग्लानिः (glAniH) = discrepancies घातयति (ghAtayati) = causes to hurt घोरं (ghoraM) = harmful to others घोरं (ghoraM) = horrible घोरे (ghore) = ghastly घोषः (ghoShaH) = vibration घ्नतः (ghnataH) = being killed घ्राणं (ghrANaM) = smelling power च (cha) = and also च (cha) = and. च (cha) = and च (cha) = also. च (cha) = also च (cha) = as well as च (cha) = indeed च (cha) = respectively चक्रं (chakraM) = cycle चक्रहस्तं (chakrahastaM) = disc in hand चक्रिणं (chakriNaM) = with discs चञ्चलं (cha~nchalaM) = flickering चञ्चलत्वात् (cha~nchalatvAt) = due to being restless चतुर्भुजेन (chaturbhujena) = four-handed चतुर्विधं (chaturvidhaM) = the four kinds. चतुर्विधाः (chaturvidhAH) = four kinds of चत्वारः (chatvAraH) = four चन्द्रमसि (chandramasi) = in the moon चमूं (chamUM) = military force चर (chara) = the moving चर (chara) = moving चरं (charaM) = moving चरतां (charatAM) = while roaming चरति (charati) = does चरति (charati) = lives चरन् (charan) = acting upon चरन्ति (charanti) = practice चराचरं (charAcharaM) = moving and nonmoving. चराचरम् (charAcharam) = the moving and the nonmoving चलं (chalaM) = flickering चलति (chalati) = moves चलित (chalita) = deviated चक्षुः (chakShuH) = eyes चातुर्वर्ण्यं (chAturvarNyaM) = the four divisions of human society चान्द्रमसं (chAndramasaM) = the moon planet चापं (chApaM) = the bow चापि (chApi) = also चारिणौ (chAriNau) = blowing चास्मि (chAsmi) = as I am चिकीर्षवः (chikIrShavaH) = wishing. चिकीर्षुः (chikIrShuH) = desiring to lead चित्त (chitta) = by anxieties चित्तं (chittaM) = the mind and its activities चित्तं (chittaM) = mind चित्तं (chittaM) = mental activities चित्तः (chittaH) = concentrating the mind चित्तः (chittaH) = being in consciousness चित्तात्मा (chittAtmA) = mind and intelligence चित्ररथः (chitrarathaH) = Citraratha चिन्तयन्तः (chintayantaH) = concentrating चिन्तयेत् (chintayet) = should think of. चिन्तां (chintAM) = fears and anxieties चिरात् (chirAt) = after a long time चूर्णितैः (chUrNitaiH) = with smashed चेकितानः (chekitAnaH) = Cekitana चेत् (chet) = if चेतना (chetanA) = the living force. चेतना (chetanA) = living symptoms चेतसः (chetasaH) = whose wisdom चेतसः (chetasaH) = their hearts चेतसा (chetasA) = by intelligence चेतसा (chetasA) = by consciousness चेतसा (chetasA) = by the mind and intelligence चेतसा (chetasA) = by the mind चेतसां (chetasAM) = of those whose minds. चेतसां (chetasAM) = of those whose minds चेताः (chetAH) = in heart चेष्टः (cheShTaH) = the endeavors चेष्टते (cheShTate) = tries चेष्टस्य (cheShTasya) = of one who works for maintenance चैलाजिन (chailAjina) = of soft cloth and deerskin चोदना (chodanA) = the impetus च्यवन्ति (chyavanti) = fall down छन्दसां (ChandasAM) = of all poetry छन्दांसि (ChandA.nsi) = the Vedic hymns छन्दोभिः (ChandobhiH) = by Vedic hymns छलयतां (ChalayatAM) = of all cheats छित्त्व (Chittva) = cutting छित्त्वा (ChittvA) = cutting off छिन्दन्ति (Chindanti) = can cut to pieces छिन्न (Chinna) = torn छिन्न (Chinna) = having cut off छिन्न (Chinna) = having torn off छेत्ता (ChettA) = remover छेत्तुं (ChettuM) = to dispel जगत् (jagat) = universe. जगत् (jagat) = universe जगत् (jagat) = cosmic manifestation जगत् (jagat) = the universe जगत् (jagat) = the whole world जगत् (jagat) = the entire world जगत् (jagat) = the cosmic manifestation जगत् (jagat) = the material world. जगतः (jagataH) = universe जगतः (jagataH) = of the world जगतः (jagataH) = of the material world जगत्पते (jagatpate) = O Lord of the entire universe. जगन्निवास (jagannivAsa) = O refuge of the universe. जगन्निवास (jagannivAsa) = O refuge of the universe जगन्निवास (jagannivAsa) = O refuge of the worlds. जग्रतः (jagrataH) = or one who keeps night watch too much जघन्य (jaghanya) = of abominable जङ्गमं (jaN^gamaM) = moving जनः (janaH) = person जनकादयाः (janakAdayAH) = Janaka and other kings जनयेत् (janayet) = he should cause जनसंसदि (janasa.nsadi) = to people in general जनाः (janAH) = people. जनाः (janAH) = persons. जनाः (janAH) = persons जनाधिपः (janAdhipaH) = kings जनानां (janAnAM) = of the persons जनार्दन (janArdana) = O killer of the atheists जनार्दन (janArdana) = O KRiShNa. जनार्दन (janArdana) = O KRiShNa जनार्दन (janArdana) = O chastiser of the enemies जनार्दन (janArdana) = O maintainer of all living entities. जन्तवः (jantavaH) = the living entities. जन्म (janma) = of birth जन्म (janma) = birth जन्म (janma) = births जन्मकर्मफलप्रदां (janmakarmaphalapradAM) = resulting in good birth and other fruitive reactions जन्मनां (janmanAM) = repeated births and deaths जन्मनि जन्मनि (janmani janmani) = in birth after birth जन्मबन्ध (janmabandha) = from the bondage of birth and death जन्मसु (janmasu) = in births. जन्मानि (janmAni) = births जपयज्ञः (japayaj~naH) = chanting जयः (jayaH) = victory जयद्रथं च (jayadrathaM cha) = also Jayadratha जयाजयौ (jayAjayau) = both victory and defeat जयेम (jayema) = we may conquer जयेयुः (jayeyuH) = they conquer जरा (jarA) = and old age जरा (jarA) = old age जरा (jarA) = from old age जहाति (jahAti) = can get rid of जहि (jahi) = conquer जहि (jahi) = destroy जागर्ति (jAgarti) = is wakeful जाग्रति (jAgrati) = are awake जातस्य (jAtasya) = of one who has taken his birth जाताः (jAtAH) = born जातिधर्माः (jAtidharmAH) = community projects जातु (jAtu) = at any time जातु (jAtu) = ever जानन् (jAnan) = even if he knows जानाति (jAnAti) = knows जाने (jAne) = I know जायते (jAyate) = is taking place जायते (jAyate) = comes into being जायते (jAyate) = takes birth. जायते (jAyate) = takes birth जायन्ते (jAyante) = are manifested जायन्ते (jAyante) = develop जाल (jAla) = by a network जाह्नवी (jAhnavI) = the River Ganges. जिगिषतां (jigiShatAM) = of those who seek victory जिघ्रन् (jighran) = smelling जिजीविषामः (jijIviShAmaH) = we would want to live जित (jita) = having conquered जितः (jitaH) = conquered जितात्मनः (jitAtmanaH) = of one who has conquered his mind जितात्मा (jitAtmA) = having control of the mind जितेन्द्रियः (jitendriyaH) = having conquered the senses जित्वा (jitvA) = conquering जित्वा (jitvA) = by conquering जिवभूतां (jivabhUtAM) = comprising the living entities जिज्ञासुः (jij~nAsuH) = inquisitive जिज्ञासुः (jij~nAsuH) = the inquisitive जीर्णानि (jIrNAni) = old and useless जीर्णानि (jIrNAni) = old and worn out जीवति (jIvati) = lives. जीवनं (jIvanaM) = life जीवभूतः (jIvabhUtaH) = the conditioned living entity जीवलोके (jIvaloke) = in the world of conditional life जीवितेन (jIvitena) = living जुष्टं (juShTaM) = practiced by जुहोऽसि (juho.asi) = you offer जुह्वति (juhvati) = offer जुह्वति (juhvati) = they sacrifice. जुह्वति (juhvati) = sacrifice. जेतासि (jetAsi) = you will conquer जोषयेत् (joShayet) = he should dovetail ज्यायसि (jyAyasi) = better ज्यायाः (jyAyAH) = better ज्योतिः (jyotiH) = the light ज्योतिः (jyotiH) = the source of light ज्योतिः (jyotiH) = light ज्योतीषां (jyotIShAM) = in all luminous objects ज्योतीषां (jyotIShAM) = of all luminaries ज्वलद्भिः (jvaladbhiH) = blazing ज्वलनं (jvalanaM) = a fire झषाणां (jhaShANAM) = of all fish तं तं (taM taM) = corresponding तं तं (taM taM) = similar तं (taM) = unto Arjuna तं (taM) = unto Him तं (taM) = unto him तं (taM) = Him तं (taM) = to Him तं (taM) = that तं (taM) = him तं (taM) = he तत् सर्वं (tat sarvaM) = all those तत् तत् (tat tat) = all those तत् (tat) = actually that तत् (tat) = and that alone तत् (tat) = all those तत् (tat) = of Him तत् (tat) = that knowledge of different sacrifices तत् (tat) = that. तत् (tat) = that तत् (tat) = therefore तत् (tat) = for that ततं (tataM) = is pervaded. ततं (tataM) = is pervaded ततं (tataM) = pervaded ततः एव (tataH eva) = thereafter ततः (tataH) = than that ततः (tataH) = then ततः (tataH) = thereafter ततः (tataH) = therefore ततः (tataH) = from that ततस्ततः (tatastataH) = from there तत्त्व (tattva) = of the truth तत्त्वं (tattvaM) = the truth तत्त्वतः (tattvataH) = in truth तत्त्वतः (tattvataH) = in reality तत्त्वतः (tattvataH) = in fact. तत्त्वतः (tattvataH) = factually तत्त्वतः (tattvataH) = from the truth तत्त्ववित् (tattvavit) = one who knows the truth तत्त्ववित् (tattvavit) = the knower of the Absolute Truth तत्त्वज्ञान (tattvaj~nAna) = of knowledge of the truth तत्त्वेन (tattvena) = in reality तत्त्वेन (tattvena) = in fact तत्परं (tatparaM) = KRiShNa consciousness. तत्परं (tatparaM) = transcendental तत्परः (tatparaH) = very much attached to it तत्परायणः (tatparAyaNaH) = who have completely taken shelter of Him तत्प्रसादात् (tatprasAdAt) = by His grace तत्बुद्धयः (tatbuddhayaH) = those whose intelligence is always in the Supreme तत्र (tatra) = into that तत्र (tatra) = therein तत्र (tatra) = thereupon तत्र (tatra) = there तत्र (tatra) = therefore तत्विदः (tatvidaH) = by those who know this. तत्समक्षं (tatsamakShaM) = among companions तथा (tathA) = also तथा (tathA) = as also तथा (tathA) = as well as. तथा (tathA) = as well as तथा (tathA) = in that way तथा (tathA) = in the same way तथा (tathA) = too तथा (tathA) = that तथा (tathA) = thus. तथा (tathA) = thus तथा (tathA) = similarly. तथा (tathA) = similarly तथा (tathA) = so तथापि (tathApi) = still तथैव (tathaiva) = in that position तथैव (tathaiva) = similarly तद्धाम (taddhAma) = that abode तदनन्तरं (tadanantaraM) = thereafter. तदा (tadA) = at that time. तदा (tadA) = at that time तदात्मानः (tadAtmAnaH) = those whose minds are always in the Supreme तद्वत् (tadvat) = so तद्विद्धि (tadviddhi) = you must know it तनुं (tanuM) = a body तनुं (tanuM) = form of a demigod तन्निष्ठाः (tanniShThAH) = those whose faith is only meant for the Supreme तपः (tapaH) = and penance तपः (tapaH) = austerities तपः (tapaH) = austerity तपः (tapaH) = penance तपःसु (tapaHsu) = in undergoing different types of austerities तपन्तं (tapantaM) = heating. तपसा (tapasA) = by the penance तपसा (tapasA) = by serious penances तपसां (tapasAM) = and penances and austerities तपसि (tapasi) = in penance तपस्यसि (tapasyasi) = austerities you perform तपस्विभ्यः (tapasvibhyaH) = than the ascetics तपस्विषु (tapasviShu) = in those who practice penance. तपामि (tapAmi) = give heat तपोभिः (tapobhiH) = by serious penances तपोयज्ञाः (tapoyaj~nAH) = sacrifice in austerities तप्तं (taptaM) = executed तप्यन्ते (tapyante) = undergo तमः (tamaH) = in ignorance. तमः (tamaH) = the mode of ignorance तमः (tamaH) = darkness तमस (tamasa) = by illusion तमसः (tamasaH) = of the mode of ignorance तमसः (tamasaH) = to darkness तमसः (tamasaH) = the darkness तमसः (tamasaH) = from the mode of ignorance तमसि (tamasi) = in ignorance तमसि (tamasi) = the mode of ignorance तमोद्वारैः (tamodvAraiH) = from the gates of ignorance तया (tayA) = with that तया (tayA) = by such things तयोः (tayoH) = of the two तयोः (tayoH) = of them तरन्ति (taranti) = overcome तरिष्यसि (tariShyasi) = you will overcome तव (tava) = unto you तव (tava) = of yours तव (tava) = your तव (tava) = Your. तव (tava) = Your तस्मात् (tasmAt) = to that तस्मात् (tasmAt) = than him तस्मात् (tasmAt) = therefore तस्मिन् (tasmin) = in that तस्य तस्य (tasya tasya) = to him तस्य (tasya) = its तस्य (tasya) = of Him तस्य (tasya) = of that demigod तस्य (tasya) = of that तस्य (tasya) = of them तस्य (tasya) = of him तस्य (tasya) = to him तस्य (tasya) = his तस्य (tasya) = for him तस्यां (tasyAM) = in that तां (tAM) = that तात (tAta) = My friend तान् (tAn) = all of them तान् (tAn) = them तान् (tAn) = they are तान् (tAn) = those. तान् (tAn) = those तानि (tAni) = all of them तानि (tAni) = all those तानि (tAni) = those senses तानि (tAni) = those तामस (tAmasa) = to one in the mode of darkness तामसं (tAmasaM) = in the mode of ignorance तामसं (tAmasaM) = in the mode of darkness तामसः (tAmasaH) = in the mode of ignorance तामसाः (tAmasAH) = in the mode of ignorance तामसाः (tAmasAH) = persons in the mode of ignorance. तामसी (tAmasI) = in the mode of ignorance. तामसी (tAmasI) = in the mode of ignorance तावान् (tAvAn) = similarly तासां (tAsAM) = of all of them तितिक्षस्व (titikShasva) = just try to tolerate तिष्ठति (tiShThati) = exists. तिष्ठति (tiShThati) = remains तिष्ठति (tiShThati) = resides तिष्ठन्तं (tiShThantaM) = residing तिष्ठन्ति (tiShThanti) = dwell तिष्ठसि (tiShThasi) = remain. तीक्ष्ण (tIkShNa) = pungent तु (tu) = and तु (tu) = also तु (tu) = indeed तु (tu) = only तु (tu) = certainly तु (tu) = but तु (tu) = however तुमुलः (tumulaH) = uproarious तुमुलः (tumulaH) = tumultuous तुल्य (tulya) = equal तुल्य (tulya) = equally disposed तुल्यः (tulyaH) = equal तुष्टः (tuShTaH) = satisfied तुष्टिः (tuShTiH) = satisfaction तुष्णिं (tuShNiM) = silent तुष्यति (tuShyati) = one becomes satisfied तुष्यन्ति (tuShyanti) = become pleased तृप्त (tR^ipta) = satisfied तृप्तः (tR^iptaH) = being satisfied तृप्तिः (tR^iptiH) = satisfaction तृष्णा (tR^iShNA) = with hankering ते (te) = all of them ते (te) = unto you ते (te) = unto You ते (te) = of you ते (te) = of You ते (te) = to you. ते (te) = to you ते (te) = they are ते (te) = they. ते (te) = they ते (te) = those ते (te) = by you ते (te) = by You ते (te) = you ते (te) = your ते (te) = such persons ते (te) = Your ते (te) = for your तेऽपि (te.api) = even they तेजः (tejaH) = of the splendor तेजः (tejaH) = the splendor तेजः (tejaH) = power तेजः (tejaH) = prowess तेजः (tejaH) = vigor तेजः (tejaH) = splendor तेजः (tejaH) = heat तेजस्विनां (tejasvinAM) = of everything splendid तेजस्विनां (tejasvinAM) = of the powerful तेजोभिः (tejobhiH) = by effulgence तेजोमयं (tejomayaM) = full of effulgence तेजोराशिं (tejorAshiM) = effulgence तेन (tena) = with that तेन (tena) = by that lust तेन (tena) = by that तेन (tena) = by him तेनैव (tenaiva) = in that तेषां (teShAM) = unto them तेषां (teShAM) = out of them तेषां (teShAM) = of them तेषां (teShAM) = their तेषां (teShAM) = for them तेषु (teShu) = in the sense objects तेषु (teShu) = in them तेषु (teShu) = in those तेषु (teShu) = for those तैः (taiH) = by them तैस्तैः (taistaiH) = various तोयं (toyaM) = water तौ (tau) = they तौ (tau) = those त्यक्त (tyakta) = giving up त्यक्तजीविताः (tyaktajIvitAH) = prepared to risk life त्यक्तुं (tyaktuM) = to be renounced त्यक्त्वा (tyaktvA) = giving up त्यक्त्वा (tyaktvA) = renouncing त्यक्त्वा (tyaktvA) = leaving aside त्यक्त्वा (tyaktvA) = having given up त्यजति (tyajati) = gives up त्यजन् (tyajan) = quitting त्यजेत् (tyajet) = one must give up. त्यजेत् (tyajet) = one should give up त्यजेत् (tyajet) = gives up त्याग (tyAga) = of renunciation त्यागं (tyAgaM) = renunciation त्यागः (tyAgaH) = renunciation त्यागस्य (tyAgasya) = of renunciation त्यागात् (tyAgAt) = by such renunciation त्यागी (tyAgI) = the renouncer त्यागे (tyAge) = in the matter of renunciation त्याज्यं (tyAjyaM) = are to be given up त्याज्यं (tyAjyaM) = to be given up त्याज्यं (tyAjyaM) = must be given up त्रयं (trayaM) = the three divisions त्रयं (trayaM) = three त्रयी (trayI) = of the three Vedas त्रायते (trAyate) = releases त्रिधा (tridhA) = of three kinds त्रिभिः (tribhiH) = of three kinds त्रिभिः (tribhiH) = three त्रिविधं (trividhaM) = of three kinds त्रिविधः (trividhaH) = of three kinds त्रिविधः (trividhaH) = threefold त्रिविधा (trividhA) = of three kinds त्रिषु (triShu) = in the three त्रीन् (trIn) = three त्रैगुण्य (traiguNya) = pertaining to the three modes of material nature त्रैलोक्य (trailokya) = of the three worlds त्रैविद्यः (traividyaH) = the knowers of the three Vedas त्वं (tvaM) = unto You त्वं (tvaM) = you त्वं (tvaM) = You are त्वं (tvaM) = You त्वं (tvaM) = from You त्वक् (tvak) = skin त्वत् (tvat) = than you त्वत् (tvat) = than You त्वत्तः (tvattaH) = from You त्वत्प्रसादात् (tvatprasAdAt) = by Your mercy त्वत्समः (tvatsamaH) = equal to You त्वदन्येन (tvadanyena) = besides you त्वया (tvayA) = by you त्वया (tvayA) = by You त्वयि (tvayi) = unto you त्वरमाणाः (tvaramANAH) = rushing त्वा (tvA) = unto you त्वां (tvAM) = unto You त्वां (tvAM) = of You त्वां (tvAM) = you त्वां (tvAM) = You दंडः (da.nDaH) = punishment दंष्ट्रा (da.nShTrA) = teeth दग्ध (dagdha) = burned दत्तं (dattaM) = given दत्तान् (dattAn) = things given ददामि (dadAmi) = I give ददासि (dadAsi) = you give away दधामि (dadhAmi) = create दध्मुः (dadhmuH) = blew दध्मौ (dadhmau) = blew दमः (damaH) = control of the senses दमः (damaH) = controlling the mind दमः (damaH) = self-control दमयतां (damayatAM) = of all means of suppression दम्भ (dambha) = with pride दम्भ (dambha) = of pride दम्भ (dambha) = pride दम्भः (dambhaH) = pride दम्भेन (dambhena) = with pride दम्भेन (dambhena) = out of pride दया (dayA) = mercy दर्पं (darpaM) = pride दर्पं (darpaM) = false pride दर्पः (darpaH) = arrogance दर्शनं (darshanaM) = philosophy दर्शनं (darshanaM) = sights दर्शनकाङ्क्षिणः (darshanakAN^kShiNaH) = aspiring to see. दर्शय (darshaya) = show दर्शयामास (darshayAmAsa) = showed दर्शितं (darshitaM) = shown दर्शिनः (darshinaH) = seers. दर्शिभिः (darshibhiH) = by the seers. दशनान्तरेषु (dashanAntareShu) = between the teeth दशैकं (dashaikaM) = eleven दहति (dahati) = burns दक्षः (dakShaH) = expert दक्षिणायनं (dakShiNAyanaM) = when the sun passes on the southern side दाः (dAH) = giving दातव्यं (dAtavyaM) = worth giving दान (dAna) = of charity दान (dAna) = charity दानं (dAnaM) = generosity दानं (dAnaM) = charity दानवः (dAnavaH) = the demons. दाने (dAne) = in charity दानेन (dAnena) = by charity दानेषु (dAneShu) = in giving charities दानैः (dAnaiH) = by charity दारा (dArA) = wife दास्यन्ते (dAsyante) = will award दास्यामि (dAsyAmi) = I shall give charity दाक्ष्यं (dAkShyaM) = resourcefulness दिवि (divi) = in the sky दिवि (divi) = in the higher planetary system दिवि (divi) = in heaven दिव्य (divya) = divine दिव्यं (divyaM) = in the spiritual kingdom. दिव्यं (divyaM) = transcendental दिव्यं (divyaM) = divine दिव्याः (divyAH) = divine दिव्यान् (divyAn) = celestial दिव्यान् (divyAn) = divine. दिव्यानां (divyAnAM) = of the divine दिव्यानि (divyAni) = divine दिव्यौ (divyau) = transcendental दिशः (dishaH) = in all directions दिशः (dishaH) = on all sides दिशः (dishaH) = the directions दिशः (dishaH) = directions दीपः (dIpaH) = a lamp दीपेन (dIpena) = with the lamp दीप्त (dIpta) = glowing दीप्त (dIpta) = blazing दीप्तं (dIptaM) = glowing दीप्तानल (dIptAnala) = blazing fire दीप्तिमन्तं (dIptimantaM) = glowing दीयते (dIyate) = is given दीर्घसूत्री (dIrghasUtrI) = procrastinating दुःख (duHkha) = and pain दुःख (duHkha) = in distress दुःख (duHkha) = of the distress दुःख (duHkha) = of distress दुःख (duHkha) = distress दुःखं (duHkhaM) = unhappy दुःखं (duHkhaM) = with trouble दुःखं (duHkhaM) = distress दुःखं (duHkhaM) = misery दुःखतरं (duHkhataraM) = more painful दुःखसंयोग (duHkhasa.nyoga) = of the miseries of material contact दुःखहा (duHkhahA) = diminishing pains. दुःखानां (duHkhAnAM) = and distress दुःखानां (duHkhAnAM) = material miseries दुःखालयं (duHkhAlayaM) = place of miseries दुःखे (duHkhe) = and distress दुःखेन (duHkhena) = by miseries दुःखेषु (duHkheShu) = and distress दुःखेषु (duHkheShu) = in the threefold miseries दुःखैः (duHkhaiH) = the distresses दुरत्यया (duratyayA) = very difficult to overcome दुरासदं (durAsadaM) = formidable. दुर्गतिं (durgatiM) = to degradation दुर्गाणि (durgANi) = impediments दुर्निग्रहं (durnigrahaM) = difficult to curb दुर्निरीक्ष्यं (durnirIkShyaM) = difficult to see दुर्बुद्धेः (durbuddheH) = evil-minded दुर्मतिः (durmatiH) = foolish. दुर्मेधा (durmedhA) = unintelligent दुर्योधनः (duryodhanaH) = King Duryodhana दुर्लभतरं (durlabhataraM) = very rare दुष्कृतां (duShkR^itAM) = of the miscreants दुष्कृतिनः (duShkR^itinaH) = miscreants दुष्टासु (duShTAsu) = being so polluted दुष्पूरं (duShpUraM) = insatiable दुष्पूरेण (duShpUreNa) = never to be satisfied दुष्प्रापः (duShprApaH) = difficult to obtain दूरस्थं (dUrasthaM) = far away दूरेण (dUreNa) = discard it at a long distance दृढं (dR^iDhaM) = obstinate दृढं (dR^iDhaM) = very दृढनिश्चयः (dR^iDhanishchayaH) = with determination दृढव्रताः (dR^iDhavratAH) = with determination. दृढव्रताः (dR^iDhavratAH) = with determination दृढेन (dR^iDhena) = strong दृष्टः (dR^iShTaH) = observed दृष्टवान् (dR^iShTavAn) = seeing दृष्टवानसि (dR^iShTavAnasi) = as you have seen दृष्टिं (dR^iShTiM) = vision दृष्ट्वा (dR^iShTvA) = after seeing दृष्ट्वा (dR^iShTvA) = by experiencing दृष्ट्वा (dR^iShTvA) = by seeing दृष्ट्वा (dR^iShTvA) = looking upon दृष्ट्वा (dR^iShTvA) = seeing देव (deva) = of the Supreme Lord देव (deva) = O Lord देव (deva) = my Lord देवं (devaM) = to the Supreme Personality of Godhead देवं (devaM) = shining देवता (devatA) = gods देवताः (devatAH) = the demigods देवताः (devatAH) = demigods देवदत्तं (devadattaM) = the conchshell named Devadatta देवदेव (devadeva) = O Lord of all demigods देवदेवस्य (devadevasya) = of the Supreme Personality of Godhead देवभोगान् (devabhogAn) = the pleasures of the gods. देवयजः (devayajaH) = the worshipers of the demigods देवर्षिः (devarShiH) = the sage among the demigods देवर्षीणां (devarShINAM) = of all the sages amongst the demigods देवलः (devalaH) = Devala देववर (devavara) = O great one amongst the demigods देवव्रताः (devavratAH) = worshipers of demigods देवाः (devAH) = the demigods देवाः (devAH) = demigods देवान् (devAn) = all the demigods देवान् (devAn) = to the demigods देवान् (devAn) = demigods देवानां (devAnAM) = of all the demigods देवानां (devAnAM) = of the demigods देवेश (devesha) = O God of the gods देवेश (devesha) = O Lord of all lords देवेश (devesha) = O Lord of lords देवेषु (deveShu) = amongst the demigods देश (desha) = places देशे (deshe) = in a proper place देशे (deshe) = land देह (deha) = the body देहं (dehaM) = in the bodies देहं (dehaM) = this body देहभृत् (dehabhR^it) = the embodied देहभृता (dehabhR^itA) = by the embodied देहभृतां (dehabhR^itAM) = of the embodied देहवद्भिः (dehavadbhiH) = by the embodied देहाः (dehAH) = material bodies देहान्तर (dehAntara) = of transference of the body देहिनं (dehinaM) = of the embodied. देहिनं (dehinaM) = the embodied. देहिनां (dehinAM) = of the embodied देही (dehI) = the embodied soul देही (dehI) = the embodied. देही (dehI) = the embodied देही (dehI) = the owner of the material body देहीनं (dehInaM) = the living entity देहीनः (dehInaH) = of the embodied देहीनः (dehInaH) = for the embodied देहे (dehe) = in this body देहे (dehe) = in the body देहे (dehe) = body देहेऽस्मिन् (dehe.asmin) = in this body देहेषु (deheShu) = bodies दैत्यानां (daityAnAM) = of the demons दैवं (daivaM) = in worshiping the demigods दैवं (daivaM) = the Supreme दैवः (daivaH) = godly दैवः (daivaH) = the divine दैवी (daivI) = transcendental दैवीं (daivIM) = transcendental दैवीं (daivIM) = the transcendental nature दैवीं (daivIM) = divine दोष (doSha) = the fault दोष (doSha) = by the weakness दोषं (doShaM) = crime दोषं (doShaM) = fault दोषवत् (doShavat) = as an evil दोषाः (doShAH) = the faults दोषेन (doShena) = with fault दोषैः (doShaiH) = by such faults दौर्बल्यं (daurbalyaM) = weakness द्युतं (dyutaM) = gambling द्युतिं (dyutiM) = the sunshine द्यौ (dyau) = from outer space द्रवन्ति (dravanti) = are fleeing द्रवन्ति (dravanti) = glide द्रव्यमयात् (dravyamayAt) = of material possessions द्रव्ययज्ञाः (dravyayaj~nAH) = sacrificing one's possessions द्रष्टा (draShTA) = a seer द्रष्टुं (draShTuM) = to be seen द्रष्टुं (draShTuM) = to see द्रष्टुं (draShTuM) = be seen द्रक्ष्यसि (drakShyasi) = you will see द्रुपदः (drupadaH) = Drupada, the King of Pancala द्रुपदः (drupadaH) = Drupada द्रुपदपुत्रेण (drupadaputreNa) = by the son of Drupada द्रोण (droNa) = the teacher Drona द्रोणं च (droNaM cha) = also Drona द्रोणं (droNaM) = Drona द्रोणः (droNaH) = Dronacarya द्रौपदेयाः (draupadeyAH) = the sons of Draupadi द्वन्द्व (dvandva) = of duality द्वन्द्व (dvandva) = duality द्वन्द्वः (dvandvaH) = the dual द्वन्द्वैः (dvandvaiH) = from the dualities द्वारं (dvAraM) = gate द्वारं (dvAraM) = door द्विज (dvija) = the brahmanas द्विजोत्तम (dvijottama) = O best of the brahmanas द्विविधा (dvividhA) = two kinds of द्विषतः (dviShataH) = envious द्वेष (dveSha) = and detachment द्वेष (dveSha) = and hate द्वेषः (dveShaH) = hatred द्वेषौ (dveShau) = and hatred द्वेषौ (dveShau) = also detachment द्वेष्टि (dveShTi) = abhors द्वेष्टि (dveShTi) = envies द्वेष्टि (dveShTi) = grieves द्वेष्टि (dveShTi) = hates द्वेष्य (dveShya) = the envious द्वेष्यः (dveShyaH) = hateful द्वैधाः (dvaidhAH) = duality द्वौ (dvau) = two धनं (dhanaM) = wealth धनञ्जय (dhana~njaya) = O Arjuna धनञ्जय (dhana~njaya) = O winner of wealth, Arjuna. धनञ्जय (dhana~njaya) = O winner of wealth. धनञ्जय (dhana~njaya) = O conqueror of wealth (Arjuna). धनञ्जय (dhana~njaya) = O conqueror of wealth धनञ्जय (dhana~njaya) = O conqueror of riches. धनञ्जय (dhana~njaya) = O conqueror of riches धनञ्जयः (dhana~njayaH) = Arjuna धनञ्जयः (dhana~njayaH) = Dhananjaya (Arjuna, the winner of wealth) धनमान (dhanamAna) = of wealth and false prestige धनानि (dhanAni) = riches धनुः (dhanuH) = bow धनुर्धरः (dhanurdharaH) = the carrier of the bow and arrow धरं (dharaM) = wearing धर्म (dharma) = of religion धर्म (dharma) = principles of religion धर्म (dharma) = religion धर्म (dharma) = religiosity धर्मं (dharmaM) = the principles of religion धर्मं (dharmaM) = doctrines धर्मं (dharmaM) = religion धर्मस्य (dharmasya) = occupation धर्मस्य (dharmasya) = of the constitutional position धर्मस्य (dharmasya) = of religion धर्मस्य (dharmasya) = toward the process of religion धर्मक्षेत्रे (dharmakShetre) = in the place of pilgrimage धर्मात्मा (dharmAtmA) = righteous धर्माविरुद्धः (dharmAviruddhaH) = not against religious principles धर्मे (dharme) = religion धर्म्यं (dharmyaM) = as a religious duty धर्म्यं (dharmyaM) = the principle of religion धर्म्यं (dharmyaM) = sacred धर्म्यात् (dharmyAt) = for religious principles धाता (dhAtA) = the creator धाता (dhAtA) = supporter धातारं (dhAtAraM) = the maintainer धाम (dhAma) = abode धाम (dhAma) = refuge धाम (dhAma) = sustenance धारयते (dhArayate) = one sustains धारयन् (dhArayan) = considering. धारयन् (dhArayan) = holding धारयामि (dhArayAmi) = sustain धार्तराष्ट्रस्य (dhArtarAShTrasya) = for the son of Dhritarashtra धार्तराष्ट्राः (dhArtarAShTrAH) = the sons of Dhritarashtra. धार्तराष्ट्राः (dhArtarAShTrAH) = the sons of Dhritarashtra धार्तराष्ट्राणां (dhArtarAShTrANAM) = of the sons of Dhritarashtra धार्तराष्ट्रान् (dhArtarAShTrAn) = the sons of Dhritarashtra धार्यते (dhAryate) = is utilized or exploited धीमता (dhImatA) = very intelligent. धीमतां (dhImatAM) = of those who are endowed with great wisdom धीरं (dhIraM) = patient धीरः (dhIraH) = the sober धीरः (dhIraH) = steady धुमः (dhumaH) = smoke धूमेन (dhUmena) = with smoke धूमेन (dhUmena) = by smoke धृतराष्ट्र उवाच (dhR^itarAShTra uvAcha) = King Dhritarashtra said धृतराष्ट्रस्य (dhR^itarAShTrasya) = of Dhritarashtra धृति (dhR^iti) = with determination धृतिं (dhR^itiM) = steadiness धृतिः (dhR^itiH) = conviction धृतिः (dhR^itiH) = determination धृतिः (dhR^itiH) = firmness धृतिः (dhR^itiH) = fortitude धृतिगृहीतया (dhR^itigR^ihItayA) = carried by conviction धृतेः (dhR^iteH) = of steadiness धृत्य (dhR^itya) = by determination धृत्या (dhR^ityA) = determination धृष्टकेतुः (dhR^iShTaketuH) = Dhristaketu धृष्टद्युम्नः (dhR^iShTadyumnaH) = Dhristadyumna (the son of King Drupada) धेनूनां (dhenUnAM) = of cows ध्यानं (dhyAnaM) = meditation ध्यानयोगपरः (dhyAnayogaparaH) = absorbed in trance ध्यानात् (dhyAnAt) = than meditation ध्यानेन (dhyAnena) = by meditation ध्यायतः (dhyAyataH) = while contemplating ध्यायन्तः (dhyAyantaH) = meditating ध्रुवं (dhruvaM) = it is also a fact ध्रुवं (dhruvaM) = fixed ध्रुवः (dhruvaH) = a fact ध्रुवा (dhruvA) = certain न करोति (na karoti) = never does anything न कश्चित् (na kashchit) = no one न चिरेण (na chireNa) = without delay न दृष्टपूर्वं (na dR^iShTapUrvaM) = no one has previously seen. न द्वेष्टि (na dveShTi) = does not hate न निवृत्तानि (na nivR^ittAni) = nor stopping development न पुनः (na punaH) = nor again न मध्यं (na madhyaM) = no middle न योत्स्ये (na yotsye) = I shall not fight न लिप्यते (na lipyate) = nor is he entangled. न श्रोस्यसि (na shrosyasi) = do not hear न (na) = there is not न (na) = did not न (na) = do not न (na) = does not न (na) = neither न (na) = never न (na) = no one न (na) = no न (na) = notHing न (na) = not न (na) = nothing न (na) = nor न (na) = should not नः (naH) = us नः (naH) = our नः (naH) = to us नः (naH) = by us नः (naH) = for us नकुलः (nakulaH) = Nakula नदीनां (nadInAM) = of the rivers नभः (nabhaH) = the sky नभःस्पृशं (nabhaHspR^ishaM) = touching the sky नमः अस्तु (namaH astu) = I offer my respects नमः अस्तु (namaH astu) = obeisances नमः (namaH) = again my respects नमः (namaH) = offering obeisances नमः (namaH) = offering my respects नमः (namaH) = my respects नमस्कुरु (namaskuru) = offer obeisances नमस्कुरु (namaskuru) = offer your obeisances नमस्कृत्वा (namaskR^itvA) = offering obeisances नमस्ते (namaste) = offering my respects unto You. नमस्यन्तः (namasyantaH) = offering obeisances नमस्यन्ति (namasyanti) = are offering respects नमेरन् (nameran) = they should offer proper obeisances नयनं (nayanaM) = eyes नयेत् (nayet) = must bring under. नरः (naraH) = a person नरः (naraH) = a man. नरः (naraH) = a man नरः (naraH) = human being. नरकस्य (narakasya) = of hell नरकाय (narakAya) = make for hellish life नरके (narake) = in hell नरके (narake) = into hell नरपुङ्गवः (narapuN^gavaH) = hero in human society. नरलोकवीराः (naralokavIrAH) = kings of human society नराणां (narANAM) = among human beings नराधमाः (narAdhamAH) = lowest among mankind नराधमान् (narAdhamAn) = the lowest of mankind नराधिपं (narAdhipaM) = the king. नरैः (naraiH) = by men नवं (navaM) = a boat नवद्वारे (navadvAre) = in the place where there are nine gates नवानि (navAni) = new garments नवानि (navAni) = new sets नश्यति (nashyati) = perishes नश्यात्सु (nashyAtsu) = being annihilated नष्ट (naShTa) = having lost नष्टः (naShTaH) = dispelled नष्टः (naShTaH) = scattered नष्टान् (naShTAn) = all ruined नष्टे (naShTe) = being destroyed नक्षत्राणां (nakShatrANAM) = of the stars नागानां (nAgAnAM) = of the manyhooded serpents नाना (nAnA) = many नाना (nAnA) = variegated नानाभावान् (nAnAbhAvAn) = multifarious situations नानाविधानि (nAnAvidhAni) = variegated नान्तं (nAntaM) = no end नान्यगामिना (nAnyagAminA) = without their being deviated नाभिजानाति (nAbhijAnAti) = does not know नाम (nAma) = in name only नायकाः (nAyakAH) = captains नारदः (nAradaH) = Narada नारीणां (nArINAM) = of women नाशः (nAshaH) = loss नाशनं (nAshanaM) = the destroyer. नाशनं (nAshanaM) = destructive नाशयामि (nAshayAmi) = dispel नाशाय (nAshAya) = for destruction नाशितं (nAshitaM) = is destroyed नासाभ्यन्तर (nAsAbhyantara) = within the nostrils नासिका (nAsikA) = of the nose नास्ति (nAsti) = there is not नास्ति (nAsti) = there cannot be निः (niH) = without निःश्रेयसकरौ (niHshreyasakarau) = leading to the path of liberation निःस्पृहः (niHspR^ihaH) = desireless निगच्छति (nigachChati) = attains निगच्छति (nigachChati) = gains. निगृहीतानि (nigR^ihItAni) = so curbed down निगृह्णामि (nigR^ihNAmi) = withhold निग्रहं (nigrahaM) = subduing निग्रहः (nigrahaH) = repression नित्य (nitya) = always नित्य (nitya) = regularly नित्यं (nityaM) = always existing नित्यं (nityaM) = always नित्यं (nityaM) = as an eternal function नित्यं (nityaM) = eternally नित्यं (nityaM) = constant नित्यं (nityaM) = twenty-four hours a day नित्यं (nityaM) = perpetually नित्यं (nityaM) = forever नित्यः (nityaH) = eternal नित्यः (nityaH) = everlasting नित्यजातं (nityajAtaM) = always born नित्यत्वं (nityatvaM) = constancy नित्ययुक्तः (nityayuktaH) = always engaged नित्ययुक्ताः (nityayuktAH) = perpetually engaged नित्यवैरिण (nityavairiNa) = by the eternal enemy नित्यशः (nityashaH) = regularly नित्यसत्त्वस्थः (nityasattvasthaH) = in a pure state of spiritual existence नित्यस्य (nityasya) = eternal in existence नित्याः (nityAH) = in eternity निद्रा (nidrA) = sleep निद्राभिः (nidrAbhiH) = and sleep निधनं (nidhanaM) = destruction निधनानि (nidhanAni) = when vanquished निधानं (nidhAnaM) = basis निधानं (nidhAnaM) = resting place निधानं (nidhAnaM) = refuge निन्दन्तः (nindantaH) = while vilifying निन्दा (nindA) = in defamation निबद्धः (nibaddhaH) = conditioned निबध्नन्ति (nibadhnanti) = do condition निबध्नन्ति (nibadhnanti) = bind निबध्नाति (nibadhnAti) = binds निबध्यते (nibadhyate) = becomes affected. निबध्यते (nibadhyate) = becomes entangled. निबध्नन्ति (nibadhnanti) = do bind निबन्धाय (nibandhAya) = for bondage निबोध (nibodha) = just understand निबोध (nibodha) = just take note of, be informed निबोध (nibodha) = try to understand निमित्तमात्रं (nimittamAtraM) = just the cause निमित्तानि (nimittAni) = causes निमिषन् (nimiShan) = closing नियत (niyata) = having controlled नियतं (niyataM) = always नियतं (niyataM) = prescribed नियतं (niyataM) = regulated नियतमनसः (niyatamanasaH) = with a regulated mind नियतस्य (niyatasya) = prescribed नियताः (niyatAH) = controlled नियतात्मभिः (niyatAtmabhiH) = by the self-controlled. नियमं (niyamaM) = regulations नियम्य (niyamya) = by regulating नियम्य (niyamya) = regulating नियोजयसि (niyojayasi) = You are engaging नियोजितः (niyojitaH) = engaged. नियोक्ष्यति (niyokShyati) = will engage. निरतः (nirataH) = engaged निरहङ्कारः (nirahaN^kAraH) = without false ego निराशीः (nirAshIH) = without desire for the result निराशीः (nirAshIH) = without desire for profit निराशीः (nirAshIH) = without being attracted by anything else निराश्रयः (nirAshrayaH) = without any shelter निराहारस्य (nirAhArasya) = by negative restrictions निरीक्षे (nirIkShe) = may look upon निरुद्धं (niruddhaM) = being restrained from matter निरुध्य (nirudhya) = confining निर्गुणं (nirguNaM) = without material qualities निर्गुणत्वात् (nirguNatvAt) = due to being transcendental निर्देशः (nirdeshaH) = indication निर्दोषं (nirdoShaM) = flawless निर्द्वन्द्वः (nirdvandvaH) = without duality निर्द्वन्द्वः (nirdvandvaH) = free from all dualities निर्धूत (nirdhUta) = cleansed निर्ममः (nirmamaH) = with no sense of proprietorship निर्ममः (nirmamaH) = without a sense of proprietorship निर्ममः (nirmamaH) = without ownership निर्मलं (nirmalaM) = purified निर्मलत्वात् (nirmalatvAt) = being purest in the material world निर्मुक्ताः (nirmuktAH) = free from निर्योगक्षेमः (niryogakShemaH) = free from ideas of gain and protection निर्वाणपरमां (nirvANaparamAM) = cessation of material existence निर्विकारः (nirvikAraH) = without change निर्वेदं (nirvedaM) = callousness निर्वैरः (nirvairaH) = without an enemy निवर्तते (nivartate) = comes back. निवर्तते (nivartate) = he ceases from. निवर्तन्ति (nivartanti) = they come back निवर्तन्ते (nivartante) = come back निवर्तन्ते (nivartante) = they come back निवर्तितुं (nivartituM) = to cease निवसिष्यसि (nivasiShyasi) = you will live निवातस्थः (nivAtasthaH) = in a place without wind निवासः (nivAsaH) = abode निवृत्तिं (nivR^ittiM) = not acting improperly निवृत्तिं (nivR^ittiM) = not doing निवेशय (niveshaya) = apply निशा (nishA) = is night निशा (nishA) = night निश्चयं (nishchayaM) = certainty निश्चयः (nishchayaH) = in certainty. निश्चयेन (nishchayena) = with firm determination निश्चलति (nishchalati) = becomes verily agitated निश्चला (nishchalA) = unmoved निश्चितं (nishchitaM) = confidently निश्चितं (nishchitaM) = definite निश्चिताः (nishchitAH) = having ascertained निश्चित्य (nishchitya) = ascertaining निष्ठा (niShThA) = the stage निष्ठा (niShThA) = the faith निष्ठा (niShThA) = faith निस्त्रैगुण्यः (nistraiguNyaH) = transcendental to the three modes of material nature निस्पृहः (nispR^ihaH) = devoid of desire निहताः (nihatAH) = killed निहत्य (nihatya) = by killing नीचं (nIchaM) = low नीतिः (nItiH) = morality नु (nu) = of course नृलोके (nR^iloke) = in this material world नृषु (nR^iShu) = in men. नेत्रं (netraM) = and eyes नेत्रं (netraM) = eyes नैव (naiva) = never is it so नैष्कर्म्यं (naiShkarmyaM) = freedom from reaction नैष्कर्म्यसिद्धिं (naiShkarmyasiddhiM) = the perfection of nonreaction नैष्कृतिकः (naiShkR^itikaH) = expert in insulting others नैष्ठिकीं (naiShThikIM) = unflinching नो (no) = nor न्याय्यं (nyAyyaM) = right न्यासं (nyAsaM) = renunciation पचन्ति (pachanti) = prepare food पचामि (pachAmi) = I digest पञ्च (pa~ncha) = five पञ्चमं (pa~nchamaM) = the fifth. पणवानक (paNavAnaka) = small drums and kettledrums पण्डितं (paNDitaM) = learned पण्डिताः (paNDitAH) = the learned. पण्डिताः (paNDitAH) = the learned पण्डिताः (paNDitAH) = those who are wise पतङ्गाः (pataN^gAH) = moths पतन्ति (patanti) = they glide down पतन्ति (patanti) = fall down पत्रं (patraM) = a leaf पथि (pathi) = on the path. पदं (padaM) = abode पदं (padaM) = position पदं (padaM) = legs पदं (padaM) = situation पदैः (padaiH) = by the aphorisms पद्मपत्रं (padmapatraM) = a lotus leaf पर (para) = and in other परं (paraM) = transcendental परं (paraM) = the Supreme. परं (paraM) = the Supreme परं (paraM) = the supreme परं (paraM) = beyond परं (paraM) = superior परं (paraM) = supreme परं (paraM) = far superior things परंतप (para.ntapa) = O chastiser of the enemies. परः (paraH) = in the next life परः (paraH) = transcendental परः (paraH) = the ultimate goal. परः (paraH) = the Supreme, than whom no one is greater परतः (parataH) = superior परतरं (parataraM) = superior परधर्मः (paradharmaH) = duties prescribed for others परधर्मात् (paradharmAt) = than another's occupation परधर्मात् (paradharmAt) = than duties mentioned for others परन्तप (parantapa) = O Arjuna, subduer of the enemies. परन्तप (parantapa) = O killer of the enemies परन्तप (parantapa) = O chastiser of the enemy परन्तप (parantapa) = O conqueror of enemies. परन्तप (parantapa) = O conqueror of the enemies परन्तप (parantapa) = O mighty-armed one. परन्तप (parantapa) = O subduer of the enemies परन्तप (parantapa) = O subduer of the enemy. परन्तपः (parantapaH) = the chastiser of the enemies परम (parama) = the supreme परम (parama) = beyond material nature परमं (paramaM) = transcendental परमं (paramaM) = the divine परमं (paramaM) = the Supreme परमं (paramaM) = the supreme परमं (paramaM) = most परमं (paramaM) = supreme परमः (paramaH) = dedicated to परमः (paramaH) = perfect परमां (paramAM) = ultimate परमां (paramAM) = the ultimate परमां (paramAM) = the supreme परमां (paramAM) = supreme परमाः (paramAH) = the highest goal of life परमात्म (paramAtma) = the Supersoul परमात्मा (paramAtmA) = the Supersoul परमेश्वर (parameshvara) = O Supreme Lord परमेश्वरं (parameshvaraM) = the Supersoul परमेष्वासः (parameShvAsaH) = the great archer परम्परा (paramparA) = by disciplic succession परया (parayA) = of a high grade परया (parayA) = transcendental परस्तात् (parastAt) = transcendental. परस्परं (parasparaM) = among themselves परस्परं (parasparaM) = mutually परस्य (parasya) = to others परा (parA) = transcendental. परा (parA) = superior परां (parAM) = to the supreme परां (parAM) = transcendental. परां (parAM) = transcendental परां (parAM) = the transcendental परां (parAM) = the supreme परां (parAM) = the highest पराणि (parANi) = superior परायणः (parAyaNaH) = being so destined परायणाः (parAyaNAH) = always situated in the mentality परायणाः (parAyaNAH) = so inclined परि (pari) = sufficiently परिकीर्तितः (parikIrtitaH) = is declared. परिक्लिष्टं (parikliShTaM) = grudgingly परिग्रहं (parigrahaM) = and acceptance of material things परिग्रहः (parigrahaH) = sense of proprietorship over possessions परिचर्य (paricharya) = service परिचक्षते (parichakShate) = is called. परिचक्षते (parichakShate) = is to be considered. परिचिन्तयन् (parichintayan) = thinking of परिणामे (pariNAme) = at the end परित्यज्य (parityajya) = abandoning परित्यागः (parityAgaH) = renunciation परित्यागी (parityAgI) = renouncer परित्राणाय (paritrANAya) = for the deliverance परिदह्यते (paridahyate) = is burning. परिदेवना (paridevanA) = lamentation. परिपन्थिनौ (paripanthinau) = stumbling blocks. परिप्रश्नेन (pariprashnena) = by submissive inquiries परिमार्गितव्यं (parimArgitavyaM) = has to be searched out परिशुष्यति (parishuShyati) = is drying up. परिसमप्यते (parisamapyate) = end. परिज्ञाता (parij~nAtA) = the knower पर्जन्यः (parjanyaH) = rain पर्जन्यात् (parjanyAt) = from rains पर्णानि (parNAni) = the leaves पर्यन्तं (paryantaM) = including पर्याप्तं (paryAptaM) = limited पर्युपासते (paryupAsate) = worship perfectly पर्युपासते (paryupAsate) = completely engage in worshiping पर्युपासते (paryupAsate) = completely engage पर्युपासते (paryupAsate) = properly worship पर्युषितं (paryuShitaM) = decomposed पवतां (pavatAM) = of all that purifies पवनः (pavanaH) = the wind पवित्रं (pavitraM) = that which purifies पवित्रं (pavitraM) = the purest पवित्रं (pavitraM) = pure पवित्रं (pavitraM) = sanctified पश्य (pashya) = just behold पश्य (pashya) = just see पश्य (pashya) = behold पश्य (pashya) = see पश्यतः (pashyataH) = for the introspective पश्यति (pashyati) = actually sees. पश्यति (pashyati) = sees perfectly. पश्यति (pashyati) = sees पश्यन् (pashyan) = realizing the position of पश्यन् (pashyan) = seeing पश्यन्ति (pashyanti) = can see पश्यन्ति (pashyanti) = see पश्यामि (pashyAmi) = I see पश्यामि (pashyAmi) = see पश्येत् (pashyet) = observes पक्षयोः (pakShayoH) = to the parties पक्षिणां (pakShiNAM) = of birds. पाञ्चजन्यं (pA~nchajanyaM) = the conchshell named Pancajanya पाणि (pANi) = hands पाण्डव (pANDava) = O son of Pandu. पाण्डव (pANDava) = O son of Pandu पाण्डवः (pANDavaH) = Arjuna (the son of Pandu) पाण्डवः (pANDavaH) = Arjuna पाण्डवः (pANDavaH) = the son of Pandu (Arjuna) पाण्डवाः (pANDavAH) = the sons of Pandu पाण्डवानां (pANDavAnAM) = of the Pandavas पाण्डवानीकं (pANDavAnIkaM) = the soldiers of the Pandavas पाण्डुपुत्राणां (pANDuputrANAM) = of the sons of Pandu पातकं (pAtakaM) = sinful reactions पात्रे (pAtre) = to a suitable person पादं (pAdaM) = and legs पापं (pApaM) = vices पापं (pApaM) = sin पापं (pApaM) = sins पापं (pApaM) = sinful reaction पापकृत्तमः (pApakR^ittamaH) = the greatest sinner पापयोनयः (pApayonayaH) = born of a lower family पापाः (pApAH) = of sins पापाः (pApAH) = sinners पापात् (pApAt) = from sins पापेन (pApena) = by sin पापेभ्यः (pApebhyaH) = of sinners पापेभ्यः (pApebhyaH) = from sinful reactions पापेषु (pApeShu) = unto the sinners पाप्मानं (pApmAnaM) = the great symbol of sin पारुष्यं (pAruShyaM) = harshness पार्थ (pArtha) = O Partha (Arjuna) पार्थ (pArtha) = O son of Pritha (Arjuna) पार्थ (pArtha) = O son of Pritha पार्थः (pArthaH) = Arjuna पार्थः (pArthaH) = the son of Pritha पार्थस्य (pArthasya) = and Arjuna पार्थाय (pArthAya) = unto Arjuna पावकः (pAvakaH) = fire, electricity पावकः (pAvakaH) = fire पावनानि (pAvanAni) = purifying पिण्ड (piNDa) = of offerings of food पितरः (pitaraH) = fathers पितरः (pitaraH) = forefathers पिता (pitA) = the father पिता (pitA) = father. पिता (pitA) = father पितामहः (pitAmahaH) = grandfather पितामहः (pitAmahaH) = the grandfather पितामहाः (pitAmahAH) = grandfathers पितामहान् (pitAmahAn) = grandfathers पितृन् (pitR^in) = fathers पितृव्रताः (pitR^ivratAH) = worshipers of ancestors पितॄणां (pitR^INAM) = of the ancestors पितॄन् (pitR^In) = to the ancestors पितेव (piteva) = like a father पीडया (pIDayA) = by torture पुंसः (pu.nsaH) = of a person पुण्य (puNya) = pious पुण्यं (puNyaM) = pious पुण्यः (puNyaH) = original पुण्यकर्मणां (puNyakarmaNAM) = of the pious. पुण्यकृतं (puNyakR^itaM) = of those who performed pious activities पुण्यफलं (puNyaphalaM) = result of pious work पुण्याः (puNyAH) = righteous पुण्ये (puNye) = the results of their pious activities पुत्र (putra) = for son पुत्रस्य (putrasya) = with a son पुत्राः (putrAH) = the sons पुत्राः (putrAH) = sons पुत्रान् (putrAn) = sons पुनः पुनः (punaH punaH) = again and again पुनः पुनः (punaH punaH) = repeatedly. पुनः (punaH) = again. पुनः (punaH) = again पुनर्जन्म (punarjanma) = rebirth पुनश्च (punashcha) = and again पुमान् (pumAn) = a person पुरस्तात् (purastAt) = from the front पुरा (purA) = anciently पुरा (purA) = formerly. पुरा (purA) = formerly पुराणं (purANaM) = the oldest पुराणः (purANaH) = old पुराणः (purANaH) = the oldest पुराणी (purANI) = very old. पुरातनः (purAtanaH) = very old पुरुजित् (purujit) = Purujit पुरुषं (puruShaM) = to a person पुरुषं (puruShaM) = the enjoyer पुरुषं (puruShaM) = the Personality of Godhead पुरुषं (puruShaM) = the living entities पुरुषं (puruShaM) = the living entity पुरुषं (puruShaM) = personality पुरुषं (puruShaM) = Personality of Godhead पुरुषः (puruShaH) = a man पुरुषः (puruShaH) = enjoyer पुरुषः (puruShaH) = the universal form पुरुषः (puruShaH) = the living entity पुरुषः (puruShaH) = the Supreme Personality पुरुषः (puruShaH) = personality पुरुषः (puruShaH) = person पुरुषः (puruShaH) = living entity पुरुषर्षभ (puruSharShabha) = O best among men पुरुषव्याघ्र (puruShavyAghra) = O tiger among human beings पुरुषस्य (puruShasya) = of a man पुरुषाः (puruShAH) = such persons पुरुषोत्तम (puruShottama) = O greatest of all persons पुरुषोत्तम (puruShottama) = O best of personalities. पुरुषोत्तम (puruShottama) = O Supreme Person पुरुषोत्तमं (puruShottamaM) = the Supreme Personality of Godhead पुरुषोत्तमः (puruShottamaH) = as the Supreme Personality. पुरुषौ (puruShau) = living entities पुरे (pure) = in the city पुरोधसां (purodhasAM) = of all priests पुष्कलाभिः (puShkalAbhiH) = Vedic hymns. पुष्णामि (puShNAmi) = am nourishing पुष्पं (puShpaM) = a flower पुष्पितां (puShpitAM) = flowery पूजा (pUjA) = and worship पूजानं (pUjAnaM) = worship पूजार्हौ (pUjArhau) = those who are worshipable पूज्यः (pUjyaH) = worshipable पूत (pUta) = purified पूताः (pUtAH) = being purified पूति (pUti) = bad-smelling पूरुषः (pUruShaH) = a man. पूरुषः (pUruShaH) = a man पूर्व (pUrva) = previous पूर्वतरं (pUrvataraM) = in ancient times पूर्वमेव (pUrvameva) = by previous arrangement पूर्वाणि (pUrvANi) = before पूर्वे (pUrve) = before पूर्वैः (pUrvaiH) = by the predecessors पूर्वैः (pUrvaiH) = by past authorities पृच्छामि (pR^ichChAmi) = I am asking पृथक् (pR^ithak) = each separately. पृथक् (pR^ithak) = different पृथक् (pR^ithak) = differently पृथक् (pR^ithak) = variously पृथक् (pR^ithak) = separate पृथक्त्वेन (pR^ithaktvena) = in duality पृथक्त्वेन (pR^ithaktvena) = differently पृथक्त्वेन (pR^ithaktvena) = because of division पृथग्विधं (pR^ithagvidhaM) = of different kinds पृथग्विधाः (pR^ithagvidhAH) = variously arranged. पृथग्विधान् (pR^ithagvidhAn) = different पृथग्भावं (pR^ithagbhAvaM) = separated identities पृथिवीं (pR^ithivIM) = the surface of the earth पृथिवीपते (pR^ithivIpate) = O King पृथिव्यां (pR^ithivyAM) = in the earth पृथिव्यां (pR^ithivyAM) = on the earth पृष्ठतः (pR^iShThataH) = from behind पौंड्रं (pau.nDraM) = the conch named Paundra पौत्राः (pautrAH) = grandsons पौत्रान् (pautrAn) = grandsons पौरुषं (pauruShaM) = ability पौरुषं (pauruShaM) = self-sanctioned पौर्वदेहिकं (paurvadehikaM) = from the previous body प्रकाशं (prakAshaM) = illumination प्रकाशः (prakAshaH) = the quality of illumination प्रकाशः (prakAshaH) = manifest प्रकाशकं (prakAshakaM) = illuminating प्रकाशयति (prakAshayati) = illuminates प्रकाशयति (prakAshayati) = discloses प्रकीर्त्य (prakIrtya) = by the glories प्रकृति (prakR^iti) = in material nature प्रकृति (prakR^iti) = material nature प्रकृति (prakR^iti) = from material nature प्रकृतिं (prakR^itiM) = in the transcendental form प्रकृतिं (prakR^itiM) = energy प्रकृतिं (prakR^itiM) = to my own nature प्रकृतिं (prakR^itiM) = the material nature प्रकृतिं (prakR^itiM) = nature प्रकृतिं (prakR^itiM) = material nature प्रकृतिः (prakR^itiH) = energies प्रकृतिः (prakR^itiH) = material nature प्रकृतिजान् (prakR^itijAn) = produced by the material nature प्रकृतिजैः (prakR^itijaiH) = born of the modes of material nature प्रकृतिजैः (prakR^itijaiH) = born of material nature प्रकृतिस्थः (prakR^itisthaH) = being situated in the material energy प्रकृतेः (prakR^iteH) = of the force of nature प्रकृतेः (prakR^iteH) = of material nature प्रकृतेः (prakR^iteH) = modes of nature प्रकृत्या (prakR^ityA) = by nature प्रकृत्या (prakR^ityA) = by material nature प्रजनः (prajanaH) = the cause for begetting children प्रजहाति (prajahAti) = gives up प्रजहि (prajahi) = curb प्रजाः (prajAH) = generations प्रजाः (prajAH) = population. प्रजाः (prajAH) = living entities. प्रजानाति (prajAnAti) = knows प्रजानामि (prajAnAmi) = do I know प्रजापतिः (prajApatiH) = the Lord of creatures प्रजापतिः (prajApatiH) = Brahma प्रणम्य (praNamya) = offering obeisances. प्रणम्य (praNamya) = offering obeisances प्रणयेन (praNayena) = out of love प्रणवः (praNavaH) = the three letters a-u-m प्रणश्यति (praNashyati) = is lost. प्रणश्यति (praNashyati) = one falls down. प्रणश्यति (praNashyati) = perishes. प्रणश्यन्ति (praNashyanti) = become vanquished प्रणश्यामि (praNashyAmi) = am lost प्रणष्टः (praNaShTaH) = dispelled प्रणिधाय (praNidhAya) = laying down प्रणिपातेन (praNipAtena) = by approaching a spiritual master प्रतपन्ति (pratapanti) = are scorching प्रतापवान् (pratApavAn) = the valiant. प्रति (prati) = towards. प्रतिजानीहि (pratijAnIhi) = declare प्रतिजाने (pratijAne) = I promise प्रतिपद्यते (pratipadyate) = attains. प्रतियोत्स्यामि (pratiyotsyAmi) = shall counterattack प्रतिष्ठा (pratiShThA) = the rest प्रतिष्ठाप्य (pratiShThApya) = placing प्रतिष्ठितं (pratiShThitaM) = situated. प्रतिष्ठिता (pratiShThitA) = fixed. प्रत्यवायः (pratyavAyaH) = diminution प्रत्यक्ष (pratyakSha) = by direct experience प्रत्यानीकेषु (pratyAnIkeShu) = on the opposite sides प्रत्युपकारार्थं (pratyupakArArthaM) = for the sake of getting some return प्रथितः (prathitaH) = celebrated प्रदध्मतुः (pradadhmatuH) = sounded. प्रदाः (pradAH) = causing. प्रदिग्धान् (pradigdhAn) = tainted with. प्रदिष्टं (pradiShTaM) = indicated प्रदीप्तं (pradIptaM) = blazing प्रदुष्यन्ति (praduShyanti) = become polluted प्रद्विषन्तः (pradviShantaH) = blaspheming प्रपद्यते (prapadyate) = surrenders प्रपद्यन्ते (prapadyante) = surrender प्रपद्ये (prapadye) = surrender प्रपन्नं (prapannaM) = surrendered. प्रपश्य (prapashya) = just see. प्रपश्यद्भिः (prapashyadbhiH) = by those who can see प्रपश्यामि (prapashyAmi) = I see प्रपितामहः (prapitAmahaH) = the great-grandfather प्रभवं (prabhavaM) = origin, opulences प्रभवः (prabhavaH) = creation प्रभवः (prabhavaH) = the source of generation प्रभवः (prabhavaH) = the source of manifestation प्रभवति (prabhavati) = is manifest प्रभवन्ति (prabhavanti) = become manifest प्रभवन्ति (prabhavanti) = flourish प्रभवान् (prabhavAn) = born of प्रभविष्णु (prabhaviShNu) = developing प्रभवैः (prabhavaiH) = born of प्रभा (prabhA) = the light प्रभावः (prabhAvaH) = influence प्रभाषेत (prabhASheta) = speaks प्रभुः (prabhuH) = the master of the city of the body प्रभुः (prabhuH) = the Lord प्रभुः (prabhuH) = Lord प्रभो (prabho) = O my Lord प्रभो (prabho) = O Lord प्रमाणं (pramANaM) = evidence प्रमाणं (pramANaM) = example प्रमाथि (pramAthi) = agitating प्रमाथीनि (pramAthIni) = agitating प्रमाद (pramAda) = and illusion प्रमाद (pramAda) = with madness प्रमाद (pramAda) = madness प्रमादः (pramAdaH) = madness प्रमादात् (pramAdAt) = out of foolishness प्रमादे (pramAde) = in madness प्रमुखतः (pramukhataH) = in front of प्रमुखे (pramukhe) = in the front प्रमुच्यते (pramuchyate) = is completely liberated. प्रमुच्यते (pramuchyate) = is delivered. प्रयच्छति (prayachChati) = offers प्रयतात्मनः (prayatAtmanaH) = from one in pure consciousness. प्रयत्नात् (prayatnAt) = by rigid practice प्रयाण (prayANa) = of death प्रयाणकाले (prayANakAle) = at the time of death प्रयाताः (prayAtAH) = those who pass away प्रयाताः (prayAtAH) = having departed प्रयाति (prayAti) = goes प्रयाति (prayAti) = leaves प्रयुक्तः (prayuktaH) = impelled प्रयुज्यते (prayujyate) = is used प्रलपन् (pralapan) = talking प्रलयं (pralayaM) = dissolution प्रलयः (pralayaH) = annihilation प्रलयः (pralayaH) = dissolution प्रलयान्तां (pralayAntAM) = unto the point of death प्रलये (pralaye) = in the annihilation प्रलीनः (pralInaH) = being dissolved प्रलीयते (pralIyate) = is annihilated प्रलीयन्ते (pralIyante) = are annihilated प्रवदतां (pravadatAM) = of arguments प्रवदन्ति (pravadanti) = say प्रवर्तते (pravartate) = act. प्रवर्तते (pravartate) = emanates प्रवर्तन्ते (pravartante) = they flourish प्रवर्तन्ते (pravartante) = begin प्रवर्तितं (pravartitaM) = established by the Vedas प्रवक्ष्यामि (pravakShyAmi) = I am speaking प्रवक्ष्यामि (pravakShyAmi) = I shall explain प्रवक्ष्यामि (pravakShyAmi) = I shall now explain प्रवक्ष्यामि (pravakShyAmi) = I shall speak प्रवक्ष्ये (pravakShye) = I shall explain. प्रवालाः (pravAlAH) = twigs प्रविभक्तं (pravibhaktaM) = divided प्रविभक्तानि (pravibhaktAni) = are divided प्रविलीयते (pravilIyate) = merges entirely. प्रविशन्ति (pravishanti) = enter प्रवृत्तः (pravR^ittaH) = engaged प्रवृत्तिं (pravR^ittiM) = acting properly प्रवृत्तिं (pravR^ittiM) = attachment प्रवृत्तिं (pravR^ittiM) = doing प्रवृत्तिं (pravR^ittiM) = mission. प्रवृत्तिः (pravR^ittiH) = activity प्रवृत्तिः (pravR^ittiH) = the emanation प्रवृत्तिः (pravR^ittiH) = the beginning प्रवृत्ते (pravR^itte) = while about to engage प्रवृद्धः (pravR^iddhaH) = great प्रवृद्धाः (pravR^iddhAH) = developed प्रवृद्धे (pravR^iddhe) = developed प्रवेष्टुं (praveShTuM) = to enter into प्रव्यथित (pravyathita) = perturbed प्रव्यथितं (pravyathitaM) = perturbed प्रव्यथिताः (pravyathitAH) = perturbed प्रशस्ते (prashaste) = in bona fide प्रशान्त (prashAnta) = unagitated प्रशान्त (prashAnta) = peaceful, fixed on the lotus feet of KRiShNa प्रशान्तस्य (prashAntasya) = who has attained tranquillity by such control over the mind प्रसक्ताः (prasaktAH) = attached प्रसक्तानां (prasaktAnAM) = for those who are attached प्रसङ्गेन (prasaN^gena) = because of attachment प्रसन्नचेतसः (prasannachetasaH) = of the happy-minded प्रसन्नात्मा (prasannAtmA) = fully joyful प्रसन्नेन (prasannena) = happily प्रसभं (prasabhaM) = presumptuously प्रसभं (prasabhaM) = by force प्रसविष्यध्वं (prasaviShyadhvaM) = be more and more prosperous प्रसादं (prasAdaM) = the mercy of the Lord प्रसादजं (prasAdajaM) = born of the satisfaction. प्रसादये (prasAdaye) = to beg mercy प्रसादे (prasAde) = on achievement of the causeless mercy of the Lord प्रसिद्ध्येत् (prasiddhyet) = is effected प्रसीद (prasIda) = just be gracious प्रसीद (prasIda) = be gracious प्रसीद (prasIda) = be pleased प्रसृता (prasR^itA) = extended प्रसृताः (prasR^itAH) = extended प्रहरणाः (praharaNAH) = equipped with प्रहसन् (prahasan) = smiling प्रहास्यसि (prahAsyasi) = you can be released from. प्रहृष्यति (prahR^iShyati) = is rejoicing प्रहृष्येत् (prahR^iShyet) = rejoices प्रह्लादः (prahlAdaH) = Prahlada प्रज्ञा (praj~nA) = and worshipable personalities प्रज्ञा (praj~nA) = intelligence प्रज्ञा (praj~nA) = consciousness प्रज्ञा (praj~nA) = perfect knowledge प्रज्ञां (praj~nAM) = intelligence प्रज्ञावादान् (praj~nAvAdAn) = learned talks प्राक् (prAk) = before प्राकृतः (prAkR^itaH) = materialistic प्राञ्जलयः (prA~njalayaH) = with folded hands प्राण (prANa) = of the air going outward प्राण (prANa) = the outgoing air प्राण (prANa) = life प्राणं (prANaM) = the air which acts outward प्राणं (prANaM) = the life air प्राणकर्माणि (prANakarmANi) = functions of the life breath प्राणान् (prANAn) = the outgoing air प्राणान् (prANAn) = lives प्राणापानौ (prANApAnau) = up-and down-moving air प्राणायाम (prANAyAma) = trance induced by stopping all breathing प्राणिनां (prANinAM) = of all living entities प्राणे (prANe) = in the air going outward प्राणेषु (prANeShu) = in the outgoing air प्राधान्यतः (prAdhAnyataH) = which are principal प्राप्तं (prAptaM) = received प्राप्तः (prAptaH) = achieving प्राप्तिः (prAptiH) = achievement प्राप्नुयात् (prApnuyAt) = he attains प्राप्नुवन्ति (prApnuvanti) = achieve प्राप्य (prApya) = achieving प्राप्य (prApya) = after achieving प्राप्य (prApya) = obtaining प्राप्य (prApya) = gaining प्राप्यते (prApyate) = is achieved प्राप्स्यसि (prApsyasi) = you will get प्राप्स्यसि (prApsyasi) = you gain प्राप्स्ये (prApsye) = I shall gain प्रारभते (prArabhate) = begins प्रार्थयन्ते (prArthayante) = pray for प्राह (prAha) = told प्राहुः (prAhuH) = is called प्राहुः (prAhuH) = is said प्राहुः (prAhuH) = call प्राहुः (prAhuH) = they say प्रिय (priya) = well प्रिय (priya) = to the dear प्रिय (priya) = dear प्रियं (priyaM) = the pleasant प्रियं (priyaM) = dear. प्रियः (priyaH) = a lover प्रियः (priyaH) = dear. प्रियः (priyaH) = dear प्रियः (priyaH) = very dear. प्रियः (priyaH) = very dear प्रियकृत्तमः (priyakR^ittamaH) = more dear प्रियतरः (priyataraH) = dearer प्रियाः (priyAH) = palatable. प्रियायाः (priyAyAH) = with the dearmost प्रीतमनाः (prItamanAH) = pleased in mind प्रीति (prIti) = and satisfaction प्रीतिः (prItiH) = pleasure प्रीतिपूर्वकं (prItipUrvakaM) = in loving ecstasy प्रीयमाणाय (prIyamANAya) = thinking you dear to Me प्रेतान् (pretAn) = spirits of the dead प्रेत्य (pretya) = after death प्रेप्सुः (prepsuH) = desiring प्रोक्तं (proktaM) = is called प्रोक्तं (proktaM) = is said प्रोक्तं (proktaM) = declared प्रोक्तः (proktaH) = described प्रोक्तः (proktaH) = said प्रोक्तः (proktaH) = spoken प्रोक्तवान् (proktavAn) = instructed प्रोक्ता (proktA) = were said प्रोक्ताः (proktAH) = spoken प्रोक्तानि (proktAni) = said प्रोच्यते (prochyate) = are said प्रोच्यमानं (prochyamAnaM) = as described by Me प्रोतं (protaM) = is strung फल (phala) = of the result फल (phala) = of the results फल (phala) = of results फलं (phalaM) = a result फलं (phalaM) = a fruit फलं (phalaM) = the result. फलं (phalaM) = the result फलं (phalaM) = the results फलं (phalaM) = the fruitive result फलं (phalaM) = results फलं (phalaM) = fruit फलहेतवः (phalahetavaH) = those desiring fruitive results. फलाकाङ्क्षी (phalAkAN^kShI) = desiring fruitive results फलानि (phalAni) = results फले (phale) = in the result फलेषु (phaleShu) = in the fruits फलैः (phalaiH) = results बत (bata) = how strange it is बद्धाः (baddhAH) = being bound बध्नाति (badhnAti) = conditions बध्यते (badhyate) = becomes entangled. बन्धं (bandhaM) = bondage बन्धनैः (bandhanaiH) = from the bondage बन्धात् (bandhAt) = from bondage बन्धुः (bandhuH) = friend बन्धुषु (bandhuShu) = and the relatives or well-wishers बन्धून् (bandhUn) = relatives बभूव (babhUva) = became बल (bala) = by the force बल (bala) = strength बलं (balaM) = strength बलं (balaM) = false strength बलवत् (balavat) = strong बलवतां (balavatAM) = of the strong बलवान् (balavAn) = powerful बलात् (balAt) = by force बहवः (bahavaH) = in great numbers बहवः (bahavaH) = the many बहवः (bahavaH) = many बहिः (bahiH) = external बहिः (bahiH) = outside बहु (bahu) = many बहुदंष्ट्रा (bahuda.nShTrA) = many teeth बहुधा (bahudhA) = in diversity बहुधा (bahudhA) = in many ways बहुना (bahunA) = many बहुमतः (bahumataH) = in great estimation बहुलां (bahulAM) = various बहुलायासं (bahulAyAsaM) = with great labor बहुविधाः (bahuvidhAH) = various kinds of बहुशाखाः (bahushAkhAH) = having various branches बहूदरं (bahUdaraM) = many bellies बहून् (bahUn) = many बहूनां (bahUnAM) = many बहूनि (bahUni) = many बालाः (bAlAH) = the less intelligent बाहु (bAhu) = arms बाहुं (bAhuM) = arms बाह्यस्पर्शेषु (bAhyasparsheShu) = in external sense pleasure बाह्यान् (bAhyAn) = unnecessary बिभर्ति (bibharti) = is maintaining बीजं (bIjaM) = the seed बीजं (bIjaM) = seed बीजप्रदः (bIjapradaH) = the seed-giving बुद्ध्या (buddhyA) = with the intelligence बुद्ध्या (buddhyA) = by intelligence बुद्ध्वा (buddhvA) = understanding बुद्ध्वा (buddhvA) = knowing बुद्धयः (buddhayaH) = intelligence बुद्धि (buddhi) = of intelligence बुद्धि (buddhi) = by intelligence बुद्धिं (buddhiM) = intelligence बुद्धिः (buddhiH) = and intelligence बुद्धिः (buddhiH) = intelligence बुद्धिः (buddhiH) = intellect बुद्धिः (buddhiH) = understanding बुद्धिः (buddhiH) = transcendental intelligence बुद्धिः (buddhiH) = transcendental service with intelligence बुद्धिः (buddhiH) = the intelligence बुद्धिः (buddhiH) = devotional service to the Lord बुद्धिनाशः (buddhinAshaH) = loss of intelligence बुद्धिनाशात् (buddhinAshAt) = and from loss of intelligence बुद्धिभेदं (buddhibhedaM) = disruption of intelligence बुद्धिमतां (buddhimatAM) = of the intelligent बुद्धिमान् (buddhimAn) = intelligent बुद्धिमान् (buddhimAn) = is intelligent बुद्धियुक्तः (buddhiyuktaH) = one who is engaged in devotional service बुद्धियुक्ताः (buddhiyuktAH) = being engaged in devotional service बुद्धियोगं (buddhiyogaM) = devotional activities बुद्धियोगं (buddhiyogaM) = real intelligence बुद्धियोगात् (buddhiyogAt) = on the strength of KRiShNa consciousness बुद्धिसंयोगं (buddhisa.nyogaM) = revival of consciousness बुद्धेः (buddheH) = of intelligence बुद्धेः (buddheH) = to intelligence बुद्धेः (buddheH) = more than the intelligence बुद्धौ (buddhau) = in such consciousness बुधः (budhaH) = the intelligent person. बुधाः (budhAH) = the learned बुधाः (budhAH) = those who know. बृहत्साम (bR^ihatsAma) = the BrAhat-sama बृहस्पतिं (bR^ihaspatiM) = Brhaspati बोद्धव्यं (boddhavyaM) = should be understood बोधयन्तः (bodhayantaH) = preaching ब्रवीमि (bravImi) = I am speaking ब्रवीषि (bravIShi) = You are explaining ब्रह्म (brahma) = absolute ब्रह्म (brahma) = of a brahmana ब्रह्म (brahma) = of the Absolute Truth ब्रह्म (brahma) = to the Absolute ब्रह्म (brahma) = transcendence ब्रह्म (brahma) = truth ब्रह्म (brahma) = the Absolute ब्रह्म (brahma) = the Vedas ब्रह्म (brahma) = the Supreme ब्रह्म (brahma) = the supreme ब्रह्म (brahma) = Brahman ब्रह्म (brahma) = like the Supreme ब्रह्म (brahma) = supreme ब्रह्म (brahma) = spiritual in nature ब्रह्म (brahma) = spiritual kingdom ब्रह्म (brahma) = spiritual ब्रह्म (brahma) = spirit ब्रह्म (brahma) = from the Vedas ब्रह्मचर्यं (brahmacharyaM) = celibacy ब्रह्मचारिव्रते (brahmachArivrate) = in the vow of celibacy ब्रह्मणः (brahmaNaH) = of transcendence ब्रह्मणः (brahmaNaH) = of the impersonal brahmajyoti ब्रह्मणः (brahmaNaH) = of the Vedas ब्रह्मणः (brahmaNaH) = of the Supreme ब्रह्मणः (brahmaNaH) = of Brahma ब्रह्मणः (brahmaNaH) = than Brahma ब्रह्मणा (brahmaNA) = by the spirit soul ब्रह्मणि (brahmaNi) = in the transcendence ब्रह्मणि (brahmaNi) = in the Supreme ब्रह्मणि (brahmaNi) = unto the Supreme Personality of Godhead ब्रह्मनिर्वाणं (brahmanirvANaM) = the spiritual kingdom of God ब्रह्मनिर्वाणं (brahmanirvANaM) = liberation in the Supreme ब्रह्मभुयाय (brahmabhuyAya) = elevated to the Brahman platform ब्रह्मभूतं (brahmabhUtaM) = liberation by identification with the Absolute ब्रह्मभूतः (brahmabhUtaH) = being one with the Absolute ब्रह्मभूतः (brahmabhUtaH) = being self-realized ब्रह्मभूयाय (brahmabhUyAya) = for self-realization ब्रह्मयोग (brahmayoga) = by concentration in Brahman ब्रह्मवादिनां (brahmavAdinAM) = of the transcendentalists. ब्रह्मवित् (brahmavit) = one who knows the Supreme perfectly ब्रह्मविदः (brahmavidaH) = who know the Absolute ब्रह्मसंस्पर्शं (brahmasa.nsparshaM) = being in constant touch with the Supreme ब्रह्मसूत्र (brahmasUtra) = of the Vedanta ब्रह्माणं (brahmANaM) = Brahma ब्राह्मण (brAhmaNa) = of the brahmanas ब्राह्मणस्य (brAhmaNasya) = of the man who knows the Supreme Brahman ब्राह्मणाः (brAhmaNAH) = the brahmanas ब्राह्मणाः (brAhmaNAH) = brahmanas ब्राह्मणे (brAhmaNe) = in the brahmana ब्राह्मी (brAhmI) = spiritual ब्रूहि (brUhi) = tell ब्रूहि (brUhi) = please tell भक्तः (bhaktaH) = devotee भक्तः (bhaktaH) = devotees भक्ताः (bhaktAH) = devotees भक्तिं (bhaktiM) = devotional service भक्तिः (bhaktiH) = in devotional service भक्तिः (bhaktiH) = devotion भक्तिमान् (bhaktimAn) = engaged in devotion भक्तिमान् (bhaktimAn) = devotee भक्तियोगेन (bhaktiyogena) = by devotional service भक्तेषु (bhakteShu) = amongst devotees भक्त्या (bhaktyA) = in devotion भक्त्या (bhaktyA) = in full devotion भक्त्या (bhaktyA) = with devotion भक्त्या (bhaktyA) = by devotional service भक्त्या (bhaktyA) = by pure devotional service भक्त्युपहृतं (bhaktyupahR^itaM) = offered in devotion भगवन् (bhagavan) = O Supreme भगवान् (bhagavAn) = O Personality of Godhead भजतां (bhajatAM) = in rendering devotional service भजति (bhajati) = renders devotional service भजति (bhajati) = serves in devotional service भजते (bhajate) = is engaged in devotional service भजते (bhajate) = renders transcendental loving service भजन्ति (bhajanti) = render transcendental service भजन्ति (bhajanti) = render service भजन्ते (bhajante) = engage in devotional service भजन्ते (bhajante) = become devoted भजन्ते (bhajante) = render services भजस्व (bhajasva) = be engaged in loving service भजामि (bhajAmi) = reward भय (bhaya) = fear भयं (bhayaM) = fear भयं (bhayaM) = fearfulness भयात् (bhayAt) = out of fear भयात् (bhayAt) = danger. भयानकानि (bhayAnakAni) = very fearful भयावहः (bhayAvahaH) = dangerous. भयेन (bhayena) = out of fear भरतर्षभ (bharatarShabha) = O great one amongst the descendants of Bharata. भरतर्षभ (bharatarShabha) = O chief amongst the descendants of Bharata भरतर्षभ (bharatarShabha) = O chief of the descendants of Bharata. भरतर्षभ (bharatarShabha) = O chief of the Bharatas. भरतर्षभ (bharatarShabha) = O best amongst the Bharatas भरतर्षभ (bharatarShabha) = O best of the Bharatas. भरतर्षभ (bharatarShabha) = O lord of the Bharatas. भरतश्रेष्ठ (bharatashreShTha) = O chief of the Bharatas भरतसत्तम (bharatasattama) = O best of the Bharatas भर्ता (bhartA) = master भर्ता (bhartA) = sustainer भव (bhava) = appearance भव (bhava) = just become. भव (bhava) = just become भव (bhava) = become भव (bhava) = be भवः (bhavaH) = birth भवतः (bhavataH) = develop भवतः (bhavataH) = Your भवति (bhavati) = it so becomes भवति (bhavati) = is भवति (bhavati) = comes भवति (bhavati) = takes place भवति (bhavati) = takes birth भवति (bhavati) = there is भवति (bhavati) = become manifested भवति (bhavati) = becomes possible भवति (bhavati) = becomes prominent भवति (bhavati) = becomes भवन्तं (bhavantaM) = You भवन्तः (bhavantaH) = you भवन्ति (bhavanti) = are भवन्ति (bhavanti) = grow भवन्ति (bhavanti) = come about भवान् (bhavAn) = your good self भवान् (bhavAn) = You भवामि (bhavAmi) = I become भविता (bhavitA) = will come to be भविता (bhavitA) = will become भविष्यतां (bhaviShyatAM) = of future manifestations भविष्यति (bhaviShyati) = it will increase in the future भविष्यन्ति (bhaviShyanti) = will be भविष्याणि (bhaviShyANi) = future भविष्यामः (bhaviShyAmaH) = shall exist भवेत् (bhavet) = would be. भवेत् (bhavet) = there were भस्मसात् (bhasmasAt) = ashes भस्मसात् (bhasmasAt) = to ashes भाः (bhAH) = light भारत (bhArata) = O Dhritarashtra, descendant of Bharata भारत (bhArata) = O descendant of the Bharata dynasty. भारत (bhArata) = O descendant of Bharata. भारत (bhArata) = O descendant of Bharata भारत (bhArata) = O best of the Bharatas. भारत (bhArata) = O son of Bharata. भारत (bhArata) = O son of Bharata भारत (bhArata) = O scion of Bharata भाव (bhAva) = of one's nature भाव (bhAva) = state of being भावं (bhAvaM) = existence भावं (bhAvaM) = nature भावं (bhAvaM) = situation भावः (bhAvaH) = endurance भावः (bhAvaH) = the nature भावः (bhAvaH) = nature भावः (bhAvaH) = states of being भावना (bhAvanA) = fixed mind (in happiness) भावयता (bhAvayatA) = having pleased भावयन्तः (bhAvayantaH) = pleasing one another भावयन्तु (bhAvayantu) = will please भावसमन्वितः (bhAvasamanvitaH) = with great attention. भावाः (bhAvAH) = natures भाविताः (bhAvitAH) = remembering. भावेषु (bhAveShu) = natures cintyah भावैः (bhAvaiH) = by the states of being भाषसे (bhAShase) = speaking भाषा (bhAShA) = language भासः (bhAsaH) = effulgence भासः (bhAsaH) = rays भासयते (bhAsayate) = illuminates भास्वता (bhAsvatA) = glowing. भिताः (bhitAH) = out of fear भिन्ना (bhinnA) = separated भीतं (bhItaM) = fearful भीतभीतः (bhItabhItaH) = fearful भीतानि (bhItAni) = out of fear भीम (bhIma) = by Bhima भीमकर्मा (bhImakarmA) = one who performs herculean tasks भीमार्जुन (bhImArjuna) = to Bhima and Arjuna भीष्म (bhIShma) = Grandfather Bhishma भीष्म (bhIShma) = by Grandfather Bhishma भीष्मं च (bhIShmaM cha) = also Bhishma भीष्मं (bhIShmaM) = unto Grandfather Bhishma भीष्मं (bhIShmaM) = Bhishma भीष्मः (bhIShmaH) = Grandfather Bhishma भीष्मः (bhIShmaH) = Bhishmadeva भुक्त्वा (bhuktvA) = enjoying भुङ्क्ते (bhuN^kte) = enjoys भुङ्क्ष्व (bhuN^kShva) = enjoy भुञ्जते (bhu~njate) = enjoy भुञ्जानं (bhu~njAnaM) = enjoying भुञ्जीय (bhu~njIya) = one has to enjoy भुमौ (bhumau) = on the earth भुवि (bhuvi) = in this world. भूः (bhUH) = become भूत (bhUta) = of everything that be भूत (bhUta) = of creation भूत (bhUta) = of the living entity भूत (bhUta) = of living entities भूत (bhUta) = living entities भूतं (bhUtaM) = created being भूतगणान् (bhUtagaNAn) = ghosts भूतग्रामं (bhUtagrAmaM) = all the cosmic manifestations भूतग्रामं (bhUtagrAmaM) = the combination of material elements भूतग्रामः (bhUtagrAmaH) = the aggregate of all living entities भूतभर्तृ (bhUtabhartR^i) = the maintainer of all living entities भूतभावन (bhUtabhAvana) = O origin of everything भूतभावनः (bhUtabhAvanaH) = the source of all manifestations. भूतभावोद्भवकरः (bhUtabhAvodbhavakaraH) = producing the material bodies of the living entities भूतभृत् (bhUtabhR^it) = the maintainer of all living entities भूतसर्गौ (bhUtasargau) = created living beings भूतस्थः (bhUtasthaH) = in the cosmic manifestation भूतानां (bhUtAnAM) = of all those who are born भूतानां (bhUtAnAM) = of all living entities भूतानां (bhUtAnAM) = of living entities भूतानां (bhUtAnAM) = the living entities भूतानि (bhUtAni) = all creation भूतानि (bhUtAni) = all people भूतानि (bhUtAni) = all beings भूतानि (bhUtAni) = everything created भूतानि (bhUtAni) = the material bodies भूतानि (bhUtAni) = living entities (that are born) भूतानि (bhUtAni) = living entities भूतानी (bhUtAnI) = all of this material manifestation भूतानी (bhUtAnI) = all that are created भूतानी (bhUtAnI) = all living entities भूतानी (bhUtAnI) = entities भूतानी (bhUtAnI) = to the ghosts and spirits भूतानी (bhUtAnI) = the living entities भूतानी (bhUtAnI) = living entities भूतिः (bhUtiH) = exceptional power भूतेज्याः (bhUtejyAH) = worshipers of ghosts and spirits भूतेश (bhUtesha) = O Lord of everything भूतेषु (bhUteShu) = in all beings भूतेषु (bhUteShu) = in all living beings भूतेषु (bhUteShu) = towards all living entities भूतेषु (bhUteShu) = manifestation भूतेषु (bhUteShu) = living entities भूत्वा भूत्वा (bhUtvA bhUtvA) = repeatedly taking birth भूत्वा (bhUtvA) = becoming भूत्वा (bhUtvA) = so being भूत्वा (bhUtvA) = having come into being भूत्वा (bhUtvA) = having been भूमिः (bhUmiH) = earth भूयः (bhUyaH) = again भूयः (bhUyaH) = or is again coming to be भूयः (bhUyaH) = further भृगुः (bhR^iguH) = Bhrigu भेदं (bhedaM) = the differences भेर्यः (bheryaH) = large drums भैक्ष्यं (bhaikShyaM) = by begging भोक्ता (bhoktA) = the enjoyer भोक्ता (bhoktA) = supreme enjoyer भोक्तारं (bhoktAraM) = the beneficiary भोक्तुं (bhoktuM) = to enjoy life भोक्तृत्वे (bhoktR^itve) = in enjoyment भोग (bhoga) = in sense enjoyment भोग (bhoga) = to material enjoyment भोग (bhoga) = sense enjoyment भोगाः (bhogAH) = enjoyments भोगाः (bhogAH) = material enjoyment भोगान् (bhogAn) = enjoyable things भोगान् (bhogAn) = necessities of life भोगी (bhogI) = the enjoyer भोगैः (bhogaiH) = enjoyment भोजनं (bhojanaM) = eating भोजनेषु (bhojaneShu) = or while eating together भोक्ष्यसे (bhokShyase) = you enjoy भ्रमति (bhramati) = forgetting भ्रातृन् (bhrAtR^in) = brothers भ्रामयन् (bhrAmayan) = causing to travel भ्रुवोः (bhruvoH) = the eyebrows भ्रुवोः (bhruvoH) = the two eyebrows मंस्यन्ते (ma.nsyante) = they will consider मकरः (makaraH) = the shark मच्चित्तः (machchittaH) = in consciousness of Me मच्चित्ताः (machchittAH) = their minds fully engaged in Me मणिगणाः (maNigaNAH) = pearls मत् (mat) = unto Me मत् (mat) = upon Me (KRiShNa) मत् (mat) = of Mine मत् (mat) = of Me मत् (mat) = Me मत् (mat) = My मत् (mat) = having मतं (mataM) = injunction मतं (mataM) = injunctions मतं (mataM) = opinion मतः मे (mataH me) = this is my opinion. मतः (mataH) = in My opinion. मतः (mataH) = is considered. मतः (mataH) = considered मता (matA) = are considered मता (matA) = is considered मताः (matAH) = are considered. मतिः (matiH) = opinion. मतिः (matiH) = opinion मतिः (matiH) = determination मतिर्मम (matirmama) = my opinion. मते (mate) = in the opinion मत्कर्म (matkarma) = My work मत्कर्मकृत् (matkarmakR^it) = engaged in doing My work मत्तः (mattaH) = beyond Me मत्तः (mattaH) = from Me मत्परं (matparaM) = subordinate to Me मत्परः (matparaH) = in relationship with Me मत्परः (matparaH) = under My protection मत्परमः (matparamaH) = considering Me the Supreme मत्परमाः (matparamAH) = taking Me, the Supreme Lord, as everything मत्पराः (matparAH) = being attached to Me मत्परायणः (matparAyaNaH) = devoted to Me. मत्प्रसादात् (matprasAdAt) = by My mercy मत्वा (matvA) = knowing मत्वा (matvA) = thinking मत्संस्थां (matsa.nsthAM) = the spiritual sky (the kingdom of God) मत्स्थानि (matsthAni) = in Me मत्स्थानि (matsthAni) = situated in Me मद्भक्तः (madbhaktaH) = My devotee मद्भक्तिं (madbhaktiM) = My devotional service मद्भावं (madbhAvaM) = to My spiritual nature मद्भावं (madbhAvaM) = transcendental love for Me मद्व्यपाश्रयः (madvyapAshrayaH) = under My protection मद (mada) = in the delusion मदं (madaM) = illusion मदनुग्रहाय (madanugrahAya) = just to show me favor मदर्थं (madarthaM) = for My sake मदर्थे (madarthe) = for my sake मदान्विताः (madAnvitAH) = absorbed in the conceit मदाश्रयः (madAshrayaH) = in consciousness of Me (KRiShNa consciousness) मद्गतप्राणाः (madgataprANAH) = their lives devoted to Me मद्गतेन (madgatena) = abiding in Me, always thinking of Me मद्भक्तः (madbhaktaH) = engaged in My devotional service मद्भक्तः (madbhaktaH) = My devotee मद्भावं (madbhAvaM) = My nature मद्भावाः (madbhAvAH) = born of Me मद्भावाय (madbhAvAya) = to My nature मद्याजी (madyAjI) = My worshiper मधुसूदन (madhusUdana) = O Madhusudana मधुसूदन (madhusUdana) = O killer of Madhu मधुसूदन (madhusUdana) = O killer of the demon Madhu (KRiShNa) मधुसूदन (madhusUdana) = O killer of the demon Madhu मधुसूदनः (madhusUdanaH) = the killer of Madhu. मध्य (madhya) = middle मध्यं (madhyaM) = middle मध्यस्थ (madhyastha) = mediators between belligerents मध्यानि (madhyAni) = in the middle मध्ये (madhye) = in the middle मध्ये (madhye) = in the midst मध्ये (madhye) = between मन (mana) = and false prestige मनः (manaH) = with the mind मनः (manaH) = of the mind मनः (manaH) = the mind. मनः (manaH) = the mind मनः (manaH) = mind मनःप्रसादः (manaHprasAdaH) = satisfaction of the mind मनवः (manavaH) = Manus मनवे (manave) = unto the father of mankind (of the name Vaivasvata) मनसं (manasaM) = whose mind मनसः (manasaH) = more than the mind मनसा (manasA) = with the mind मनसा (manasA) = by the mind मनीषिणः (manIShiNaH) = great thinkers मनीषिणः (manIShiNaH) = great sages or devotees मनीषिणां (manIShiNAM) = even for the great souls. मनुः (manuH) = the father of mankind मनुष्यलोके (manuShyaloke) = in the world of human society. मनुष्याः (manuShyAH) = all men मनुष्याणां (manuShyANAM) = of men मनुष्याणां (manuShyANAM) = of such men मनुष्येषु (manuShyeShu) = among men मनुष्येषु (manuShyeShu) = in human society मनोगतान् (manogatAn) = of mental concoction मनोभिः (manobhiH) = and mind मनोरथं (manorathaM) = according to my desires मन्तव्यः (mantavyaH) = is to be considered मन्त्रः (mantraH) = transcendental chant मन्त्रहीनं (mantrahInaM) = with no chanting of the Vedic hymns मन्दान् (mandAn) = lazy to understand self-realization मन्मनाः (manmanAH) = always thinking of Me मन्मनाः (manmanAH) = thinking of Me मन्मया (manmayA) = fully in Me मन्यते (manyate) = considers मन्यते (manyate) = thinks मन्यते (manyate) = he thinks. मन्यन्ते (manyante) = think मन्यसे (manyase) = you think मन्यसे (manyase) = you so think मन्यसे (manyase) = You think मन्ये (manye) = I accept मन्ये (manye) = think मन्येत (manyeta) = thinks मम (mama) = of Mine मम (mama) = My. मम (mama) = My मम (mama) = to Me मम (mama) = my. मम (mama) = my मयः (mayaH) = full of मया (mayA) = Me मया (mayA) = by Me. मया (mayA) = by Me मया (mayA) = by me. मया (mayA) = by me मया (mayA) = me मयि (mayi) = are in Me मयि (mayi) = in Me. मयि (mayi) = in Me मयि (mayi) = unto Me मयि (mayi) = upon Me मयि (mayi) = to Me मरण (maraNa) = and death मरणात् (maraNAt) = than death मरीचिः (marIchiH) = Marici मरुतः (marutaH) = the Maruts मरुतः (marutaH) = the forty-nine Maruts (demigods of the wind) मरुतां (marutAM) = of the Maruts मर्त्यलोकं (martyalokaM) = to the mortal earth मर्त्येषु (martyeShu) = among those subject to death मलेन (malena) = by dust महत् (mahat) = great महत् (mahat) = the total material existence महत् (mahat) = very great महतः (mahataH) = from very great महता (mahatA) = great महति (mahati) = in a great महतीं (mahatIM) = great महद्योनिः (mahadyoniH) = source of birth in the material substance महर्षयः (maharShayaH) = great sages महर्षयः (maharShayaH) = the great sages महर्षि (maharShi) = great sages महर्षीणां (maharShINAM) = among the great sages महर्षीणां (maharShINAM) = of the great sages महात्मन् (mahAtman) = O great one. महात्मन् (mahAtman) = O great one महात्मनः (mahAtmanaH) = of the great soul महात्मनः (mahAtmanaH) = the great souls महात्मनः (mahAtmanaH) = the great Lord. महात्मा (mahAtmA) = great soul महात्मा (mahAtmA) = the great one. महात्मानः (mahAtmAnaH) = the great souls महान् (mahAn) = great महानुभवान् (mahAnubhavAn) = great souls महापाप्मा (mahApApmA) = greatly sinful महाबाहुः (mahAbAhuH) = mighty-armed महाबाहो (mahAbAho) = O mighty-armed one महाबाहो (mahAbAho) = O mighty-armed KRiShNa महाबाहो (mahAbAho) = O mighty-armed महाभूतानी (mahAbhUtAnI) = the great elements महायोगेश्वरः (mahAyogeshvaraH) = the most powerful mystic महारथः (mahArathaH) = one who can fight alone against thousands महारथः (mahArathaH) = great fighter. महारथाः (mahArathAH) = great chariot fighters. महारथाः (mahArathAH) = the great generals महाशङ्खं (mahAshaN^khaM) = the terrific conchshell महाशनः (mahAshanaH) = all-devouring महिमानं (mahimAnaM) = glories महीं (mahIM) = the world महीकृते (mahIkR^ite) = for the sake of the earth महीपते (mahIpate) = O King. महीक्षितां (mahIkShitAM) = chiefs of the world महेश्वरं (maheshvaraM) = the Supreme Lord महेश्वरं (maheshvaraM) = the supreme proprietor. महेश्वरं (maheshvaraM) = the supreme master महेश्वरः (maheshvaraH) = the Supreme Lord महेश्वासाः (maheshvAsAH) = mighty bowmen मा स्म (mA sma) = do not मा (mA) = do not मा (mA) = never मा (mA) = let it not be मां (mAM) = about Me मां (mAM) = in Me मां (mAM) = unto Me. मां (mAM) = unto Me मां (mAM) = unto me मां (mAM) = upon Me मां (mAM) = on Me मां (mAM) = of Me मां (mAM) = Me (KRiShNa) मां (mAM) = Me (Lord KRiShNa) मां (mAM) = Me मां (mAM) = to Me (the Supreme Lord) मां (mAM) = to Me मां (mAM) = toward Me मां (mAM) = me माता (mAtA) = mother मातुलाः (mAtulAH) = maternal uncles मातुलान् (mAtulAn) = maternal uncles मात्रास्पर्शः (mAtrAsparshaH) = sensory perception माधव (mAdhava) = O KRiShNa, husband of the goddess of fortune. माधवः (mAdhavaH) = KRiShNa (the husband of the goddess of fortune) मान (mAna) = in honor मान (mAna) = honor मान (mAna) = false prestige मानवः (mAnavaH) = a man. मानवः (mAnavaH) = a man मानवाः (mAnavAH) = human beings मानसं (mAnasaM) = of the mind मानसः (mAnasaH) = and mind मानसः (mAnasaH) = within the mind. मानसः (mAnasaH) = who has such a mind मानसाः (mAnasAH) = from the mind मानुषं (mAnuShaM) = human मानुषीं (mAnuShIM) = in a human form मानुषे (mAnuShe) = in human society मामकं (mAmakaM) = from Me. मामकाः (mAmakAH) = my party (sons) मामिकां (mAmikAM) = My मायया (mAyayA) = under the spell of material energy. मायया (mAyayA) = by the illusory energy माया (mAyA) = energy मायामेतां (mAyAmetAM) = this illusory energy मारुतः (mArutaH) = wind. मार्गशीर्षः (mArgashIrShaH) = the month of November-December मार्दवं (mArdavaM) = gentleness माल्य (mAlya) = garlands मासानां (mAsAnAM) = of months माहात्म्यं (mAhAtmyaM) = glories मित्र (mitra) = of friends मित्र (mitra) = benefactors with affection मित्रद्रोहे (mitradrohe) = in quarreling with friends मित्रे (mitre) = to a friend मिथ्याचारः (mithyAchAraH) = pretender मिथ्यैषः (mithyaiShaH) = this is all false मिश्रं (mishraM) = mixed मुक्तं (muktaM) = liberated मुक्तः (muktaH) = being liberated मुक्तः (muktaH) = liberated मुक्तः (muktaH) = freed मुक्तसङ्गः (muktasaN^gaH) = liberated from all material association मुक्तसङ्गः (muktasaN^gaH) = liberated from association मुक्तस्य (muktasya) = of the liberated मुक्त्वा (muktvA) = quitting मुखं (mukhaM) = mouth मुखं (mukhaM) = faces मुखानि (mukhAni) = faces मुखे (mukhe) = through the mouth मुख्यं (mukhyaM) = the chief मुच्यन्ते (muchyante) = get relief मुच्यन्ते (muchyante) = become free मुनयः (munayaH) = the sages मुनिः (muniH) = a thinker मुनिः (muniH) = a sage मुनिः (muniH) = the transcendentalist मुनीनां (munInAM) = of the sages मुनेः (muneH) = of the sage मुनेः (muneH) = sage. मुमुक्षुभिः (mumukShubhiH) = who attained liberation मुहुर्मुहुः (muhurmuhuH) = repeatedly. मुह्यति (muhyati) = is deluded. मुह्यति (muhyati) = is bewildered मुह्यन्ति (muhyanti) = are bewildered मूढ (mUDha) = foolish मूढः (mUDhaH) = foolish मूढयोनिषु (mUDhayoniShu) = in animal species मूढाः (mUDhAH) = the foolish मूढाः (mUDhAH) = foolish men मूर्तयः (mUrtayaH) = forms मूर्ध्नि (mUrdhni) = on the head मूलं (mUlaM) = rooted मूलानि (mUlAni) = roots मृगाणां (mR^igANAM) = of animals मृगेन्द्रः (mR^igendraH) = the lion मृतं (mR^itaM) = dead मृतस्य (mR^itasya) = of the dead मृत्यु (mR^ityu) = of death मृत्यु (mR^ityu) = death मृत्युं (mR^ityuM) = the path of death मृत्युः (mR^ityuH) = death मे (me) = unto Me मे (me) = unto me. मे (me) = unto me मे (me) = of Mine मे (me) = Mine मे (me) = My. मे (me) = My मे (me) = to Me. मे (me) = to Me मे (me) = by Me मे (me) = mine मे (me) = my मे (me) = for me मे (me) = from Me मेधा (medhA) = intelligence मेधावी (medhAvI) = intelligent मेरुः (meruH) = Meru मैत्रः (maitraH) = friendly मोघं (moghaM) = uselessly मोघकर्माणः (moghakarmANaH) = baffled in fruitive activities मोघज्ञानाः (moghaj~nAnAH) = baffled in knowledge मोघाशाः (moghAshAH) = baffled in their hopes मोदिष्ये (modiShye) = I shall rejoice मोह (moha) = of illusion मोह (moha) = of illusions मोह (moha) = delusion मोहं (mohaM) = illusion मोहं (mohaM) = to illusion मोहः (mohaH) = and illusion मोहः (mohaH) = illusion मोहनं (mohanaM) = illusory मोहनं (mohanaM) = the delusion मोहयसि (mohayasi) = You are bewildering मोहात् (mohAt) = by illusion मोहितं (mohitaM) = deluded मोहिताः (mohitAH) = are bewildered मोहिनीं (mohinIM) = bewildering मोहेन (mohena) = by the illusion मोहौ (mohau) = and illusion मोक्ष (mokSha) = for liberation मोक्षं (mokShaM) = the liberation मोक्षं (mokShaM) = liberation मोक्षकाङ्क्षिभिः (mokShakAN^kShibhiH) = by those who actually desire liberation. मोक्षयिष्यामि (mokShayiShyAmi) = will deliver मोक्षाय (mokShAya) = for the purpose of liberation मोक्ष्यसे (mokShyase) = you will be released मोक्ष्यसे (mokShyase) = you will be liberated मोक्ष्यसे (mokShyase) = you will become free मौनं (maunaM) = gravity मौनं (maunaM) = silence मौनि (mauni) = silent म्रियते (mriyate) = dies यं यं (yaM yaM) = whatever यं (yaM) = unto whom यं (yaM) = what यं (yaM) = which यं (yaM) = one to whom यं (yaM) = that which यः सः (yaH saH) = that which यः (yaH) = a person who यः (yaH) = anyone who यः (yaH) = anyone यः (yaH) = which यः (yaH) = whoever यः (yaH) = who यः (yaH) = one who यः (yaH) = he who यजन्तः (yajantaH) = sacrificing यजन्ति (yajanti) = they worship यजन्ते (yajante) = worship यजन्ते (yajante) = they worship by sacrifices यजन्ते (yajante) = they perform sacrifice यजिनः (yajinaH) = devotees यजुः (yajuH) = the Yajur Veda यत् (yat) = as यत् (yat) = in which यत् (yat) = if यत् (yat) = with which यत् (yat) = whatever यत् (yat) = what यत् (yat) = whichever यत् (yat) = which यत् (yat) = where यत् (yat) = that which यत् (yat) = that यत् (yat) = because. यत् (yat) = because यत् (yat) = having what यत् (yat) = having which यत (yata) = controlled यत (yata) = having controlled यतः (yataH) = from which यतः (yataH) = from whom यतचित्त (yatachitta) = controlling the mind यतचित्तस्य (yatachittasya) = whose mind is controlled यतचित्तात्मा (yatachittAtmA) = always careful in mind यतचेतसां (yatachetasAM) = who have full control over the mind यततः (yatataH) = while endeavoring यतता (yatatA) = while endeavoring यततां (yatatAM) = of those so endeavoring यतति (yatati) = endeavors यतते (yatate) = he endeavors यतन्तः (yatantaH) = endeavoring यतन्तः (yatantaH) = fully endeavoring यतन्ति (yatanti) = endeavor यतमानः (yatamAnaH) = endeavoring यतयः (yatayaH) = enlightened persons यतयः (yatayaH) = great sages यतस्यतः (yatasyataH) = wherever यतात्म (yatAtma) = self-controlled यतात्मनाः (yatAtmanAH) = engaged in self-realization यतात्मवान् (yatAtmavAn) = self-situated. यतीनां (yatInAM) = of the saintly persons यत्र (yatra) = at which यत्र (yatra) = in which यत्र (yatra) = in that state of affairs where यत्र (yatra) = wherein यत्र (yatra) = where यथा (yathA) = as it is यथा (yathA) = as much as यथा (yathA) = as. यथा (yathA) = as यथा (yathA) = just as यथा (yathA) = how यथाभागं (yathAbhAgaM) = as differently arranged यथावत् (yathAvat) = as they are यदा यदा (yadA yadA) = whenever and wherever यदा (yadA) = when यदि (yadi) = if यदि (yadi) = even if यदृच्छया (yadR^ichChayA) = by its own accord यदृच्छा (yadR^ichChA) = out of its own accord यद्यत् (yadyat) = whatever यद्वत् (yadvat) = as यद्वा (yadvA) = whether यन्त्र (yantra) = on a machine यमः (yamaH) = the controller of death यमः (yamaH) = the controller यया (yayA) = by which यया (yayA) = by whom यशः (yashaH) = fame यष्टव्यं (yaShTavyaM) = must be performed यस्मात् (yasmAt) = because यस्मात् (yasmAt) = from whom यस्मिन् (yasmin) = in which यस्मिन् (yasmin) = where यस्य (yasya) = whoever यस्य (yasya) = whom यस्य (yasya) = whose यस्य (yasya) = one whose यस्य (yasya) = of which यस्यां (yasyAM) = in which यक्ष (yakSha) = the Yaksas यक्षरक्षसां (yakSharakShasAM) = of the Yaksas and Raksasas यक्षरक्षांसि (yakSharakShA.nsi) = demons यक्ष्ये (yakShye) = I shall sacrifice यज्ञ (yaj~na) = of sacrifice यज्ञ (yaj~na) = of sacrifices यज्ञं (yaj~naM) = sacrifice यज्ञं (yaj~naM) = sacrifices यज्ञः (yaj~naH) = performance of yajna यज्ञः (yaj~naH) = performance of sacrifice यज्ञः (yaj~naH) = sacrifice यज्ञः (yaj~naH) = smrti sacrifice यज्ञभाविताः (yaj~nabhAvitAH) = being satisfied by the performance of sacrifices यज्ञविदः (yaj~navidaH) = conversant with the purpose of performing sacrifices यज्ञशिष्ट (yaj~nashiShTa) = of the result of such performance of yajna यज्ञशिष्टा (yaj~nashiShTA) = of food taken after performance of yajna यज्ञक्षपित (yaj~nakShapita) = being cleansed as the resul of such performances यज्ञाः (yaj~nAH) = sacrifice यज्ञाः (yaj~nAH) = sacrifices यज्ञात् (yaj~nAt) = than the sacrifice यज्ञात् (yaj~nAt) = from the performance of sacrifice यज्ञानां (yaj~nAnAM) = of sacrifices यज्ञानां (yaj~nAnAM) = sacrifices यज्ञाय (yaj~nAya) = for the sake of Yajna (KRiShNa) यज्ञार्थात् (yaj~nArthAt) = done only for the sake of Yajna, or Visnu यज्ञे (yaj~ne) = in sacrifice यज्ञेन (yaj~nena) = by the sacrifice यज्ञेन (yaj~nena) = by sacrifice यज्ञेषु (yaj~neShu) = in the performances of yajna, sacrifice यज्ञैः (yaj~naiH) = with sacrifices या (yA) = what या (yA) = which या (yA) = that which यां यां (yAM yAM) = whichever याजि (yAji) = worshiper यातयामं (yAtayAmaM) = food cooked three hours before being eaten याति (yAti) = achieves याति (yAti) = attains याति (yAti) = one achieves याति (yAti) = goes याति (yAti) = reaches याति (yAti) = he goes यात्रा (yAtrA) = maintenance यादसां (yAdasAM) = of all aquatics यादृक् (yAdR^ik) = as it is यान् (yAn) = those who यान्ति (yAnti) = attain यान्ति (yAnti) = approach यान्ति (yAnti) = undergo यान्ति (yAnti) = enter यान्ति (yAnti) = go यान्ति (yAnti) = do approach याभिः (yAbhiH) = by which यामिमां (yAmimAM) = all these यावत् (yAvat) = as long as यावत् (yAvat) = whatever यावान् (yAvAn) = all that यावान् (yAvAn) = as much as yah यास्यसि (yAsyasi) = you will go यास्यसि (yAsyasi) = you shall go युक्त (yukta) = regulated युक्तः (yuktaH) = in trance युक्तः (yuktaH) = is in the transcendental position युक्तः (yuktaH) = well situated in yoga युक्तः (yuktaH) = engaged in the divine consciousness युक्तः (yuktaH) = engaged युक्तः (yuktaH) = endowed युक्तः (yuktaH) = one who is engaged in devotional service युक्तः (yuktaH) = competent for self-realization युक्तः (yuktaH) = the actual yogi युक्तः (yuktaH) = dovetailed युक्तचेतसः (yuktachetasaH) = their minds engaged in Me. युक्ततमः (yuktatamaH) = the greatest yogi युक्ततमाः (yuktatamAH) = most perfect in yoga युक्तस्य (yuktasya) = engaged युक्ताः (yuktAH) = engaged युक्तात्म (yuktAtma) = having the mind firmly set on युक्तात्मा (yuktAtmA) = engaged in devotional service युक्तात्मा (yuktAtmA) = self-connected युक्ते (yukte) = being yoked युक्तेन (yuktena) = being engaged in meditation युक्तैः (yuktaiH) = engaged युक्त्वा (yuktvA) = being absorbed युग (yuga) = millenniums युगपत् (yugapat) = simultaneously युगे (yuge) = after millennium. युगे (yuge) = millennium युज्यते (yujyate) = is used युज्यते (yujyate) = is engaged युज्यस्व (yujyasva) = engage (fight) युज्यस्व (yujyasva) = be so engaged युञ्जतः (yu~njataH) = constantly engaged युञ्जन् (yu~njan) = engaging in yoga practice युञ्जन् (yu~njan) = practicing युञ्जीत (yu~njIta) = must concentrate in KRiShNa consciousness युञ्ज्यात् (yu~njyAt) = should execute युद्धं (yuddhaM) = war युद्धविशारदाः (yuddhavishAradAH) = experienced in military science. युद्धात् (yuddhAt) = than fighting युद्धाय (yuddhAya) = to fight युद्धाय (yuddhAya) = for the sake of fighting युद्धे (yuddhe) = in the fight युद्धे (yuddhe) = in battle युद्धे (yuddhe) = on this battlefield युधामन्युः (yudhAmanyuH) = Yudhamanyu युधि (yudhi) = in the fight युधिष्ठिरः (yudhiShThiraH) = Yudhisthira युध्य (yudhya) = fight युध्यस्व (yudhyasva) = just fight युध्यस्व (yudhyasva) = fight युयुत्सवः (yuyutsavaH) = desiring to fight युयुत्सुं (yuyutsuM) = all in a fighting spirit युयुधानः (yuyudhAnaH) = Yuyudhana ये (ye) = all which ये (ye) = all who ये (ye) = all those who ये (ye) = all those ये (ye) = who ये (ye) = those who ये (ye) = those येन (yena) = by which येन (yena) = by whom येनकेनचित् (yenakenachit) = with anything येषां (yeShAM) = whose येषां (yeShAM) = of whom येषां (yeShAM) = of them येषां (yeShAM) = for whom योऽयं (yo.ayaM) = this system योक्तव्यः (yoktavyaH) = must be practiced योग (yoga) = in devotion योग (yoga) = eightfold yoga योग (yoga) = of linking up योग (yoga) = the yoga योग (yoga) = the linking process योग (yoga) = by devotional service in karma-yoga योग (yoga) = requirements योगं (yogaM) = action in devotion योगं (yogaM) = in devotional service योगं (yogaM) = in meditation योगं (yogaM) = in yoga योगं (yogaM) = the eightfold yoga system योगं (yogaM) = the science of one's relationship to the Supreme योगं (yogaM) = devotional service योगं (yogaM) = mystic power योगं (yogaM) = mysticism योगं (yogaM) = yoga practice योगं (yogaM) = linking with the Supreme योगं (yogaM) = self-realization योगः (yogaH) = KRiShNa consciousness योगः (yogaH) = the science of one's relationship with the Supreme योगः (yogaH) = the science of yoga योगः (yogaH) = practice of yoga योगः (yogaH) = mysticism योगः (yogaH) = yoga system योगः (yogaH) = yoga योगः (yogaH) = linking with the Supreme योगः (yogaH) = self-realization योगधारणां (yogadhAraNAM) = the yogic situation. योगबलेन (yogabalena) = by the power of mystic yoga योगभ्रष्टः (yogabhraShTaH) = one who has fallen from the path of self-realization योगमाया (yogamAyA) = by internal potency योगमैश्वरं (yogamaishvaraM) = inconceivable mystic power. योगमैश्वरं (yogamaishvaraM) = inconceivable mystic power योगयज्ञाः (yogayaj~nAH) = sacrifice in eightfold mysticism योगयुक्तः (yogayuktaH) = engaged in KRiShNa consciousness योगयुक्तः (yogayuktaH) = engaged in devotional service योगयुक्तः (yogayuktaH) = one engaged in devotional service योगयुक्तात्मा (yogayuktAtmA) = one who is dovetailed in KRiShNa consciousness योगवित्तमाः (yogavittamAH) = the most perfect in knowledge of yoga. योगसंसिद्धिं (yogasa.nsiddhiM) = the highest perfection in mysticism योगसंज्ञितं (yogasa.nj~nitaM) = called trance in yoga. योगसेवया (yogasevayA) = by performance of yoga योगस्थः (yogasthaH) = equipoised योगस्य (yogasya) = about yoga योगात् (yogAt) = from the mystic link योगाय (yogAya) = for the sake of devotional service योगारूढः (yogArUDhaH) = elevated in yoga योगिन् (yogin) = O supreme mystic योगिनं (yoginaM) = yogi योगिनः (yoginaH) = of the yogi योगिनः (yoginaH) = KRiShNa conscious persons योगिनः (yoginaH) = transcendentalists योगिनः (yoginaH) = different kinds of mystics योगिनः (yoginaH) = mystics योगिनः (yoginaH) = for the devotee. योगिनां (yoginAM) = of the devotees. योगिनां (yoginAM) = of yogis योगिनां (yoginAM) = of learned transcendentalists योगी (yogI) = a transcendentalist योगी (yogI) = a mystic transcendentalist योगी (yogI) = a mystic योगी (yogI) = one who is in touch with the Supreme Self योगी (yogI) = one engaged in devotion योगी (yogI) = the transcendentalist योगी (yogI) = the devotee of the Lord योगी (yogI) = the devotee योगी (yogI) = the mystic transcendentalist योगी (yogI) = the mystic योगी (yogI) = the yogi योगी (yogI) = mystic योगी (yogI) = such a transcendentalist योगे (yoge) = in work without fruitive result योगेन (yogena) = in devotional service योगेन (yogena) = by the yoga system योगेन (yogena) = by practice of such bhakti-yoga योगेन (yogena) = by yoga practice योगेश्वर (yogeshvara) = O Lord of all mystic power योगेश्वरः (yogeshvaraH) = the master of mysticism योगेश्वरात् (yogeshvarAt) = from the master of all mysticism योगैः (yogaiH) = by devotional service योगौ (yogau) = work in devotional service योत्स्यमानान् (yotsyamAnAn) = those who will be fighting योद्धव्यं (yoddhavyaM) = have to fight योद्धुकामान् (yoddhukAmAn) = desiring to fight योधमुख्यैः (yodhamukhyaiH) = chiefs among the warriors योधवीरान् (yodhavIrAn) = great warriors योधाः (yodhAH) = the soldiers. योनयः (yonayaH) = sources of योनि (yoni) = species of life योनिं (yoniM) = species योनिः (yoniH) = source of birth योनिषु (yoniShu) = into the wombs. योनीनि (yonIni) = whose source of birth यौवनं (yauvanaM) = youth रजः (rajaH) = in passion रजः (rajaH) = the mode of passion रजसः (rajasaH) = of the mode of passion रजसः (rajasaH) = from the mode of passion रजसि (rajasi) = in passion रजसि (rajasi) = of the mode of passion रजोगुण (rajoguNa) = the mode of passion रण (raNa) = strife रणात् (raNAt) = from the battlefield रणे (raNe) = in the fight रणे (raNe) = on the battlefield रताः (ratAH) = engaged. रथ (ratha) = of the chariot रथं (rathaM) = the chariot रथोत्तमं (rathottamaM) = the finest chariot. रमते (ramate) = one enjoys रमते (ramate) = takes delight रमन्ति (ramanti) = enjoy transcendental bliss रविः (raviH) = the sun रविः (raviH) = sun रसः (rasaH) = taste रसः (rasaH) = sense of enjoyment रसनं (rasanaM) = tongue रसवर्जं (rasavarjaM) = giving up the taste रसात्मकः (rasAtmakaH) = supplying the juice. रस्याः (rasyAH) = juicy रहसि (rahasi) = in a secluded place रहस्यं (rahasyaM) = mystery रक्षांसि (rakShA.nsi) = the demons रक्ष्य (rakShya) = protection राग (rAga) = attachment राग (rAga) = and attachment रागात्मकं (rAgAtmakaM) = born of desire or lust रागी (rAgI) = very much attached राजगुह्यं (rAjaguhyaM) = the king of confidential knowledge राजन् (rAjan) = O King राजर्षयः (rAjarShayaH) = the saintly kings राजर्षयः (rAjarShayaH) = saintly kings राजविद्या (rAjavidyA) = the king of education राजसं (rAjasaM) = in terms of passion. राजसं (rAjasaM) = in the mode of passion. राजसं (rAjasaM) = in the mode of passion राजसः (rAjasaH) = in the mode of passion राजसस्य (rAjasasya) = to one in the mode of passion राजसाः (rAjasAH) = those who are in the mode of passion राजसाः (rAjasAH) = those situated in the mode of passion राजसी (rAjasI) = in the mode of passion. राजसी (rAjasI) = in the mode of passion राजा (rAjA) = the king राज्यं (rAjyaM) = kingdom राज्यसुखलोभेन (rAjyasukhalobhena) drive by greed for royal happiness राज्यस्य (rAjyasya) = for the kingdom राज्येन (rAjyena) = is the kingdom रात्रि (rAtri) = of night रात्रिं (rAtriM) = night रात्रिः (rAtriH) = night रात्र्यागमे (rAtryAgame) = at the fall of night रामः (rAmaH) = Rama राक्षसीं (rAkShasIM) = demonic रिपुः (ripuH) = enemy रुद्ध्वा (ruddhvA) = checking रुद्र (rudra) = manifestations of Lord Siva रुद्राणां (rudrANAM) = of all the Rudras रुद्रान् (rudrAn) = the eleven forms of Rudra रुधिर (rudhira) = blood रुक्ष (rukSha) = dry रूपं (rUpaM) = whose form रूपं (rUpaM) = the form रूपं (rUpaM) = form रूपमैश्वरं (rUpamaishvaraM) = universal form. रूपस्य (rUpasya) = form रूपाणि (rUpANi) = forms रूपेण (rUpeNa) = form रोमहर्षः (romaharShaH) = standing of hair on end रोमहर्षणं (romaharShaNaM) = making the hair stand on end. लघ्वाशी (laghvAshI) = eating a small quantity लब्धं (labdhaM) = gained लब्धा (labdhA) = regained लब्ध्वा (labdhvA) = by attainment लब्ध्वा (labdhvA) = having achieved लभते (labhate) = achieves लभते (labhate) = obtains लभते (labhate) = gains लभन्ते (labhante) = achieve लभन्ते (labhante) = attain. लभन्ते (labhante) = do achieve लभस्व (labhasva) = gain लभे (labhe) = I obtain लभेत् (labhet) = gains. लभ्यः (labhyaH) = can be achieved लवण (lavaNa) = salty लाघवं (lAghavaM) = decreased in value. लाभ (lAbha) = with gain लाभं (lAbhaM) = gain लाभालाभौ (lAbhAlAbhau) = both profit and loss लिङ्गैः (liN^gaiH) = symptoms लिप्यते (lipyate) = is attached लिप्यते (lipyate) = is affected लिप्यते (lipyate) = is entangled. लिम्पन्ति (limpanti) = do affect लुप्त (lupta) = stopped लुब्धः (lubdhaH) = greedy लेलिह्यसे (lelihyase) = You are licking लोक (loka) = of the universe लोक (loka) = of the worlds लोक (loka) = of the planets लोक (loka) = the planetary systems लोकं (lokaM) = universe लोकं (lokaM) = the world लोकं (lokaM) = planet लोकः (lokaH) = world लोकः (lokaH) = people लोकः (lokaH) = persons लोकत्रये (lokatraye) = in the three planetary systems लोकसंग्रहं (lokasa.ngrahaM) = the people in general. लोकसंग्रहं (lokasa.ngrahaM) = the people in general लोकस्य (lokasya) = of all the world लोकस्य (lokasya) = of the people लोकाः (lokAH) = all the world लोकाः (lokAH) = all the planets लोकाः (lokAH) = all people लोकाः (lokAH) = worlds लोकाः (lokAH) = the planetary systems लोकाः (lokAH) = planet लोकात् (lokAt) = from people लोकान् (lokAn) = all the planets लोकान् (lokAn) = all people लोकान् (lokAn) = world लोकान् (lokAn) = the planets लोकान् (lokAn) = people लोकान् (lokAn) = planets लोके (loke) = in this world लोके (loke) = in the world लोके (loke) = within this world लोकेषु (lokeShu) = planetary systems लोभ (lobha) = by greed लोभः (lobhaH) = greed लोष्ट (loShTa) = a lump of earth लोष्ट्र (loShTra) = pebbles वः (vaH) = unto you वः (vaH) = you वः (vaH) = your वक्तुं (vaktuM) = to say वक्त्र (vaktra) = mouths वक्त्र (vaktra) = faces वक्त्राणि (vaktrANi) = the mouths वक्त्राणि (vaktrANi) = mouths वचः (vachaH) = instruction वचः (vachaH) = words. वचः (vachaH) = words वचनं (vachanaM) = word वचनं (vachanaM) = order वचनं (vachanaM) = the speech वज्रं (vajraM) = the thunderbolt वद (vada) = please tell वदति (vadati) = speaks of वदनैः (vadanaiH) = by the mouths वदन्ति (vadanti) = say वदसि (vadasi) = You tell वदिष्यन्ति (vadiShyanti) = will say वन्तः (vantaH) = subject to वयं (vayaM) = we वर (vara) = O best. वरुणः (varuNaH) = water वरुणः (varuNaH) = the demigod controlling the water वर्जिताः (varjitAH) = are devoid of वर्ण (varNa) = colors वर्णं (varNaM) = colors वर्णसङ्कर (varNasaN^kara) = of unwanted children वर्णसङ्करः (varNasaN^karaH) = unwanted progeny. वर्तते (vartate) = is there वर्तते (vartate) = remains. वर्तते (vartate) = remains वर्तन्ते (vartante) = are acting वर्तन्ते (vartante) = are being engaged वर्तन्ते (vartante) = let them be so engaged वर्तमानः (vartamAnaH) = being situated वर्तमानानि (vartamAnAni) = present वर्ते (varte) = I am engaged वर्तेत (varteta) = remains वर्तेयं (varteyaM) = thus engage वर्त्म (vartma) = path वर्त्मनि (vartmani) = on the path. वर्षं (varShaM) = rain वशं (vashaM) = control वशात् (vashAt) = under obligation. वशी (vashI) = one who is controlled वशे (vashe) = in full subjugation वश्य (vashya) = controlled वसवः (vasavaH) = the Vasus वसुन् (vasun) = the eight Vasus वसौनां (vasaunAM) = of the Vasus वहामि (vahAmi) = carry वह्निः (vahniH) = fire वक्ष्यामि (vakShyAmi) = I am speaking वक्ष्यामि (vakShyAmi) = I shall describe वक्ष्यामि (vakShyAmi) = shall explain वक्ष्यामि (vakShyAmi) = say वा (vA) = either वा (vA) = or वाक् (vAk) = speech वाक् (vAk) = fine speech वाक्यं (vAkyaM) = words वाक्येन (vAkyena) = words वाङ्मयं (vAN^mayaM) = of the voice वाचं (vAchaM) = words वाच्यं (vAchyaM) = to be spoken वाणिज्यं (vANijyaM) = trade वादः (vAdaH) = the natural conclusion वादान् (vAdAn) = fabricated words वादिनः (vAdinaH) = the advocates वापि (vApi) = at all वापि (vApi) = either वायुः (vAyuH) = wind वायुः (vAyuH) = air वायुः (vAyuH) = the wind वायुः (vAyuH) = the air वायोः (vAyoH) = of the wind वार्ष्णेय (vArShNeya) = O descendant of VRiShNi वासः (vAsaH) = residence वासवः (vAsavaH) = the heavenly king वासांसि (vAsA.nsi) = garments वासुकिः (vAsukiH) = Vasuki. वासुदेवः (vAsudevaH) = KRiShNa in Dvaraka वासुदेवः (vAsudevaH) = the Personality of Godhead, KRiShNa वासुदेवस्य (vAsudevasya) = of KRiShNa वासुदेवाः (vAsudevAH) = KRiShNa विकम्पितुं (vikampituM) = to hesitate विकर्णः (vikarNaH) = Vikarna विकर्मणः (vikarmaNaH) = of forbidden work विकारान् (vikArAn) = transformations विकारि (vikAri) = changes विक्रान्तः (vikrAntaH) = mighty विगत (vigata) = having discarded विगत (vigata) = freed from विगतः (vigataH) = is removed विगतज्वरः (vigatajvaraH) = without being lethargic. विगतभीः (vigatabhIH) = devoid of fear विगतस्पृहः (vigataspR^ihaH) = without being interested विगतस्पृहः (vigataspR^ihaH) = without material desires विगुणः (viguNaH) = imperfectly performed विगुणः (viguNaH) = even faulty विचक्षणः (vichakShaNaH) = the experienced. विचालयेत् (vichAlayet) = should try to agitate. विचाल्यते (vichAlyate) = is agitated विचाल्यते (vichAlyate) = becomes shaken विचेतसः (vichetasaH) = bewildered विजयं (vijayaM) = victory विजयः (vijayaH) = victory विजानतः (vijAnataH) = who is in complete knowledge. विजानीताः (vijAnItAH) = are in knowledge विजानीयं (vijAnIyaM) = shall I understand विजितात्मा (vijitAtmA) = self-controlled विजितेन्द्रियः (vijitendriyaH) = sensually controlled विततः (vitataH) = are spread वित्तेशः (vitteshaH) = the lord of the treasury of the demigods विदः (vidaH) = who understand विदधामि (vidadhAmi) = give विदाहिनः (vidAhinaH) = burning विदितात्मनां (viditAtmanAM) = of those who are self-realized. विदित्वा (viditvA) = knowing it well विदित्वा (viditvA) = knowing विदुः (viduH) = understood विदुः (viduH) = know विदुः (viduH) = can know विदुः (viduH) = they know विद्धि (viddhi) = understand विद्धि (viddhi) = know it well विद्धि (viddhi) = know it विद्धि (viddhi) = know विद्धि (viddhi) = just try to understand विद्धि (viddhi) = try to understand विद्धि (viddhi) = try to know विद्धि (viddhi) = must be known विद्धि (viddhi) = you may know विद्धि (viddhi) = you must know विद्धि (viddhi) = you should know विद्मः (vidmaH) = do we know विद्यते (vidyate) = exist. विद्यते (vidyate) = exists विद्यते (vidyate) = takes place. विद्यते (vidyate) = there is. विद्यते (vidyate) = there is विद्या (vidyA) = with education विद्यात् (vidyAt) = know विद्यात् (vidyAt) = you must know विद्यानां (vidyAnAM) = of all education विद्यामहं (vidyAmahaM) = shall I know विद्वान् (vidvAn) = a learned person विद्वान् (vidvAn) = the learned विधान (vidhAna) = the regulations विधानोक्तः (vidhAnoktaH) = according to scriptural regulation विधिदिष्टः (vidhidiShTaH) = according to the direction of scripture विधिहीनं (vidhihInaM) = without scriptural direction विधीयते (vidhIyate) = does take place. विधेयात्मा (vidheyAtmA) = one who follows regulated freedom विनङ्क्ष्यसि (vinaN^kShyasi) = you will be lost. विनद्य (vinadya) = vibrating विनय (vinaya) = and gentleness विनश्यति (vinashyati) = is annihilated. विनश्यति (vinashyati) = falls back विनश्यत्सु (vinashyatsu) = in the destructible विना (vinA) = without विनाशं (vinAshaM) = destruction विनाशः (vinAshaH) = destruction विनाशाय (vinAshAya) = for the annihilation विनिग्रहः (vinigrahaH) = control विनियतं (viniyataM) = particularly disciplined विनियम्य (viniyamya) = regulating विनिर्मुक्ताः (vinirmuktAH) = liberated विनिवर्तन्ते (vinivartante) = are practiced to be refrained from विनिवृत्त (vinivR^itta) = disassociated विनिश्चितैः (vinishchitaiH) = certain. विन्दति (vindati) = achieves विन्दति (vindati) = attains विन्दति (vindati) = enjoys. विन्दति (vindati) = enjoys विन्दते (vindate) = enjoys विन्दामि (vindAmi) = I have विपरिवर्तते (viparivartate) = is working. विपरीतं (viparItaM) = the opposite विपरीतान् (viparItAn) = in the wrong direction विपरीतानि (viparItAni) = just the opposite विपश्चितः (vipashchitaH) = full of discriminating knowledge विप्रतिपन्ना (vipratipannA) = without being influenced by the fruitive results विभक्तं (vibhaktaM) = divided विभक्तेषु (vibhakteShu) = in the numberless divided विभागयोः (vibhAgayoH) = differences विभागशः (vibhAgashaH) = in terms of division विभावसौ (vibhAvasau) = in the fire विभुं (vibhuM) = greatest विभुः (vibhuH) = the Supreme Lord विभूतयः (vibhUtayaH) = opulences विभूति (vibhUti) = opulences विभूतिं (vibhUtiM) = opulence विभूतिं (vibhUtiM) = opulences विभूतिनां (vibhUtinAM) = opulences विभूतिभिः (vibhUtibhiH) = opulences विभूतेः (vibhUteH) = of opulences विभ्रमः (vibhramaH) = bewilderment विभ्रष्टः (vibhraShTaH) = deviated from विभ्रान्ताः (vibhrAntAH) = perplexed विमत्सरः (vimatsaraH) = free from envy विमुक्तः (vimuktaH) = being liberated विमुक्तः (vimuktaH) = being freed from विमुक्तः (vimuktaH) = liberated विमुक्तानां (vimuktAnAM) = of those who are liberated विमुक्तैः (vimuktaiH) = by one who has become free from विमुच्य (vimuchya) = being delivered from विमुञ्चति (vimu~nchati) = one gives up विमुह्यति (vimuhyati) = one is bewildered विमूढ (vimUDha) = foolish विमूढः (vimUDhaH) = bewildered विमूढभावः (vimUDhabhAvaH) = bewilderment विमूढाः (vimUDhAH) = foolish persons विमूढान् (vimUDhAn) = perfectly befooled विमृश्य (vimR^ishya) = deliberating विमोहयति (vimohayati) = bewilders विमोहिताः (vimohitAH) = deluded. विमोक्षणात् (vimokShaNAt) = giving up विमोक्षाय (vimokShAya) = meant for liberation विमोक्ष्यसे (vimokShyase) = you will be liberated. वियोगं (viyogaM) = extermination विरहितं (virahitaM) = without विराटः (virATaH) = Virata (the prince who gave shelter to the Pandavas while they were in disguise) विराटः (virATaH) = Virata विलग्नाः (vilagnAH) = becoming attached विवर्जितं (vivarjitaM) = devoid of विवर्जितं (vivarjitaM) = being without विवर्धनाः (vivardhanAH) = increasing विवस्वतः (vivasvataH) = of the sun-god विवस्वते (vivasvate) = unto the sun-god विवस्वान् (vivasvAn) = Vivasvan (the sun-god's name) विविक्त (vivikta) = to solitary विविक्तसेवी (viviktasevI) = living in a secluded place विविधः (vividhaH) = various विविधाः (vividhAH) = various विविधैः (vividhaiH) = various विवृद्धं (vivR^iddhaM) = increased विवृद्धे (vivR^iddhe) = when there is an excess विवृद्धे (vivR^iddhe) = when developed विशते (vishate) = he enters विशन्ति (vishanti) = are entering विशन्ति (vishanti) = enter विशन्ति (vishanti) = fall down विशां (vishAM) = and the vaisyas विशाल (vishAla) = very great विशालं (vishAlaM) = vast विशिष्टाः (vishiShTAH) = especially powerful विशिष्यते (vishiShyate) = is considered better विशिष्यते (vishiShyate) = is better. विशिष्यते (vishiShyate) = is by far the better. विशिष्यते (vishiShyate) = is special विशिष्यते (vishiShyate) = is far advanced. विशुद्धया (vishuddhayA) = fully purified विशुद्धये (vishuddhaye) = for clarifying. विशुद्धात्मा (vishuddhAtmA) = a purified soul विशेषसङ्घान् (visheShasaN^ghAn) = specifically assembled विश्वं (vishvaM) = universe विश्वं (vishvaM) = the universe विश्वं (vishvaM) = the entire universe विश्वतोमुखं (vishvatomukhaM) = and in the universal form. विश्वतोमुखं (vishvatomukhaM) = all-pervading. विश्वतोमुखः (vishvatomukhaH) = Brahma. विश्वमूर्ते (vishvamUrte) = O universal form. विश्वरूप (vishvarUpa) = in the form of the universe. विश्वस्य (vishvasya) = universe विश्वे (vishve) = the Visvedevas विश्वेश्वर (vishveshvara) = O Lord of the universe विषमिव (viShamiva) = like poison विषमे (viShame) = in this hour of crisis विषय (viShaya) = of the objects of the senses विषय (viShaya) = sense objects विषयाः (viShayAH) = on the subject matter विषयाः (viShayAH) = objects for sense enjoyment विषयान् (viShayAn) = objects of sense gratification विषयान् (viShayAn) = the sense objects विषयान् (viShayAn) = sense objects विषादं (viShAdaM) = moroseness विषादि (viShAdi) = morose विषीदन् (viShIdan) = while lamenting विषीदन्तं (viShIdantaM) = unto the lamenting one विषीदन्तं (viShIdantaM) = lamenting विष्टभ्य (viShTabhya) = pervading विष्ठितं (viShThitaM) = situated. विष्णुः (viShNuH) = Vishnu विष्णो (viShNo) = O all-pervading Lord. विष्णो (viShNo) = O Lord Visnu. विसर्गः (visargaH) = creation विसृजन् (visR^ijan) = giving up विसृजामि (visR^ijAmi) = I create विसृजामि (visR^ijAmi) = create विसृज्य (visR^ijya) = putting aside विस्तरः (vistaraH) = the expanse विस्तरशः (vistarashaH) = at great length विस्तरशः (vistarashaH) = in detail विस्तरस्य (vistarasya) = to the extent विस्तरेण (vistareNa) = in detail विस्तारं (vistAraM) = the expansion विस्मयः (vismayaH) = wonder विस्मयाविष्टः (vismayAviShTaH) = being overwhelmed with wonder विस्मिताः (vismitAH) = in wonder विहाय (vihAya) = giving up विहार (vihAra) = in relaxation विहारस्य (vihArasya) = recreation विहितं (vihitaM) = directed विहिताः (vihitAH) = used विहितान् (vihitAn) = arranged विज्ञातुं (vij~nAtuM) = to know विज्ञान (vij~nAna) = and realized knowledge विज्ञान (vij~nAna) = and scientific knowledge of the pure soul विज्ञान (vij~nAna) = realized knowledge विज्ञानं (vij~nAnaM) = wisdom विज्ञानं (vij~nAnaM) = numinous knowledge विज्ञाय (vij~nAya) = after understanding वीत (vIta) = free from वीत (vIta) = freed from वीतरागाः (vItarAgAH) = in the renounced order of life वीर्यवान् (vIryavAn) = very powerful वीर्यां (vIryAM) = glories वीक्षन्ते (vIkShante) = are beholding वृकोदरः (vR^ikodaraH) = the voracious eater (Bhima). वृजनं (vR^ijanaM) = the ocean of miseries वृत्तिस्थाः (vR^ittisthAH) = whose occupation वृष्णीनां (vR^iShNInAM) = of the descendants of VRiShNi वेगं (vegaM) = urges वेगाः (vegAH) = speed वेत्त (vetta) = the knower वेत्ति (vetti) = understands वेत्ति (vetti) = one knows वेत्ति (vetti) = knows वेत्ति (vetti) = does know वेत्थ (vettha) = know वेद (veda) = know वेद (veda) = knows वेद (veda) = do know वेदयज्ञ (vedayaj~na) = by sacrifice वेदवादरताः (vedavAdaratAH) = supposed followers of the Vedas वेदवित् (vedavit) = the knower of the Vedas. वेदवित् (vedavit) = the knower of the Vedas वेदविदः (vedavidaH) = persons conversant with the Vedas वेदाः (vedAH) = Vedic literatures वेदाः (vedAH) = the Vedic literature वेदानां (vedAnAM) = of all the Vedas वेदान्तकृत् (vedAntakR^it) = the compiler of the Vedanta वेदितव्यं (veditavyaM) = to be understood वेदितुं (vedituM) = to understand वेदे (vede) = in the Vedic literature वेदेषु (vedeShu) = in the study of the Vedas वेदेषु (vedeShu) = Vedic literatures वेदेषु (vedeShu) = the Vedas वेदैः (vedaiH) = by the Vedas वेदैः (vedaiH) = by study of the Vedas वेद्यं (vedyaM) = what is to be known वेद्यं (vedyaM) = the knowable वेद्यः (vedyaH) = knowable वेपथुः (vepathuH) = trembling of the body वेपमानः (vepamAnaH) = trembling वैनतेयः (vainateyaH) = Garuda वैराग्यं (vairAgyaM) = detachment वैराग्यं (vairAgyaM) = renunciation वैराग्येण (vairAgyeNa) = by detachment वैरिणं (vairiNaM) = greatest enemy. वैश्य (vaishya) = of a vaisya वैश्यः (vaishyaH) = mercantile people वैश्वानरः (vaishvAnaraH) = My plenary portion as the digesting fire व्यक्त (vyakta) = manifested व्यक्तयः (vyaktayaH) = living entities व्यक्तिं (vyaktiM) = personality व्यक्तिं (vyaktiM) = revelation व्यतितरिष्यति (vyatitariShyati) = surpasses व्यतीतानि (vyatItAni) = have passed व्यत्त (vyatta) = open व्यथन्ति (vyathanti) = are disturbed व्यथयन्ति (vyathayanti) = are distressing व्यथा (vyathA) = trouble व्यथिष्ठाः (vyathiShThAH) = be disturbed व्यदारयत् (vyadArayat) = shattered व्यपाश्रयः (vyapAshrayaH) = taking shelter of. व्यपाश्रित्य (vyapAshritya) = particularly taking shelter व्यपेतभीः (vyapetabhIH) = free from all fear व्यवसायः (vyavasAyaH) = enterprise or adventure व्यवसायः (vyavasAyaH) = determination व्यवसायात्मिका (vyavasAyAtmikA) = resolute in KRiShNa consciousness व्यवसायात्मिका (vyavasAyAtmikA) = fixed in determination व्यवसितः (vyavasitaH) = situated in determination व्यवस्थितान् (vyavasthitAn) = situated व्यवस्थितिः (vyavasthitiH) = the situation व्यवस्थितौ (vyavasthitau) = in determining व्यवस्थितौ (vyavasthitau) = put under regulations व्यवासिताः (vyavAsitAH) = have decided व्याधि (vyAdhi) = and disease व्याप्तं (vyAptaM) = pervaded व्याप्य (vyApya) = pervading व्यामिश्रेण (vyAmishreNa) = by equivocal व्यासः (vyAsaH) = Vyasa, the compiler of all Vedic literature व्यासः (vyAsaH) = Vyasa व्यासप्रसादात् (vyAsaprasAdAt) = by the mercy of Vyasadeva व्याहरन् (vyAharan) = vibrating व्युदस्य (vyudasya) = laying aside व्यूढं (vyUDhaM) = arranged in a military phalanx व्यूढां (vyUDhAM) = arranged व्रज (vraja) = go व्रजेत (vrajeta) = walks व्रताः (vratAH) = avowed. शंससि (sha.nsasi) = You are praising शक्नोति (shaknoti) = is able शक्नोमि (shaknomi) = am I able शक्नोषि (shaknoShi) = you are able शक्यं (shakyaM) = is able शक्यं (shakyaM) = is possible शक्यः (shakyaH) = it is possible शक्यः (shakyaH) = can शक्यः (shakyaH) = possible शक्यः (shakyaH) = practical शक्यसे (shakyase) = are able शङ्करः (shaN^karaH) = Lord Siva शङ्खं (shaN^khaM) = conchshell शङ्खाः (shaN^khAH) = conchshells शङ्खान् (shaN^khAn) = conchshells शङ्खौ (shaN^khau) = conchshells शठः (shaThaH) = deceitful शतशः (shatashaH) = hundreds शतैः (shataiH) = by hundreds शत्रुं (shatruM) = the enemy शत्रुः (shatruH) = enemy शत्रुत्वे (shatrutve) = because of enmity शत्रुन् (shatrun) = enemies शत्रुवत् (shatruvat) = as an enemy. शत्रौ (shatrau) = to an enemy शनैः (shanaiH) = gradually शनैः (shanaiH) = step by step शन्तिं (shantiM) = perfect peace शब्दः (shabdaH) = combined sound शब्दः (shabdaH) = sound vibration शब्दब्रह्म (shabdabrahma) = ritualistic principles of scriptures शब्दादिन् (shabdAdin) = such as sound शब्दादिन् (shabdAdin) = sound vibration, etc. शमं (shamaM) = mental tranquillity शमः (shamaH) = cessation of all material activities शमः (shamaH) = control of the mind शय्या (shayyA) = in lying down शरणं (sharaNaM) = refuge शरणं (sharaNaM) = full surrender शरणं (sharaNaM) = for surrender शरणम् गच्छ (sharaNam gachCha) = surrender शरीर (sharIra) = the body शरीर (sharIra) = bodily शरीर (sharIra) = by the body शरीरं (sharIraM) = the body शरीरं (sharIraM) = pertaining to the body शरीरं (sharIraM) = body शरीरस्थं (sharIrasthaM) = situated in the body शरीरस्थं (sharIrasthaM) = situated within the body शरीरस्थः (sharIrasthaH) = dwelling in the body शरीराणि (sharIrANi) = bodies शरीरिणः (sharIriNaH) = of the embodied soul शरीरे (sharIre) = in the universal form शरीरे (sharIre) = on the body शरीरे (sharIre) = the body. शर्म (sharma) = grace शशाङ्कः (shashAN^kaH) = the moon शशिसूर्ययोः (shashisUryayoH) = of the moon and the sun शशी (shashI) = the moon. शशी (shashI) = the moon शश्वच्छान्तिं (shashvachChAntiM) = lasting peace शस्त्र (shastra) = weapons शस्त्रपाणयः (shastrapANayaH) = those with weapons in hand शस्त्रभृतां (shastrabhR^itAM) = of the carriers of weapons शस्त्रसम्पाते (shastrasampAte) = in releasing his arrows शस्त्राणि (shastrANi) = weapons शाखं (shAkhaM) = branches शाखाः (shAkhAH) = branches शाधि (shAdhi) = just instruct शान्तः (shAntaH) = peaceful शान्तरजसं (shAntarajasaM) = his passion pacified शान्तिं (shAntiM) = peace शान्तिं (shAntiM) = perfect peace शान्तिं (shAntiM) = relief from material pangs शान्तिः (shAntiH) = tranquillity शान्तिः (shAntiH) = peace शारीरं (shArIraM) = in keeping body and soul together शाश्वतं (shAshvataM) = eternal. शाश्वतं (shAshvataM) = original शाश्वतं (shAshvataM) = the eternal शाश्वतः (shAshvataH) = permanent शाश्वतधर्मगोप्ता (shAshvatadharmagoptA) = maintainer of the eternal religion शाश्वतस्य (shAshvatasya) = of the eternal शाश्वताः (shAshvatAH) = eternal. शाश्वतीः (shAshvatIH) = many शाश्वते (shAshvate) = of the Vedas शास्त्र (shAstra) = of scripture शास्त्रं (shAstraM) = the scriptures शास्त्रं (shAstraM) = revealed scripture शास्त्रविधिं (shAstravidhiM) = the regulations of the scriptures शास्त्रविधिं (shAstravidhiM) = the regulations of scripture शिखण्डी (shikhaNDI) = Sikhandi शिखरिणां (shikhariNAM) = of all mountains शिरः (shiraH) = head शिरः (shiraH) = heads शिरसा (shirasA) = with the head शिष्यः (shiShyaH) = disciple शिष्येण (shiShyeNa) = disciple शीत (shIta) = in cold शीत (shIta) = winter शुक्ल (shukla) = light शुक्लः (shuklaH) = the white fortnight शुचः (shuchaH) = worry. शुचः (shuchaH) = worry शुचिः (shuchiH) = pure शुचीनां (shuchInAM) = of the pious शुचौ (shuchau) = in a sanctified शुद्धये (shuddhaye) = for the purpose of purification. शुनि (shuni) = in the dog शुभ (shubha) = of the auspicious शुभ (shubha) = good शुभ (shubha) = from auspicious शुभान् (shubhAn) = the auspicious शूद्रः (shUdraH) = lower-class men शूद्रस्य (shUdrasya) = of the shudra शूद्राणां (shUdrANAM) = of the shudras शूराः (shUrAH) = heroes श‍ृणु (shR^iNu) = understand. श‍ृणु (shR^iNu) = just hear. श‍ृणु (shR^iNu) = just hear श‍ृणु (shR^iNu) = try to hear. श‍ृणु (shR^iNu) = listen. श‍ृणु (shR^iNu) = hear from Me. श‍ृणु (shR^iNu) = hear. श‍ृणु (shR^iNu) = hear श‍ृणुयात् (shR^iNuyAt) = does hear श‍ृणोति (shR^iNoti) = hears of श‍ृण्वतः (shR^iNvataH) = hearing श‍ृण्वन् (shR^iNvan) = hearing शैब्यः (shaibyaH) = Saibya शोक (shoka) = by lamentation शोक (shoka) = misery शोकं (shokaM) = lamentation शोचति (shochati) = laments शोचितुं (shochituM) = to lament शोषयति (shoShayati) = dries शौचं (shauchaM) = cleanliness शौचं (shauchaM) = purity शौर्यं (shauryaM) = heroism श्यालाः (shyAlAH) = brothers-in-law श्रद्दधानाः (shraddadhAnAH) = with faith श्रद्धः (shraddhaH) = faith श्रद्धया (shraddhayA) = inspiration श्रद्धया (shraddhayA) = with faith श्रद्धया (shraddhayA) = full faith श्रद्धयान्विताः (shraddhayAnvitAH) = with faith श्रद्धा (shraddhA) = the faith श्रद्धा (shraddhA) = faith श्रद्धां (shraddhAM) = faith श्रद्धावन्तः (shraddhAvantaH) = with faith and devotion श्रद्धावान् (shraddhAvAn) = a faithful man श्रद्धावान् (shraddhAvAn) = in full faith श्रद्धावान् (shraddhAvAn) = faithful श्रिताः (shritAH) = taking shelter of. श्रीः (shrIH) = opulence or beauty श्रीः (shrIH) = opulence श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Personality of Godhead said श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Supreme Personality of Godhead said श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Supreme Lord said श्रीभगवानुवाच (shrIbhagavAnuvAcha) = the Lord said श्रीमत् (shrImat) = beautiful श्रीमतं (shrImataM) = of the prosperous श्रुतं (shrutaM) = heard श्रुतवान् (shrutavAn) = have heard श्रुतस्य (shrutasya) = all that is already heard श्रुति (shruti) = of Vedic revelation श्रुतिपरायणाः (shrutiparAyaNAH) = inclined to the process of hearing. श्रुतिमत् (shrutimat) = having ears श्रुतौ (shrutau) = have been heard श्रुत्वा (shrutvA) = by hearing श्रुत्वा (shrutvA) = having heard श्रुत्वा (shrutvA) = hearing श्रेयः (shreyaH) = all-good श्रेयः (shreyaH) = it is better श्रेयः (shreyaH) = is more beneficial श्रेयः (shreyaH) = good श्रेयः (shreyaH) = better engagement श्रेयः (shreyaH) = better श्रेयः (shreyaH) = benediction श्रेयः (shreyaH) = real benefit श्रेयान् (shreyAn) = greater श्रेयान् (shreyAn) = better श्रेयान् (shreyAn) = far better श्रेष्ठः (shreShThaH) = a respectable leader श्रोतव्यस्य (shrotavyasya) = toward all that is to be heard श्रोत्रं (shrotraM) = ears श्रोत्रादीनि (shrotrAdIni) = such as the hearing process श्वपाके (shvapAke) = in the dog-eater (the outcaste) श्वशुरान् (shvashurAn) = fathers-in-law श्वशूराः (shvashUrAH) = fathers-in-law श्वसन् (shvasan) = breathing श्वेतैः (shvetaiH) = with white षण्मासाः (ShaNmAsAH) = the six months षष्ठाणि (ShaShThANi) = the six स (sa) = with both स (sa) = with स (sa) = that संगवर्जितः (sa.ngavarjitaH) = freed from the contamination of fruitive activities and mental speculation संग्रहः (sa.ngrahaH) = the accumulation. संग्रहेण (sa.ngraheNa) = in summary संग्रामं (sa.ngrAmaM) = fighting संन्यस्त (sa.nnyasta) = one who has renounced संन्यस्य (sa.nnyasya) = giving up completely संन्यस्य (sa.nnyasya) = giving up संन्यास (sa.nnyAsa) = of renunciation संन्यासं (sa.nnyAsaM) = the renounced order of life संन्यासं (sa.nnyAsaM) = renunciation संन्यासः (sa.nnyAsaH) = the renounced order of life संन्यासः (sa.nnyAsaH) = renunciation of work संन्यासः (sa.nnyAsaH) = renunciation संन्यासनात् (sa.nnyAsanAt) = by renunciation संन्यासस्य (sa.nnyAsasya) = of renunciation संन्यासी (sa.nnyAsI) = in the renounced order संन्यासी (sa.nnyAsI) = renouncer संन्यासीनां (sa.nnyAsInAM) = for the renounced order संन्यासेन (sa.nnyAsena) = by the renounced order of life संयत (sa.nyata) = controlled संयम (sa.nyama) = of restraint संयमतां (sa.nyamatAM) = of all regulators संयमी (sa.nyamI) = the self-controlled संयम्य (sa.nyamya) = keeping under control संयम्य (sa.nyamya) = controlling संयम्य (sa.nyamya) = completely subduing संयाति (sa.nyAti) = goes away संयाति (sa.nyAti) = verily accepts संयुक्ताः (sa.nyuktAH) = engaged संयोगं (sa.nyogaM) = connection संयोगात् (sa.nyogAt) = by the union between संयोगात् (sa.nyogAt) = from the combination संवादं (sa.nvAdaM) = conversation संवादं (sa.nvAdaM) = discussion संवादं (sa.nvAdaM) = message संविग्न (sa.nvigna) = distressed संवृत्तः (sa.nvR^ittaH) = settled संशय (sa.nshaya) = of doubts संशय (sa.nshaya) = doubtful संशयं (sa.nshayaM) = doubt संशयं (sa.nshayaM) = doubts संशयः (sa.nshayaH) = all doubts. संशयः (sa.nshayaH) = doubt. संशयस्य (sa.nshayasya) = of the doubt संशितव्रताः (sa.nshitavratAH) = taken to strict vows. संशुद्ध (sa.nshuddha) = washed off संशुद्धिः (sa.nshuddhiH) = purification संश्रिताः (sa.nshritAH) = having taken shelter of संसार (sa.nsAra) = in material existence संसारेषु (sa.nsAreShu) = into the ocean of material existence संसिद्धः (sa.nsiddhaH) = having achieved perfection संसिद्धः (sa.nsiddhaH) = he who is mature संसिद्धिं (sa.nsiddhiM) = in perfection संसिद्धिं (sa.nsiddhiM) = perfection संसिद्धौ (sa.nsiddhau) = for perfection संस्तभ्य (sa.nstabhya) = by steadying संस्थापनार्थाय (sa.nsthApanArthAya) = to reestablish संस्पर्शजाः (sa.nsparshajAH) = by contact with the material senses संस्मृत्य (sa.nsmR^itya) = remembering संहरते (sa.nharate) = winds up संज्ञके (sa.nj~nake) = which is called. संज्ञार्थं (sa.nj~nArthaM) = for information संज्ञितं (sa.nj~nitaM) = in the matter of संज्ञितः (sa.nj~nitaH) = is called. संज्ञैः (sa.nj~naiH) = named सः (saH) = anyone सः (saH) = it सः (saH) = He सः (saH) = that knowledge सः (saH) = that person सः (saH) = that सः (saH) = thus सः (saH) = the same सः (saH) = these सः (saH) = such सः (saH) = he is. सः (saH) = he is सः (saH) = he. सः (saH) = he सक्तं (saktaM) = attached सक्ताः (saktAH) = attached सक्ताः (saktAH) = being attached सखा (sakhA) = friend सखीन् (sakhIn) = friends सखैव (sakhaiva) = like a friend सख्युः (sakhyuH) = with a friend सगद्गदं (sagadgadaM) = with a faltering voice सङ्करः (saN^karaH) = such unwanted children सङ्करस्य (saN^karasya) = of unwanted population सङ्कल्प (saN^kalpa) = determination सङ्कल्प (saN^kalpa) = mental speculations सङ्कल्पः (saN^kalpaH) = desire for self-satisfaction सङ्ख्ये (saN^khye) = in the battlefield सङ्ग (saN^ga) = association सङ्ग (saN^ga) = of association सङ्गं (saN^gaM) = attachment सङ्गं (saN^gaM) = association सङ्गः (saN^gaH) = attachment सङ्गरहितं (saN^garahitaM) = without attachment सङ्गविवर्जितः (saN^gavivarjitaH) = free from all association सङ्गात् (saN^gAt) = from attachment सङ्गेन (saN^gena) = by association सङ्घाः (saN^ghAH) = the assemblies सङ्घातः (saN^ghAtaH) = the aggregate सङ्घैः (saN^ghaiH) = the groups सचेताः (sachetAH) = in my consciousness सच्छब्दः (sachChabdaH) = the sound sat सज्जते (sajjate) = becomes attached. सज्जन्ते (sajjante) = they become engaged सञ्चयान् (sa~nchayAn) = accumulation. सञ्छिन्न (sa~nChinna) = cut सञ्जनयन् (sa~njanayan) = increasing सञ्जय उवाच (sa~njaya uvAcha) = Sanjaya said सञ्जय (sa~njaya) = O Sanjaya. सञ्जयति (sa~njayati) = binds सञ्जायते (sa~njAyate) = comes into being सञ्जायते (sa~njAyate) = develops सत् (sat) = eternal सत् (sat) = cause सत् (sat) = the word sat सत् (sat) = the Supreme सत् (sat) = spirit सतः (sataH) = of the eternal सतत (satata) = always सततं (satataM) = always सततं (satataM) = constantly सततं (satataM) = twenty-four hours a day सततयुक्तानां (satatayuktAnAM) = always engaged सति (sati) = being सत्कार (satkAra) = respect सत्त्व (sattva) = in goodness सत्त्व (sattva) = existence सत्त्वं (sattvaM) = in goodness सत्त्वं (sattvaM) = existence सत्त्वं (sattvaM) = the mode of goodness सत्त्वं (sattvaM) = the strength सत्त्ववतं (sattvavataM) = of the strong सत्त्वसंशुद्धिः (sattvasa.nshuddhiH) = purification of one's existence सत्त्वस्थाः (sattvasthAH) = those situated in the mode of goodness सत्त्वात् (sattvAt) = from the mode of goodness सत्त्वानुरूपा (sattvAnurUpA) = according to the existence सत्त्वे (sattve) = the mode of goodness सत्यं (satyaM) = truth सत्यं (satyaM) = truthful सत्यं (satyaM) = truthfulness सत्यं (satyaM) = truly सद्भवे (sadbhave) = in the sense of the nature of the Supreme सदसत् (sadasat) = in good and bad सदसत् (sadasat) = to cause and effect सदा (sadA) = always सदा (sadA) = constantly सदृशं (sadR^ishaM) = accordingly सदृशं (sadR^ishaM) = in comparison सदृशः (sadR^ishaH) = like सदृशी (sadR^ishI) = like that सदोषं (sadoShaM) = with fault सन् (san) = being so सनातनं (sanAtanaM) = eternal atmosphere. सनातनं (sanAtanaM) = original, eternal सनातनः (sanAtanaH) = eternal सनातनः (sanAtanaH) = eternally the same. सनातनाः (sanAtanAH) = eternal सन्तः (santaH) = the devotees सन्तरिष्यसि (santariShyasi) = you will cross completely. सन्तुष्टः (santuShTaH) = perfectly satiated सन्तुष्टः (santuShTaH) = satisfied सन्दृश्यन्ते (sandR^ishyante) = are seen सन्देहः (sandehaH) = all doubts सन्निभानि (sannibhAni) = as if सन्नियम्य (sanniyamya) = controlling सन्निविष्टः (sanniviShTaH) = situated सपत्नान् (sapatnAn) = enemies. सप्त (sapta) = seven सबान्धवान् (sabAndhavAn) = along with friends सम (sama) = unaltered सम (sama) = equal सम (sama) = equally सम (sama) = equipoised समं (samaM) = in equanimity समं (samaM) = equally समं (samaM) = straight समः (samaH) = equal समः (samaH) = equally disposed समः (samaH) = equipoised समः (samaH) = peacefulness समः (samaH) = steady समग्रं (samagraM) = all समग्रं (samagraM) = in total समग्रं (samagraM) = completely समग्रान् (samagrAn) = all समचित्तत्वं (samachittatvaM) = equilibrium समता (samatA) = equilibrium समतित्य (samatitya) = transcending समतीतानि (samatItAni) = completely past समत्वं (samatvaM) = equanimity समदर्शनः (samadarshanaH) = seeing equally. समदर्शिनः (samadarshinaH) = who see with equal vision. समधिगच्छति (samadhigachChati) = attains. समन्ततः (samantataH) = from all sides. समन्तात् (samantAt) = everywhere समन्तात् (samantAt) = from all directions समन्वितः (samanvitaH) = qualified समबुद्धयः (samabuddhayaH) = equally disposed समबुद्धिः (samabuddhiH) = having equal intelligence समवस्थितं (samavasthitaM) = equally situated समवेताः (samavetAH) = assembled समवेतान् (samavetAn) = assembled समाः (samAH) = equal समाः (samAH) = years समागताः (samAgatAH) = assembled समाचर (samAchara) = do perfectly. समाचर (samAchara) = perform समाचरन् (samAcharan) = practicing. समाधातुं (samAdhAtuM) = to fix समाधाय (samAdhAya) = fixing समाधिना (samAdhinA) = by complete absorption. समाधिस्थस्य (samAdhisthasya) = of one situated in trance समाधौ (samAdhau) = in transcendental consciousness, or KRiShNa consciousness समाधौ (samAdhau) = in the controlled mind समाप्नोषि (samApnoShi) = You cover समायुक्तः (samAyuktaH) = keeping in balance समारम्भाः (samArambhAH) = attempts समाविष्टः (samAviShTaH) = absorbed समावृतः (samAvR^itaH) = covered समावृतः (samAvR^itaH) = surrounded समासतः (samAsataH) = in summary समासेन (samAsena) = in summary समासेन (samAsena) = summarily समाहर्तुं (samAhartuM) = in destroying समाहितः (samAhitaH) = approached completely समितिञ्जयः (samiti~njayaH) = always victorious in battle समिद्धः (samiddhaH) = blazing समीक्ष्य (samIkShya) = after seeing समुत्थेन (samutthena) = arisen from समुद्धर्ता (samuddhartA) = the deliverer समुद्भवं (samudbhavaM) = directly manifested समुद्भवं (samudbhavaM) = produced of समुद्भवः (samudbhavaH) = born of. समुद्भवः (samudbhavaH) = born of समुद्भवान् (samudbhavAn) = produced of समुद्यमे (samudyame) = in the attempt. समुद्रं (samudraM) = the ocean समुपस्थितं (samupasthitaM) = arrived समुपस्थितं (samupasthitaM) = present समुपाश्रितः (samupAshritaH) = having taken shelter of समृद्ध (samR^iddha) = with full समृद्धं (samR^iddhaM) = flourishing समृद्धवेगः (samR^iddhavegaH) = with full speed. समे (same) = in equanimity समौ (samau) = in suspension सम्पत् (sampat) = assets सम्पदं (sampadaM) = assets सम्पदं (sampadaM) = the qualities सम्पद्यते (sampadyate) = he attains सम्पन्ने (sampanne) = fully equipped सम्पश्यन् (sampashyan) = considering सम्प्रकीर्तितः (samprakIrtitaH) = is declared. सम्प्रतिष्ठा (sampratiShThA) = the foundation सम्प्रवृत्तानि (sampravR^ittAni) = although developed सम्प्रेक्ष्य (samprekShya) = looking सम्प्लुतोदके (samplutodake) = in a great reservoir of water सम्बन्धिनः (sambandhinaH) = relatives सम्भवं (sambhavaM) = born of. सम्भवः (sambhavaH) = the possibility सम्भवः (sambhavaH) = production सम्भवन्ति (sambhavanti) = they appear सम्भवाः (sambhavAH) = produced of सम्भवान् (sambhavAn) = produced of. सम्भवामि (sambhavAmi) = I do appear सम्भवामि (sambhavAmi) = I do incarnate सम्भावितस्य (sambhAvitasya) = for a respectable man सम्भूतं (sambhUtaM) = arisen kim सम्मूढ (sammUDha) = bewildered सम्मूढाः (sammUDhAH) = befooled by material identification सम्मोहं (sammohaM) = into delusion सम्मोहः (sammohaH) = the illusion सम्मोहः (sammohaH) = perfect illusion सम्मोहात् (sammohAt) = from illusion सम्यक् (samyak) = complete सम्यक् (samyak) = completely सरसां (sarasAM) = of all reservoirs of water सर्गः (sargaH) = birth and death सर्गाणां (sargANAM) = of all creations सर्गे (sarge) = while taking birth सर्गेऽपि (sarge.api) = even in the creation सर्पाणां (sarpANAM) = of serpents सर्व (sarva) = all kinds of सर्व (sarva) = all respectively सर्व (sarva) = all सर्व (sarva) = in all सर्व (sarva) = of all सर्व (sarva) = because You are everything सर्व (sarva) = for all kinds of सर्वं (sarvaM) = all of the body सर्वं (sarvaM) = all that be सर्वं (sarvaM) = all such sinful reactions सर्वं (sarvaM) = all सर्वं (sarvaM) = whole सर्वं (sarvaM) = everything सर्वः (sarvaH) = all सर्वः (sarvaH) = everything. सर्वकर्म (sarvakarma) = of all activities सर्वकर्माणि (sarvakarmANi) = all kinds of activities सर्वकर्माणि (sarvakarmANi) = all reactions to material activities सर्वगतं (sarvagataM) = all-pervading सर्वगतः (sarvagataH) = all-pervading सर्वगुह्यतमं (sarvaguhyatamaM) = the most confidential of all सर्वतः (sarvataH) = in all respects सर्वतः (sarvataH) = everywhere सर्वतः (sarvataH) = on all sides सर्वतः (sarvataH) = from all sides सर्वत्र (sarvatra) = everywhere सर्वत्रगं (sarvatragaM) = all-pervading सर्वत्रगः (sarvatragaH) = blowing everywhere सर्वथा (sarvathA) = in all ways सर्वथा (sarvathA) = in all respects सर्वदेहिनां (sarvadehinAM) = of all embodied beings सर्वद्वाराणि (sarvadvArANi) = all the doors of the body सर्वद्वारेषु (sarvadvAreShu) = in all the gates सर्वधर्मान् (sarvadharmAn) = all varieties of religion सर्वपापैः (sarvapApaiH) = from all sinful reactions सर्वभावेन (sarvabhAvena) = in all respects सर्वभूत (sarvabhUta) = of all living entities सर्वभूत (sarvabhUta) = to all living entities सर्वभूत (sarvabhUta) = for all living entities सर्वभूतस्थं (sarvabhUtasthaM) = situated in all beings सर्वभूतस्थितं (sarvabhUtasthitaM) = situated in everyone's heart सर्वभूतहिते (sarvabhUtahite) = for the welfare of all living entities सर्वभूतानां (sarvabhUtAnAM) = of all creations सर्वभूतानां (sarvabhUtAnAM) = of all living entities सर्वभूतानां (sarvabhUtAnAM) = toward all living entities सर्वभूतानि (sarvabhUtAni) = all created entities सर्वभूतानी (sarvabhUtAnI) = all living entities सर्वभूतेषु (sarvabhUteShu) = among all living entities सर्वभूतेषु (sarvabhUteShu) = among all living beings सर्वभूतेषु (sarvabhUteShu) = in all living entities सर्वभूतेषु (sarvabhUteShu) = to all living entities सर्वभृत् (sarvabhR^it) = the maintainer of everyone सर्वयोनिषु (sarvayoniShu) = in all species of life सर्वलोक (sarvaloka) = of all planets and the demigods thereof सर्ववित् (sarvavit) = the knower of everything सर्ववृक्षाणां (sarvavR^ikShANAM) = of all trees सर्वशः (sarvashaH) = altogether सर्वशः (sarvashaH) = all around सर्वशः (sarvashaH) = all kinds of सर्वशः (sarvashaH) = all सर्वशः (sarvashaH) = in all respects. सर्वशः (sarvashaH) = in all respects सर्वसङ्कल्प (sarvasaN^kalpa) = of all material desires सर्वस्य (sarvasya) = of all living beings सर्वस्य (sarvasya) = of all सर्वस्य (sarvasya) = of everyone सर्वस्य (sarvasya) = of everything सर्वस्य (sarvasya) = to everyone सर्वहरः (sarvaharaH) = all-devouring सर्वज्ञान (sarvaj~nAna) = in all sorts of knowledge सर्वाः (sarvAH) = all सर्वाणि भूतानि (sarvANi bhUtAni) = all created beings सर्वाणि (sarvANi) = all sorts of सर्वाणि (sarvANi) = all सर्वाणि (sarvANi) = of all सर्वान् (sarvAn) = all kinds of सर्वान् (sarvAn) = all सर्वान् (sarvAn) = of all varieties सर्वारम्भ (sarvArambha) = of all endeavors सर्वारम्भः (sarvArambhaH) = all ventures सर्वार्थान् (sarvArthAn) = all things सर्वे वयं (sarve vayaM) = all of us सर्वे (sarve) = all of them सर्वे (sarve) = all sorts of सर्वे (sarve) = all. सर्वे (sarve) = all सर्वेभ्यः (sarvebhyaH) = of all सर्वेषां (sarveShAM) = all types of सर्वेषां (sarveShAM) = all सर्वेषु कालेषु (sarveShu kAleShu) = always सर्वेषु (sarveShu) = at all सर्वेषु (sarveShu) = all सर्वेषु (sarveShu) = in all सर्वेषु (sarveShu) = everywhere सर्वेषु (sarveShu) = to all सर्वैः (sarvaiH) = all सविकारं (savikAraM) = with interactions सव्यसाचिन् (savyasAchin) = O Savyasaci. सशरं (sasharaM) = along with arrows सह (saha) = along with सह (saha) = with सह (saha) = together सहजं (sahajaM) = born simultaneously सहदेवः (sahadevaH) = Sahadeva सहसा (sahasA) = all of a sudden सहस्र (sahasra) = one thousand सहस्रकृत्वः (sahasrakR^itvaH) = a thousand times सहस्रबाहो (sahasrabAho) = O thousand-handed one सहस्रशः (sahasrashaH) = thousands सहस्रस्य (sahasrasya) = of many thousands सहस्रान्तां (sahasrAntAM) = similarly, ending after one thousand सहस्रेषु (sahasreShu) = out of many thousands सहितं (sahitaM) = with सक्षी (sakShI) = witness सा (sA) = that is सा (sA) = that सा (sA) = this सागरः (sAgaraH) = the ocean. सागरात् (sAgarAt) = from the ocean साङ्ख्य (sAN^khya) = analytical study of the material world साङ्ख्यं (sAN^khyaM) = analytical study साङ्ख्यानां (sAN^khyAnAM) = of the empiric philosophers साङ्ख्ये (sAN^khye) = in the Vedanta साङ्ख्ये (sAN^khye) = in the fight साङ्ख्ये (sAN^khye) = by analytical study साङ्ख्येन (sAN^khyena) = of philosophical discussion साङ्ख्यैः (sAN^khyaiH) = by means of Sankhya philosophy सात्त्विक (sAttvika) = to one in goodness सात्त्विकं (sAttvikaM) = in the mode of goodness. सात्त्विकं (sAttvikaM) = in the mode of goodness सात्त्विकः (sAttvikaH) = in the mode of goodness. सात्त्विकः (sAttvikaH) = in the mode of goodness सात्त्विकाः (sAttvikAH) = in goodness सात्त्विकाः (sAttvikAH) = those who are in the mode of goodness सात्त्विकी (sAttvikI) = in the mode of goodness. सात्त्विकी (sAttvikI) = in the mode of goodness सात्यकिः (sAtyakiH) = Satyaki (the same as Yuyudhana, the charioteer of Lord KRiShNa) साधर्म्यं (sAdharmyaM) = same nature साधिभूत (sAdhibhUta) = and the governing principle of the material manifestation साधियज्ञं (sAdhiyaj~naM) = and governing all sacrifices साधुः (sAdhuH) = a saint साधुभावे (sAdhubhAve) = in the sense of the nature of the devotee साधुषु (sAdhuShu) = unto the pious साधूनां (sAdhUnAM) = of the devotees साध्याः (sAdhyAH) = the Sadhyas साम (sAma) = the Sama Veda सामर्थ्यं (sAmarthyaM) = ability सामवेदः (sAmavedaH) = the Sama Veda सामासिकस्य (sAmAsikasya) = of compounds साम्नं (sAmnaM) = of the Sama Veda songs साम्ये (sAmye) = in equanimity साम्येन (sAmyena) = generally साहङ्कारेण (sAhaN^kAreNa) = with ego साक्षात् (sAkShAt) = directly सिंहनादं (si.nhanAdaM) = roaring sound, like that of a lion सिद्ध्यसिद्ध्योः (siddhyasiddhyoH) = in success and failure सिद्ध (siddha) = and the perfected demigods सिद्धः (siddhaH) = perfect सिद्धये (siddhaye) = for the perfection सिद्धये (siddhaye) = for perfection सिद्धसङ्घाः (siddhasaN^ghAH) = the perfect human beings. सिद्धसङ्घाः (siddhasaN^ghAH) = perfect beings सिद्धानां (siddhAnAM) = of all those who are perfected सिद्धानां (siddhAnAM) = of those who have achieved perfection सिद्धि (siddhi) = in perfection सिद्धिं (siddhiM) = perfection सिद्धिं (siddhiM) = success सिद्धिः (siddhiH) = success सिद्धौ (siddhau) = in success सीदन्ति (sIdanti) = are quivering सुकृतं (sukR^itaM) = pious activities सुकृतदुष्कृते (sukR^itaduShkR^ite) = good and bad results सुकृतस्य (sukR^itasya) = pious सुकृतिनः (sukR^itinaH) = those who are pious सुख (sukha) = with happiness सुख (sukha) = of happiness सुख (sukha) = happiness सुखं (sukhaM) = and happiness सुखं (sukhaM) = in happiness सुखं (sukhaM) = happiness. सुखं (sukhaM) = happiness सुखं (sukhaM) = happily सुखः (sukhaH) = and happiness सुखदुःख (sukhaduHkha) = happiness and distress सुखस्य (sukhasya) = of happiness सुखानि (sukhAni) = all happiness सुखानि (sukhAni) = happiness thereof सुखिनः (sukhinaH) = very happy सुखिनः (sukhinaH) = happy सुखी (sukhI) = happy सुखे (sukhe) = in happiness सुखेन (sukhena) = in transcendental happiness सुखेषु (sukheShu) = in happiness सुघोषमणिपुष्पकौ (sughoShamaNipuShpakau) = the conches named Sughosa and Manipuspaka सुदुराचारः (sudurAchAraH) = one committing the most abominable actions सुदुर्दर्शं (sudurdarshaM) = very difficult to see सुदुर्लभः (sudurlabhaH) = very rare to see. सुदुष्करं (suduShkaraM) = difficult. सुनिश्चितं (sunishchitaM) = definitely. सुरगणाः (suragaNAH) = the demigods सुरसङ्घाः (surasaN^ghAH) = groups of demigods सुराणां (surANAM) = of the demigods सुरेन्द्र (surendra) = of Indra सुलभः (sulabhaH) = very easy to achieve सुविरूढ (suvirUDha) = strongly सुसुखं (susukhaM) = very happy सुहृत् (suhR^it) = to well-wishers by nature सुहृत् (suhR^it) = most intimate friend सुहृदं (suhR^idaM) = the benefactor सुहृदः (suhR^idaH) = well-wishers सूतपुत्रः (sUtaputraH) = Karna सूत्रे (sUtre) = on a thread सूयते (sUyate) = manifests सूर्य (sUrya) = and sun सूर्य (sUrya) = of suns सूर्यः (sUryaH) = the sun सूक्ष्मत्वात् (sUkShmatvAt) = on account of being subtle सृजति (sR^ijati) = creates सृजामि (sR^ijAmi) = manifest सृती (sR^itI) = different paths सृष्ट्वा (sR^iShTvA) = creating सृष्ट्वा (sR^iShTvA) = created सेनयोः (senayoH) = of the armies सेनानीनां (senAnInAM) = of all commanders सेवते (sevate) = renders service सेवया (sevayA) = by the rendering of service सेवित्वं (sevitvaM) = aspiring सैन्यस्य (sainyasya) = of the soldiers सोढुं (soDhuM) = to tolerate सोढुं (soDhuM) = tolerate. सोमः (somaH) = the moon सोमपाः (somapAH) = drinkers of soma juice सौभद्रः (saubhadraH) = Abhimanyu, the son of Subhadra सौभद्रः (saubhadraH) = the son of Subhadra सौमदत्तिः (saumadattiH) = the son of Somadatta सौम्यं (saumyaM) = very beautiful सौम्यत्वं (saumyatvaM) = being without duplicity towards others सौम्यवपुः (saumyavapuH) = the beautiful form सौक्ष्म्यात् (saukShmyAt) = due to being subtle स्कन्दः (skandaH) = Kartikeya स्तब्धः (stabdhaH) = impudent स्तब्धः (stabdhaH) = obstinate स्तुतिः (stutiH) = and repute स्तुतिभिः (stutibhiH) = with prayers स्तुवन्ति (stuvanti) = are singing hymns स्तेनः (stenaH) = thief स्त्रंसते (stra.nsate) = is slipping स्त्रियः (striyaH) = women स्त्रीषु (strIShu) = by the womanhood स्थः (sthaH) = situated स्थाणुः (sthANuH) = unchangeable स्थानं (sthAnaM) = abode स्थानं (sthAnaM) = ground स्थानं (sthAnaM) = the abode स्थानं (sthAnaM) = place स्थानि (sthAni) = situated स्थाने (sthAne) = rightly स्थापय (sthApaya) = please keep स्थापयित्वा (sthApayitvA) = placing स्थावर (sthAvara) = not moving स्थावराणां (sthAvarANAM) = of immovable things स्थास्यति (sthAsyati) = remains स्थितं (sthitaM) = situated in the body स्थितं (sthitaM) = situated स्थितः (sthitaH) = being situated स्थितः (sthitaH) = situated. स्थितः (sthitaH) = situated स्थितधीः (sthitadhIH) = whose mind is steady स्थितधीः (sthitadhIH) = one fixed in KRiShNa consciousness स्थितप्रज्ञः (sthitapraj~naH) = transcendentally situated स्थितप्रज्ञस्य (sthitapraj~nasya) = of one who is situated in fixed KRiShNa consciousness स्थिताः (sthitAH) = am situated स्थिताः (sthitAH) = are situated. स्थितान् (sthitAn) = standing स्थितिं (sthitiM) = situation स्थितिः (sthitiH) = the situation स्थितिः (sthitiH) = situation स्थितौ (sthitau) = situated स्थित्वा (sthitvA) = being situated स्थिर (sthira) = fixed स्थिरं (sthiraM) = steadily स्थिरं (sthiraM) = firm स्थिरः (sthiraH) = still स्थिरबुद्धिः (sthirabuddhiH) = self-intelligent स्थिरां (sthirAM) = stable. स्थिराः (sthirAH) = enduring स्थैर्यं (sthairyaM) = steadfastness स्निग्धाः (snigdhAH) = fatty स्पर्शनं (sparshanaM) = touch स्पर्शान् (sparshAn) = sense objects, such as sound स्पृशन् (spR^ishan) = touching स्पृहा (spR^ihA) = aspiration स्पृहा (spR^ihA) = desire स्मरति (smarati) = remembers स्मरन् (smaran) = thinking of स्मरन् (smaran) = remembering स्मृतं (smR^itaM) = is understood to be. स्मृतं (smR^itaM) = is considered. स्मृतः (smR^itaH) = is considered स्मृता (smR^itA) = is considered स्मृति (smR^iti) = of memory स्मृतिः (smR^itiH) = memory स्मृतिः (smR^itiH) = remembrance स्मृतिभ्रंशात् (smR^itibhra.nshAt) = after bewilderment of memory स्यन्दने (syandane) = chariot स्यां (syAM) = would be स्यां (syAM) = shall be स्यात् (syAt) = is स्यात् (syAt) = will there be स्यात् (syAt) = exists स्यात् (syAt) = one becomes स्यात् (syAt) = may be स्यात् (syAt) = might be स्यात् (syAt) = remains स्याम (syAma) = will we become स्युः (syuH) = are स्रोतसां (srotasAM) = of flowing rivers स्वं (svaM) = own स्वकं (svakaM) = His own स्वकर्म (svakarma) = in his own duty स्वकर्मणा (svakarmaNA) = by his own duties स्वचक्षुषा (svachakShuShA) = your own eyes स्वजनं (svajanaM) = own kinsmen स्वजनं (svajanaM) = kinsmen स्वतेजसा (svatejasA) = by Your radiance स्वधर्मं (svadharmaM) = one's own religious principles स्वधर्मं (svadharmaM) = your religious duty स्वधर्मः (svadharmaH) = one's own occupation स्वधर्मः (svadharmaH) = one's prescribed duties स्वधर्मे (svadharme) = in one's prescribed duties स्वधा (svadhA) = oblation स्वनुष्ठितात् (svanuShThitAt) = perfectly done स्वपन् (svapan) = dreaming स्वप्नं (svapnaM) = dreaming स्वप्नशीलस्य (svapnashIlasya) = of one who sleeps स्वप्नावबोधस्य (svapnAvabodhasya) = sleep and wakefulness स्वभाव (svabhAva) = their own nature स्वभावः (svabhAvaH) = eternal nature स्वभावः (svabhAvaH) = characteristics स्वभावः (svabhAvaH) = the modes of material nature स्वभावजं (svabhAvajaM) = born of his own nature. स्वभावजं (svabhAvajaM) = born of his own nature स्वभावजा (svabhAvajA) = according to his mode of material nature स्वभावजेन (svabhAvajena) = born of your own nature स्वभावनियतं (svabhAvaniyataM) = prescribed according to one's nature स्वयं (svayaM) = personally. स्वयं (svayaM) = personally स्वयं (svayaM) = himself स्वया (svayA) = by their own. स्वर्ग (svarga) = of the heavenly planets स्वर्गं (svargaM) = the heavenly kingdom स्वर्गतिं (svargatiM) = passage to heaven स्वर्गपराः (svargaparAH) = aiming to achieve heavenly planets स्वर्गलोकं (svargalokaM) = heaven स्वल्पं (svalpaM) = a little स्वस्ति (svasti) = all peace स्वस्थः (svasthaH) = being situated in himself स्वस्यः (svasyaH) = by his own स्वां (svAM) = of My personal Self स्वां (svAM) = of Myself स्वाध्याय (svAdhyAya) = of Vedic study स्वाध्याय (svAdhyAya) = sacrifice in the study of the Vedas स्वाध्यायः (svAdhyAyaH) = study of Vedic literature स्वे स्वे (sve sve) = each his own स्वेन (svena) = by your own ह (ha) = certainly. हतं (hataM) = killed हतः (hataH) = being killed हतः (hataH) = has been killed हतान् (hatAn) = already killed हत्वा (hatvA) = killing हत्वा (hatvA) = by killing हनिष्ये (haniShye) = I shall kill हन्त (hanta) = yes हन्तारं (hantAraM) = the killer हन्ति (hanti) = kills हन्तुं (hantuM) = to kill हन्यते (hanyate) = is killed. हन्यते (hanyate) = is killed हन्यमाने (hanyamAne) = being killed हन्युः (hanyuH) = may kill हयैः (hayaiH) = horses हरति (harati) = takes away हरन्ति (haranti) = throw हरिः (hariH) = the Supreme Personality of Godhead, KRiShNa हरेः (hareH) = of Lord KRiShNa हर्ष (harSha) = from happiness हर्षं (harShaM) = cheerfulness हर्षशोकान्वितः (harShashokAnvitaH) = subject to joy and sorrow हविः (haviH) = butter हस्तात् (hastAt) = from the hand हस्तिनि (hastini) = in the elephant हानिः (hAniH) = destruction हि (hi) = indeed हि (hi) = certainly हि (hi) = surely हिंसां (hi.nsAM) = and distress to others हिंसात्मकः (hi.nsAtmakaH) = always envious हितं (hitaM) = beneficial हितं (hitaM) = benefit. हितकाम्यया (hitakAmyayA) = for your benefit. हिते (hite) = in welfare work हित्वा (hitvA) = losing हिनस्ति (hinasti) = degrade हिमालयः (himAlayaH) = the Himalayan mountains. हुतं (hutaM) = offering. हुतं (hutaM) = offered in sacrifice हुतं (hutaM) = offered हुताशवक्त्रं (hutAshavaktraM) = fire coming out of Your mouth हृत (hR^ita) = deprived of हृत्स्थं (hR^itsthaM) = situated in the heart हृदय (hR^idaya) = of the heart हृदयानि (hR^idayAni) = hearts हृदि (hR^idi) = in the heart हृद्देशे (hR^iddeshe) = in the location of the heart हृद्याः (hR^idyAH) = pleasing to the heart हृषितः (hR^iShitaH) = gladdened हृषीकेश (hR^iShIkesha) = O master of all senses हृषीकेश (hR^iShIkesha) = O master of the senses हृषीकेशं (hR^iShIkeshaM) = unto KRiShNa, the master of the senses हृषीकेशं (hR^iShIkeshaM) = unto Lord KRiShNa हृषीकेशः (hR^iShIkeshaH) = Hrsikesa (KRiShNa, the Lord who directs the senses of the devotees) हृषीकेशः (hR^iShIkeshaH) = the master of the senses, KRiShNa हृषीकेशः (hR^iShIkeshaH) = Lord KRiShNa हृष्टरोमा (hR^iShTaromA) = with his bodily hairs standing on end due to his great ecstasy हृष्यति (hR^iShyati) = takes pleasure हृष्यामि (hR^iShyAmi) = I am enjoying हृष्यामि (hR^iShyAmi) = I am taking pleasure हे कृष्ण (he kR^iShNa) = O KRiShNa हे यादव (he yAdava) = O Yadava हे सखे (he sakhe) = O my dear friend हेतवः (hetavaH) = causes. हेतुः (hetuH) = cause हेतुः (hetuH) = the instrument हेतुना (hetunA) = for the reason हेतुमद्भिः (hetumadbhiH) = with cause and effect हेतोः (hetoH) = in exchange ह्रियते (hriyate) = is attracted ह्रीः (hrIH) = modesty क्षणं (kShaNaM) = a moment क्षत्रिय (kShatriya) = the ksatriyas क्षत्रियस्य (kShatriyasya) = of the ksatriya क्षत्रियाः (kShatriyAH) = the members of the royal order क्षन्तिः (kShantiH) = tolerance क्षमा (kShamA) = patience. क्षमा (kShamA) = forgiveness क्षमी (kShamI) = forgiving क्षयं (kShayaM) = destruction क्षयकृत् (kShayakR^it) = the destroyer क्षयाय (kShayAya) = for destruction क्षरं (kSharaM) = to the fallible क्षरः (kSharaH) = constantly changing क्षरः (kSharaH) = fallible क्षात्रं (kShAtraM) = of a ksatriya क्षान्तिः (kShAntiH) = tolerance क्षामये (kShAmaye) = ask forgiveness क्षिपामि (kShipAmi) = I put क्षिप्रं (kShipraM) = very quickly क्षिप्रं (kShipraM) = very soon क्षीणकल्मषाः (kShINakalmaShAH) = who are devoid of all sins क्षीणे (kShINe) = being exhausted क्षुद्रं (kShudraM) = petty क्षेत्र (kShetra) = of the body क्षेत्र (kShetra) = the field of activities (the body) क्षेत्रं (kShetraM) = this body क्षेत्रं (kShetraM) = the field of activities (the body) क्षेत्रं (kShetraM) = the field of activities क्षेत्रं (kShetraM) = the field क्षेत्रं (kShetraM) = field of activities क्षेत्रज्ञ (kShetraj~na) = and the knower of the body क्षेत्रज्ञं (kShetraj~naM) = the knower of the field क्षेत्रज्ञः (kShetraj~naH) = the knower of the field क्षेत्रज्ञयोः (kShetraj~nayoH) = and the knower of the field क्षेत्रज्ञयोः (kShetraj~nayoH) = of the proprietor of the body क्षेत्री (kShetrI) = the soul क्षेत्रेषु (kShetreShu) = in bodily fields क्षेमं (kShemaM) = protection क्षेमतरं (kShemataraM) = better ज्ञातव्यं (j~nAtavyaM) = knowable ज्ञातुं (j~nAtuM) = to know ज्ञातेन (j~nAtena) = by knowing ज्ञात्वा (j~nAtvA) = knowing well ज्ञात्वा (j~nAtvA) = knowing ज्ञात्वा (j~nAtvA) = thus knowing ज्ञान (j~nAna) = in knowledge ज्ञान (j~nAna) = with knowledge ज्ञान (j~nAna) = of knowledge ज्ञान (j~nAna) = of perfect knowledge ज्ञान (j~nAna) = by acquired knowledge ज्ञान (j~nAna) = by knowledge ज्ञानं (j~nAnaM) = into knowledge ज्ञानं (j~nAnaM) = knowledge of ज्ञानं (j~nAnaM) = knowledge ज्ञानं (j~nAnaM) = pure consciousness ज्ञानं (j~nAnaM) = phenomenal knowledge ज्ञानः (j~nAnaH) = whose knowledge ज्ञानगम्यं (j~nAnagamyaM) = to be approached by knowledge ज्ञानचक्षुषः (j~nAnachakShuShaH) = those who have the eyes of knowledge. ज्ञानचक्षुषा (j~nAnachakShuShA) = by the vision of knowledge ज्ञानदीपिते (j~nAnadIpite) = because of the urge for self-realization. ज्ञानप्लवेन (j~nAnaplavena) = by the boat of transcendental knowledge ज्ञानयज्ञः (j~nAnayaj~naH) = sacrifice in knowledge ज्ञानयज्ञाः (j~nAnayaj~nAH) = sacrifice in advancement of transcendental knowledge ज्ञानयज्ञेन (j~nAnayaj~nena) = by cultivation of knowledge ज्ञानयोगेन (j~nAnayogena) = by the linking process of knowledge ज्ञानवतां (j~nAnavatAM) = of the wise ज्ञानवान् (j~nAnavAn) = one who is in full knowledge ज्ञानवान् (j~nAnavAn) = learned ज्ञानस्य (j~nAnasya) = of knowledge ज्ञानाः (j~nAnAH) = knowledge ज्ञानाग्निः (j~nAnAgniH) = the fire of knowledge ज्ञानात् (j~nAnAt) = than knowledge ज्ञानानां (j~nAnAnAM) = of all knowledge ज्ञानावस्थित (j~nAnAvasthita) = situated in transcendence ज्ञानिनः (j~nAninaH) = of the knower ज्ञानिनः (j~nAninaH) = to the person in knowledge ज्ञानिनः (j~nAninaH) = the self-realized ज्ञानिभ्यः (j~nAnibhyaH) = than the wise ज्ञानी (j~nAnI) = one in full knowledge ज्ञानी (j~nAnI) = one who is in knowledge ज्ञानी (j~nAnI) = one who knows things as they are ज्ञाने (j~nAne) = in knowledge ज्ञानेन (j~nAnena) = with knowledge ज्ञानेन (j~nAnena) = by knowledge ज्ञास्यसि (j~nAsyasi) = you can know ज्ञेयं (j~neyaM) = to be understood ज्ञेयं (j~neyaM) = to be known ज्ञेयं (j~neyaM) = the object of knowledge ज्ञेयं (j~neyaM) = the objective of knowledge ज्ञेयं (j~neyaM) = the knowable ज्ञेयं (j~neyaM) = be known ज्ञेयः (j~neyaH) = should be known ज्ञेयोऽसि (j~neyo.asi) = You can be known %एndmulticols % End of % The list of words from Bhagavadgita is extracted from the book इt Bhagavadgita As It Is written by Srila Prabhupada with permission from the Bhaktivedanta Book Trust(BBT) International, Farboret 101, S-242 97 Horby, SWEDEN, http://www.algonet.se/ऽbbt-intl The book is available on line at http://www.prabhupada.com/ऽbtg/gita/toctml. The words are converted to ITRANS transliteration for devanAgarI printing. The pronunciation table with ITRANS transliteration scheme is as follows. The file is to be used for educational purpose only. % End of % Sanskrit Glossary of Words from Bhagavadgita % भगवद्गीता शब्दार्थसुची %फ़्ootnoteCourtsey of The Bhaktivedanta Book Trust International, %Farboret 101, S-242 97 Horby, SWEDEN, http://www.algonet.se/~bbt-intl %The ITRANS transliteration scheme is listed at the end. %
% Text title            : bhagavad gItA shabdArtha in Devanagari sequence
% File name             : bgwordsSeqD.itx
% itxtitle              : bhagavadgItA shabdArthasUchI
% engtitle              : bhagavad gItA shabdArtha  in Devanagari sequence
% Category              : gItA, giitaa, bhagavadgita
% Location              : doc_giitaa
% Sublocation           : giitaa
% Subcategory           : bhagavadgita
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Indexextra            : (2 columns (Critical Word index, Marathi) word meanings with Devanagari sequence)
% Latest update         : August 28, 2021
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org