% Text title : bhagavadgItA from Bharatamanjari of Kshemendra % File name : bhagavadgItABM.itx % Category : giitaa, kShemendra % Location : doc\_giitaa % Author : Kshemendra % Description/comments : kAvyamAlA 65. Bharatamanjari % Latest update : October 15, 2022 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. bhagavadgItA from Bharatamanjari of Kshemendra ..}## \itxtitle{.. भगवद्गीता भारतमञ्जर्यां क्षेमेन्द्रविरचिता ..}##\endtitles ## \section{1} अथ प्रथमोऽध्यायः । शृणु राजन्हतानन्तसामन्तः शन्तनोः सुतः । विदधे पाण्डुपुत्राणां यथा विजयसंशयम् ॥ 6\.28॥ वज्रसूचीमुखाख्याभ्यां प्यूहाभ्यां राजकुञ्जरैः मिथो व्यूढेष्वनीकेषु गाङ्गेयेनार्जुनेन च ॥ 6\.29॥ तस्मिन्क्षत्त्रक्षयक्षेत्रे सर्वक्षत्त्रसमागमे । दुर्योधनेऽतिसंरब्धे पृथुसैन्याभिमानिनि ॥ 6\.30॥ गाङ्गेयशङ्खनादेन समुद्भूते बलार्णवे । शङ्खशब्देन पार्थानां पाञ्चजन्यानुयायिना ॥ 6\.31॥ पूरिते भुवनाभोगे दिक्षु विस्फूर्जितास्विव । सर्वसेनाश्रयः श्रीमान्विजयोऽच्युतसारथिः ॥ 6\.32॥ ददर्श कुरुसेनासु गुरुसम्बन्धिबान्धवान् । निजप्रतापदहने स तेषां शलभायितम् । मत्वा जगाद गोविन्दं विषण्णः करुणानिधिः ॥ 6\.33॥ अहो वत विमूढानां राज्यलेशे सुखाय नः । कृष्ण बन्धुवधेऽप्यस्मिन्ससंरम्भोऽयमुद्यमः ॥ 6\.34॥ अवतीर्य सदाचारस्तुतिक्रम्यकुलस्थितिम् । कथं गुरुवधप्राप्यां भजेदस्मद्विधऋ श्रियम् ॥ 6\.35॥ इत्युक्त्वा सास्रुनयनो बीभत्सुः कृपया रथे । करादुत्सृज्य गाण्डीवं निषसाद विषादवान् ॥ 6\.36॥ इति श्रीमद्भगवद्गीतासु प्रथमोऽध्यायः ॥ 1॥ \section{2} तं दृष्ट्वा शोकविवशं जगाद मधुसूदनः । अकाण्डे धैर्यसारस्य केयं कातरता तव ॥ 6\.37॥ तरस्वी क्षत्रियो मानी प्राणैरपि यशःक्रयी । निजां कुलस्थितिं पार्थ न धर्म्यां हातुमर्हसि ॥ 6\.38॥ संयुक्तं वा वियुक्तं वा नित्यं देहेन देहिनम् । विश्वमायाप्रपञ्चेऽस्मन्कोऽनुशोचति तत्त्वधीः ॥ 6\.39॥ सुखाद्यवस्था देहस्य काले काले यथाविधाः । देहिनोऽस्य तथा देहाः सतः सत्ताविवर्जिताः ॥ 6\.40॥ विषयेन्द्रियसंयोगान्क्षयिनो हर्षशोकदान् । सहते यो विलुप्तात्मा निर्वाणं तस्य शाश्वतम् ॥ 6\.41॥ अजस्य पुराणस्य देहिनोऽस्याविनाशिनः । जीर्णपर्णपरावृत्तितुल्येयं देहकल्पना ॥ 6\.42॥ आदिमध्यावसानेषु व्यक्ताव्यक्तस्वरूपिणः । सत एवास्य सततं न विरामः शरीरिणः ॥ 6\.43॥ अयशस्यमतस्त्यक्त्वा सङ्कोचं विपुलाशयः । जयाजयौ समं मत्वा विश स्वर्गोन्मुखो रणम् ॥ 6\.44॥ आस्थाय यौगिकीं बुद्धिं कर्मबन्धविवर्जितः । शुष्कवेदक्रियाहीनं गुणातीतं पदं भुज ॥ 6\.45॥ सर्ववेदेषु विदुषामेतदेव प्रयोजनम् । जलाशयेषु पूर्णेषु यथा सलिलहारिणाम् ॥ 6\.46॥ निःसङ्गः फलसन्न्यासी कुरु कर्म सदोदितः । परमेश्वरमेवाहि(?)वाणिज्यं हि फलार्थिनाम् ॥ 6\.47॥ यदा ते वीतमोहस्य बुद्धिर्यास्यति निर्वृतिम् । कृती भविष्यसि तदा श्रुतेष्वर्थेष्वनादरः ॥ 6\.48॥ इति ब्रुवाणः पार्थेन स्थितप्रज्ञस्य लक्षणम् । पृष्टः समाधिसक्तस्य भगवानित्यभाषत ॥ 6\.49॥ ईश्वरादपरो नाहमिति स्वानन्दनिर्भरः । निरस्ताखिलसङ्कल्पः स्थितप्रज्ञोऽभिधीयते ॥ 6\.50॥ आस्ते कूर्म इवाङ्गानि कामान्संवृत्ययः श्रयम् । विषयाध्यानविरहात्स्थितधीर्न स नश्यति ॥ 6\.51॥ कष्टैस्तपोभिर्विषयाः शुष्यन्त्येव रसं विना । अनादरविरक्तानां सदाप्यध्यात्मदर्शिनाम् ॥ 6\.52॥ निद्रार्लुभूतकालेषु प्रबुद्धिस्तिमिरेषु यः । स महाब्धिरिवाक्षोभ्यः स्थितिं ब्राह्मीं प्रपद्यते ॥ 6\.53॥ इति श्रीगीतासु द्वितीयोऽध्यायः ॥ 2॥ \section{3} श्रुत्वैतदर्जुनः कृष्णमुवाचाकुलिताशयः । कथमेवं वदन्घोरे समरेऽस्मिन्युनक्षि माम् ॥ 6\.54॥ कर्मणः श्रेयसी बुद्धिरित्युक्त्वापि स्वयं विभो । कर्म दुर्मतियोग्यं मां प्रशंससि विमोहयन् ॥ 6\.55॥ श्रेयो वदेत्युक्तवति श्वेताश्वे केशवोऽब्रवीत् । निष्ठा प्रज्ञानकर्मभ्यां मयोक्ता साङ्ख्ययोगयोः ॥ 6\.56॥ अनारम्भान्न च त्यागात्कर्मणो मुच्यते जनः । श्रोत्रादयो बलादस्य धावन्त्येव स्वकर्मसु ॥ 6\.57॥ स्मरन्ति मनसा सर्वं रुद्धकर्मेन्द्रिया अपि । मिथ्याचारानत्वसक्ताः(?)कर्मिणो नियतान्तराः ॥ 6\.58॥ श्रेयो ह्यकर्मणः कर्म न यज्ञः कर्मणा विना । यज्ञशेषाशिनः पुण्यद्रुमाः केवलभोगिनः ॥ 6\.59॥ कर्मस्थितोऽपि निःसंज्ञो(सङ्गो) यदा प्राप्नोति मानवः । आत्मारामदशास्तुष्ठस्तदा कार्यान्निवर्तते ॥ 6\.60॥ कर्मणैव गताः सिद्धिं जनकप्रमुखाः पुरा । तन्मा कार्यान्निवर्तस्व लोकस्त्वामनुवर्तताम् ॥ 6\.61॥ ममापि कृतकृत्यस्य कर्मेदं स्थितिरक्षिणः । विनस्यत्यन्यथा लोको मत्प्रमाणविशृङ्खलः ॥ 6\.62॥ पात्रं सर्वज्ञयोग्येषु नादरेषु पृथग्जनः । तस्मान्नोत्साहयेदेतान्पङ्गून्वेगगतानिव ॥ 6\.63॥ युध्यस्व सर्वकर्माणि मयि सन्न्यस्य निर्वृतः । तरन्ति हि तमो घोरं नित्यं मन्मतवर्तिनः ॥ 6\.64॥ प्रकृतेरुचितं सर्वं स्वधर्मनिरतः कुरु । रागद्वेषौ परित्यज्य प्रियाप्रियसमुद्भवौ ॥ 6\.65॥ श्रुत्वैतदर्जुनोऽवादीत्प्रेरितः केन पातकम् । चरत्यनीश्वरः प्राणी बलादिव वशीकृतः ॥ 6\.66॥ इति पृष्टो हृषीकेशो जगाद जगतां पतिः । रजोगुणसमुत्थेन हर्षशोकादिदायिना ॥ 6\.67॥ लोकसंहारशीलेन कामेन क्रोधबन्धुना । अहङ्कारेण बलिना घोरेणानेन वैरिणा ॥ 6\.68॥ शेवालेनैव सलिलं रजसेवामलं नभः । आवृतो मलिनोनात्मा मेघेनैवोदितो रविः ॥ 6\.69॥ मनोबुद्धिसमायुक्तं स्थानमिन्द्रियपञ्जरम् । यस्य तं दुःसहं शत्रुं कामरूप विनाशय ॥ 6\.70॥ इति श्रीमद्भगवद्गीतासु तृतीयोऽध्यायः ॥ 3॥ \section{4} सूर्येणाप्तः पुरा मत्तो योगोऽयं मनुना ततः । य एव कालेनोत्सन्नस्तुभ्यमद्य मयोदितः ॥ 6\.71॥ अनेकजन्मसाक्षी त्वं भक्तः सहचरोऽपि मे । न तत्स्मृतिपथं यातं किन्तु ते प्राक्तनं वपुः ॥ 6\.72॥ अहं तु नित्यधरमस्य स्थितये गुप्तये सताम् । युगे युगे भवाम्येष विनाशाय दृरात्मनाम् ॥ 6\.73॥ अकृतं धर्मकर्तारं कर्मैतन्नावृणोति माम् । त्वमप्यसक्तो निष्कामः कुरु कर्म कुलोचितम् ॥ 6\.74॥ दुर्ज्ञेयः प्रविभागस्तु कर्माकर्मविकर्मणाम् । स्वोचितं फलहीनं च विरुद्धं चेति भेदतः ॥ 6\.75॥ कर्मणः फलसन्न्यासाद्योऽनुपश्यत्यकर्मताम् । जानात्यकर्मणः पापात्कर्म यश्च स बुद्धिमान् ॥ 6\.76॥ ज्ञानाग्निना दग्धकर्मा नित्यानन्दो निराश्रयः । निराशीर्निरहङ्कारो यज्वा ब्रह्मणि लीयते ॥ 6\.77॥ ब्रह्मार्पणेन ब्रह्मग्नौ हुत्वा ब्रह्ममयं हविः । प्राणयज्ञरतो याति ब्रह्म ब्रह्मसमाधिना ॥ 6\.78॥ संयमाग्नाविन्द्रियाणि विषयानिन्द्रियानले । तत्कर्माण्यात्मयोगाग्नौ हुत्वा यान्ति परां गतिम् ॥ 6\.79॥ येऽपि द्रव्यतपोयोगस्वाध्यायज्ञानयाजिनः । प्राणापानादिह विषो धृत्वा नाडीषु धारणम् ॥ 6\.80॥ समर्पयन्ति निखिलं ज्ञानं विगतकल्मषाः । ते प्रयान्ति परं धाम यज्ञशिष्टामृताशिनः ॥ 6\.81॥ तद्विधाः प्रणिपातेन सेविता ज्ञानिनस्त्वया । अयत्नात्त्वां विधास्यन्ति स्वात्मन्यखिलदर्शिनम् ॥ 6\.82॥ ज्ञानाग्निना दग्धपापः पवित्रेण भविष्यसि । कालेन श्रद्दधानानां स्वयं ज्ञानं प्रसीदति ॥ 6\.83॥ नश्यन्ति संशयजुषो मूढा न त्वस्तसंशयाः । ज्ञानिनः संशयं त्वस्मात्स्थित्वोत्तिष्ठ विभूतये ॥ 6\.84॥ इति श्रीमद्भगवद्गीतासु चतुर्थोऽध्यायः ॥ 4॥ \section{5} निशम्य तत्पुनः पार्थः पप्रच्छ मधुसूदनम् । सन्न्यासकर्मयोगाभ्यां श्रेयो ब्रूहि जनार्दन ॥ 6\.85॥ इति पृष्टोऽवदच्छौरिरुभावेतौ विमुक्तये । कर्मयोगस्तु सन्न्यासाद्विशिष्ट इति मे मतिः ॥ 6\.86॥ शृण्वन्तोऽपि वदन्तोऽपि स्पृशन्तोऽपि स्वकर्मणि । सक्ता अपि न सज्जन्ति पङ्के रविकरा इव ॥ 6\.87॥ तदेव विहितं किञ्चित्पुंसां सुकृतदुष्कृतम् । अज्ञानपिहिते ज्ञाने किं त्वेषा कर्मवासना ॥ 6\.88॥ ज्ञानेनोत्सारिता ज्ञानाः परां निष्ठामुपागताः । ब्राह्मणे वा श्वपाके वा विबुधाः समदृष्टयः ॥ 6\.89॥ बाह्ये सुखे विरक्तानां दुःखजन्मनि नश्वरे । अन्तःसुखारामतया परं ज्योतिः प्रसीदति ॥ 6\.90॥ बहिः स्पर्शान्समुत्सृज्य भ्रूमध्यनिहितेक्षणः । नासान्तरे समौ धृत्वा प्राणापानौ विमुक्तये ॥ 6\.91॥ कामरागमदद्वेषभयक्रोधविवर्जितः । अहन्ता ज्ञानतमसां शान्तिं विन्दत्यमत्सरः ॥ 6\.92॥ इति श्रीमद्भगवद्गीतासु पञ्चमोऽध्यायः ॥ 5॥ \section{6} क्रियावानफलाकाङ्क्षी निजं कर्म करोति यः । आरुरुक्षुदशातीतो योगारूढो विमत्सरः ॥ 6\.93॥ कूटस्थो ज्ञानतृप्तश्च पश्यत्यात्मानमात्मना । समासनः समाकारो निस्तरङ्ग इवोदधिः ॥ 6\.94॥ घ्राणाग्रदर्शी शान्तात्मा मामुपैति समाधिना । युक्ताहारादिचेष्टस्य नित्यं निष्कम्पचेतसः ॥ 6\.95॥ आत्मलाभो भवत्येव त्यक्तकामस्य योगिनः । मनः संयम्य पश्यन्ति स्रवत्येतद्यतो यतः ॥ 6\.96॥ आत्मानं मां च सर्वत्र ममात्मनि तथाखिलम् । मनसश्चञ्चलस्यास्य वैराग्येणैव संयमः ॥ 6\.97॥ तथाभ्यासेन बलिना वातस्येव प्रमाथिनः । एतदाकर्ण्य कौन्तेयः पुनः पप्रच्छ केशवम् ॥ 6\.98॥ लोलत्वान्मनसो देव योगाद्भ्रष्टस्य का गतिः । अर्जुनेनेति भगवान्पुनः पृष्टोऽभ्यभाषत ॥ 6\.99॥ योगभ्रष्टोऽपि पुरुषः शुभकृत्तु भविष्यति । चिरं भुक्त्वा सुखं दिव्यं स कल्याणपुरः सरः ॥ 6\.100॥ भोगिनां योगिनां वापि सम्भूतो महतां कुले । पूर्वाभ्यस्तं पुनर्धीमाञ्जन्मभिः प्रतिपद्यते । तपो ज्ञानाधिकं योगं तस्माद्योगी भवार्जुन ॥ 6\.101॥ इति श्रीमद्भगवद्गीतासु षष्ठोऽध्यायः ॥ 6॥ \section{7} मयि न्यस्तमना नित्यं भक्त्या मां वेत्ति मानव । अष्टमूर्तिरहं सर्वं जीवभूतश्चराचरे ॥ 6\.102॥ उत्पत्तिस्थितिसंहारकारणं मां विदुर्बुधाः । सर्वे मत्प्राणिता भावा मयि सर्वं प्रतिष्ठितम् ॥ 6\.103॥ देवीं मायां दधानं मां न जानाति विमोहितः । ये तु जानन्ति मां मायां भवन्ति कृतिनः सदा ॥ 6\.104॥ अर्थी जिज्ञासुरार्तो वा ज्ञानी वा मां प्रपद्यते । प्रियः प्रियस्य सततं ज्ञानिनस्त्वस्मि गोचरे ॥ 6\.105॥ अनन्यदेवताभक्ताः श्रद्धावन्तो विसंशयाः । वासुदेवः सर्वमिति यजन्ते मां मुमुक्षवः ॥ 6\.106॥ ते ब्रह्माध्यात्मकर्माख्यं साधिभूतं विदन्ति माम् । साधिदैवाधियज्ञं च देहव्युपरमेष्वपि ॥ 6\.107॥ इति श्रीमद्भगवद्गीतासु सप्तमोऽध्यायः ॥ 7॥ \section{8} अच्युतेनेत्यभिहिते शक्रसूनुरभाषत । किमेतद्ब्रह्म भगवन्नधियज्ञः किमुच्यते ॥ 6\.108॥ इति पृष्टो हृषीकेशो बभाषे श्वेतवाहनम् । अनश्वरं परब्रह्म भावोऽध्यात्मा तथात्मनः ॥ 6\.109॥ निःसङ्गो भवकृत्कर्म नश्वरेष्वधिभूतता । अधिदैवोऽहमेवात्र ह्यधियज्ञोऽप्यहं विभुः ॥ 6\.110॥ अन्तकाले स्मरन्तो मां प्रविशन्त्येव भाविताः । पर्यन्ते भावतुल्या हि नृणां जन्मान्तरस्थितिः ॥ 6\.111॥ कविं पुराणं शास्तारमणीयांसमणोरपि । परस्तात्तमसो नित्यं ये स्मरन्ति रविप्रभम् ॥ 6\.112॥ भ्रूमध्ये विहितप्राणा ब्रह्मरन्ध्रविभेदिनः । ओमित्येकाक्षरं ब्रह्म जपन्तो यान्ति ते परम् ॥ 6\.113॥ ब्रह्मादिभिर्भूतसर्गश्चक्रवत्परिवर्तते । परं मां प्रतिपन्नास्ते न भवन्ति भवे पुनः ॥ 6\.114॥ वैरञ्चेऽस्मिन्नहोरात्रे भवन्ति न भवन्ति च । भूतान्येकस्तु भगवानव्यक्तो न विनश्यति । तेजोमयमहः शुक्लो मोक्षायैवोत्तरायणम् ॥ 6\.115॥ इति श्रीमद्भगवद्गीतास्वष्टमोऽध्यायः ॥ 8॥ \section{9} राजगुह्यमिदं चान्यत्पवित्रं शृणु फल्गुण । अश्रद्दधानो नाप्नोति मां संसारवशीकृतः ॥ 6\.116॥ सर्वकर्तरि भूतानि मयि सन्ति न तेष्वहम् । लोकाः स्थिता न स्थिताश्च मयि व्योम्नीव वायवः ॥ 6\.117॥ अधिष्ठितैषा प्रकृतिर्मया सूते चराचरम् । असक्तं मां न जानन्ति मलिनामोघदर्शिनः ॥ 6\.118॥ सर्वं सर्वगतं यज्ञं वेद्यं बीजं भवाभवम् । विदन्ति मां सुकुतिनः सर्वकारणकारणम् ॥ 6\.119॥ त्रयीधर्मजुषः स्वर्गभोगलाभक्षयाकुलाः । न प्राप्नुवन्ति मां शुष्कक्रियापाशवशीकृताः ॥ 6\.120॥ मदेकशरणा नित्यं कृतिनोऽनन्ययाजिनः । अप्यन्ययोनिसम्भूताः स्वयमायान्ति यत्पदम् ॥ 6\.121॥ इति श्रीमद्भगवद्गीतासु नवमोऽध्यायः ॥ 9॥ \section{10} भूयोऽपि मे शृणु सखे प्रीत्या यत्प्रतिबोध्यसे । न तत्त्वेनामरगणा मुनयो वा विदन्ति माम् ॥ 6\.122॥ चराचरेऽस्मिन्प्रवरं यद्यत्पश्यसि भूतिमत् । तदहं सर्वभूतात्मा न हि किञ्चिन्मया विना ॥ 6\.123॥ अहं विष्णुरहं सूर्यश्चन्द्रोऽहं मघवानहम् । शङ्करोऽहं धनेशश्च वह्निः सुरगुरुस्तथा । अक्षरोऽहमहं कालो जयोऽहं भूतिरप्यहम् ॥ 6\.124॥ इति श्रीमद्भगवद्गीतासु दशमोऽध्यायः ॥ 10॥ \section{11} श्रुत्वैतदवदत्पार्थो जाने त्वां सर्वमच्युत । किन्तु विश्वमयं रूपं द्रष्टुमिच्छमि ते विभो ॥ 6\.125॥ इत्युक्तः पाण्डुपुत्रेण भगवान्कैटभान्तकः । विश्वाविष्कारकलया विश्वरूपमदर्शयत् । 6\.126॥ तस्यानन्तशिरोनेत्रसहस्रभुजशालिनः । देहे जगन्निवासस्य लीनं विश्वमदृश्यत ॥ 6\.127॥ अतिसूर्याग्निमहसा तेजसा पूरिताम्बरम् । दृष्ट्वा पुलकितः पार्थस्तमुवाच कृताञ्जलिः ॥ 6\.128॥ पश्याम्युदग्रगीर्वाणग्रामव्याप्तोरुविग्रहम् । त्वां येन पूरितं सर्वमनवच्छिन्नवर्ष्मणा ॥ 6\.129॥ ब्रह्मरुद्रमरुद्वह्निमुनीन्द्रभुजगाकुलम् । द्रष्टुं तदेव पर्यन्तरहितं नोत्सहे वपुः ॥ 6\.130॥ भीष्मद्रोणमुखान्वीरान्प्रविष्टान्वदनानि ते । दंष्ट्रोत्कटानि पश्यामि कालस्येव युगक्षये ॥ 6\.131॥ को भवान्सर्वसंहारारौद्रेण वपुषासूदनः । अकाण्डे दग्धुमखिलान्स्वयं लोकान्समुद्यतः ॥ 6\.132॥ इत्युक्तवति कौन्तेये जगाद मधुसूदनः । अहं जगत्क्षयोत्क्षोपदीक्षितः क्षितिपान्तकः ॥ 6\.133॥ कुरुसेनाग्रगान्वीरान्पूर्वं विनिहतान्मया । हत्वा यशःश्रिया जृष्टमवाप्नुहि कुलोचितम् ॥ 6\.134॥ तच्छ्रुत्वा कालियारातेर्वचः पार्थः कृताञ्जलिः । उवाच कम्पितमनाः प्रणतो गद्गदस्वनः ॥ 6\.135॥ कीर्त्या जगन्ति हृष्यन्ति स्तुतया सिद्धचारणैः । दीप्त्या द्रवन्ति रक्षांसि स्थाने तव जनार्दन ॥ 6\.136॥ नौमि त्वां जगदावासं विश्वरूपमधोक्षजम् । अनन्तं शाश्वतं धाम सर्वात्मानं पुनः पुनः ॥ 6\.137॥ क्षम्यतां तत्सुहृदिति स्वयं यत्प्रणतप्रियः । उक्तोऽसि कृष्ण गोविन्द यादवेति पुरा मया ॥ 6\.138॥ उग्रं तदेवं भगवन्दृष्ट्वा रूपमहं महत् । चक्रारूढमिवाशेषं पश्यामि निखिलं जगत् । 6\.139॥ प्रसीद दर्शय विभो वपुः सौम्यं तदेव मे । शान्तिं मे याति सहसा नान्यता व्यथितं मनः ॥ 6\.140॥ इति प्रसादितः कृष्णः प्रणतेन किरीटिना । अदर्शयन्निजं रूपं तदेवाथ चतुर्भुजम् ॥ 6\.141॥ देवा अपि न पश्यन्ति ममेदं सर्वगं वपुः । इत्युक्त्वाश्वासयामास कौन्तेयं कमलाधवः ॥ 6\.142॥ इति श्रीमद्भगवद्गीतास्वेकादशोऽध्यायः ॥ 11॥ \section{12} अथार्जुनोऽवदत्कृष्णं ये भक्तास्त्वामुपासते । अव्यक्तमक्षरं ये च तेषां केऽधिकयोगिनः ॥ 6\.143॥ पार्थेनेति हरिः पृष्टो विहितानुग्रहोऽवदत् । मद्भक्ताः श्रद्धयोपेताः सर्वथा योगिनोऽधिकाः ॥ 6\.144॥ क्लेशेनैव तु मत्प्राप्तिरव्यक्ताक्षरसेवनात् । सूक्ष्मस्थूलगतिर्दुःखं तत्त्वज्ञैरप्यवाप्यते ॥ 6\.145॥ मद्भक्तास्त्वचिरादेव प्राप्नुवन्ति परं पदम् । अतस्त्वं मन्मना नित्यमनन्यनिरतो भव ॥ 6\.146॥ वशे यदि न ते चित्तमभ्यासेन गृहाण तत् । तत्राप्यशक्तो मत्कर्मा सततं श्रेयसे भव ॥ 6\.147॥ अथवा फलसन्न्यासं कर्मणां कुरु मत्परः । ज्ञानं हि परमाभ्यासाज्ज्ञानाद्{}ध्यानमिहोत्तमम् ॥ 6\.148॥ ध्यानाच्च फलसन्न्यासस्ततः शान्तिर्विशिष्यते । अद्वेष्टा करुणासिन्धुः सुखदुःखसमः शमी ॥ 6\.149॥ उदासीनः शुचिर्दक्षः क्षमी भक्तः प्रियो मम । इति श्रीमद्भगवद्गीतासु द्वादशोऽध्यायः ॥ 12॥ \section{13} शरीरं क्षेत्रमित्याहुः क्षेत्रज्ञं मां विदुर्बुधाः । क्षेत्रं तत्सविकारं तु माया भूतादि च स्थितम् ॥ 6\.150॥ शान्तानां दृष्टदोषाणां ज्ञानिनां न विमोहनम् । मानदम्भमदक्रोधत्यागो गुरुनिषेवणम् ॥ 6\.151॥ असक्तिर्नश्वरे नित्यं ज्ञानमज्ञानमन्यथा । ज्ञेयं तु मन्मयं ब्रह्म शुद्धं सदसतोः परम् ॥ 6\.152॥ सर्वतः पाणिवदनं सर्वाकारमनामयम् । प्रकृतिः पुरुषश्चेति क्षेत्रक्षेत्रज्ञसङ्गमः ॥ 6\.153॥ प्रकृतिः करणे हेतुर्भोक्ता तु पुरुषः स्मृतः । एकस्थानं पृथग्भावं भूतानां योऽनुपश्यति ॥ 6\.154॥ तत्सङ्गमाच्च विस्तारं स याति ब्रह्म शाश्वतम् । परमात्मा गुणातीतो नित्यत्वादयमव्ययः । भौतिकेऽपि स्थितः काये सर्वव्यापी न लिप्यते ॥ 6\.155॥ इति श्रीमद्भगवद्गीतासु त्रयोदशोऽध्यायः ॥ 13॥ \section{14} सर्वज्ञानमिदं भूयः श्रूयतां सुरसेवितम् । यद्योगो ब्रह्मगर्भेऽस्मिन्सम्भवन्मूर्तिसम्भवः ॥ 6\.156॥ सत्त्वादयस्तदुद्भूता विभान्त्येते गुणास्त्रयः । वैचित्र्यादनिशं येषां संसरन्ति शरीरिणः ॥ 6\.157॥ सत्त्वं प्रकाशकं ज्ञेयं यदुत्थैः स्तम्भकं रजः । तमो ह्यावरणं मोहप्रमादाद्यस्य सम्भवः ॥ 6\.158॥ सततं सङ्करेणैषां न्यूनाधिक्यविभेदतः । गुणदोषाश्च दृश्यन्ते ते ते किल शरीरिणाम् ॥ 6\.159॥ मद्भक्ताः शान्तमनसो जीवन्मुक्तिदशां श्रिताः । गुणैरेतैः परित्यक्ता भजन्ते सुखमक्षयम् ॥ 6\.160॥ इति श्रीमद्भगवद्गीतासु चतुर्दशोऽध्यायः ॥ 14॥ \section{15} ऊर्ध्वमूलं भवाश्वत्थमाब्रह्मसदनोदितम् । लोकान्तरानेकशाखं विचित्रविषयाङ्कुरम् ॥ 6\.161॥ गुणकर्मप्रबुद्धानां शुभाशुभफलोदयम् । स्वभावभूमाववृतं जानीते यः स वेदवित् । 6\.162॥ तमसङ्गकुठारेण च्छित्त्वा यान्ति पदं मम । निरस्तमोहं वैमल्यादतिसूर्येन्दुपावकम् ॥ 6\.163॥ यदंशो जीवलोकेऽस्मिञ्जीवश्चरति सर्वगः । वायुर्गन्धमिवादाय यो यातीन्द्रियवासनाः ॥ 6\.164॥ तद्विधं गुणयुक्तानां सर्वावस्थासु निर्गुणम् । पश्यन्ति ज्ञानिनः सर्वजगतां जीवनं परम् ॥ 6\.165॥ भूतसर्गामिवागत्य अक्षरोऽहं सनातनः । मन्मया धृतिमन्तो मां भजन्ते पुरुषोत्तमम् ॥ 6\.166॥ इति श्रीमद्भगवद्गीतासु पञ्चदशोऽध्यायः ॥ 15॥ \section{16} अभीः सत्त्वं शुचिर्ज्ञानं दमो दानं तपः क्रतुः । अहिंसाया गुणाश्चान्ये जायन्ते दिव्यसम्पदाम् ॥ 6\.167॥ दम्भमानमदक्रोधपारुष्याज्ञानचापलैः । आसुरी सूच्यते सम्पन्मोहसोकविवर्धिनी ॥ 6\.168॥ युक्तोऽपि सततं दिव्यसम्पदा मा शुचः सखे । आसुरं भावमापन्ना भजन्ते योनिमासुरीम् ॥ 6\.169॥ सत्त्वादिभिर्गुणैर्बद्धो ज्ञायते चेष्टितैर्जनः । मनोभोजनमाचारो गुणतुल्यो हि देहिनाम् ॥ 6\.170॥ इति श्रीमद्भगवद्गीतासु षोडशोऽध्यायः ॥ 16॥ \section{17} आकर्ण्यैतदथोवाच फल्गुनः पुनरच्युतम् । सन्न्यासत्यागयोस्तत्वं ज्ञातुमिच्छाम्यहं विभो ॥ 6\.171॥ उक्ते पाण्डुसुतेनेति भगवानभ्यभाषत । काम्यकर्मफलत्यागं सन्न्यासं सम्प्रचक्षते ॥ 6\.172॥ सर्वकर्मफलत्यागस्त्याग इत्यभिधीयते । म(स)त्कर्म न परित्याज्यं त्याज्यं तु विधिगर्हितम् ॥ 6\.173॥ नित्यकर्मपरित्यागो मोहात्तामस उच्यते । क्लेशदुःखभयात्त्यागो राजसो निष्फलः स्मृतः । कुर्वतामप्यसक्तानां त्यागः सत्त्वोचितो मतः ॥ 6\.174॥ इति श्रीमद्भगवद्गीतासु सप्तदशोऽध्यायः ॥ 17॥ \section{18} कर्म कर्ता च बुद्धिश्च त्रिविधा गुणभेदतः । धृतिः सुखं च त्रैगुण्यात्त्रिविधं देहिनां मतम् ॥ 6\.175॥ यथोक्तसेवी निःसङ्गः कुरु कर्म निजं सखे । मद्भक्तो मत्स्तुतिपरः परं पदमवाप्स्यसि ॥ 6\.176॥ इदं भक्ताय ते ज्ञानमुपदिष्टं मया स्वयम् । यः श्रोष्यति स संसारदुःखान्यतितरिष्यति ॥ 6\.177॥ कच्चिन्मोहो विनष्टस्ते कच्चिदेतच्छ्रुतं त्वया । केशवेनेति कथिते बभाषे शक्रनन्दनः ॥ 6\.178॥ भगवन्वीतमोहोऽहं करिष्ये तव शासनम् । उक्त्वेति वीरो गाण्डीवमाचकर्ष रणोत्सुकः ॥ 6\.179॥ इति श्रीमद्भगवद्गीतास्वष्टादशोऽध्यायः ॥ 18॥ इति भारतमञ्जर्यां क्षेमेन्द्रविरचिता भगवद्गीता समाप्ता । ## \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}