% Text title : brAhmaNagItA % File name : braahmaNagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi(sunderh at hotmail.com) % Description-comments : Adhyaya numbers 21-34 in Ashvamedhika, Mahabharata % Latest update : June 2, 1998, February 8, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. brAhmaNagItA ..}## \itxtitle{.. brAhmaNagItA ..}##\endtitles ## अध्यायः 21 ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । निबोध दश होतॄणां विधानमिह यादृशम् ॥ 1॥ सर्वमेवात्र विज्ञेयं चित्तं ज्ञानमवेक्षते । रेतः शरीरभृत्काये विज्ञाता तु शरीरभृत् ॥ 2॥ शरीरभृद्गार्हपत्यस्तस्मादन्यः प्रणीयते । ततश्चाहवनीयस्तु तस्मिन्सङ्क्षिप्यते हविः ॥ 3॥ ततो वाचस्पतिर्जज्ञे समानः पर्यवेक्षते । रूपं भवति वै व्यक्तं तदनुद्रवते मनः ॥ 4॥ ब्राह्मण्युवाच कस्माद्वागभवत्पूर्वं कस्मात्पश्चान्मनोऽभवत् । मनसा चिन्तितं वाक्यं यदा समभिपद्यते ॥ 5॥ केन विज्ञानयोगेन मतिश्चित्तं समास्थिता । समुन्नीता नाध्यगच्छत्को वैनां प्रतिषेधति ॥ 6॥ ब्राह्मण उवाच तामपानः पतिर्भूत्वा तस्मात्प्रेष्यत्यपानताम् । तां मतिं मनसः प्राहुर्मनस्तस्मादवेक्षते ॥ 7॥ प्रश्नं तु वान्मनसोर्मां यस्मात्त्वमनुपृच्छसि । तस्मात्ते वर्तयिष्यामि तयोरेव समाह्वयम् ॥ 8॥ उभे वान्मनसी गत्वा भूतात्मानमपृच्छताम् । आवयोः श्रेष्ठमाचक्ष्व छिन्धि नौ संशयं विभो ॥ 9॥ मन इत्येव भगवांस्तदा प्राह सरस्वतीम् । अहं वै कामधुक्तुभ्यमिति तं प्राह वागथ ॥ 10॥ स्थावरं जङ्गमं चैव विद्ध्युभे मनसी मम । स्थावरं मत्सकाशे वै जङ्गमं विषये तव ॥ 11॥ यस्तु ते विषयं गच्छेन्मन्त्रो वर्णः स्वरोऽपि वा । तन्मनो जङ्गमं नाम तस्मादसि गरीयसी ॥ 12॥ यस्मादसि च मा वोचः स्वयमभ्येत्य शोभने । तस्मादुच्छ्वासमासाद्य न वक्ष्यसि सरस्वति ॥ 13॥ प्राणापानान्तरे देवी वाग्वै नित्यं स्म तिष्ठति । प्रेर्यमाणा महाभागे विना प्राणमपानती । प्रजापतिमुपाधावत्प्रसीद भगवन्निति ॥ 14॥ ततः प्राणः प्रादुरभूद्वाचमाप्याययन्पुनः । तमादुच्छ्वासमासाद्य न वाग्वदति कर्हि चित् ॥ 15॥ घोषिणी जातनिर्घोषा नित्यमेव प्रवर्तते । तयोरपि च घोषिण्योर्निर्घोषैव गरीयसी ॥ 16॥ गौरिव प्रस्रवत्येषा रसमुत्तमशालिनी । सततं स्यन्दते ह्येषा शाश्वतं ब्रह्मवादिनी ॥ 17॥ दिव्यादिव्य प्रभावेन भारती गौः शुचिस्मिते । एतयोरन्तरं पश्य सूक्ष्मयोः स्यन्दमानयोः ॥ 18॥ अनुत्पन्नेषु वाक्येषु चोद्यमाना सिसृक्षया । किं नु पूर्वं ततो देवी व्याजहार सरस्वती ॥ 19॥ प्राणेन या सम्भवते शरीरे प्राणादपानम्प्रतिपद्यते च । उदान भूता च विसृज्य देहं व्यानेन सर्वं दिवमावृणोति ॥ 20॥ ततः समाने प्रतितिष्ठतीह इत्येव पूर्वं प्रजजल्प चापि । तस्मान्मनः स्थावरत्वाद्विशिष्टं तथा देवी जङ्गमत्वाद्विशिष्टा ॥ 21॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकविंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 22 ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सुभगे सप्त होतॄणां विधानमिह यादृशम् ॥ 1॥ घ्राणं चक्षुश्च जिह्वा च त्वक्ष्रोत्रं चैव पञ्चमम् । मनो बुद्धिश्च सप्तैते होतारः पृथगाश्रिताः ॥ 2॥ सूक्ष्मेऽवकाशे सन्तस्ते न पश्यन्तीतरेतरम् । एतान्वै सप्त होतॄंस्त्वं स्वभावाद्विद्धि शोभने ॥ 3॥ ब्राह्मण्युवाच सूक्ष्मेऽवकाशे सन्तस्ते कथं नान्योन्य दर्शिनः । कथं स्वभावा भगवन्नेतदाचक्ष्व मे विभो ॥ 4॥ ब्राह्मण उवाच गुणाज्ञानमविज्ञानं गुणि ज्ञानमभिज्ञता । परस्परगुणानेते न विजानन्ति कर्हि चित् ॥ 5॥ जिह्वा चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च । न गन्धानधिगच्छन्ति घ्राणस्तानधिगच्छति ॥ 6॥ घ्राणं चक्षुस्तथा श्रोत्रं त्वन्मनो बुद्धिरेव च । न रसानधिगच्छन्ति जिह्वा तानदिघच्छति ॥ 7॥ घ्राणं जिह्वा तथा श्रोत्रं त्वन्मनो बुद्धिरेव च । न रूपाण्यधिगच्छन्ति चक्षुस्तान्यधिगच्छति ॥ 8॥ घ्राणं जिह्वा च चक्षुश्च श्रोत्रं बुद्धिर्मनस्तथा । न स्पर्शानधिगच्छन्ति त्वक्च तानधिगच्छति ॥ 9॥ घ्राणं जिह्वा च चक्षुश् च त्वन्मनो बुद्धिरेव च । न शब्दानधिगच्छन्ति श्रोत्रं तानधिगच्छति ॥ 10॥ घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं बुद्धिरेव च । संशयान्नाधिगच्छन्ति मनस्तानधिगच्छति ॥ 11॥ घ्राणं जिह्वा च चक्षुश्च त्वक्ष्रोत्रं मन एव च । न निष्ठामधिगच्छन्ति बुद्धिस्ताम् अधिगच्छति ॥ 12॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । इन्द्रियाणां च संवादं मनसश्चैव भामिनि ॥ 13॥ मन उवाच न घ्राति मामृते घ्राणं रसं जिह्वा न बुध्यते । रूपं चक्षुर्न गृह्णाति त्वक्स्पर्शं नावबुध्यते ॥ 14॥ न श्रोत्रं बुध्यते शब्दं मया हीनं कथं चन । प्रवरं सर्वभूतानामहमस्मि सनातनम् ॥ 15॥ अगाराणीव शून्यानि शान्तार्चिष इवाग्नयः । इन्द्रियाणि न भासन्ते मया हीनानि नित्यशः ॥ 16॥ काष्ठानीवार्द्र शुष्काणि यतमानैरपीन्द्रियैः । गुणार्थान्नाधिगच्छन्ति मामृते सर्वजन्तवः ॥ 17॥ इन्द्रियाण्यूचुः एवमेतद्भवेत्सत्यं यथैतन्मन्यते भवान् । ऋतेऽस्मानस्मदर्थांस्तु भोगान्भुङ्क्ते भवान्यदि ॥ 18॥ यद्यस्मासु प्रलीनेषु तर्पणं प्राणधारणम् । भोगान्भुङ्क्ते रसान्भुङ्क्ते यथैतन्मन्यते तथा ॥ 19॥ अथ वास्मासु लीनेषु तिष्ठत्सु विषयेषु च । यदि सङ्कल्पमात्रेण भुङ्क्ते भोगान्यथार्थवत् ॥ 20॥ अथ चेन्मन्यसे सिद्धिमस्मदर्थेषु नित्यदा । घ्राणेन रूपमादत्स्व रसमादत्स्व चक्षुषा ॥ 21॥ श्रोत्रेण गन्धमादत्स्व निष्ठामादत्स्व जिह्वया । त्वचा च शब्दमादत्स्व बुद्ध्या स्पर्शमथापि च ॥ 22॥ बलवन्तो ह्यनियमा नियमा दुर्बलीयसाम् । भोगानपूर्वानादत्स्व नोच्छिष्टं भोक्तुमर्हसि ॥ 23॥ यथा हि शिष्यः शास्तारं श्रुत्यर्थमभिधावति । ततः श्रुतमुपादाय श्रुतार्थमुपतिष्ठति ॥ 24॥ विषयानेवमस्माभिर्दर्शितानभिमन्यसे । अनागतानतीतांश्च स्वप्ने जागरणे तथा ॥ 25॥ वैमनस्यं गतानां च जन्तूनामल्पचेतसाम् । अस्मदर्थे कृते कार्ये दृश्यते प्राणधारणम् ॥ 26॥ बहूनपि हि सङ्कल्पान्मत्वा स्वप्नानुपास्य च । बुभुक्षया पीड्यमानो विषयानेव धावसि ॥ 27॥ अगारमद्वारमिव प्रविश्य सङ्कल्पभोगो विषयानविन्दन् । प्राणक्षये शान्तिमुपैति नित्यं दारु क्षयेऽग्निर्ज्वलितो यथैव ॥ 28॥ कामं तु नः स्वेषु गुणेषु सङ्गः कामच नान्योन्य गुणोपलब्धिः । अस्मानृते नास्ति तवोपलब्धिस् त्वामप्यृतेऽस्मान्न भजेत हर्षः ॥ 29॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वाविंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 23 ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । सुभगे पञ्च होतॄणां विधानमिह यादृशम् ॥ 1॥ प्राणापानावुदानश्च समानो व्यान एव च । पञ्च होतॄनथैतान्वै परं भावं विदुर्बुधाः ॥ 2॥ ब्राह्मण्युवाच स्वभावात्सप्त होतार इति ते पूर्विका मतिः । यथा वै पञ्च होतारः परो भावस्तथोच्यताम् ॥ 3॥ ब्राह्मण उवाच प्राणेन सम्भृतो वायुरपानो जायते ततः । अपाने सम्भृतो वायुस्ततो व्यानः प्रवर्तते ॥ 4॥ व्यानेन सम्भृतो वायुस्तदोदानः प्रवर्तते । उदाने सम्भृतो वायुः समानः सम्प्रवर्तते ॥ 5॥ तेऽपृच्छन्त पुरा गत्वा पूर्वजातं प्रजापतिम् । यो नो ज्येष्ठस्तमाचक्ष्व स नः श्रेष्ठो भविष्यति ॥ 6॥ ब्रह्मोवाच यस्मिन्प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । यस्मिन्प्रचीर्णे च पुनश् चरन्ति स वै श्रेष्ठो गच्छत यत्र कामः ॥ 7॥ प्राण उवाच मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 8॥ ब्राह्मण उवाच प्राणः प्रलीयत ततः पुनश्च प्रचचार ह । समानश्चाप्युदानश्च वचोऽब्रूतां ततः शुभे ॥ 9॥ न त्वं सर्वमिदं व्याप्य तिष्ठसीह यथा वयम् । न त्वं श्रेष्ठोऽसि नः प्राण अपानो हि वशे तव । प्रचचार पुनः प्राणस्तमपानोऽभ्यभाषत ॥ 10॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 11॥ व्यानश्च तमुदानश्च भाषमाणमथोचतुः । अपान न त्वं श्रेष्ठोऽसि प्राणो हि वशगस्तव ॥ 12॥ अपानः प्रचचाराथ व्यानस्तं पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 13॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 14॥ प्रालीयत ततो व्यानः पुनश्च प्रचचार ह । प्राणापानावुदानश्च समानश् च तमब्रुवन् । न त्वं श्रेष्ठोऽसि नो व्यान समानो हि वशे तव ॥ 15॥ प्रचचार पुनर्व्यानः समानः पुनरब्रवीत् । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 16॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 17॥ ततः समानः प्रालिल्ये पुनश्च प्रचचार ह । प्राणापानावुदानश्च व्यानश् चैव तमब्रुवन् । समानन त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ 18॥ समानः प्रचचाराथ उदानस्तमुवाच ह । श्रेष्ठोऽहमस्मि सर्वेषां श्रूयतां येन हेतुना ॥ 19॥ मयि प्रलीने प्रलयं व्रजन्ति सर्वे प्राणाः प्राणभृतां शरीरे । मयि प्रचीर्णे च पुनश् चरन्ति श्रेष्ठो ह्यहं पश्यत मां प्रलीनम् ॥ 20॥ ततः प्रालीयतोदानः पुनश्च प्रचचार ह । प्राणापानौ समानश्च व्यानश् चैव तमब्रुवन् । उदान न त्वं श्रेष्ठोऽसि व्यान एव वशे तव ॥ 21॥ ततस्तानब्रवीद्ब्रह्मा समवेतान्प्रजापतिः । सर्वे श्रेष्ठा न वा श्रेष्ठाः सर्वे चान्योन्य धर्मिणः । सर्वे स्वविषये श्रेष्ठाः सर्वे चान्योन्य रक्षिणः ॥ 22॥ एकः स्थिरश्चास्थिरश्च विशेषात्पञ्च वायवः । एक एव ममैवात्मा बहुधाप्युपचीयते ॥ 23॥ परस्परस्य सुहृदो भावयन्तः परस्परम् । स्वस्ति व्रजत भद्रं वो धारयध्वं परस्परम् ॥ 24॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयोविंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 24 ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । नारदस्य च संवादमृषेर्देवमतस्य च ॥ 1॥ देवमत उवाच जन्तोः सञ्जायमानस्य किं नु पूर्वं प्रवर्तते । प्राणोऽपानः समानो वा व्यानो वोदान एव च ॥ 2॥ नारद उवाच येनायं सृज्यते जन्तुस्ततोऽन्यः पूर्वमेति तम् । प्राणद्वन्द्वं च विज्ञेयं तिर्यगं चोर्ध्वगं च यत् ॥ 3॥ देवमत उवाच केनायं सृज्यते जन्तुः कश्चान्यः पूर्वमेति तम् । प्राणद्वन्द्वं च मे ब्रूहि तिर्यगूर्ध्वं च निश्चयात् ॥ 4॥ नारद उवाच सङ्कल्पाज्जायते हर्षः शब्दादपि च जायते । रसात्सञ्जायते चापि रूपादपि च जायते ॥ 5॥ स्पर्शात्सञ्जायते चापि गन्धादपि च जायते । एतद्रूपमुदानस्य हर्षो मिथुन सम्भवः ॥ 6॥ कामात्सञ्जायते शुक्रं कामात्सञ्जायते रसः । समानव्यान जनिते सामान्ये शुक्रशोणिते ॥ 7॥ शुक्राच्छोणित संसृष्टात्पूर्वं प्राणः प्रवर्तते । प्राणेन विकृते शुक्रे ततोऽपानः प्रवर्तते ॥ 8॥ प्राणापानाविदं द्वन्द्वमवाक्चोर्ध्वं च गच्छतः । व्यानः समानश्चैवोभौ तिर्यग्द्वन्द्वत्वमुच्यते ॥ 9॥ अग्निर्वै देवताः सर्वा इति वेदस्य शासनम् । सञ्जायते ब्राह्मणेषु ज्ञानं बुद्धिसमन्वितम् ॥ 10॥ तस्य धूमस्तमो रूपं रजो भस्म सुरेतसः । सत्त्वं सञ्जायते तस्य यत्र प्रक्षिप्यते हविः ॥ 11॥ आघारौ समानो व्यानश्चेति यज्ञविदो विदुः । प्राणापानावाज्यभागौ तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 12॥ निर्द्वन्द्वमिति यत्त्वेतत्तन्मे निगदतः शृणु ॥ 13॥ अहोरात्रमिदं द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 14॥ उभे चैवायने द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 15॥ उभे सत्यानृते द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 16॥ उभे शुभाशुभे द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 17॥ सच्चासच्चैव तद्द्वन्द्वं तयोर्मध्ये हुताशनः । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 18॥ प्रथमं समानो व्यानो व्यस्यते कर्म तेन तत् । तृतीयं तु समानेन पुनरेव व्यवस्यते ॥ 19॥ शान्त्यर्थं वामदेवं च शान्तिर्ब्रह्म सनातनम् । एतद्रूपमुदानस्य परमं ब्राह्मणा विदुः ॥ 20॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुर्विंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 25 ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । चातुर्होत्र विधानस्य विधानमिह यादृशम् ॥ 1॥ तस्य सर्वस्य विधिवद्विधानमुपदेक्ष्यते । शृणु मे गदतो भद्रे रहस्यमिदमुत्तमम् ॥ 2॥ करणं कर्म कर्ता च मोक्ष इत्येव भामिनि । चत्वार एते होतारो यैरिदं जगदावृतम् ॥ 3॥ होतॄणां साधनं चैव शृणु सर्वमशेषतः । घ्राणं जिह्वा च चक्षुश्च त्वक्च श्रोत्रं च पञ्चमम् । मनो बुद्धिश्च सप्तैते विज्ञेया गुणहेतवः ॥ 4॥ गन्धो रसश्च रूपं च शब्दः स्पर्शश्च पञ्चमः । मन्तव्यमथ बोद्धव्यं सप्तैते कर्महेतवः ॥ 5॥ घ्राता भक्षयिता द्रष्टा स्प्रष्टा श्रोता च पञ्चमः । मन्ता बोद्धा च सप्तैते विज्ञेयाः कर्तृहेतवः ॥ 6॥ स्वगुणं भक्षयन्त्येते गुणवन्तः शुभाशुभम् । अहं च निर्गुणोऽत्रेति सप्तैते मोक्षहेतवः ॥ 7॥ विदुषां बुध्यमानानां स्वं स्वस्थानं यथाविधि । गुणास्ते देवता भूताः सततं भुञ्जते हविः ॥ 8॥ अदन्ह्यविद्वानन्नानि ममत्वेनोपपद्यते । आत्मार्थं पाचयन्नित्यं ममत्वेनोपहन्यते ॥ 9॥ अभक्ष्य भक्षणं चैव मद्य पानं च हन्ति तम् । स चान्नं हन्ति तच्चान्नं स हत्वा हन्यते बुधः ॥ 10॥ अत्ता ह्यन्नमिदं विद्वान्पुनर्जनयतीश्वरः । स चान्नाज्जायते तस्मिन्सूक्ष्मो नाम व्यतिक्रमः ॥ 11॥ मनसा गम्यते यच्च यच्च वाचा निरुध्यते । श्रोत्रेण श्रूयते यच्च चक्षुषा यच्च दृश्यते ॥ 12॥ स्पर्शेन स्पृश्यते यच्च घ्राणेन घ्रायते च यत् । मनःषष्ठानि संयम्य हवींष्येतानि सर्वशः ॥ 13॥ गुणवत्पावको मह्यं दीप्यते हव्यवाहनः । योगयज्ञः प्रवृत्तो मे ज्ञानब्रह्म मनोद्भवः । प्राणस्तोत्रोऽपान शस्त्रः सर्वत्यागसु दक्षिणः ॥ 14॥ कर्मानुमन्ता ब्रह्मा मे कर्ताध्वर्युः कृतस्तुतिः । कृतप्रशास्ता तच्छास्त्रमपवर्गोऽस्य दक्षिणा ॥ 15॥ ऋचश्चाप्यत्र शंसन्ति नारायण विदो जनाः । नारायणाय देवाय यदबध्नन्पशून्पुरा ॥ 16॥ तत्र सामानि गायन्ति तानि चाहुर्निदर्शनम् । देवं नारायणं भीरु सर्वात्मानं निबोध मे ॥ 17॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि पञ्चविंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 26 ब्राह्मण उवाच एकः शास्ता न द्वितीयोऽस्ति शास्ता यथा नियुक्तोऽस्मि तथा चरामि । हृद्येष तिष्ठन्पुरुषः शास्ति शास्ता तेनैव युक्तः प्रवणादिवोदकम् ॥ 1॥ एको गुरुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा गुरुणा सदैव पराभूता दानवाः सर्व एव ॥ 2॥ एको बन्धुर्नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा बान्धवा बन्धुमन्तः सप्तर्षयः सप्त दिवि प्रभान्ति ॥ 3॥ एकः श्रोता नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तस्मिन्गुरौ गुरु वासं निरुष्य शक्रो गतः सर्वलोकामरत्वम् ॥ 4॥ एको द्वेष्टा नास्ति ततो द्वितीयो यो हृच्छयस्तमहमनुब्रवीमि । तेनानुशिष्टा गुरुणा सदैव लोकद्विष्टाः पन्नगाः सर्व एव ॥ 5॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । प्रजापतौ पन्नगानां देवर्षीणां च संविदम् ॥ 6॥ देवर्षयश्च नागाश्च असुराश्च प्रजापतिम् । पर्यपृच्छन्नुपासीनाः श्रेयो नः प्रोच्यताम् इति ॥ 7॥ तेषां प्रोवाच भगवाञ्श्रेयः समनुपृच्छताम् । ओमित्येकाक्षरं ब्रह्म ते श्रुत्वा प्राद्रवन्दिशः ॥ 8॥ तेषां प्राद्रवमाणानामुपदेशार्थमात्मनः । सर्पाणां दशने भावः प्रवृत्तः पूर्वमेव तु ॥ 9॥ असुराणां प्रवृत्तस्तु दम्भभावः स्वभावजः । दानं देवा व्यवसिता दममेव महर्षयः ॥ 10॥ एकं शास्तारमासाद्य शब्देनैकेन संस्कृताः । नाना व्यवसिताः सर्वे सर्पदेवर्षिदानवाः ॥ 11॥ शृणोत्ययं प्रोच्यमानं गृह्णाति च यथातथम् । पृच्छतस्तावतो भूयो गुरुरन्योऽनुमन्यते ॥ 12॥ तस्य चानुमते कर्म ततः पश्चात्प्रवर्तते । गुरुर्बोद्धा च शत्रुश्च द्वेष्टा च हृदि संश्रितः ॥ 13॥ पापेन विचरँल्लोके पापचारी भवत्ययम् । शुभेन विचरँल्लोके शुभचारी भवत्युत ॥ 14॥ कामचारी तु कामेन य इन्द्रियसुखे रतः । व्रतवारी सदैवैष य इन्द्रियजये रतः ॥ 15॥ अपेतव्रतकर्मा तु केवलं ब्रह्मणि श्रितः । ब्रह्मभूतश्चरँल्लोके ब्रह्म चारी भवत्ययम् ॥ 16॥ ब्रह्मैव समिधस्तस्य ब्रह्माग्निर्ब्रह्म संस्तरः । आपो ब्रह्म गुरुर्ब्रह्म स ब्रह्मणि समाहितः ॥ 17॥ एतदेतादृशं सूक्ष्मं ब्रह्मचर्यं विदुर्बुधाः । विदित्वा चान्वपद्यन्त क्षेत्रज्ञेनानुदर्शिनः ॥ 18॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि षड्विंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 27 ब्राह्मण उवाच सङ्कल्पदंश मशकं शोकहर्षहिमातपम् । मोहान्ध कारतिमिरं लोभव्याल सरीसृपम् ॥ 1॥ विषयैकात्ययाध्वानं कामक्रोधविरोधकम् । तदतीत्य महादुर्गं प्रविष्टोऽस्मि महद्वनम् ॥ 2॥ ब्राह्मण्युवाच क्व तद्वनं महाप्राज्ञ के वृक्षाः सरितश्च काः । गिरयः पर्वताश् चैव कियत्यध्वनि तद्वनम् ॥ 3॥ न तदस्ति पृथग्भावे किं चिदन्यत्ततः समम् । न तदस्त्यपृथग्भावे किं चिद्दूरतरं ततः ॥ 4॥ तस्माद्ध्रस्वतरं नास्ति न ततोऽस्ति बृहत्तरम् । नास्ति तस्माद्दुःखतरं नास्त्यन्यत्तत्समं सुखम् ॥ 5॥ न तत्प्रविश्य शोचन्ति न प्रहृष्यन्ति च द्विजाः । न च बिभ्यति केषां चित्तेभ्यो बिभ्यति के च न ॥ 6॥ तस्मिन्वने सप्त महाद्रुमाश् च फलानि सप्तातिथयश् च सप्त । सप्ताश्रमाः सप्त समाधयश् च दीक्षाश्च सप्तैतदरण्यरूपम् ॥ 7॥ पञ्च वर्णानि दिव्यानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 8॥ सुवर्णानि द्विवर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 9॥ चतुर्वर्णाणि दिव्यानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 10॥ शङ्कराणित्रि वर्णानि पुष्पाणि च फलानि च । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 11॥ सुरभीण्येकवर्णानि पुष्पाणि च फलानिच । सृजन्तः पादपास्तत्र व्याप्य तिष्ठन्ति तद्वनम् ॥ 12॥ बहून्यव्यक्तवर्णानि पुष्पाणि च फलानिच । विसृजन्तौ महावृक्षौ तद्वनं व्याप्य तिष्ठतः ॥ 13॥ एको ह्यग्निः सुमना ब्राह्मणोऽत्र पञ्चेन्द्रियाणि समिधश्चात्र सन्ति । तेभ्यो मोक्षाः सप्त भवन्ति दीक्षा गुणाः फलान्यतिथयः फलाशाः ॥ 14॥ आतिथ्यं प्रतिगृह्णन्ति तत्र सप्तमहर्षयः । अर्चितेषु प्रलीनेषु तेष्वन्यद्रोचते वनम् ॥ 15॥ प्रतिज्ञा वृक्षमफलं शान्तिच्छाया समन्वितम् । ज्ञानाश्रयं तृप्तितोयमन्तः क्षेत्रज्ञभास्करम् ॥ 16॥ योऽधिगच्छन्ति तत्सन्तस्तेषां नास्ति भयं पुनः । ऊर्ध्वं चावाक्च तिर्यक्च तस्य नान्तोऽधिगम्यते ॥ 17॥ सप्त स्त्रियस्तत्र वसन्ति सद्यो अवाङ्मुखा भानुमत्यो जनित्र्यः । ऊर्ध्वं रसानां ददते प्रजाभ्यः सर्वान्यथा सर्वमनित्यतां च ॥ 18॥ तत्रैव प्रतितिष्ठन्ति पुनस्तत्रोदयन्ति च । सप्त सप्तर्षयः सिद्धा वसिष्ठप्रमुखाः सह ॥ 19॥ यशो वर्चो भगश्चैव विजयः सिद्धितेजसी । एवमेवानुवर्तन्ते सप्त ज्योतींषि भास्करम् ॥ 20॥ गिरयः पर्वताश्चैव सन्ति तत्र समासतः । नद्यश्च सरितो वारिवहन्त्यो ब्रह्म सम्भवम् ॥ 21॥ नदीनां सङ्गमस्तत्र वैतानः समुपह्वरे । स्वात्म तृप्ता यतो यान्ति साक्षाद्दान्ताः पितामहम् ॥ 22॥ कृशाशाः सुव्रताशाश्च तपसा दग्धकिल्बिषाः । आत्मन्यात्मानमावेश्य ब्रह्माणं समुपासते ॥ 23॥ ऋचमप्यत्र शंसन्ति विद्यारण्यविदो जनाः । तदरण्यमभिप्रेत्य यथा धीरमजायत ॥ 24॥ एतदेतादृशं दिव्यमरण्यं ब्राह्मणा विदुः । विदित्वा चान्वतिष्ठन्त क्षेत्रज्ञेनानुदर्शितम् ॥ 25॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि सप्तविंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 28 ब्राह्मण उवाच गन्धान्न जिघ्रामि रसान्न वेद्मि रूपं न पश्यामि न च स्पृशामि । न चापि शब्दान्विविधाञ्शृणोमि न चापि सङ्कल्पमुपैमि किं चित् ॥ 1॥ अर्थानिष्टान्कामयते स्वभावः सर्वान्द्वेष्यान्प्रद्विषते स्वभावः । कामद्वेषावुद्भवतः स्वभावात् प्राणापानौ जन्तु देहान्निवेश्य ॥ 2॥ तेभ्यश्चान्यांस्तेष्वनित्यांश्च भावान् भूतात्मानं लक्षयेयं शरीरे । तस्मिंस्तिष्ठन्नास्मि शक्यः कथं चित् कामक्रोधाभ्यां जरया मृत्युना च ॥ 3॥ अकामयानस्य च सर्वकामान् अविद्विषाणस्य च सर्वदोषान् । न मे स्वभावेषु भवन्ति लेपास् तोयस्य बिन्दोरिव पुष्करेषु ॥ 4॥ नित्यस्य चैतस्य भवन्ति नित्या निरीक्षमाणस्य बहून्स्वभावान् । न सज्जते कर्मसु भोगजालं दिवीव सूर्यस्य मयूखजालम् ॥ 5॥ अत्राप्युदाहरन्तीममितिहासं पुरातनम् । अध्वर्यु यति संवादं तं निबोध यशस्विनि ॥ 6॥ प्रोक्ष्यमाणं पशुं दृष्ट्वा यज्ञकर्मण्यथाब्रवीत् । यतिरध्वर्युमासीनो हिंसेयमिति कुत्सयन् ॥ 7॥ तमध्वर्युः प्रत्युवाच नायं छागो विनश्यति । श्रेयसा योक्ष्यते जन्तुर्यदि श्रुतिरियं तथा ॥ 8॥ यो ह्यस्य पार्थिवो भागः पृथिवीं स गमिष्यति । यदस्य वारिजं किं चिदपस्तत्प्रतिपद्यते ॥ 9॥ सूर्यं चक्षुर्दिशः श्रोत्रे प्राणोऽस्य दिवमेव च । आगमे वर्तमानस्य न मे दोषोऽस्ति कश् चन ॥ 10॥ यतिरुवाच प्राणैर्वियोगे छागस्य यदि श्रेयः प्रपश्यसि । छागार्थे वर्तते यज्ञो भवतः किं प्रयोजनम् ॥ 11॥ अनु त्वा मन्यतां माता पिता भ्राता सखापि च । मन्त्रयस्वैनमुन्नीय परवन्तं विशेषतः ॥ 12॥ य एवमनुमन्येरंस्तान्भवान्प्रष्टुमर्हति । तेषामनुमतं श्रुत्वा शक्या कर्तुं विचारणा ॥ 13॥ प्राणा अप्यस्य छागस्य प्रापितास्ते स्वयोनिषु । शरीरं केवलं शिष्टं निश्चेष्टमिति मे मतिः ॥ 14॥ इन्धनस्य तु तुल्येन शरीरेण विचेतसा । हिंसा निर्वेष्टु कामानामिन्धनं पशुसञ्ज्ञितम् ॥ 15॥ अहिंसा सर्वधर्माणामिति वृद्धानुशासनम् । यदहिंस्रं भवेत्कर्म तत्कार्यमिति विद्महे ॥ 16॥ अहिंसेति प्रतिज्ञेयं यदि वक्ष्याम्यतः परम् । शक्यं बहुविधं वक्तुं भवतः कार्यदूषणम् ॥ 17॥ अहिंसा सर्वभूतानां नित्यमस्मासु रोचते । प्रत्यक्षतः साधयामो न परोक्षमुपास्महे ॥ 18॥ अध्वर्युरुवाच भूमेर्गन्धगुणान्भुङ्क्ष्व पिबस्यापोमयान्रसान् । ज्योतिषां पश्यसे रूपं स्पृशस्यनिलजान्गुणान् ॥ 19॥ शृणोष्याकाशजं शब्दं मनसा मन्यसे मतिम् । सर्वाण्येतानि भूतानि प्राणा इति च मन्यसे ॥ 20॥ प्राणादाने च नित्योऽसि हिंसायां वर्तते भवान् । नास्ति चेष्टा विना हिंसां किं वा त्वं मन्यसे द्विज ॥ 21॥ यतिरुवाच अक्षरं च क्षरं चैव द्वैधी भावोऽयमात्मनः । अक्षरं तत्र सद्भावः स्वभावः क्षर उच्यते ॥ 22॥ प्राणो जिह्वा मनः सत्त्वं स्वभावो रजसा सह । भावैरेतैर्विमुक्तस्य निर्द्वन्द्वस्य निराशिषः ॥ 23॥ समस्य सर्वभूतेषु निर्ममस्य जितात्मनः । समन्तात्परिमुक्तस्य न भयं विद्यते क्व चित् ॥ 24॥ अध्वर्युरुवाच सद्भिरेवेह संवासः कार्यो मतिमतां वर । भवतो हि मतं श्रुत्वा प्रतिभाति मतिर्मम ॥ 25॥ भगवन्भगवद्बुद्ध्या प्रतिबुद्धो ब्रवीम्यहम् । मतं मन्तुं क्रतुं कर्तुं नापराधोऽस्ति मे द्विज ॥ 26॥ ब्राह्मण उवाच उपपत्त्या यतिस्तूष्णीं वर्तमानस्ततः परम् । अध्वर्युरपि निर्मोहः प्रचचार महामखे ॥ 27॥ एवमेतादृशं मोक्षं सुसूक्ष्मं ब्राह्मणा विदुः । विदित्वा चानुतिष्ठन्ति क्षेत्रज्ञेनानुदर्शिना ॥ 28॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि अष्टाविंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 29 ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । कार्तवीर्यस्य संवादं समुद्रस्य च भामिनि ॥ 1॥ कार्तवीर्यार्जुनो नाम राजा बाहुसहस्रवान् । येन सागरपर्यन्ता धनुषा निर्जिता मही ॥ 2॥ स कदा चित्समुद्रान्ते विचरन्बलदर्पितः । अवाकिरच्छरशतैः समुद्रमिति नः श्रुतम् ॥ 3॥ तं समुद्रो नमस्कृत्य कृताञ्जलिरुवाच ह । मा मुञ्च वीर नाराचान्ब्रूहि किं करवाणि ते ॥ 4॥ मदाश्रयाणि भूतानि त्वद्विसृष्टैर्महेषुभिः । वध्यन्ते राजशार्दूल तेभ्यो देह्यभयं विभो ॥ 5॥ अर्जुव उवाच मत्समो यदि सङ्ग्रामे शरासनधरः क्व चित् । विद्यते तं ममाचक्ष्व यः समासीत मां मृधे ॥ 6॥ समुद्र उवाच महर्षिर्जमदग्निस्ते यदि राजन्परिश्रुतः । तस्य पुत्रस्तवातिथ्यं यथावत्कर्तुमर्हति ॥ 7॥ ततः स राजा प्रययौ क्रोधेन महता वृतः । स तमाश्रममागम्य रममेवान्वपद्यत ॥ 8॥ स राम प्रतिकूलानि चकार सह बन्धुभिः । आयासं जनयामास रामस्य च महात्मनः ॥ 9॥ ततस्तेजः प्रजज्वाल राजस्यामित तेजसः । प्रदहद्रिपुसैन्यानि तदा कमललोचने ॥ 10॥ ततः परशुमादाय स तं बाहुसहस्रिणम् । चिच्छेद सहसा रामो बाहुशाखमिव द्रुमम् ॥ 11॥ तं हतं पतितं दृष्ट्वा समेताः सर्वबान्धवाः । असीनादाय शक्तीश्च भार्गवं पर्यवारयन् ॥ 12॥ रामोऽपि धनुरादाय रथमारुह्य स त्वरः । विसृजञ्शरवर्षाणि व्यधमत्पार्थिवं बलम् ॥ 13॥ ततस्तु क्षत्रियाः के चिज्जमदग्निं निहत्य च । विविशुर्गिरिदुर्गाणि मृगाः सिंहार्दिता इव ॥ 14॥ तेषां स्वविहितं कर्म तद्भयान्नानुतिष्ठताम् । प्रजा वृषलतां प्राप्ता ब्राह्मणानामदर्शनात् ॥ 15॥ त एते द्रमिडाः काशाः पुण्ड्राश्च शबरैः सह । वृषलत्वं परिगता व्युत्थानात्क्षत्रधर्मतः ॥ 16॥ ततस्तु हतवीरासु क्षत्रियासु पुनः पुनः । द्विजैरुत्पादितं क्षत्रं जामदग्न्यो न्यकृन्तत ॥ 17॥ एव विंशतिमेधान्ते रामं वागशरीरिणी । दिव्या प्रोवाच मधुरा सर्वलोकपरिश्रुता ॥ 18॥ राम राम निवर्तस्व कं गुणं तात पश्यसि । क्षत्रबन्धूनिमान्प्राणैर्विप्रयोज्य पुनः पुनः ॥ 19॥ तथैव तं महात्मानमृचीकप्रमुखास्तदा । पितामहा महाभाग निवर्तस्वेत्यथाब्रुवन् ॥ 20॥ पितुर्वधममृष्यंस्तु रामः प्रोवाच तानृषीन् । नार्हन्तीह भवन्तो मां निवारयितुमित्युत ॥ 21॥ पितर ऊचुः नार्हसे क्षत्रबन्धूंस्त्वं निहन्तुं जयतां वर । न हि युक्तं त्वया हन्तुं ब्राह्मणेन सता नृपान् ॥ 22॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकोनत्रिंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 30 पितर ऊचुः अत्राप्युदाहरन्तीममितिहासं पुरातनम् । श्रुत्वा च तत्तथा कार्यं भवता द्विजसत्तम ॥ 1॥ अलर्को नाम राजर्षिरभवत्सुमहातपाः । धर्मज्ञः सत्यसन्धश्च महात्मा सुमहाव्रतः ॥ 2॥ स सागरान्तां धनुषा विनिर्जित्य महीमिमाम् । कृत्वा सुदुष्करं कर्म मनः सूक्ष्मे समादधे ॥ 3॥ स्थितस्य वृक्षमूलेऽथ तस्य चिन्ता बभूव ह । उत्सृज्य सुमहद्राज्यं सूक्ष्मं प्रति महामते ॥ 4॥ अलर्क उवाच मनसो मे बलं जातं मनो जित्वा ध्रुवो जयः । अन्यत्र बाणानस्यामि शत्रुभिः परिवारितः ॥ 5॥ यदिदं चापलान्मूर्तेः सर्वमेतच्चिकीर्षति । मनः प्रति सुतीक्ष्णाग्रानहं मोक्ष्यामि सायकान् ॥ 6॥ मन उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 7॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 8॥ अलक उवाच आघ्राय सुबहून्गन्धांस्तानेव प्रतिगृध्यति । तस्माद्घ्राणं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 9॥ घ्राण उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 10॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 11॥ अलर्क उवाच इयं स्वादून्रसान्भुक्त्वा तानेव प्रतिगृध्यति । तस्माज्जिह्वां प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 12॥ जिह्वा उवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 13॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 14॥ अलर्क उवाच सृष्ट्वा त्वग्विविधान्स्पर्शांस्तानेव प्रतिगृध्यति । तस्मात्त्वचं पाटयिष्ये विविधैः कङ्कपत्रभिः ॥ 15॥ त्वगुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 16॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 17॥ अलर्क उवाच श्रुत्वा वै विविधाञ्शब्दांस्तानेव प्रतिगृध्यति । तस्माच्छ्रोत्रं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 18॥ श्रोत्रमुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति ततो हास्यसि जीवितम् ॥ 19॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यसि । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 20॥ अलर्क उवाच दृष्ट्वा वै विविधान्भावांस्तानेव प्रतिगृध्यति । तस्माच्चक्षुः प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 21॥ चक्षुरुवाच नेमे बाणास्तरिष्यन्ति मामालर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 22॥ अन्यान्बाणान्समीक्षस्व यैस्त्वं मां सूदयिष्यति । तच्छ्रुत्वा स विचिन्त्याथ ततो वचनमब्रवीत् ॥ 23॥ अलर्क उवाच इयं निष्ठा बहुविधा प्रज्ञया त्वध्यवस्यति । तस्माद्बुद्धिं प्रति शरान्प्रतिमोक्ष्याम्यहं शितान् ॥ 24॥ बुद्धिरुवाच नेमे बाणास्तरिष्यन्ति मामलर्क कथं चन । तवैव मर्म भेत्स्यन्ति भिन्नमर्मा मरिष्यसि ॥ 25॥ ब्राह्मण उवाच ततोऽलर्कस्तपो घोरमास्थायाथ सुदुष्करम् । नाध्यगच्छत्परं शक्त्या बाणमेतेषु सप्तसु । सुसमाहित चित्तास्तु ततोऽचिन्तयत प्रभुः ॥ 26॥ स विचिन्त्य चिरं कालमलर्को द्विजसत्तम । नाध्यगच्छत्परं श्रेयो योगान्मतिमतां वरः ॥ 27॥ स एकाग्रं मनः कृत्वा निश्चलो योगमास्थितः । इन्द्रियाणि जघानाशु बाणेनैकेन वीर्यवान् ॥ 28॥ योगेनात्मानमाविश्य संसिद्धिं परमां ययौ । विस्मितश्चापि राजर्षिरिमां गाथां जगाद ह । अहो कष्टं यदस्माभिः पूर्वं राज्यमनुष्ठितम् । इति पश्चान्मया ज्ञातं योगान्नास्ति परं सुखम् ॥ 29॥ इति त्वमपि जानीहि राम मा क्षत्रियाञ् जहि । तपो घोरमुपातिष्ठ ततः श्रेयोऽभिपत्स्यसे ॥ 30॥ ब्राह्मण उवाच इत्युक्तः स तपो घोरं जामदग्न्यः पितामहैः । आस्थितः सुमहाभागो ययौ सिद्धिं च दुर्गमाम् ॥ 31॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रिंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 31 ब्राह्मण उवाच त्रयो वै रिपवो लोके नव वै गुणतः स्मृताः । हर्षः स्तम्भोऽभिमानश्च त्रयस्ते सात्त्विका गुणाः ॥ 1॥ शोकः क्रोधोऽतिसंरम्भो राजसास्ते गुणाः स्मृताः । स्वप्नस्तन्द्री च मोहश्च त्रयस्ते तामसा गुणाः ॥ 2॥ एतान्निकृत्य धृतिमान्बाणसन्धैरतन्द्रितः । जेतुं परानुत्सहते प्रशान्तात्मा जितेन्द्रियः ॥ 3॥ अत्र गाथाः कीर्तयन्ति पुराकल्पविदो जनाः । अम्बरीषेण या गीता राज्ञा राज्यं प्रशासता ॥ 4॥ समुदीर्णेषु दोषेषु वध्यमानेषु साधुषु । जग्राह तरसा राज्यमम्बरीष इति श्रुतिः ॥ 5॥ स निगृह्य महादोषान्साधून्समभिपूज्य च । जगाम महतीं सिद्धिं गाथां चेमां जगाद ह ॥ 6॥ भूयिष्ठं मे जिता दोषा निहताः सर्वशत्रवः । एको दोषोऽवशिष्टस्तु वध्यः स न हतो मया ॥ 7॥ येन युक्तो जन्तुरयं वैतृष्ण्यं नाधिगच्छति । तृष्णार्त इव निम्नानि धावमानो न बुध्यते ॥ 8॥ अकार्यमपि येनेह प्रयुक्तः सेवते नरः । तं लोभमसिभिस्तीक्ष्णैर्निकृन्तन्तं निकृन्तत ॥ 9॥ लोभाद्धि जायते तृष्णा ततश्चिन्ता प्रसज्यते । स लिप्समानो लभते भूयिष्ठं राजसान्गुणान् ॥ 10॥ स तैर्गुणैः संहतदेहबन्धनः पुनः पुनर्जायति कर्म चेहते । जन्म क्षये भिन्नविकीर्ण देहः पुनर्मृत्युं गच्छति जन्मनि स्वे ॥ 11॥ तस्मादेनं सम्यगवेक्ष्य लोभं निगृह्य धृत्यात्मनि राज्यमिच्छेत् । एतद्राज्यं नान्यदस्तीति विद्याद् यस्त्वत्र राजा विजितो ममैकः ॥ 12॥ इति राज्ञाम्बरीषेण गाथा गीता यशस्विना । आधिराज्यं पुरस्कृत्य लोभमेकं निकृन्तता ॥ 13॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि एकत्रिंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 32 ब्राह्मण उवाच अत्राप्युदाहरन्तीममितिहासं पुरातनम् । ब्राह्मणस्य च संवादं जनकस्य च भामिनि ॥ 1॥ ब्राह्मणं जनको राजा सन्नं कस्मिंश्चिदागमे । विषये मे न वस्तव्यमिति शिष्ट्यर्थमब्रवीत् ॥ 2॥ इत्युक्तः प्रत्युवाचाथ ब्राह्मणो राजसत्तमम् । आचक्ष्व विषयं राजन्यावांस्तव वशे स्थितः ॥ 3॥ सोऽन्यस्य विषये राज्ञो वस्तुमिच्छाम्यहं विभो । वचस्ते कर्तुमिच्छामि यथाशास्त्रं महीपते ॥ 4॥ इत्युक्तः स तदा राजा ब्राह्मणेन यशस्विना । मुहुरुष्णं च निःश्वस्य न स तं प्रत्यभाषत ॥ 5॥ तमासीनं ध्यायमानं राजानममितौजसम् । कश्मलं सहसागच्छद्भानुमन्तमिव ग्रहः ॥ 6॥ समाश्वास्य ततो राजा व्यपेते कश्मले तदा । ततो मुहूर्तादिव तं ब्राह्मणं वाक्यमब्रवीत् ॥ 7॥ जनक उवाच पितृपैतामहे राज्ये वश्ये जनपदे सति । विषयं नाधिगच्छामि विचिन्वन्पृथिवीमिमाम् ॥ 8॥ नाध्यगच्छं यदा पृथ्व्यां मिथिला मार्गिता मया । नाध्यगच्छं यदा तस्यां स्वप्रजा मार्गिता मया ॥ 9॥ नाध्यगच्छं यदा तासु तदा मे कश्मलोऽभवत् । ततो मे कश्मलस्यान्ते मतिः पुनरुपस्थिता ॥ 10॥ तया न विषयं मन्ये सर्वो वा विषयो मम ॥ 11॥ आत्मापि चायं न मम सर्वा वा पृथिवी मम । उष्यतां यावदुत्साहो भुज्यतां यावदिष्यते ॥ 11॥ ब्राह्मण उवाच पितृपैतामहे राज्ये वश्ये जनपदे सति । ब्रूहि कां बुद्धिमास्थाय ममत्वं वर्जितं त्वया ॥ 12॥ कां वा बुद्धिं विनिश्चित्य सर्वो वै विषयस्तव । नावैषि विषयं येन सर्वो वा विषयस्तव ॥ 13॥ जनक उवाच अन्तवन्त इहारम्भा विदिता सर्वकर्मसु । ## वर् ## इहावस्था नाध्यगच्छमहं यस्मान्ममेदमिति यद्भवेत् ॥ 14॥ कस्येदमिति कस्य स्वमिति वेद वचस्तथा । नाध्यगच्छमहं बुद्ध्या ममेदमिति यद्भवेत् ॥ 15॥ एतां बुद्धिं विनिश्चित्य ममत्वं वर्जितं मया । शृणु बुद्धिं तु यां ज्ञात्वा सर्वत्र विषयो मम ॥ 16॥ नाहमात्मार्थमिच्छामि गन्धान्घ्राणगतानपि । तस्मान्मे निर्जिता भूमिर्वशे तिष्ठति नित्यदा ॥ 17॥ नाहमात्मार्थमिच्छामि रसानास्येऽपि वर्ततः । आपो मे निर्जितास्तस्माद्वशे तिष्ठन्ति नित्यदा ॥ 18॥ नाहमात्मार्थमिच्छामि रूपं ज्योतिश्च चक्षुषा । तस्मान्मे निर्जितं ज्योतिर्वशे तिष्ठति नित्यदा ॥ 19॥ नाहमात्मार्थमिच्छामि स्पर्शांस्त्वचि गताश् च ये । तस्मान्मे निर्जितो वायुर्वशे तिष्ठति नित्यदा ॥ 20॥ नाहमात्मार्थमिच्छामि शब्दाञ्श्रोत्रगतानपि । तस्मान्मे निर्जिताः शब्दा वशे तिष्ठन्ति नित्यदा ॥ 21॥ नाहमात्मार्थमिच्छामि मनो नित्यं मनोऽन्तरे । मनो मे निर्जितं तस्माद्वशे तिष्ठति नित्यदा ॥ 22॥ देवेभ्यश्च पितृभ्यश्च भूतेभ्योऽतिथिभिः सह । इत्यर्थं सर्व एवेमे समारम्भा भवन्ति वै ॥ 23॥ ततः प्रहस्य जनकं ब्राह्मणः पुनरब्रवीत् । त्वज्जिज्ञासार्थमद्येह विद्धि मां धर्ममागतम् ॥ 24॥ त्वमस्य ब्रह्म नाभस्य बुद्ध्यारस्यानिवर्तिनः । सत्त्वनेमि निरुद्धस्य चक्रस्यैकः प्रवर्तकः ॥ 25॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि द्वात्रिंशोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 33 ब्राह्मण उवाच नाहं तथा भीरु चरामि लोके तथा त्वं मां तर्कयसे स्वबुद्ध्या । विप्रोऽस्मि मुक्तोऽस्मि वनेचरोऽस्मि गृहस्थ धर्मा ब्रह्म चारी तथास्मि ॥ 1॥ नाहमस्मि यथा मां त्वं पश्यसे चक्षुषा शुभे । मया व्याप्तमिदं सर्वं यत्किं चिज्जगती गतम् ॥ 2॥ ये के चिज्जन्तवो लोके जङ्गमाः स्थावराश् च ह । तेषां मामन्तकं विद्धि दारूणामिव पावकम् ॥ 3॥ राज्यं पृथिव्यां सर्वस्यामथ वापि त्रिविष्टपे । तथा बुद्धिरियं वेत्ति बुद्धिरेव धनं मम ॥ 4॥ एकः पन्था ब्राह्मणानां येन गच्छन्ति तद्विदः । गृहेषु वनवासेषु गुरु वासेषु भिक्षुषु । लिङ्गैर्बहुभिरव्यग्रैरेका बुद्धिरुपास्यते ॥ 5॥ नाना लिङ्गाश्रमस्थानां येषां बुद्धिः शमात्मिका । ते भावमेकमायान्ति सरितः सागरं यथा ॥ 6॥ बुद्ध्यायं गम्यते मार्गः शरीरेण न गम्यते । आद्यन्तवन्ति कर्माणि शरीरं कर्मबन्धनम् ॥ 7॥ तस्मात्ते सुभगे नास्ति परलोककृतं भयम् । मद्भावभावनिरता ममैवात्मानमेष्यसि ॥ 8॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि त्रयस्त्रिंचोऽध्यायः ॥ \medskip\hrule\medskip अध्यायः 34 ब्राह्मण्युवाच नेदमल्पात्मना शक्यं वेदितुं नाकृतात्मना । बहु चाल्पं च सङ्क्षिप्तं विप्लुतं च मतं मम ॥ 1॥ उपायं तु मम ब्रूहि येनैषा लभ्यते मतिः । तन्मन्ये कारणतमं यत एषा प्रवर्तते ॥ 2॥ ब्राह्मण उवाच अरणीं ब्राह्मणीं विद्धि गुरुरस्योत्तरारणिः । तपः श्रुतेऽभिमथ्नीतो ज्ञानाग्निर्जायते ततः ॥ 3॥ ब्राह्मण्युवाच यदिदं ब्रह्मणो लिङ्गं क्षेत्रज्ञमिति सञ्ज्ञितम् । ग्रहीतुं येन तच्छक्यं लक्षणं तस्य तत्क्व नु ॥ 4॥ ब्राह्मण्युवाच अलिङ्गो निर्गुणश्चैव कारणं नास्य विद्यते । उपायमेव वक्ष्यामि येन गृह्येत वा न वा ॥ 5॥ सम्यगप्युपदिष्टश्च भ्रमरैरिव लक्ष्यते । कर्म बुद्धिरबुद्धित्वाज्ज्ञानलिङ्गैरिवाश्रितम् ॥ 6॥ इदं कार्यमिदं नेति न मोक्षेषूपदिश्यते । पश्यतः शृण्वतो बुद्धिरात्मनो येषु जायते ॥ 7॥ यावन्त इह शक्येरंस्तावतोऽंशान्प्रकल्पयेत् । व्यक्तानव्यक्तरूपांश्च शतशोऽथ सहस्रशः ॥ 8॥ सर्वान्नानात्व युक्तांश्च सर्वान्प्रत्यक्षहेतुकान् । यतः परं न विद्येत ततोऽभ्यासे भविष्यति ॥ 9॥ वासुदेव उवाछ ततस्तु तस्या ब्राह्मण्या मतिः क्षेत्रज्ञसङ्क्षये । क्षेत्रज्ञादेव परतः क्षेत्रज्ञोऽन्यः प्रवर्तते ॥ 10॥ अर्जुन उवाच क्व नु सा ब्राह्मणी कृष्ण क्व चासौ ब्राह्मणर्षभः । याभ्यां सिद्धिरियं प्राप्ता तावुभौ वद मेऽच्युत ॥ 11॥ वासुदेव उवाच मनो मे ब्राह्मणं विद्धि बुद्धिं मे विद्धि ब्राह्मणीम् । क्षेत्रज्ञ इति यश्चोक्तः सोऽहमेव धनञ्जय ॥ 12॥ इति श्रीमहाभारते आश्वमेधिके पर्वणि अनुगीतापर्वणि चतुस्त्रिंशोऽध्यायः ॥ ॥ इति ब्राह्मणगीता समाप्ता ॥ ## Adhyaya numbers 21-34 in Ashvamedhika, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 21-34. Proofread by Sunder Hattangadi (sunderh at hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}