% Text title : Brahma Gita (Skanda Purana) % File name : brahmagiitaaskanda.itx % Category : gItA, giitaa % Location : doc\_giitaa % Author : Vyasa muni (by tradition) % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi, v.subrahmanian, PSA Easwaran % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Brahma Gita Skanda Purana ..}## \itxtitle{.. brahmagItA skandapurANAntargatA ..}##\endtitles ## श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु ब्रह्मगीतिर्नाम प्रथमोऽध्यायः .. 1\-60 वेदार्थविचारो नाम द्वितीयोऽध्यायः .. 1\-60 साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्ययः .. 1\-118 तलवकारोपनिषद्व्याख्याकथनं नाम चतुर्थोऽध्यायः .. 1\-154 आदेशकथनं नाम पञ्चमोऽध्यायः .. 1\-196 दहरोपासनविवरणं नाम षष्ठोऽध्यायः .. 1\-58 वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः .. 1\-95 कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः 1\-55 बृहादारण्यकोपनिषद्व्याख्याने नवमोऽध्यायः .. 1\-57 बृहादारण्यकव्याख्याकथनं नाम दशमोऽध्यायः .. 1\-56 कठवल्लीश्वेताश्वेतरव्याख्यायामेकादशोऽध्यायः .. 1\-72 शिवस्याहम्प्रत्यायाश्रत्वं नाम द्वादशोऽध्यायः .. 1\-77 \medskip\hrule\medskip .. अथ प्रारभ्यते स्कन्दपुराणान्तर्गतसूतसंहितायां ब्रह्मगीता .. .. प्रथमोऽध्यायः .. . ब्रह्मगीतिः . मुनय ऊचुः \- भवता सर्वमाख्यातं सङ्क्षेपाद्विस्तरादपि . इदानीं श्रोतुमिच्छामो ब्रह्मगीतामनुत्तमाम् .. 1.. सर्वविज्ञानरत्नानामाकरस्य महात्मनः . कृष्णद्वैपायनस्यैव भवाञ्छिष्यः सुशिक्षितः .. 2.. त्वयैवाविदितं किञ्चिन्नास्ति सत्यं प्रभाषितम् . यदि प्रसन्नो भगवांस्तन्नो वक्तुमिहार्हसि .. 3.. सूत उवाच \- वक्ष्ये तामादरेणैव ब्रह्मगीतामनुत्तमाम् . श्रद्धया सहिता यूयं शृणुत ब्रह्मवित्तमाः .. 4.. पुरा कल्पान्तरे देवाः सर्वे सम्भूय सादरम् . विचार्य सुचिरं कालं वेदानामर्थमुत्तमम् .. 5.. संशयाविष्टचित्तास्तु तपस्तप्त्वा महत्तरम् . अभिजग्मुर्विधातारं प्रष्टुं देवा मुनीश्वराः .. 6.. यत्रास्ते जगतां नाथः सर्वज्ञः सर्ववित्प्रभुः . महाकारुणिकः श्रीमान्ब्रह्मा भक्तहिते रतः .. 7.. मेरुशृङ्गे वरे रम्ये सर्वयोगिसमावृते . यक्षराक्षसगन्धर्वसिद्धाद्यैश्च सुसेविते .. 8.. नानारत्नसमाकीर्णे नानाधातुविचित्रिते . शकुन्तसङ्घसङ्घृष्टे नानातीर्थसमावृते .. 9.. गुहाकोटिसमायुक्ते गिरिप्रस्रवणैर्युते . मधुरादिरसैः षड्भिः समृद्धेऽतीव शोभने .. 10.. तत्र ब्रह्मवनं नाम शतयोजनमायतम् . शतयोजनविस्तीर्णं दीर्घिकाभिः सुसंयुतम् .. 11.. नानापशुसमायुक्तं नानापक्षिसमाकुलम् . स्वादुपानीयसंयुक्तं फलमूलैश्च संयुतम् .. 12.. भ्रमद्भ्रमरसञ्छन्नसुगन्धकुसुमद्रुमम् . मन्दानिलसमायुक्तं मन्दातपसमायुतम् .. 13.. निशाकरकरैर्युक्तं वनमस्ति महत्तरम् . तत्र जाम्बूनदमयं तरुणादित्यसन्निभम् .. 14.. नवप्राकारसंयुक्तमशीतिद्वारसंयुतम् . महाबलसमोपेतैर्द्वारपालैश्च कोटिभिः .. 15.. खड्गतोमरचापादिशस्त्रयुक्तैश्च रक्षितम् . पुष्पप्रकरसङ्कीर्णं पूर्णकुम्भैश्च संयुतम् .. 16.. ज्वलद्दीपैः समायुक्तं पुष्पमालाविराजितम् . विचित्रचित्रसंयुक्तभित्तिकोटिसुशोभितम् .. 17.. मुक्तादामसमायुक्तं वितानैर्मौक्तिकैर्युतम् . अभ्रगामिध्वजैर्युक्तं प्रांशुतोरणसंयुतम् .. 18.. नृत्यगीतादिभिर्युक्तमप्सरोगणसेवितम् . नानाविधमहावाद्यैर्नानातालैश्च संयुतम् .. 19.. मृदुमध्योग्रशब्दाढ्यं नानाकाहलसंयुतम् . वेदघोषसमायुक्तं स्मृतिघोषसमन्वितम् .. 20.. पुराणघोषसंयुक्तमितिहासरवान्वितम् . सर्वविद्यारवैर्युक्तं सर्वज्ञैश्च समावृतम् .. 21.. अगाधजलपर्यन्तमवरोधसमन्वितम् . रथकोटिसमायुक्तं कोटिकोटिगजावृतम् .. 22.. कोटिकोटिसहस्रैश्च महाश्वैश्च विराजितम् . अस्त्रशस्त्रादिसंयुक्तैरसङ्ख्यातबलान्वितैः .. 23.. असङ्ख्यातैर्भटैर्नित्यं रक्षितं पुरमुत्तमम् . अस्ति पुण्यवतां प्राप्यमप्राप्यं पापकर्मणाम् .. 24.. तस्मिन्नन्तःपुरे शुद्धे सहस्रस्थूणसंयुते . सर्वलक्षणसंयुक्ते सर्वालङ्कारसंयुते .. 25.. मृदुतोरणसंयुक्ते कल्पवृक्षसमन्विते . कण्ठीरवमुखैर्युक्ते षट्पदस्वनसंयुते .. 26.. मृदुतल्पसमोपेते रत्ननिर्मितमण्डपे . देव्या चापि सरस्वत्या वर्णविग्रहया सह .. 27.. सर्वशब्दार्थभूतस्तु ब्रह्मा निवसति प्रभुः . तत्र देवा द्विजा गत्वा ददृशुर्लोकनायकम् .. 28.. नानारत्नसमोपेतं विचित्रमुकुटोज्ज्वलम् . रत्नकुण्डलसंयुक्तं प्रसन्नवदनं शुभम् .. 29.. नानारत्नसमोपेतहाराभरणभूषितम् . महार्हमणिसंयुक्तकेयूरकरसंयुतम् .. 30.. विचित्रकटकोपेतमङ्गुलीयकशोभितम् . उत्तरीयकसंयुक्तं शुक्लयज्ञोपवीतिनम् .. 31.. नानारत्नसमोपेतं तुन्दबन्धविराजितम् . चन्दनागरुकर्पूरक्षोददिग्धतनूरुहम् .. 32.. सुगन्धकुसुमोत्पन्ननानामालाविभूषितम् . शुक्लवस्त्रपरीधानं तप्तजाम्बूनदप्रभम् .. 33.. स्वभासा सकलं नित्यं भासयन्तं परात्परम् . सुरासुरमुनीन्द्रैश्च वन्द्यमानपदाम्बुजम् .. 34.. तं दृष्ट्वा सर्वकर्तारं साक्षिणं तमसः परम् . महाप्रीतिसमोपेताः प्रसन्नवदनेक्षणाः .. 35.. सञ्जातपुलकैर्युक्ता विवशा गद्गदस्वराः . प्रकाशितसुखाब्ध्यन्तर्निमग्ना निर्मलावृतम् .. 36.. निरस्तनिखिलध्वान्ताः प्रणम्य वसुधातले . शिरस्यञ्जलिमाधाय सर्वे देवाः समाहिताः .. 37.. तुष्टुवुर्हृष्टमीशानं सर्वलोकपितामहम् . मुक्तिदं पुण्यनिष्ठानां दुःखदं पापकर्मणाम् .. 38.. देवा ऊचुः \- ब्रह्मणे ब्रह्मविज्ञानदुग्धोदधिविधायिने . ब्रह्मतत्त्वदिदृक्षूणां ब्रह्मदाय नमो नमः .. 39.. कष्टसागरमग्नानां संसारोत्तारहेतवे . साक्षिणे सर्वभूतानां साक्ष्यहीनाय वै नमः .. 40.. सर्वधात्रे विधात्रे च सर्वद्वन्द्वापहारिणे . सर्वावस्थासु सर्वेषां साक्षिणे वै नमो नमः .. 41.. परात्परविहीनाय पराय परमेष्ठिने . परिज्ञातवतामात्मस्वरूपाय नमो नमः .. 42.. पद्मजाय पवित्राय पद्मनाभसुताय च . पद्मपुष्पेण पूज्याय नमः पद्मधराय च .. 43.. सुरज्येष्ठाय सूर्यादिदेवतातृप्तिकारिणे . सुरासुरनरादीनां सुखदाय नमो नमः .. 44.. वेधसे विश्वनेत्राय विशुद्धज्ञानरूपिणे . वेदवेद्याय वेदान्तविधये वै नमो नमः .. 45.. विधये विधिहीनाय विधिवाक्यविधायिने . विध्युक्तकर्मनिष्ठानां नमो विद्याप्रदायिने .. 46.. विरिञ्चाय विशिष्टाय विशिष्टार्तिहराय च . विषण्णानां विषादाब्धिविनाशाय नमो नमः .. 47.. नमो हिरण्यगर्भाय हिरण्यगिरिवर्तिने . हिरण्यदानलभ्याय हिरण्यातिप्रियाय च .. 48.. शतानन्दाय शान्ताय शाङ्करज्ञानदायिने . शमादिसहितस्यैव ज्ञानदाय नमो नमः .. 49.. शम्भवे शम्भुभक्तानां शङ्कराय शरीरिणाम् . शाङ्करज्ञानहीनानां शत्रवे वै नमो नमः .. 50.. नमः स्वयम्भुवे नित्यं स्वयम्भुब्रह्मदायिने . स्वयं ब्रह्मस्वरूपाय स्वतन्त्राय परात्मने .. 51.. द्रुहिणाय दुराचारनिरतस्य दुरात्मनः . दुःखदायान्यजन्तूनामात्मदाय नमो नमः .. 52.. वन्द्यहीनाय वन्द्याय वरदाय परस्य च . वरिष्ठाय वरिष्ठानां चतुर्वक्त्राय वै नमः .. 53.. प्रजापतिसमाख्याय प्रजानां पतये सदा . प्राजापत्यविरक्तस्य नमः प्रज्ञानदायिने .. 54.. पितामहाय पित्रादिकल्पनारहिताय च . पिशुनागम्यदेहाय पेशलाय नमो नमः .. 55.. जगत्कर्त्रे जगद्गोप्त्रे जगद्धन्त्रे परात्मने . जगद्दृश्यविहीनाय चिन्मात्रज्योतिषे नमः .. 56.. विश्वोत्तीर्णाय विश्वाय विश्वहीनाय साक्षिणे . स्वप्रकाशैकमानाय नमः पूर्णपरात्मने .. 57.. स्तुत्याय स्तुतिहीनाय स्तोत्ररूपाय तत्त्वतः . स्तोतॄणामपि सर्वेषां सुखदाय नमो नमः .. 58.. सूत उवाच \- एवं ब्रह्माणमादित्याः स्तुत्वा भक्तिपुरःसरम् . पृष्टवन्तस्तु सर्वेषां वेदानामर्थमादरात् .. 59.. ब्रह्माऽपि ब्रह्मविन्मुख्यः सर्ववेदैरभिष्टुतः . प्राह गम्भीरया वाचा वेदानामर्थमुत्तमम् .. 60.. इति श्रीस्कन्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे ब्रह्मगीतासूपनिषत्सु ब्रह्मगीतिर्नाम प्रथमोऽध्यायः .. 1.. \medskip\hrule\medskip .. अथ द्वितीयोऽध्यायः .. .. वेदार्थविचारः .. ब्रह्मोवाच \- अवाच्य एव वेदार्थः सर्वथा सर्वचेतनैः . तथाऽपि वक्ष्ये भक्तानां युष्माकं शृणुतादरात् .. 1.. आत्मसंज्ञः शिवः शुद्ध एक एवाद्वयः सदा . अग्रे सर्वमिदं देवा आसीत्तन्मात्रमास्तिकाः .. 2.. ततो नान्यन्मिषत्किञ्चित्स पुनः कालपाकतः . प्राणिनां कर्मसंस्कारात्स्वशक्तिगतसत्त्वतः .. 3.. स ऐक्षत जगत्सर्वं नु सृजा इति शङ्करः . स पुनः सकलानेताँल्लोकानात्मीयशक्तितः .. 4.. यथापूर्वं क्रमेणैव सुरा असृजत प्रभुः . तं हरं केचिदिच्छन्ति केचिद्विष्णुं सुरोत्तमाः .. 5.. केचिन्मामेव चेच्छन्ति केचिदिन्द्रादिदेवताः . केचित्प्रधानं त्रिगुणं स्वतन्त्रं केवलं जडम् .. 6.. अणवः केचिदिच्छन्ति शब्दं केचन मोहिताः . क्षणप्रध्वंसिविज्ञानं केचन भ्रान्तचेतसः .. 7.. शून्यसंज्ञं सुराः केचिन्निरुपाख्यं विमोहिताः . केचिद्भूतानि चेच्छन्ति निसर्गं केचन भ्रमात् .. 8.. तत्र तत्रैव तर्कांश्च प्रवदन्ति यथाबलम् . सर्वे वादाः श्रुतिस्मृत्योर्विरुद्धा इति मे मतिः .. 9.. पापिष्ठानां तु जन्तूनां तत्र तत्र सुरर्षभाः . प्राक्संसारवशादेव जायते रुचिरास्तिकाः .. 10.. तेऽपि कालविपाकेन श्रद्धया पूतयाऽपि च . पुरातनेन पुण्येन देवतानां प्रसादतः .. 11.. कालेन महता देवाः सोपानक्रमतः पुनः . वेदमार्गमिमं मुख्यं प्राप्नुवन्ति चिरन्तनम् .. 12.. प्राक्संसारवशादेव ये विचिन्त्य बलाबले . विवशा वेदमापन्नास्तेऽपि कैवल्यभागिनः .. 13.. वेदमार्गमिमं मुक्त्वा मार्गमन्यं समाश्रितः . हस्तस्थं पायसं त्यक्त्वा लिहेत्कूर्परमात्मनः .. 14.. विदा वेदेन जन्तूनां मुक्तिर्मार्गान्तरेण चेत् . तमसाऽपि विना लोकं ते पश्यन्ति घटादिकम् .. 15.. तस्माद्वेदोदितो ह्यर्थः सत्यं सत्यं मयोदितम् . अन्येन वेदितो ह्यर्थो न सत्यः परमार्थतः .. 16.. परमार्थो द्विधा प्रोक्तो मया हे स्वर्गवासिनः . एकः स्वभावतः साक्षात्परमार्थः सदैव तु .. 17.. स शिवः सत्यचैतन्यसुखानन्तस्वलक्षणः . अपरः कल्पितः साक्षाद्ब्रह्मण्यध्यस्तमायया .. 18.. कल्पितानामवस्तूनां मध्ये केचन मायया . परमार्थतया क्लृप्ताः व्यवहारे सुरर्षभाः .. 19.. व्यवहारे तु सङ्क्लृप्ताः केचनापरमार्थतः . आकाशादि जगच्छुक्तिरूपे ते कथिते मया .. 20.. व्यावहारिकसत्यार्थं साक्षात्सत्यार्थचिद्घनम् . उभयं वक्ति वेदस्तु मार्गा नैवं वदन्ति हि .. 21.. स्वप्नावस्थासु सङ्क्लृप्तसत्यार्थेन समानिमान् . अर्थानेवामनन्त्यन्ये मार्गा हे स्वर्गवासिनः .. 22.. जाग्रत्काले तु सङ्क्लृप्तसत्यार्थेन समानिमान् . मार्गा एवामनन्त्यर्था का कथा सत्यचिद्घने .. 23.. तस्मादेकैकया दृष्ट्या मार्गाः सत्यार्थभाषिणः . दृष्ट्यान्तरेण ते भ्रान्ता इति सम्यङ्निरूपणम् .. 24.. चैतन्यापेक्षया चेत्यं व्योमादि सकलं जगत् . असत्यं सत्यरूपं तत्कुम्भकुड्याद्यपेक्षया .. 25.. कुम्भकुड्यादयो भावा अपि व्योमाद्यपेक्षया . असत्याः सत्यरूपास्ते शुक्तिरूपाद्यपेक्षया .. 26.. जाग्रदित्युदितावस्थामपेक्ष्य स्वपनाभिधा . अवस्थाऽसत्यरूपा हि न सत्या हि दिवौकसः .. 27.. तथाऽपि स्वप्नदृष्टं तु वस्तु स्वर्गनिवासिनः . सूचकं हि भवत्येव जाग्रत्सत्यार्थसिद्धये .. 28.. तथैव मार्गाः सुभ्रान्ता अपि वेदोदितस्य तु . अर्थस्य प्राप्तिसिद्ध्यार्था भवन्त्येव न संशयः .. 29.. तस्माद्वेदेतरा मार्गा नैव त्याज्या निरूपणे . वेदनिष्ठस्तु तान्मार्गान्कदाचिदपि न स्पृशेत् .. 30.. वेदनिष्ठस्तु मार्गांस्तान्मोहेनापि स्पृशेद्यदि . प्रायश्चित्ती भवत्येव नात्र कार्या विचारणा .. 31.. एकस्यामपि तैः सार्धं पङ्क्तौ वेदैकसंस्थितः . मोहेनापि न भुञ्जीत भुक्त्वा चान्द्रायणं चरेत् .. 32.. इज्यादानविवाहादिकार्यमध्ययनं श्रुतेः . यदि तैर्मोहतः कुर्यात्कुर्याच्चान्द्रायणत्रयम् .. 33.. धर्माधर्मादिविज्ञानं नाददीत श्रुतौ स्थितः . तेभ्यो मोहादपि प्राज्ञाः श्रेयस्कामी कदाचन .. 34.. वेदबाह्येषु मार्गेषु संस्कृता ये नराः सुराः . ते हि पाषण्डिनः साक्षात्तथा तैः सहवासिनः .. 35.. कलौ जगद्विधातारं शिवं सत्यादिलक्षणम् . नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः .. 36.. वेदसिद्धं महादेवं साम्बं चन्द्रार्धशेखरम् . नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः .. 37.. वेदोक्तेनैव मार्गेण भस्मनेव त्रिपुण्ड्रकम् . धूलनं नाचरिष्यन्ति पाषण्डोपहता जनाः .. 38.. रुद्राक्षधारणं भक्त्या वेदोक्तेनैवे वर्त्मना . न करिष्यन्ति मोहेन पाषण्डोपहता जनाः .. 39.. लिङ्गे दिने दिने देवं शिवरुद्रादिसंज्ञितम् . नार्चयिष्यन्ति वेदेन पाषण्डोपहता जनाः .. 40.. देवकार्यं न कुर्वन्ति पितृकार्यं विशेषतः . औपासनं न कुर्वन्ति पाषण्डोपहता जनाः .. 41.. पञ्चयज्ञं न कुर्वन्ति तथैवातिथिपूजनम् . वैश्वदेवं न कुर्वन्ति पाषण्डोपहता जनाः .. 42.. वेदबाह्येन मार्गेण पूजयन्ति जनार्दनम् . निन्दन्ति शङ्करं मोहात्पाषण्डोपहता जनाः .. 43.. ब्रह्माणं केशवं रुद्रं भेदभावेन मोहिताः . पश्यन्त्येकं न जानन्ति पाषण्डोपहता जनाः .. 44.. अदक्षिणमनभ्यङ्गमधौतचरणं तथा . कुर्वन्त्यनग्निकं श्राद्धं पाषण्डोपहता जनाः .. 45.. एकादश्यामथाष्टम्यां चतुर्दश्यां विशेषतः . उपवासं न कुर्वन्ति पाषण्डोपहता जनाः .. 46.. शतरुद्रीयचमकैस्तथा पौरुषसूक्तकैः . नाभिषिञ्चन्ति देवेशं पाषण्डोपहता जनाः .. 47.. चिरन्तनानि स्थानानि शिवस्य परमात्मनः . न द्रक्ष्यन्ति महाभक्त्या पाषण्डोपहता जनाः .. 48.. श्रीमद्दक्षिणकैलासे वर्तनं श्रद्धया सह . वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः .. 49.. श्रीमद्व्याघ्रपुरे पुण्ये वर्तनं भुक्तिमुक्तिदम् . वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः .. 50.. अन्येषु च विशिष्टेषु शिवस्थानेषु वर्तनम् . वत्सरं न करिष्यन्ति पाषण्डोपहता जनाः .. 51.. दिने दिने तु वेदान्तमहावाक्यार्थनिर्णयम् . आचार्यान्न करिष्यन्ति पाषण्डोपहता जनाः .. 52.. सन्न्यासं परहंसाख्यं नाङ्गीकुर्वन्ति मोहिताः . प्रद्वेषं च करिष्यन्ति पाषण्डोपहता जनाः .. 53.. अन्यानि यानि कर्माणि वेदेनैवोदितानि तु . नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः .. 54.. स्मार्तान्यपि च कर्माणि यानि यानि सुरोत्तमाः . नाचरिष्यन्ति तान्येव पाषण्डोपहता जनाः .. 55.. ऊर्ध्वपुण्ड्रं ललाटे तु वर्तुलं चार्धचन्द्रकम् . धारयिष्यन्ति मोहेन पाषण्डोपहता जनाः .. 56.. शङ्खचक्रगदावज्रैरङ्कनं विग्रहे स्वके . मोहेनैव करिष्यन्ति पाषण्डोपहता जनाः .. 57.. मनुष्याणां च नाम्ना तु तेषामाकारतोऽपि च . लाञ्छिताश्च भविष्यन्ति पाषण्डोपहता जनाः .. 58.. बहुनोक्तेन किं वेदमर्यादाभेदनं सुराः . श्रद्धयैव करिष्यन्ति पाषण्डोपहता जनाः .. 59.. धीरा विशिष्टाश्च महेश्वरस्य प्रसादयुक्ताश्च महत्तमाश्च . वेदोदितं केवलमेव देवा मुदा करिष्यन्ति विमुक्तिसिद्ध्यै .. 60.. इति ब्रह्मगीतासूपनिषत्सु वेदार्थविचारो नाम द्वितीयोऽध्यायः .. 2.. \medskip\hrule\medskip .. अथ तृतीयोऽध्यायः .. .. साक्षिशिवस्वरूपकथनम् .. ब्रह्मोवाच \- सर्वात्मा शङ्करो नाम साक्ष्येव सकलस्य तु . साक्ष्यभावे जगत्साक्ष्यं कथं भाति सुरोत्तमाः .. 1.. स्वतो भानविहीनं हि जगत्सर्वं चराचरम् . जडताऽजडता चास्य जगतो भानवत्तया .. 2.. भानं विज्ञानतो जन्यमिति कैश्चिदुदीर्यते . तन्न सङ्गतमेव स्याज्जन्यं चेज्जडमेव तत् . जडानामेव जन्यत्वं कुम्भादीनां हि सम्मतम् .. 3.. विज्ञानं चापि भानस्य नैवोत्पादकमिष्यते . ज्ञानस्य भानरूपेण परिणामो न सिध्यति .. 4.. अविक्रियत्वाज्ज्ञानस्य यदि तस्यापि विक्रिया . तर्हि क्षीरादिवच्चेत्यं भवेत्तन्नैव वेदनम् .. 5.. तथा भानस्य विज्ञानं नैवारम्भकमिष्यते . अद्रव्यत्वाद्गुणत्वेन परैरङ्गीकृतत्वतः .. 6.. असद्रूपस्य भानस्य ज्ञानं नारम्भकं भवेत् . वन्ध्यासूनोरपि ज्ञानं तदा ह्यारम्भकं भवेत् .. 7.. प्रागसद्रूपभानस्य ज्ञानं नारम्भकं भवेत् . असतः प्राक्त्वपूर्वाणां विशेषाणामभावतः .. 8.. अतो विज्ञानजन्यत्वं नास्ति भानस्य सर्वदा .. 9.. ज्ञानस्यापि न जन्यत्वमस्ति हे स्वर्गवासिनः . उक्तन्यायेन जन्यत्वप्रतीतिर्भ्रान्तिरेव हि .. 10.. भानस्यापि तथा भ्रान्तिर्जन्यत्वप्रतिभा सुराः . भावत्वे सत्यजन्यत्वाद्भानं नित्यं सुरोत्तमाः .. 11.. यज्जगद्भासकं भानं नित्यं भाति स्वतः सुराः . स एव जगतः साक्षी सर्वात्मा शङ्कराभिधः .. 12.. तेन कल्पितसम्बन्धादज्ञानं भाति न स्वतः . अज्ञानजन्यं चित्तं च रागद्वेषादयस्तथा . अज्ञानस्पृष्टचैतन्यादेवं भान्ति न च स्वतः .. 13.. प्राणश्चापि तथा बाह्यकरणानि वपुस्तथा . चित्तवृत्त्यभिसम्बन्धद्वारेणैव दृगन्वयात् .. 14.. विभान्ति न स्वतो बाह्यविषयाश्च तथैव च .. 15.. अनुमानादिवृत्तिस्थं चैतन्यं सुरसत्तमाः . अर्थानामपि केषां चिद्भासकं तेन शङ्करः .. 16.. सर्वावभासकः प्रोक्तस्तेन भातमिदं जगत् . अतो रूपाणि तेनैव पश्यतीशेन मानवः .. 17.. शृणोत्यनेन शब्दांश्च गन्धानाजिघ्रति प्रियान् . अनेनैव सदा वाचं व्याकरोति तु मानवः . अनेन स्वादु चास्वादु विजानाति च मानवः .. 18.. शङ्कराख्यं तु विज्ञानं बहुधा शब्द्यते बुधैः . केचिद्हृदयमित्याहुर्ब्राह्मणा हे सुरोत्तमाः .. 19.. मन इत्यपरे सन्तः संज्ञानमिति केचन . आज्ञानमिति विद्वांसः केचिद्धे स्वर्गवासिनः .. 20.. विज्ञानमिति चाप्यन्ये प्रज्ञानमिति केचन . मेधेति ब्राह्मणाः केचिद्दृष्टिरित्यपरे बुधाः .. 21.. धृतिरित्यपरे प्राज्ञा मतिरित्यपि केचन . मनीषेति महाप्राज्ञा जूतिरित्यपरे बुधाः .. 22.. स्मृतिरित्यास्तिकाः केचित्सङ्कल्प इति केचन . क्रतुरित्यपरे प्राज्ञाः काम इत्यपरे जनाः .. 23.. वश इत्यास्तिकाः केचित्सर्वाण्येतानि सन्ततम् . प्रज्ञानस्य शिवस्यास्य नामध्येयान्यसंशयम् .. 24.. एष ब्रह्मैष एवेन्द्र एष एव प्रजापतिः . एष एव हि देवाश्च भूतानि भवनानि च .. 25.. अण्डजा जारुजाश्चैव स्वेदजा उद्भिजा अपि . अश्वा गावश्च मर्त्याश्च हस्तिपूर्वास्तथैव च .. 26.. स्थावरं जङ्गमं चैव तथाऽन्यदपि किञ्चन . सर्वमेतदयं शम्भुः प्रज्ञानघनलक्षणः .. 27.. प्रतिष्ठा सर्ववस्तूनां प्रज्ञैषा पारमेश्वरी . प्रज्ञानमेव तद्ब्रह्म शिवरुद्रादि संज्ञितम् .. 28.. एवंरूपपरिज्ञानादेव मर्त्योऽमृतो भवेत् . न कर्मणा न प्रजया न चान्येनापि केनचित् .. 29.. ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः . अत्र नास्त्येव सन्देहस्त्रिर्वः शपथयाम्यहम् .. 30.. तद्विद्याविषयं ब्रह्म सत्यज्ञानसुखाद्वयम् . संसारके गुहावाच्ये मायाज्ञानादिसंज्ञिते . निहितं ब्रह्म यो वेद परमव्योमसंज्ञिते .. 31.. सोऽश्नुते सकलान्कामानक्रमेण सुरर्षभाः . विदितब्रह्मरूपेण जीवन्मुक्तो न संशयः .. 32.. प्रत्यगज्ञानविज्ञानमायाशक्तेस्तु साक्षिणम् . एकं ब्रह्म च सम्पश्यन्साक्षाद्ब्रह्मविदुत्तमः .. 33.. ब्रह्मरूपात्मनस्तस्मादेतस्माच्छक्तिमिश्रितात् . अपञ्चीकृत आकाशः सम्भूतो रज्जुसर्पवत् .. 34.. आकाशाद्वायुसञ्ज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः . वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा .. 35.. तानि भूतानि सूक्ष्माणि पञ्चीकृत्य शिवाज्ञया . तेभ्य एव सुरा सृष्टं ब्रह्माण्डाख्यमिदं मया .. 36.. भुवनानि विशिष्टानि निर्मितानि शिवाज्ञया . ब्रह्माण्डस्योदरे देवा देवाश्च विविधा अमी .. 37.. देवादयो मनुष्याश्च तथा पश्वादयो जनाः . तत्तत्कर्मानुरूपेण मया सृष्टाः शिवाज्ञया .. 38.. अस्थिस्नाय्वादिरूपं यच्छरीरं भाति देहिनाम् . तस्मात्प्राणमयो ह्यात्मा विभिन्नश्चान्तरो यतः .. 39.. योऽयं प्राणमयो ह्यात्मा भाति सर्वशरीरिणाम् . ततो मनोमयो ह्यात्मा विभिन्नश्चान्तरत्वतः .. 40.. योऽयं मनोमयो ह्यात्मा भाति सर्वशरीरिणाम् . विज्ञानमय आत्मा च ततोऽन्यश्चान्तरो यतः .. 41.. विज्ञानमय आत्मा यो विभाति सकलात्मनाम् . आनन्दमय आत्मा च ततोऽन्यश्चान्तरो यतः .. 42.. योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु . मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः .. 43.. तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु . आनन्देन सदा पूर्णस्तथा ज्ञानमयः सुराः .. 44.. तथाऽऽनन्दमयश्चापि ब्रह्मणाऽन्येन साक्षिणा . सर्वान्तरेण सम्पूर्णो ब्रह्म नान्येन केनचित् .. 45.. यदिदं ब्रह्म पुच्छाख्यं सत्यज्ञानाद्वयात्मकम् . स रसः सर्वदा साक्षान्नान्यथा सुरपुङ्गवाः .. 46.. एतमेव रसं साक्षाल्लब्ध्वा देही सनातनम् . सुखी भवति सर्वत्र नान्यथा सुरसत्तमाः .. 47.. असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् . को जीवति नरो देवाः को वा नित्यं विचेष्टते .. 48.. तस्मात्सर्वात्मनां चित्ते भासमानो रसो हरः . आनन्दयति दुःखाढ्यं जीवात्मानं कृपाबलात् .. 49.. यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे . निर्भेदं परमेकत्वं विन्दते सुरसत्तमाः .. 50.. तदैवाभयमत्यन्तं कल्याणं परमामृतम् . स्वात्मभूतं परं ब्रह्म स याति स्वर्गवासिनः .. 51.. यदा ह्येवैष एतस्मिन्नल्पमत्यन्तरं नरः . विजानाति तदा तस्य भयं स्यान्नात्र संशयः .. 52.. सर्वेषामात्मभूतं यद्ब्रह्म सत्यादिलक्षणम् . उदास्ते तत्सुरश्रेष्ठा यथाजातजनं प्रति .. 53.. सम्यग्ज्ञानैकनिष्ठानां तदेव परमं पदम् . तदा स्वात्मतया भाति केवलं कृपया सुराः .. 54.. तत्त्वेवाधीतवेदस्य सहाङ्गैः सुरपुङ्गवाः . मननेन विहीनस्य भयहेतुः सदा भवेत् .. 55.. भीषाऽस्मात्पवते वायुर्भीषोदेति दिवाकरः . भीषाऽस्मादग्निरिन्द्रश्च मृत्युर्धावति पञ्चमः .. 56.. अस्यैवानन्दलेशेन स्तम्बान्ता विष्णुपूर्वकाः . भवन्ति सुखिनो देवास्तारतम्यक्रमेण तु .. 57.. तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः . स्वरूपभूत आनन्दः स्वयं भाति पदे यथा .. 58.. अयमेव शिवः साक्षादादित्यहृदये तथा . अन्येषां हृदये चैव भाति साक्षितया स्वयम् .. 59.. विहाय साक्ष्यं देहादि मायान्तं तु विवेकतः . सर्वसाक्षिणमात्मानं यः पश्यति स पश्यति .. 60.. रुद्रनारायणादीनां स्तम्बान्तानां च साक्षिणम् . एवं तर्कप्रमाणाभ्यां यः पश्यति स पश्यति .. 61.. यस्यैवं तर्कमानाभ्यामस्ति विज्ञानमास्तिकाः . स लोकादखिलादस्माद्विभिद्यात्मानमात्मना .. 62.. अन्नादीनखिलान्कोशानाभासेन विभासितान् . उपसङ्क्रामतीशस्य प्रसादादेव केवलात् .. 63.. यतो वाचो निवर्तन्ते निमित्तानामभावतः . निर्विशेषे शिवे शब्दः कथं देवाः प्रवर्तते .. 64.. विशेषं कञ्चिदाश्रित्य खलु शब्दः प्रवर्तते . यस्मादेतन्मनः सूक्ष्मां व्यावृत्तं सर्वगोचरम् .. 65.. यस्माच्छ्रोत्रत्वगक्ष्यादिखानि कर्मेन्द्रियाणि च . व्यावृत्तानि पराग्वस्तुविषयाणि सुरोत्तमाः .. 66.. तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् . विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन .. 67.. एवं यस्तु विजानाति स्वगुरोरुपदेशतः . स साध्वसाधुकर्मभ्यां सदा न तपति प्रभुः .. 68.. तप्यतापकरूपेण विभातमखिलं जगत् . प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् .. 69.. कर्ता कारयिता कर्म करणं कार्यमास्तिकः . सर्वमात्मतया भाति प्रसादात्परमेश्वरात् .. 70.. प्रमाता च प्रमाणं च प्रमेयं प्रमितिस्तथा . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 71.. नियोज्यश्च नियोगश्च साधनानि नियोजकः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 72.. भोक्ता भोजयिता भोगो भोगोपकरणानि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 73.. ग्राहकश्च तथा ग्राह्यं ग्रहणं सर्वतोमुखम् . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 74.. अन्यथाज्ञानमज्ञानं संशयज्ञानमेव च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 75.. घटज्ञानं पटज्ञानं कुड्यादिज्ञानमेव च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 76.. घटः कुड्यं कुसूलं च पटः पात्रं च पर्वतः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 77.. पातालाद्याश्च लोकाश्च सत्यलोकादयोऽपि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 78.. ब्रह्माण्डं तत्र क्लृप्तानामण्डानां शतकोटयः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 79.. समुद्राश्च तटाकाश्च नद्यः सर्वनदा अपि . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 80.. मेरुमन्दारपूर्वाश्च पर्वताश्च महत्तराः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 81.. वनानि वनदेशाश्च वन्यानि विविधानि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 82.. वृक्षाश्च विविधाः क्षुद्रतृणगुल्मादयोऽपि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 83.. आकाशादीनि भूतानि भौतिकान्यखिलान्यपि . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 84.. शब्दस्पर्शादितन्मात्ररूपाणि सकलानि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 85.. कृमिकीटपतङ्गाश्च क्षुद्रा अपि च जन्तवः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 86.. पशवश्च मृगाश्चैव पन्नगाः पापयोनयः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 87.. मनुष्याश्चैव मातङ्गा अश्वा उष्ट्राः खरा अपि . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 88.. यक्षराक्षसगन्धर्वप्रमुखाः सिद्धकिन्नराः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 89.. कर्मदेवाश्च देवाश्च देवराजो विराट् स्वराट् . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 90.. अहं च मद्विभूतिश्च विष्णुभक्ताश्च देहिनः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 91.. विष्णुर्विष्णुविभूतिश्च विष्णुभक्ताश्च देहिनः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 92.. रुद्रो रुद्रविभूतिश्च रुद्रभक्ताश्च देहिनः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 93.. ईश्वरस्तद्विभूतिश्च तदीयाः सर्वदेहिनः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 94.. सदाशिवसमाख्यस्तु शिवस्तस्य विभूतयः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 95.. दिशश्च विदिशश्चैव साभ्रं नक्षत्रमण्डलम् . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 96.. वासुदेवः सङ्कर्षणः प्रद्युम्नश्चानिरुद्धकः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 97.. मत्स्यः कूर्मो वराहश्च नारसिंहोऽथ वामनः . तद्भक्ताश्च तथा भान्ति प्रसादात्पारमेश्वरात् .. 98.. आश्रमाश्च तथा वर्णाः सङ्करा विविधा अपि . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 99.. निषिद्धं चानिषिद्धं च निषेधा विधयोऽपि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 100.. शरीरमिन्द्रियं प्राणो मनो बुद्धिरहङ्कृतिः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 101.. कामक्रोधादयः सर्वे तथा शान्त्यादयोऽपि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 102.. जीवात्मा परमात्मा च तयोर्भेदश्च भेदकः . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 103.. जडशक्तिप्रभेदाश्च चिच्छक्तिस्तद्भिदाऽपि च . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 104.. अस्तिशब्दोदिता अर्था नास्तिशब्दोदिता अपि . सर्वमात्मतया भाति प्रसादात्पारमेश्वरात् .. 105.. आत्मा नाम सुराः स्वेन भासा यो भाति सन्ततम् . तमेव त्वमहंशब्दप्रत्ययाभ्यां तु जन्तवः .. 106.. व्यवहारे विजानन्ति न जानन्त्येव तेऽर्थतः . अर्थतश्चास्य वेत्तारो न विद्यन्तेऽद्वयत्वतः .. 107.. एवमात्मानमद्वैतमात्मना वेद यः स्थिरम् . सोऽयमर्थमिमं नित्यं गायन्नास्ते स्वभावतः .. 108.. यथा नर्तनमीशस्य स्वभावाल्लोकरक्षकम् . तथा विद्या विनोदाख्या गीतिर्लोकोपकारिणी .. 109.. यथैवादिगुरोर्गीतिर्लोकानां हितकारिणी . तथैवास्य गुरोर्गीतिर्लोकानां हितकाम्यया .. 110.. आप्तकामस्य रुद्रस्य गीतिर्व्याख्यानलक्षणा . परोपकारिणी तद्वद्गीतिरस्यापि सद्गुरोः .. 111.. लौकिकेष्वपि गानेषु प्रसादं कुरुते शिवः . किं पुनर्वैदिके गाने ततो गानं समाश्रयेत् .. 112.. व्याख्यागानेष्वशक्तस्तु शिवमुद्दिश्य भक्तितः . लौकिकीमपि वा गीतिं कुर्यान्नित्यमतन्द्रितः .. 113.. गीतिज्ञानं शिवप्राप्तेः सुतरां कारणं भवेत् . गीतिज्ञानेन योगः स्याद्योगादेव शिवैक्यता .. 114.. गीतिज्ञो यदि योगेन न याति परमेश्वरम् . प्रतिबन्धकबाहुल्यात्तस्यैवानुचरो भवेत् .. 115.. केवलं लौकिकं गानं न कुर्यान्मोहतोऽपि वा . यदि कुर्यात्प्रमादेन प्रायश्चित्ती भवेद्विजः .. 116.. अतस्तु संसारविनाशने रतः श्रुतिप्रमाणेन च तर्कवर्त्मना . प्रबोधमासाद्य शिवस्य तं पुनः सदैव गायन्विचरेदिमां महीम् .. 117.. इत्युपनिषत्परतत्त्वविषया वः सत्यमुदिता सकलदुःखनिहन्त्री . कष्टहृदयस्य मनुजस्य न देया भक्तिसहितस्य तु शिवस्य खलु देया .. 118.. इति ब्रह्मगीतासूपनिषत्सु साक्षिशिवस्वरूपकथनं नाम तृतीयोऽध्यायः .. 3.. \medskip\hrule\medskip .. अथ चतुर्थोऽध्यायः .. .. तलवकारोपनिषद्व्याख्याकथनम् .. ब्रह्मोवाच \- अस्ति देवः स्वतः सिद्धः साक्षी सर्वस्य सर्वदा . संसारार्णवमग्नानां साक्षात्संसारमोचकः .. 1.. सर्वेषां तु मनस्तेन प्रेरितं नियमेन तु . विषये गच्छति प्राणश्चेष्टते वाग्वदत्यपि .. 2.. चक्षुः पश्यति रूपाणि श्रोत्रं शब्दं शृणोत्यपि . अन्यानि खानि सर्वाणि तेनैव प्रेरितानि तु .. 3.. स्वं स्वं विषयमुद्दिश्य प्रवर्तन्ते निरन्तरम् . प्रवर्तकत्वं चाप्यस्य मायया न स्वभावतः .. 4.. इन्द्रियाणां तु सत्ता च नैव स्वाभाविकी मता . तप्तायः पिण्डवत्तस्य सत्त्ययैव सुरर्षभाः .. 5.. श्रोत्रमात्मनि चाध्यस्तं स्वयं देवो महेश्वरः . अनुप्रविश्य श्रोत्रस्य ददाति श्रोत्रतां हरः .. 6.. मन आत्मनि चाध्यस्तं प्रविश्य परमेश्वरः . मनस्त्वं तस्य सत्त्वस्थो ददाति नियमेन तु .. 7.. वाचो वाक्त्वमनुप्राप्य प्राणस्य प्रणतां हरः . ददाति नियमेनैव चक्षुष्ट्वं चक्षुषस्तथा .. 8.. अन्येषामिन्द्रियाणां तु कल्पितानामपीश्वरः . तत्तद्रूपमनुप्राप्य ददाति नियमेन तु .. 9.. तत्र चक्षुश्च वाक्चैव मनश्चान्यानि खानि च . न गच्छन्ति स्वयञ्ज्योतिःस्वभावे परमात्मनि .. 10.. स देवो विदितादन्यस्तथैवाविदितादपि. वाचा च मनसा चैव चक्षुषा च तथैव च .. 11.. श्रोत्रेणापि सुरश्रेष्ठाः प्राणेनान्येन केनचित् . न शक्यो गोचरीकर्तुं सत्यमेव मयोदितम् .. 12.. यस्येदमखिलं नित्यं गोचरं रूपवद्रवेः . तदेव परमं ब्रह्म वित्त यूयं सनातनम् .. 13.. एवं जानन्ति ये धीरास्तर्कतश्च प्रमाणतः . गुरूक्त्या स्वानुभूत्या च भवन्ति खलु तेऽमृताः .. 14.. सुज्ञातमिति तद्ब्रह्म मनुध्वं यदि हे सुराः . दभ्रमेव हि तत्साक्षि ब्रह्म वेद्यं कथं भवेत् .. 15.. यस्य स्वात्मतया ब्रह्म विदितं कर्मतां विना . तस्य तज्ज्ञानकर्तृत्वविहीनस्य मतं हि तत् .. 16.. यस्यामतं तस्य मतं मतं यस्य न वेद सः . अविज्ञातं विजानतां विज्ञातमविजानताम् .. 17.. ब्रह्मज्ञाने घटज्ञाने भ्रान्तिज्ञानेऽपि चास्तिकाः . नैव कर्तृ न कर्मापि ब्रह्म चित्केवलं भवेत् .. 18.. यस्य कर्तृतया भातं ब्रह्माकर्तृ सुरोत्तमाः . तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् .. 19.. यस्य कर्मतया भातं ब्रह्माकर्म सुरोत्तमाः . तस्य ब्रह्मामतं यस्मात्कर्म तस्य मतं हि तत् .. 20.. अकर्त्रविषयप्रत्यक्प्रकाशः स्वात्मनैव तु . विना तर्कप्रमाणाभ्यां ब्रह्म यो वेद वेद सः .. 21.. एवंरूपपरिज्ञानमपि दृश्यतयैव तु . यस्य भाति स तत्साक्षी ब्रूत ब्रह्मात्मवित्कथम् .. 22.. ब्रह्माविद्याऽपि ज्ञाता चेद्वेद्या भवति कुम्भवत् . अवेद्यं ब्रह्म वेद्यं स्याद्वेद्यविद्याभिसङ्गमात् .. 23.. वेत्ताऽपि विद्यासम्बन्धात्सविशेषो भवेद्ध्रुवम् . निर्विशेषं परं ब्रह्म ततो विद्वान्न चात्मवित् .. 24.. विद्याया आश्रयत्वेन विषयत्वेन वा भवेत् . ब्रह्म नैवान्यथा तत्र ब्रह्म ब्रह्म भवेत्कथम् .. 25.. ब्रह्मसम्बन्धहीना चेद्विद्या ब्रह्म तु वेदितुम् . अशक्यं तत्र हे देवाः को वा ब्रह्मात्मविद्भवेत् .. 26.. ब्रह्मण्यध्यस्तमायादिनिवृत्तिं कुरुते तु सा . विद्या यदि न मायायाः प्रत्यगात्मन्यसम्भवात् .. 27.. प्रत्यगात्मा परं ज्योतिर्माया सा तु महत्तमः . तथा सति कथं मायासम्भवः प्रत्यगात्मनि .. 28.. तस्मात्तर्कप्रमाणाभ्यां स्वानुभूत्या च चिद्घने . स्वप्रकाशैकसंसिद्धेर्नास्ति माया परात्मनि .. 29.. व्यावहारिकदृष्ट्येयं विद्याऽविद्या न चान्यथा . तत्त्वदृष्ट्या तु नास्त्येव तत्त्वमेवास्ति केवलम् .. 30.. व्यावहारिकदृष्टिस्तु प्रकाशाव्यभिचारतः . प्रकाश एव सततं तस्मादद्वैतमेव हि .. 31.. अद्वैतमिति चोक्तिश्च प्रकाशाव्यभिचारतः . प्रकाश एव सततं तस्मान्मौनं हि युज्यते .. 32.. प्रत्यक्षादि प्रमाणैश्च तर्कैः श्रुत्या तथैव च . स्वगुरोरुपदेशेन प्रसादेन शिवस्य तु .. 33.. अर्जितैरपि धर्मैश्च कालपाकेन धार्मिकाः . अर्थो महानयं भाति शाङ्करः पुरुषस्य तु .. 34.. यस्य प्रकाशितः साक्षादयमर्थो महत्तरः . तस्य नास्ति क्रियाः सर्वा ज्ञानं चाप्यद्वयत्वतः .. 35.. अयमर्थो महान्यस्य स्वत एव प्रकाशितः . न स जीवो न च ब्रह्म न चान्यदपि किञ्चन .. 36.. अयमर्थो महान्यस्य स्वत एव प्रकाशितः . न तस्य वर्णा विद्यन्ते नाश्रमाश्च तथैव च .. 37.. अयमर्थो महान्यस्य स्वत एव प्रकाशितः . न तस्य धर्मोऽधर्मश्च न निषेधो विधिर्न च .. 38.. एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः . स शम्भुरेव नैवान्य इति मे निश्चिता मतिः .. 39.. एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः . तस्याहं वैभवं वक्तुं न शक्तः सत्यमीरितम् .. 40.. एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः . वैभवं तस्य विष्णुश्च न शक्तो वक्तुमास्तिकाः .. 41.. एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः . वैभवं तस्य रुद्रश्च न शक्तो वक्तुमास्तिकाः .. 42.. एतमर्थं महान्तं यः प्राप्तः शम्भोः प्रसादतः . वैभवं तस्य वेदाश्च न शक्ता वक्तुमास्तिकाः .. 43.. अस्मिन्देहे यदि ज्ञातः पुरोक्तोऽर्थोमहानयम् . स साक्षात्सत्यमद्वैतं निर्वाणं याति मानवः .. 44.. अस्मिन्देहे न विज्ञातः पुरोक्तोऽर्थो महान्यदि . विनष्टिरेव महती तस्य नैव परा गतिः .. 45.. स्वशरीरेऽन्यदेहेषु समं निश्चित्य तं दृढम् . अथ धीरा न जायन्ते ह्यमृताश्च भवन्ति हि .. 46.. बद्धो मुक्तो महाविद्वानज्ञ इत्यादिभेदतः . एक एव सदा भाति नानेव स्वप्नवत्स्वयम् .. 47.. अतः स्वमुक्त्यैवान्येषामाभासानामपि ध्रुवम् . मुक्तिं जानाति हे देवा आत्मनामात्मविद्वरः .. 48.. स्वसंसारदशायां तु स्वभ्रान्त्या सर्वदेहिनाम् . आभासानां च संसारं वेद मुक्तिं तथैव च .. 49.. प्रारब्धकर्मपर्यन्तं कदाचित्परमात्मवित्. जगज्जीवादिकं वेद कदाचिन्नैव वेद तत् .. 50.. कदाचिद्ब्रह्म जानाति प्रतीतमखिलं सुराः . कदाचिन्नैव जानाति स्वभावादेव तत्त्ववित् .. 51.. जगज्जीवादिरूपेण यदा ब्रह्म विभासते . तदा दुःखादिभोगोऽपि भाति चाभासरूपतः .. 52.. यदा ब्रह्मात्मना सर्वं विभाति स्वत एव तु . तदा दुःखादिभोगोऽयमाभासो न विभासते .. 53.. जगज्जीवादिरूपेण पश्यन्नपि परात्मवित् . न तत्पश्यति तद्रूपं ब्रह्मवस्त्वेव पश्यति .. 54.. ब्रह्मणोऽन्यत्सदा नास्ति वस्तुतोऽवस्तुतोऽपि च . तथा सति शिवादन्यत्कथं पश्यति तत्त्ववित् .. 55.. ब्रह्मरूपेण वा साक्षाज्जगज्जीवात्मनाऽथवा . यथा यथा प्रथा साक्षाद्ब्रह्म भाति तथा तथा .. 56.. यथा यथाऽवभासोऽयं स्वभावादेव भासते . तथा तथाऽनुसन्धानं योगिनः स्वात्मवेदनम् .. 57.. नामतश्चार्थतश्चापि महादेवो यदि प्रभुः . किं जहाति तदा विद्वान्किं गृह्णाति सुरर्षभाः .. 58.. ग्राह्यं वा शङ्करादन्यत्त्याज्यं वा यदि विद्यते . महत्त्वं तस्य हीयेत स्वभावो न विहन्यते .. 59.. महत्त्वं नैव धर्मोऽस्य भेदाभावात्परात्मनः . धर्मधर्मित्ववार्ता च भेदे सति हि विद्यते .. 60.. भेदोऽभेदस्तथा भेदाभेदः साक्षात्परात्मना . नास्ति स्वात्मातिरेकेण स्वयमेवास्ति सर्वदा .. 61.. ब्रह्मैव विद्यते साक्षाद्वस्तुतोऽवस्तुतोऽपि च . तथा सति शिवज्ञानी किं गृह्णाति जहाति किम् .. 62.. मायया विद्यते सर्वमिति केचन मोहिताः . शिवरूपातिरेकेण नास्ति माया च वस्तुतः .. 63.. मायया वा शिवादन्यद्विद्यते चेच्छिवस्य तु . महत्त्वं परमं साक्षाद्धीयते सुरपुङ्गवाः .. 64.. महत्त्वस्य तु सङ्कोचो नास्ति सम्यङ्निरूपणे . अस्ति चेदप्रमाणं स्याच्छ्रुतिः सत्यार्थवादिनी .. 65.. तस्मादस्ति महादेव एव साक्षात्स्वयम्प्रभुः . आनन्दरूपः सम्पूर्णो न ततोऽन्यत्तु किञ्चन .. 66.. इयमेव तु तर्काणां निष्ठाकाष्ठा सुरोत्तमाः . प्रत्यक्षादिप्रमाणानां वेदान्तानामपीश्वराः .. 67.. स्मृतीनां च पुराणानां भारतस्य तथैव च . वेदानुसारिविद्यानामन्यासामास्तिकोत्तमाः .. 68.. शैवागमानां सर्वेषां विष्णुप्रोक्तागमस्य च . अस्मदुक्तागमस्यापि सुराः सूक्ष्मनिरूपणे .. 69.. बुद्धागमानां सर्वेषां तथैवार्हागमस्य च . यक्षगन्धर्वसिद्धादिनिर्मितस्यागमस्य च .. 70.. परमाद्वैतविज्ञानं कस्य मर्त्यस्य सिध्यति . कस्य देवस्य वा साक्षाच्छिवस्यैव हि सिध्यति .. 71.. परमाद्वैतविज्ञानं शिवस्यामिततेजसः . स्वभावसिद्धं देव्याश्च शिवाया आस्तिकोत्तमाः .. 72.. प्रसादादेव रुद्रस्य शिवायाश्च तथैव च . परमाद्वैतविज्ञानं विष्णोः साक्षान्ममापि च .. 73.. विराट्सञ्ज्ञस्य देवस्य स्वराट्सञ्ज्ञस्य चात्मनः . सम्राट्सञ्ज्ञस्य चान्येषां प्रसाद्दाएव वेदनम् .. 74.. युष्माकमपि सर्वेषां शिवस्य परमात्मनः . परमाद्वैतविज्ञानं प्रसादादेव नान्यथा .. 75.. यक्षराक्षसगन्धर्वसिद्धादीनामपीश्वराः . परमाद्वैतविज्ञानं प्रसादादेव शूलिनः .. 76.. मनुष्याणां च सर्वेषां पश्वादीनां तथैव च . परमाद्वैतविज्ञानं प्रसादादेव शूलिनः .. 77.. प्रसादे सति कीटो वा पतङ्गो वा नरोऽथ वा . देवो वा दानवो वाऽपि लभते ज्ञानमुत्तमम् .. 78.. एष एव हि जन्तूनां परज्ञानं ददाति च . न विष्णुर्नाहमन्यश्च सत्यमेव मयोदितम् .. 79.. आदाने च तथा दाने न स्वतन्त्रो महान् हरिः . तथैवाहं सुरश्रेष्ठाः सत्यमेव मयोदितम् .. 80.. स्वतन्त्रः शिव एवायं स हि संसारमोचकः . तं विना न मयोद्धर्तुं शक्यते संसृतेर्जनः .. 81.. विष्णुना च परेणापि महादेवं घृणानिधिम् . विना जन्तुं समुद्धर्तुं शक्यते न हि सत्तमाः .. 82.. दर्वीन्यायेन संसारादुद्धरामि जनानिमान् . न स्वातन्त्र्येण हे देवाः साक्षाद्विष्णुस्तथैव च .. 83.. देवदेवस्य रुद्रस्य स्वरूपं तस्य वैभवम् . को वा जानाति नास्त्येव स्वयं जानाति वा न वा .. 84.. दुर्विज्ञेयो महादेवो महतामपि देहिनाम् . प्रसादेन विना देवाः सत्यमेव मयोदितम् .. 85.. पुरा सुराणां सर्वेषामसुराणां दुरात्मनाम् . महामोहेन सङ्ग्रामः सञ्जातो दुर्निवारकः .. 86.. असुरैः पीडिता देवा बलवद्भिः सुरा भृशम् . तान्दृष्ट्वा भगवानीशः सर्वज्ञः करुणाकरः .. 87.. देवानां विजयं देवा असुराणां पराजयम् . ददौ तेन सुरैः शीघ्रमसुरास्तु पराजिताः .. 88.. अविज्ञाय महादेववैभवं परिमोहिताः . वयं विजयमापन्ना असुराश्च पराजिताः .. 89.. इत्यहम्मानसञ्छन्नाः सर्वे देवाः पुरातनाः . अतीव प्रीतिमापन्ना अभवन्सुरपुङ्गवाः .. 90.. पुनर्विश्वाधिको रुद्रो भगवान्करुणानिधिः . स्वस्य दर्शयितुं तेषां दुर्ज्ञेयत्वं तथैव च .. 91.. तेषां भ्रान्तिनिवृत्यर्थमपि साक्षान्महेश्वरः . आविर्बभूव सर्वज्ञो यक्षरूपेण हे सुराः .. 92.. तं दृष्ट्वा यक्षमत्यन्तं विस्मयेन सहामराः . विचार्य सर्वे सम्भूय किमिदं यक्षमित्यपि .. 93.. पुनरग्निं समाहूय देवाः सर्वे विमोहिताः . अब्रुवंस्त्वं विजानीहि किमेतद्यक्षमित्यपि .. 94.. अग्निस्तथा करोमीति प्रोच्य यक्षं गतोऽभवत् . यक्षरूपो महादेवः कोऽसीत्याहानलं प्रति .. 95.. अग्निर्वा अहमस्मीति यक्षं प्रत्याह सोऽपि च . सोऽपि प्रोवाच भगवांस्त्वयि किं वीर्यमित्यपि .. 96.. इदं सर्वं दहेयं यदिदं भूम्यां व्यवस्थितम् . इत्याहाग्निस्तृणं तस्मै निधाय परमेश्वरः .. 97.. एतद्दहेति भगवान्स्मयमानोऽभ्यभाषत . अग्निः सर्वजवेनैव तद्दग्धुं तृणमास्तिकाः .. 98.. अशक्तो लज्जया युक्तो भीतोऽगच्छत्सुरान्प्रति . माया तस्यैव विज्ञातुं न शक्यं वैभवं सुराः .. 99.. वित्त यूयं महायासादित्याहाग्निः सुरान्प्रति . तच्छ्रुत्वा वायुमाहूय विजानीहीति चाब्रुवन् .. 100.. सोऽपि गत्वा तथा तेन यक्षरूपेण शम्भुना . भृशं प्रतिहतो भूत्वा तथाऽगच्छत्सुरान्प्रति .. 101.. पुनरिन्द्रः स्वयं मोहादहन्ताकञ्चुकावृतः . विज्ञातुं यक्षमगमत्स तत्रैव तिरोदधे .. 102.. इन्द्रोऽतीव विषण्णस्तु महातापसमन्वितः . विद्यारूपामुमां देवीं ध्यात्वा कारुणिकोत्तमाम् .. 103.. लौकिकैर्वैदिकैः स्तोत्रैस्तुष्टाव परमेश्वरीम् . सा शिवा करुणामूर्तिर्जगन्माता त्रयीमयी .. 104.. शिवाभिन्ना परानन्दा शङ्करस्यापि शङ्करी . स्वेच्छया हिमवत्पुत्री स्वभक्तजनवत्सला .. 105.. महादेवस्य माहात्म्यं दुर्ज्ञेयं सर्वजन्तुभिः . इति दर्शयितुं देवी तत्रैवाविरभूत्स्वयम् .. 106.. तामाराध्य शिवामिन्द्रः शोभमानां तु सर्वतः . उमां पर्वतराजेन्द्रकन्यकामाह वज्रभृत् .. 107.. किमेतद्यक्षमत्रैव प्रादुर्भूतं तिरोहितम् . वक्तुमर्हसि देवेशि मम कारुणिकोत्तमे .. 108.. देवी परमकारुण्याद्ब्रह्म मे पतिरत्र तु . प्रादुर्भूतं तिरोभूतमित्याहादेषनायिका .. 109.. दुर्विज्ञेयो महादेवो विष्णोः साक्षादजस्य च . अन्येषामपि देवानां तवापि मघवन्भृशम् .. 110.. प्रदर्शयितुमीशानो दुर्ज्ञेयत्वं स्वकं परम् . आविर्भूतो न चान्येन कारणेन सुराधिप .. 111.. स एव सर्वदेवानां तवापि विजयप्रदः . पराजयकरोऽन्येषां तमेव शरणं व्रज .. 112.. इत्युक्त्वा सा महादेवी चिद्रूपा सर्वसाक्षिणी . भक्तानां पाशहन्त्री तु तत्रैवान्तर्हिताऽभवत् .. 113.. पुनर्देवा महादेवं महाकारुणिकोत्तमम् . दुर्विज्ञेयं सुरश्रेष्ठाः स्वतन्त्रं भक्तिमुक्तिदम् . भुक्तिमुक्तिदम्? विदुः सुनिश्चितं त्यक्त्वा मात्सर्यं भवकारणम् .. 114.. प्रसादे सति विज्ञातुं शक्यते परमेश्वरः . प्रसादेन विना नैव शक्यते सर्वजन्तुभिः .. 115.. प्रसादेन विना विष्णुर्न जानाति महेश्वरम् . तथा चाहं न जानामि देवताः सकला अपि .. 116.. प्रसादस्य तु सिद्ध्यर्थं खलु सर्वं सुरर्षभाः . प्रसादेन विना देवं ये जानन्ति सुरर्षभाः .. 117.. ते जानन्ति विना घ्राणं गन्धं हस्तेन केवलम् . प्रसादो नाम रुद्रस्य कर्मसाम्ये तु देहिनाम् .. 118.. देशिकालोकनाज्जातो विशिष्टातिशयः सुराः . प्रसादस्य स्वरूपं तु मया नारायणेन च .. 119.. रुद्रेणापि सुरा वक्तुं न शक्यं कल्पकोटिभिः . केवलं लिङ्गगम्यं तु न प्रत्यक्षं शिवस्य च .. 120.. शिवायाश्च हरेः साक्षान्मम चान्यस्य चास्तिकाः . प्रहर्षः स्वरनेत्राङ्गविक्रिया कम्पनं तथा .. 121.. स्तोभः शरीरपातश्च भ्रमणं चोद्गतिस्तथा . आकाशेऽवस्थितिर्देवाः शरीरान्तरसंस्थितिः .. 122.. अदर्शनं च देहस्य प्रकाशत्वेन भासनम् . अनधीतस्य शास्त्रस्य स्वत एव प्रकाशनम् .. 123.. निग्रहानुग्रहे शक्तिः पर्वतादेश्च भेदनम् . एवमादीनि लिङ्गानि प्रसादस्य सुरर्षभाः .. 124.. तीव्रात्तीव्रतरः शम्भोः प्रसादो न समो भवेत् . एवंरूपः प्रसादश्च शिवया च शिवेन च .. 125.. ज्ञायते न मया नान्यैर्नैव नारायणेन च . अतः सर्वं परित्यज्य शिवादन्यत्तु दैवतम् .. 126.. तमेव शरणं गच्छेत्सद्यो मुक्तिं यदीच्छति . विष्णुभक्त्या च मद्भक्त्या नास्ति नास्ति परा गतिः .. 127.. शम्भुभक्त्यैव सर्वेषां सत्यमेव मयोदितम् . शम्भुभक्तस्य देहेऽस्मिन्प्रसादो गम्यते यथा .. 128.. न तथा विष्णुभक्तस्य न मद्भक्तस्य देहिनः . तस्मान्मुमुमुक्षुर्मां विष्णुमपि त्यक्त्वा महेश्वरम् .. 129.. आश्रयेत्सर्वभावेन प्रसादं कुरुते हि सः . प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः .. 130.. शक्यते मनुजैर्द्रष्टुं प्रत्यगात्मतया सदा . प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः .. 131.. शक्यते मनुजैर्द्रष्टुं सदा मूर्त्यात्मनैव तु . प्रसादे सति देवेशो दुर्ज्ञेयोऽपि सुरर्षभाः .. 132.. शक्यते मनुजैर्द्रष्टुं सदा सर्वात्मरूपतः . सर्वसाक्षिणमात्मानं विदित्वा सकलं जगत् .. 133.. साक्षिमात्रतया नित्यं यः पश्यति स पश्यति . परमाद्वैतनिष्ठा हि निष्ठाकाष्ठा सुदुर्लभा .. 134.. शिवादन्यतया भ्रान्त्या द्वैतं वा वेद चेत्पशुः . परमाद्वैतविज्ञानी स्वयं तु परदेवता .. 135.. तस्यैव परमा मुक्तिर्न हि संशयकारणम् . गौतमस्य मुनेः शापाद्दधीचस्य च शापतः .. 136.. जन्मान्तरकृतात्पापादयमर्थो न रोचते . महापापवतां नॄणां परमाद्वैतवेदने .. 137.. प्रद्वेषो जायते साक्षाद्वेदजन्ये शिवेऽपि च . महापावतां नॄणां शिवज्ञानस्य साधने .. 138.. सर्वाङ्गोद्धूलने तिर्यक्त्रिपुण्ड्रस्य च धारणे . रुद्राक्षधारणे रुद्रलिङ्गस्यैव तु पूजने .. 139.. प्रद्वेषो जायते नित्यं शिवशब्दजपेऽपि च . अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् .. 140.. परमाद्वैतविज्ञानं जायते सुरपुङ्गवाः . परमाद्वैतविज्ञानी मयाऽऽराध्यः सदैव तु .. 141.. नारायणेन रुद्रेण तथा देवैर्विशेषतः . परमाद्वैतविज्ञानी यत्र कुत्र स्थितः सुराः .. 142.. तत्र सन्निहिता मुक्तिर्नात्र कार्या विचारणा . परमाद्वैतविज्ञाननिष्ठस्यैव महात्मनः .. 143.. शुश्रूषा क्रियते येन तत्पादौ मम मस्तके . परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः .. 144.. समं देवा न पश्यामि न हरिर्न महेश्वरः . परमाद्वैतविज्ञाननिष्ठाय परयोगिने .. 145.. शरीरमर्थं प्राणांश्च प्रदद्याच्छ्रद्धया सह . परमाद्वैतविज्ञाननिष्ठस्य परयोगिनः .. 146.. शुश्रूषा शुद्धविद्यायाः साधनं हि न संशयः . वेदबाह्येषु तन्त्रेषु नराणां वासनाऽपि च .. 147.. कुतर्कवासना लोकवासना च सुरर्षभाः . पुत्रमित्रकलत्रादौ वासना चार्थवासना .. 148.. देहेन्द्रियमनोबुद्धिप्राणादावपि वासना . पाण्डित्यवासना भोगवासना कान्तिवासना .. 149.. प्रद्वेषवासना रुद्रवेदनारायणादिषु . ज्ञानसाधनभूतेषु त्रिपुण्ड्रोद्धलनादिषु .. 150.. प्रद्वेषवासना पापवासना सुरपुङ्गवाः . परमाद्वैतविज्ञानजन्मनः प्रतिबन्धकम् .. 151.. तस्मान्मुमुक्षुः श्रद्धालुर्वासनामखिलामिमाम् . विसृज्य परमाद्वैतज्ञाननिष्ठो भवेत्सदा .. 152.. वेदोदितमहाद्वैतपरिज्ञानस्य वैभवम् . न शक्यं वक्तुमस्माभिस्तस्मादेवोपरम्यते .. 153.. कथितमखिलदुःखध्वंसकं वः समस्तं परमसुखशिवात्मप्रापकं सद्य एव . विगतसकलदोषा वेदवेदान्तनिष्ठा हृदयकुहरनिष्ठं कर्तुमर्हन्ति चैतत् .. 154.. इति ब्रह्मगीतासूपनिषत्सु तलवकारोपनिषद्व्याख्याकथनं नाम चतुर्थोऽध्यायः .. 4.. \medskip\hrule\medskip .. अथ पञ्चमोऽध्यायः .. .. आदेशकथनम् .. ब्रह्मोवाच . अतीवगुह्यमादेशमनन्तार्थप्रकाशकम् . वक्ष्ये युष्माकमद्याहं शृणुत श्रद्धया सह .. 1.. यस्य श्रवणमात्रेण श्रुतमेवाश्रुतं भवेत् . अमतं च मतं ज्ञातमविज्ञातं च सत्तमाः .. 2.. एकेनैव तु पिण्डेन मृत्तिकाया यथा सुराः . विज्ञातं मृण्मयं सर्वं मृदभिन्नत्वतः सदा .. 3.. एकेन लोहमणिना सर्वं लोहमयं यथा . विज्ञातं स्याद्यथैकेन नखानां कृन्तनेन च .. 4.. सर्वं कार्ष्णायसं ज्ञातं तदभिन्नत्वतः सुराः . कार्यं तु कारणाभिन्नं न भिन्नं नोभयात्मकम् .. 5.. भिन्नपक्षे तु सद्वाऽसत्कार्यं सदसदेव वा . सच्चेत्कारणसत्ता वा कार्यसत्ताऽथवा परा .. 6.. यदि कारणसत्तैव कार्यसत्ता न चापरा . तर्हि कारणसत्तैका कथं सत्ताभिदा भवेत् .. 7.. सत्तैकाऽपि भवेद्भिन्नं कारणात्कार्यसञ्ज्ञितम् . इति वार्ता च वार्तैव कार्यसञ्ज्ञमसत्खलु .. 8.. सत्ताहीनस्य कार्यस्यासत्त्वमेव हि युज्यते . प्राप्तेऽसत्त्वे तु कार्यस्य सत्कार्योक्तिर्वृथा भवेत् .. 9.. नैव कारणसत्तैव कार्यसत्ताऽपरैव चेत् . तर्हि सा कार्यसत्ता तु तया कारणसत्तया .. 10.. सद्रूपेणैव भिन्ना स्यादसद्रूपेण वा भवेत् . सद्रूपेणेति चेदेका सत्ता भिन्ना न सा भवेत् .. 11.. असद्रूपेण सा भिन्ना कार्यसत्ता तया यदि . तर्हि सा नैव सत्ता स्यादसत्त्वादेव शून्यवत् .. 12.. यद्यसत्कार्यमिष्येत न कार्यं तर्हि तद्भवेत् . वन्ध्यापुत्रो न कस्यापि वस्तुनः कार्यमिष्यते .. 13.. प्रध्वंसोऽपि न कार्यं स्यात्तस्योत्पत्तेरसम्भवात् . नास्ति कारकसम्बन्धः प्रध्वंसस्य सुरोत्तमाः . शून्यवन्निरुपाख्यत्वात्ततो नास्ति जनिक्रिया .. 14.. असत्त्वेऽपि विशेषोऽस्ति कार्यस्येति मतिर्यदि .. 15.. को विशेषोऽस्य सम्बन्धः कारकैर्यदि तन्न हि . विशेषे सति सम्बन्धः सम्बन्धोऽस्य स एव हि .. 16.. जनिक्रियाश्रयत्वं चेद्विशेषोऽस्य तदाऽपि तु . पूर्वोक्तदोषः सम्प्राप्तस्तस्य नास्ति निवारकः .. 17.. सत्तासम्बन्धवत्त्वं चेद्विशेषोऽस्य न तत्पटु . तदाऽपि दोषः पूर्वोक्तः प्राप्नोत्येव न संशयः .. 18.. अतोऽसतो न कार्यत्वं सदसत्त्वं न सङ्गतम् . उक्तदोषद्वयापत्तेरतः कार्यं तु कारणात् . अभिन्नमेव भेदस्यासम्भवादेव वस्तुतः .. 19.. भेदाभेदसमाख्या तु सुतरां नैव सिध्यति . कारणात्कार्यजातस्य भेदाभावाच्च वस्तुतः .. 20.. कार्यकारणभेदश्च कारकव्यावृतिस्तथा . उत्पत्तिश्च विनाशश्च तथैवार्थक्रियाऽपि च .. 21.. नामरूपविशेषश्च सर्वं भ्रान्त्या प्रसिध्यति .. 22.. अतः सर्वो विकारश्च वाचा केवलमास्तिकाः . अस्तीत्यारभ्यते नामधेयमात्रं हि सत्सदा .. 23.. प्रातीतिकेन रूपेण विकारोऽसत्य एव हि . कारणाकार एवास्य सत्यः साक्षात्सदा सुराः .. 24.. कारणाभिन्नरूपेण कार्यं कारणमेव हि . सद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु .. 25.. अतः कारणविज्ञानात्सर्वविज्ञानमास्तिकाः . सुतरामुपपन्नं हि न सन्देहोऽस्ति कश्चन .. 26.. तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् . भेदः सर्वत्र मिथ्यैव धर्म्यादेरनिरूपणात् .. 27.. भेदे ज्ञाते हि धर्म्यादिविभागस्य च वेदनम् . विभेदेनैव धर्म्यादौ विज्ञाते भेदवेदनम् .. 28.. भेदानिरूपणादेव भेदाभेदो न सङ्गतः . अतश्च कारणं नित्यमेकमेवाद्वयं सुराः .. 29.. कुलालादेर्मृदादेश्च भेदे दृष्टेऽपि भूतले . अचैतन्यान्मृदादेस्तु कुलालादिरपेक्ष्यते .. 30.. अत्र कारणमद्वैतं शुद्धं चैतन्यमेव हि . तेन नापेक्षते ह्यन्यत्कारणं चेतनात्मकम् .. 31.. स्वयं चेतनमप्येतत्कारणं न कुलालवत् . अपेक्षते मृदा तुल्यमचिद्रूपं तु कारणम् .. 32.. प्रतीत्या केवलं शक्तिरचिद्रूपा तमोमयी . सर्वप्रकारैर्विद्वद्भिरनिरूप्याऽस्ति शाङ्करी .. 33.. तया दुर्घटकारिण्या तादात्म्येनैव सङ्गतम् . कारणं सकलस्रष्टृ सर्वसंहर्तृ चास्तिकाः .. 34.. पालकं च सदा सच्च चिद्रूपत्वात्सुरोत्तमाः . चिद्रूपस्य तु सत्यत्वं युक्तमेवास्तिकाः सदा .. 35.. अचिद्रूपाहिरज्ज्वादेर्मृषात्वं सम्मतं खलु . अतस्तत्कारणं देवाः सदेवैकं च शाश्वतम् .. 36.. इदं सर्वं जगत्पूर्वं सदेवाऽसीत्सुरर्षभाः . असदासीदिति भ्रान्ता वदन्ति सुरपुङ्गवाः .. 37.. असन्न कारणं युक्तं वस्तुतत्त्वनिरूपणे . वन्ध्यापुत्रोऽपि सर्वेषां कारणं स्यात्स्वयं खलु .. 38.. स्वशक्त्याऽसच्च सर्वेषां कारणं भवतीति चेत् . शक्तिरप्यसतो नास्ति सतो बीजस्य दर्शनात् .. 39.. अङ्कुरोत्पादिका शक्तिः सद्रूपस्यैव दृश्यते . खलु बीजस्य सर्वत्र नासतस्तददर्शनात् .. 40.. साऽपि शक्तिः सती किंवाऽसती सदसती तु वा . सती चेत्सा सती शक्तिः कथं वन्ध्यासुताश्रया . आश्रयत्वं सतो दृष्टं खलु लोके न चासतः .. 41.. साऽसती चेत्कथं शक्तिः कार्यनिर्वाहिकाऽसती .. 42.. वन्ध्यापुत्रः स्वयं नैव कार्यनिर्वाहकः खलु . निर्वाहकत्वधर्मश्च सत एव हि दृश्यते .. 43.. शक्तिः सदसती सा चेद्दोषद्वयसमागमः . अतः स्वशक्त्या चासत्तु सर्वेषां नैव कारणम् .. 44.. तस्मात्सोऽयमसद्वादो जल्पमात्रं न युक्तिमान् . अतः सदेव सर्वेषां कारणं नासदास्तिकाः .. 45.. सृष्टेस्तु प्रागिदं सर्वं सदेवाऽऽसीत्तु कारणम् . तच्च कारणमाद्यन्तविनिर्मुक्तं सदद्वयम् .. 46.. पूर्वकल्पप्रपञ्चोत्थसंस्कारेणानुरञ्जितम् . कालकर्मविपाकेन सत्त्ववृत्तिसमाश्रितम् .. 47.. सृष्ट्यर्थमैक्षत प्राज्ञा बहु स्यामिति शक्तिमत् . पुनस्तत्पूर्वसंस्कारादाकाशं वायुमादितः .. 48.. सृष्ट्वा तेजस्ततः सृष्ट्वा पुनः सृष्ट्वा त्वपस्ततः . अन्नशब्दोदितां देवाः ससर्ज पृथिवीं पराम् .. 49.. तत्पुनः कारणं ब्रह्म तानि भूतानि पञ्च च . एकैकं द्विविधं कृत्वा तेषां मध्ये सुरोत्तमाः .. 50.. अंशान्पञ्च समादाय तेषामेकैकमास्तिकाः . कृत्वा चतुर्धा तेष्वंशानादाय चतुरः सुराः .. 51.. यथाक्रमेण भूतानां चतुरस्तांश्च कारणम् . यथाक्रमेण भूतार्धेनैकेनैकं करोति तत् .. 52.. एवमंशान्तरानेतानादाय चतुरः स्वयम् . एकं भूतान्तरार्धेन करोति क्रमशः सुराः .. 53.. एवं भूतानि सर्वाणि पञ्चीकृत्य सुरर्षभाः . अण्डानि भुवनान्याशु करोति ब्रह्म कारणम् .. 54.. अण्डजं जारजं चैव स्वेदजं चोद्भिजं तथा . करोति कालपाकेन प्राणिकर्मवशेन च .. 55.. ब्रह्म सर्वत्र चिद्रूपेणैवानुप्राप्य सात्त्विकाः . पृथङ्नामानि रूपाणि कुरुते पूर्वकल्पवत् .. 56.. इदं सर्वं जगत्सत्यमिव भातमपि स्वतः . कारणव्यतिरेकेण नास्त्येवात्र न संशयः .. 57.. यद्ग्ने रोहितं रूपं तद्रूपं तेजसः सदा . यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् .. 58.. नास्ति रूपातिरेकेण सदा सोऽग्निः सुरर्षभाः . वाचारम्भणमात्रो हि विकारो वह्निसञ्ज्ञितः .. 59.. त्रीणि रूपाणि हे देवा एव सत्यं न चानलः . यद्भानो रोहितं रूपं तद्रूपं तेजसः सदा .. 60.. यच्छुक्लं तदपां रूपं यत्कृष्णं भौममेव तत् . नास्ति रूपातिरेकेण सदाऽऽदित्यो न संशयः .. 61.. भ्रान्त्या केवलमादित्य इत्याहुरविवेकिनः . एवं चन्द्रश्च विज्ञेयो विद्युच्च सुरपुङ्गवाः .. 62.. घटकुड्यादयो भावा भूतानि भुवनानि च . सर्वं ब्रह्मातिरेकेण नास्ति ब्रह्मैव सत्सदा .. 63.. पूर्वपूर्वभ्रमोत्पन्नवासनाया बलेन तु . देहेन्द्रियादिसङ्घातेऽहम्मतिर्जायते दृढम् .. 64.. देहेन्द्रियादयो भावा नाहमर्था निरूपणे . भौतिकत्वाच्च भूतांशैः सदैवाप्यायितत्वतः .. 65.. मृदम्भसा यथा भित्तिर्निर्मिता वै मृदम्भसा . आप्यायते तथा भुक्तैर्भूतैर्देहादयोऽपि च .. 66.. अतो देहादिसङ्घातेऽहम्ममेत्यादिकां मतिम् . विसृज्य साक्षिचैतन्ये विद्वान्कुर्यादहम्मतिम् .. 67.. दध्नः सर्पिर्यथा जातं मन्थनेन सुरर्षभाः . तथा बुद्ध्यादयो भावा भूतेभ्यश्चोद्भवन्ति हि .. 68.. भौतिकं देहसङ्घातं विसृज्य मतिमान्पुनः . सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् .. 69.. अन्नेनाप्यायतेऽभुक्ते नाधीतं तस्य भासते . ततोऽपि बुद्धिरन्नस्य कार्यमेव न संशयः .. 70.. अतोऽपि बुद्धिमन्नस्य कार्यं त्यक्त्वा विविक्तधीः . सर्वसाक्षिणि चिद्रूपे कुर्यान्नित्यमहम्मतिम् .. 71.. देहेन्द्रियादिसङ्घातेऽहम्ममेत्यादिकां मतिम् . त्यक्त्वा स्वात्मनि चिद्रूपे यदाऽपीतो भवत्ययम् .. 72.. तदा स्वपिति दुःखादिदर्शनं च न विद्यते . स्वात्मरूपसुखप्राप्तिरेवं दृष्टाऽस्य देहिनः .. 73.. अतोऽपि मतिमान्नित्यं त्यक्त्वा देहादिगां धियम् . सर्वसाक्षिणि चिद्रूपे साक्षात्कुर्यादहम्मतिम् .. 74.. यदिदं साक्षिणा वेद्यं तत्सर्वं ब्रह्म केवलम् . तत्सत्यं पूर्णचैतन्यं तत्त्वमर्थो न संशयः .. 75.. त्वंशब्दार्थो य आभाति सोऽहंशब्दार्थ एव हि . योऽहंशब्दार्थ आभाति स त्वंशब्दार्थ एव हि .. 76.. त्वमहंशब्दलक्ष्यार्थः साक्षात्प्रत्यक्चितिः परा . तच्छब्दस्य च लक्ष्यार्थः सैव नात्र विचारणा .. 77.. त्वमहंशब्दवाच्यार्थस्यैव देहादिवस्तुनः . न तच्छब्दार्थतां वक्ति श्रुतिस्तत्त्वमसीति सा .. 78.. तदर्थैक्यविरुद्धांशं त्यक्त्वा वाच्यगतं श्रुतिः . अविरुद्धचिदाकारं लक्षयित्वा ब्रवीति हि .. 79.. तदर्थे च त्वमर्थैक्यविरुद्धांशं विनैव तु . कारणत्वादिवाच्यस्थं लक्षयित्वा तु केवलम् .. 80.. चिदाकारं पुनस्तस्य त्वमर्थैक्यं ब्रवीति च . तत्त्वंशब्दार्थलक्ष्यस्य चिन्मात्रस्य परात्मनः .. 81.. एकत्वं यत्स्वतःसिद्धं स हि वाक्यार्थ आस्तिकाः . इतोऽन्यथा यो वाक्यार्थः सोऽवाक्यार्थो न संशयः .. 82.. एकत्वप्रमितिं वाक्यं न करोति सुरर्षभाः . व्यावहारिकमज्ञानं बाधते विद्ययैव तु .. 83.. सदा प्रमितमेकत्वं स्वत एव न चान्यतः . अतो न प्रमितिं वाक्यं कुरुतेऽज्ञानबाधकम् .. 84.. वस्तुतो नास्ति चाज्ञानं चित्प्रकाशविरोधतः . अतो वाक्यं न चाज्ञानबाधकं च निरूपणे .. 85.. एकत्वं यत्पुरा प्रोक्तं तत्स्वयं सेद्धुमर्हति . न प्रमाणेन मानानि तस्मिन्कुण्ठीभवन्ति हि .. 86.. व्यावहारिकमज्ञानमपि ब्रह्मैव वस्तुतः . अज्ञानमिति वार्ताऽपि त्वर्थसद्भाव एव हि .. 87.. सत एव हि सद्भावो नासतः सूक्ष्मदर्शने . सदसत्कोटिनिर्मुक्तमित्युक्तिश्चार्थभासने . खलु नाभासते भानं ब्रह्म वस्त्वेव केवलम् .. 88.. भानसम्बन्धतोऽभानमिति वार्ताऽप्यसङ्गता .. 89.. सम्बन्धिरूपसद्भावे सति सम्बन्धसम्भवः . सद्भावे सति सम्बन्धिरूपं ब्रह्मैव केवलम् .. 90.. अनिरूपितरूपेण सद्भाव इति चेन्मतम् . अनिरूपितरूपस्य रूपं तु ब्रह्म केवलम् . ब्रह्मैव रूपं नैवान्यन्न रूपमपरस्य हि .. 91.. अस्ति चेदपरस्यापि रूपं तर्हि सुरोत्तमाः . रूपरूपेण रूपं च ब्रह्मरूपं भवेत्खलु .. 92.. ब्रह्मरूपेण नान्यस्य रूपं रूपान्तरेण चेत् .. 93.. तर्हि रूपान्तरं रूपाद्भिन्नं वाऽभिन्नमेव वा . भिन्नाभिन्नं न वा भिन्नं यदि रूपाद्विभेदतः .. 94.. तुच्छवत्तदरूपं स्यादभिन्नं चेत्तदेव तत् . उक्तदोषद्वयापत्तेर्भिन्नाभिन्नं न तद्भवेत् .. 95.. अत एव सुरश्रेष्ठा अनिरूपितरूपतः . सद्भाव इति वार्ता च वार्तैव खलु केवलम् .. 96.. तस्मादज्ञानमेवैतद्ब्रह्मैव सततोदितम् . अज्ञानमयमेवेदं सर्वमित्यपि भाषणम् . नैव भाषणमज्ञानाभावादेव शिवं विना .. 97.. तस्मादज्ञानमज्ञानकार्यं च सुरपुङ्गवाः .. 98.. एकं ब्रह्मैव नैवान्यदिति मे निश्चिता मतिः . ऐतदात्म्यमिदं सर्वमित्याह हि परा श्रुतिः .. 99.. साक्षादर्थस्वभावेन श्रुतिः सेयं प्रवर्तते . श्रोतुश्चित्ताविपाकेन विषण्णा विवशा श्रुतिः .. 100.. क्वचित्कदाचिदन्यार्थं वक्ति च ब्रह्मणः पृथक् . साध्यसाधनसम्बन्धकथनं फलभाषणम् .. 101.. जगद्वैचित्र्यनिर्देशो धर्माधर्मार्थभाषणम् . वर्णाश्रमविभागोक्तिस्तद्धर्मोक्तिस्तथैव च .. 102.. शोभनाशोभनोक्तिश्च भूतभौतिकभाषणम् . शब्दानां भेदनिर्देशस्तथाऽर्थानां च भाषणम् .. 103.. आत्मनोऽन्यस्य सर्वस्य सद्भावोक्तिः सुरर्षभाः . मिथ्यात्वभाषणं तस्य मायासद्भावभाषणम् .. 104.. मायात्वोक्तिश्च मायाया बन्ध इत्यभिभाषणम् . गुरुशिष्यकथोक्तिश्च ब्रह्मविद्याभिभाषणम् .. 105.. शास्त्राणामपि निर्देशस्तर्काणामपि भाषणम् . अन्यद्वितर्कजालं यत्तदुक्तिश्च समासतः . अन्यार्थेन परं ब्रह्म श्रुतिः साध्वी न तत्परा .. 106.. चित्तपाकानुगुण्येन श्रोतॄणां परमा श्रुतिः . सोपानक्रमतो देवा मन्दं मन्दं हितं नृणाम् .. 107.. उपदिश्य विषण्णाऽपि पुनः पक्वाधिकारिणः . ऐतदात्म्यमिदं सर्वमित्याह परमाद्वयम् .. 108.. जगज्जीवेश्वरत्वादिविचित्रविभवं विना . केवलं चित्सदानन्दब्रह्मात्मैक्यपरा श्रुतिः .. 109.. जगज्जीवेश्वरत्वादि सर्वं ब्रह्मैव केवलम् . इति स्वपूर्णताज्ञानं परमाद्वैतवेदनम् .. 110.. इतोऽन्यद्यत्परिज्ञानं तदज्ञानं न संशयः . विचारेणायमेवार्थस्त्वयमेवाविचारणे .. 111.. न कदाचिद्विशेषोऽस्तीत्येतज्ज्ञानं सुदुर्लभम् .. 112.. यथा यथा स्वभावेन यद्यद्भाति सुरर्षभाः . तथा तथा शिवो भाति स्वयमेव न चापरः .. 113.. यथा यथा प्रभा साक्षाच्छाम्भवी सा न चापरा . इति निश्चयविज्ञानं परमाद्वैतवेदनम् .. 114.. यथा यथाऽवभासोऽयं शिव एवेति पश्यति . तथा तथा महादेवं भजतेऽयत्नतस्तु सः .. 115.. यथा यथा प्रथा पुंसस्तद्वस्तुष्वनवस्थिता . तथा तथाऽनुसन्धानं स्वभावेनैव पूजनम् .. 116.. शिवरूपतया सर्वं यो वेद स हि तत्त्ववित् . अशिवं वेद यत्किञ्चित्स एव परिमोहितः .. 117.. शिवादन्यतया किञ्चिदपि यो वेद सोऽधमः . शिवस्यैवापचारं हि कुरुते स पशुर्नरः .. 118.. शिवरूपतया सर्वं यस्य भाति स्वभावतः . स्वेच्छाचारः समाचारस्तस्य चार्चा च शूलिनः .. 119.. यथा यथा प्रभा शम्भोः प्रथा सा सा तदर्चनम् . इत्ययत्नेन विज्ञानात्पूज्यते परमेश्वरः .. 120.. क्रीडया जगदाकारा नान्यतश्चात्मदेवता . क्रीडयैवात्मनाऽऽत्मानं भुङ्क्ते सा तद्धि वेदनम् .. 121.. इन्द्रियाकारभासा सा विषयाकारभासनम् . क्रीडया देवता भुङ्क्ते स्वत इत्यर्चनं मतम् .. 122.. परमाद्वैतविज्ञानमिदं भवभयापहम् . भवप्रसादतो लभ्यं भावनारहितं परम् .. 123.. यथा नक्तन्दृशः सूर्यप्रकाशो नावभासते . तथेदं परमाद्वैतं मनुष्याणां न भासते .. 124.. प्रसादादेव रुद्रस्य श्रद्धया स्वस्य धैर्यतः . देशिकालोकनाच्चैव कर्मसाम्ये प्रकाशते .. 125.. बहुप्रकारं बहुशः श्रुतिः साध्वी सनातनी . एवमेतं महायासादर्थं वदति दुःखिनाम् .. 126.. शिव एवास्ति नैवान्यदिति यो निश्चयः स्थिरः . सदा स एव सिद्धान्तः पूर्वपक्षास्तथा परे .. 127.. अयमेव हि वेदार्थो नापरः परमास्तिकाः . गृह्णामि परशुं तप्तं सत्यमेव न संशयः .. 128.. अयमेव हि सत्यार्थो नापरः परमास्तिकाः . विश्वासार्थं शिवं स्पृष्ट्वा त्रिर्वः शपथयाम्यहम् .. 129.. अयमेव हि वेदार्थो नापरः परमास्तिकाः . अन्यथा चेत्सुराः सत्यं मूर्धा मेऽत्र पतिष्यति .. 130.. अयमेव हि सत्यार्थो नापरः परमास्तिकाः . अत्रैव सन्निधिं देवो विश्वासार्थं करिष्यति .. 131.. सूत उवाच \- एवमुक्त्वा तु भगवान्ब्रह्मा सर्वहिते रतः . प्रणम्य दण्डवद्भूमौ भक्त्या परवशोऽभवत् .. 132.. अस्मिन्नवसरे श्रीमाञ्शङ्करः शशिशेखरः . नीलकण्ठो विरूपाक्षः साम्बः साक्षाद्घृणानिधिः .. 133.. ब्रह्मविष्णुमहेशाद्यैरुपास्यो गुणमूर्तिभिः . आविर्बभूव सर्वज्ञस्तत्रैव सुरसन्निधौ .. 134.. आसनं विमलं दिव्यं शिवार्हं हैममद्भुतम् . आगतं तत्र भगवानास्ते तस्मिन्यथासुखम् .. 135.. विष्णुर्विश्वजगत्कर्ता शिवस्यामिततेजसः . बुद्ध्वोद्योगं महाप्रीतस्तत्र सन्निहितोऽभवत् .. 136.. पुष्पवृष्टिरभवत्पुनः पुनः शब्दितं च मुनिभिः सनातनैः . शुद्धवेदवचनैः सुशोभनै\- र्भक्तिमद्भिरपि पूजनं कृतम् .. 137.. उच्चमन्दमृदुतीव्रकाहलैः शब्दितं च पटहादिभिस्तथा . तालमानकुशलैस्तथा परै\- र्भेरिकादिकुशलैः सुघोषितम् .. 138.. अप्सरोभिरपि नर्तनं कृतं गायनैश्च सहितैर्महत्तरैः . गीतमाशु कविभिश्च कीर्तितं स्थानमीशदृशिगोचरं द्विजाः .. 139.. विस्मिताश्च मुनयश्च केचन श्रद्धयैव शिरसा च नर्तिताः . मुष्टियुद्धमपि कुर्युरास्तिकाः श्रद्धयैव परया च केचन .. 140.. मस्तकेन मनुजानतिप्रियान् पृष्ठतश्च चरणेन पाणिना . दण्डरज्जुशिबिकादिभिस्तथा केचिदश्वनिकरैर्वहन्ति च .. 141.. बन्धनं च निगडैश्च गर्विता मोचनं च मनुजानतिप्रियान् . कुर्युरस्त्रनिकरैश्च केचन च्छेदनं च विवशाश्च केचन .. 142.. अन्योन्यमालिङ्गनमाचरन्ति प्रियेण केचिन्मुनयश्च केचित् . धावन्ति वेगेन पटं विसृज्य प्रियेण चान्यानपि ताडयन्ति .. 143.. विलोक्य सर्वं शिवया शिवोऽपि प्रहृष्टचित्तस्तु निवार्य सर्वान् . हरिं विरञ्चिं च सुरानशेषा\- नतिप्रियेणैव निरीक्ष्य विप्राः .. 144.. उवाच सत्यं करुणानिधानः श्रुतिप्रमाणैकसुनिश्चितार्थः . हिताय लोकस्य सुरासुराद्यैः प्रपूजनीयश्च सदा महेशः .. 145.. ईश्वर उवाच \: अहं हि सर्वं न च किञ्चिदन्य\- न्निरूपणायामनिरूपणायाम् . इयं हि वेदस्य परा हि निष्ठा ममानुभूतिश्च न संशयश्च .. 146.. अहं सदाऽधश्च यथाऽहमूर्ध्वं त्वहं पुरस्तादहमेव पश्चात् . अहं च सव्येतरमास्तिकास्तथा त्वहं सदैवोत्तरतोऽन्तरालम् .. 147.. परोक्षरूपेण सुसंस्थितोऽहं तथाऽपरोक्षेण सुसंस्थितोऽहम् . अनात्मरूपेण सुसंस्थितोऽहं सदात्मरूपेण सुसंस्थितोऽहम् .. 148.. जैवेन रूपेण सुसंस्थितोऽहम् तथेशरूपेण सुसंस्थितोऽहम् . अज्ञानरूपेण सुसंस्थितोऽहम् विज्ञानरूपेण सुसंस्थितोऽहम् .. 149.. संसाररूपेण सुसंस्थितोऽहम् कैवल्यरूपेण सुसंस्थितोऽहम् . शिष्यादिरूपेण सुसंस्थितोऽहम् गुर्वादिरूपेण सुसंस्थितोऽहम् .. 150.. वेदादिरूपेण सुसंस्थितोऽहं स्मृत्यादिरूपेण सुसंस्थितोऽहम् . पुराणरूपेण सुसंस्थितोऽहं कल्पादिरूपेण सुसंस्थितोऽहम् .. 151.. प्रमातृरूपेण सुसंस्थितोऽहं प्रमाणरूपेण सुसंस्थितोऽहम् . प्रमेयरूपेण सुसंस्थितोऽहं मितिस्वरूपेण सुसंस्थितोऽहम् .. 152.. कर्तृस्वरूपेण सुसंस्थितोऽहं क्रियास्वरूपेण सुसंस्थितोऽहम् . तद्धेतुरूपेण सुसंस्थितोऽहं फलस्वरूपेण सुसंस्थितोऽहम् .. 153.. भोक्तृस्वरूपेण सुसंस्थितोऽहं भोगस्वरूपेण सुसंस्थितोऽहम् . तद्धेतुस्वरूपेण सुसंस्थितोऽहं भोग्यस्वरूपेण सुसंस्थितोऽहम् .. 154.. पुण्यस्वरूपेण सुसंस्थितोऽहं पापस्वरूपेण सुसंस्थितोऽहम् . सुखस्वरूपेण सुसंस्थितोऽहं दुःखस्वरूपेण सुसंस्थितोऽहम् .. 155.. रुद्रप्रभेदेन सुसंस्थितोऽहं विष्णुप्रभेदेन सुसंस्थितोऽहम् . ब्रह्मप्रभेदेन सुसंस्थितोऽहं देवप्रभेदेन सुसंस्थितोऽहम् .. 156.. मर्त्यप्रभेदेन सुसंस्थितोऽहं तिर्यक्प्रभेदेन सुसंस्थितोऽहं कृमिप्रभेदेन सुसंस्थितोऽहं कीटप्रभेदेन सुसंस्थितोऽहम् .. 157.. वृक्षप्रभेदेन सुसंस्थितोऽहं गुल्मप्रभेदेन सुसंस्थितोऽहम् . लताप्रभेदेन सुसंस्थितोऽहं तृणप्रभेदेन सुसंस्थितोऽहम् .. 158.. कलाप्रभेदेन सुसंस्थितोऽहं घटप्रभेदेन सुसंस्थितोऽहम् . पटप्रभेदेन सुसंस्थितोऽहं कुड्यादिभेदेन सुसंस्थितोऽहम् .. 159.. अन्नप्रभेदेन सुसंस्थितोऽहं पानप्रभेदेन सुसंस्थितोऽहम् . वनप्रभेदेन सुसंस्थितोऽहं गिरिप्रभेदेन सुसंस्थितोऽहम् .. 160.. नदीप्रभेदेन सुसंस्थितोऽहं नदप्रभेदेन सुसंस्थितोऽहम् . समुद्रप्रभेदेन सुसंस्थितोऽहं तटप्रभेदेन सुसंस्थितोऽहम् .. 161.. तडागभेदेन सुसंस्थितोऽहं अभ्रप्रभेदेन सुसंस्थितोऽहम् . नक्षत्रभेदेन सुसंस्थितोऽहं ग्रहप्रभेदेन सुसंस्थितोऽहम् .. 162.. मेघप्रभेदेन सुसंस्थितोऽहं विद्युत्प्रभेदेन सुसंस्थितोऽहम् . यक्षप्रभेदेन सुसंस्थितोऽहं रक्षःप्रभेदेन सुसंस्थितोऽहम् .. 163.. गन्धर्वभेदेन सुसंस्थितोऽहं सिद्धप्रभेदेन सुसंस्थितोऽहम् . अण्डप्रभेदेन सुसंस्थितोऽहं लोकप्रभेदेन सुसंस्थितोऽहम् .. 164.. देशप्रभेदेन सुसंस्थितोऽहं ग्रामप्रभेदेन सुसंस्थितोऽहम् . गृहप्रभेदेन सुसंस्थितोऽहं मठप्रभेदेन सुसंस्थितोऽहम् .. 165.. कटप्रभेदेन सुसंस्थितोऽहं प्राकारभेदेन सुसंस्थितोऽहम् . पुरप्रभेदेन सुसंस्थितोऽहं पुरीप्रभेदेन सुसंस्थितोऽहम् .. 166.. व्योमादिभेदेन सुसंस्थितोऽहं शब्दादिभेदेन सुसंस्थितोऽहम् . शरीरभेदेन सुसंस्थितोऽहं प्राणप्रभेदेन सुसंस्थितोऽहम् .. 167.. श्रोत्रादिभेदेन सुसंस्थितोऽहं पदादिभेदेन सुसंस्थितोऽहम् . मनःप्रभेदेन सुसंस्थितोऽहं बुद्धिप्रभेदेन सुसंस्थितोऽहम् .. 168.. अहम्प्रभेदेन सुसंस्थितोऽहं चित्तप्रभेदेन सुसंस्थितोऽहम् . सङ्घातभेदेन सुसंस्थितोऽहं जन्मादिभेदेन सुसंस्थितोऽहम् .. 169.. जाग्रत्प्रभेदेन सुसंस्थितोऽहं स्वप्नप्रभेदेन सुसंस्थितोऽहम् . सुषुप्तिभेदेन सुसंस्थितोऽहं तुरीयभेदेन सुसंस्थितोऽहम् .. 170.. दृश्यप्रभेदेन सुसंस्थितोऽहं द्रष्टृप्रभेदेन सुसंस्थितोऽहम् . साक्षिस्वरूपेण सुसंस्थितोऽहं सर्वस्वरूपेण सुसंस्थितोऽहम् .. 171.. अस्तिनास्तिवचनेन भाषितं भातिशब्दपरिभाषितं तथा . भानहीनपरिभाषितं च मे रूपमेव हि न संशयः क्वचित् .. 172.. शब्दगोचरतया स्थितं सदा शब्दगोचरविहीनरूपतः . यत्स्थितं तदहमेव सन्ततं प्रत्ययेऽपि गतिरेवमेव हि .. 173.. नित्यशुद्धपरिबुद्धमुक्ततां यस्य नित्यमिति वक्ति वाक् श्रुतेः . तस्य सत्यसुखबोधपूर्णता तथ्यमेव मम नास्ति संशयः .. 174.. यत्स्वरूपमहमात्मना तथा यत्स्वरूपमिदमात्मनैव तु . भाति तत्तु मम चिद्वपुः सदा भाति नान्यदिति निश्चयो मम .. 175.. अहं समस्तं मम रूपतः पृथङ् न किञ्चिदस्तीति सुनिश्चयः कृतः . मया तु वेदान्तवचोभिरञ्जसा पितामहेनापि च सत्यमीरितम् .. 176.. अत्र संशयमतिर्विनश्यति भ्रष्ट एव परमार्थदर्शनात् . अत्र निश्चयमतिस्तु मुच्यते कष्टरूपभवपाशबन्धनात् .. 177.. सूत उवाच . एवमुक्त्वा महादेवः साम्बः संसारमोचकः . समालिङ्ग्य महाविष्णुं ब्रह्माणमपि सादरम् .. 178.. विलोक्य देवानखिलान्विशुद्धेनैव चेतसा . भद्रमस्तु सुरश्रेष्ठा युष्माकमिति चाब्रवीत् .. 179.. देवाश्च देवदेवेशं प्रसन्नं करुणानिधिम् . पूजयामासुराह्लादात्पत्रपुष्पफलादिभिः .. 180.. विष्णुर्विश्वजगत्कर्ता विश्वेशाङ्घ्रिसरोरुहम् . स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् .. 181.. पितामहोऽपि सर्वात्मा शिवपादाम्बुजद्वयम् . स्वमूर्ध्नि भक्त्या निक्षिप्य पुनः परवशोऽभवत् .. 182.. देवदेवो महादेवः साम्बः संसारमोचकः . ननर्त परमं भावमैश्वरं सम्प्रदर्शयन् .. 183.. करतालं महादेवी करुणासागरा परा . चकार परमप्रीत्या समालोक्य महेश्वरम् .. 184.. विष्णुर्ब्रह्मा सुराः सर्वे तत्र सन्निहिता जनाः . सर्वे सन्तोषतस्तत्र नृत्यन्ति स्म यथाबलम् .. 185.. देवदेवो महादेवो महानन्दोदधिर्द्विजाः . विलोक्य सर्वान्सुप्रीतस्तत्रैवान्तर्हितोऽभवत् .. 186.. विष्णुर्ब्रह्माणमालिङ्ग्य विलोक्य सकलान्सुरान् . प्रसन्नः पद्मया सार्धं वैकुण्ठमगमत्प्रभुः .. 187.. ब्रह्माऽपि विस्मयापन्नो विलोक्य सकलान्सुरान् . अवशः सन्पुनश्चाह श्रद्धयैव तु केवलम् .. 188.. ब्रह्मोवाच . विद्याः सर्वा नृणां साक्षात्संसारस्य प्रवर्तिकाः . आत्मविद्या तु संसारतमसः प्रतिघातिनी .. 189.. आत्मविद्याविहीनस्य शोकसागर एव हि . मुक्तिरेवात्मनिष्ठस्य नास्ति संशयकारणम् .. 190.. यत्रान्यत्पश्यति प्राणी शृणोत्यन्यत्तथैव च . अन्यज्जानाति चाल्पं तद्यदल्पं मर्त्यमेव तत् .. 191.. यत्र पश्यति नान्यच्च न शृणोत्यन्यदास्तिकाः . अन्यच्च न विजानाति स भूमा सुरपुङ्गवाः .. 192.. यो वै भूमा सुखं तद्धि तद्धि कैवल्यमुत्तमम् . नाल्पे चास्ति सुखं तस्मान्महाद्वैतपरो भवेत् .. 193.. महाद्वैतपरस्यास्य न नाशो जन्म नैव च . नैव गत्यागती नान्यद्बन्धनं न विमोचनम् .. 194.. अत्रैव लीयते सम्यक्सर्वमात्मतया स्वतः . घृतकाठिन्यवत्स्वप्नप्रपञ्चप्रतिभासवत् .. 195.. सर्वमेतदतिशोभनं परं केवलं करुणयैव भाषितम् . देवदेवचरणप्रसादतो नेतरद्धि कथनीयमस्ति वः .. 196.. इति ब्रह्मगीतासूपनिषत्सु आदेशकथनं नाम पञ्चमोऽध्यायः .. 5.. \medskip\hrule\medskip .. अथ षष्ठोऽध्यायः .. .. दहरोपासनविवरणम् .. ब्रह्मोवाच . अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं सुराः . पुण्डरीकं तु तन्मध्य आकाशो दहरोऽस्ति तु .. 1.. स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः . स विजिज्ञासितव्यश्च विना सङ्कोचमास्तिकाः .. 2.. स्वाभिव्यञ्जकसङ्कोचत्सङ्कोचप्रतिभाऽऽत्मनः . न स्वरूपेण चिद्रूपं सर्वव्यापि सदा खलु .. 3.. ज्ञातरूपेण चाज्ञातस्वरूपेण च साक्षिणः . सर्वं भाति तदाभाति ततस्तद्व्यापि सर्वदा .. 4.. स्वयं सेद्धुमशक्यं हि जडात्मकमिदं जगत् . चित्सम्बन्धबलेनैव खलु भाति न चान्यथा .. 5.. अतोऽवभास्यं सकलं व्याप्य तद्भासकः शिवः . स्वतो व्यापी न चाव्यापी सङ्कोचश्चान्यसङ्गमात् .. 6.. यावान्वा अयमाकाशस्तावानाकाश आन्तरः . द्यावापृथ्वी उभे अस्मिन्नन्तरेव समाहिते .. 7.. उभावग्निश्च वायुश्च सूर्याचन्द्रमसावुभौ . नक्षत्राणि च विद्युच्च यच्चास्तित्वेन भासते .. 8.. यच्च नास्तितया भाति सर्वं तस्मिन्समाहितम् . अतः सर्वाश्रयः शम्भुः सर्वव्यापी स्वभावतः .. 9.. एष आत्मा परो व्यापी पाप्मभिः सकलैः सदा . असौ चा##(##ना##)##पहतः साक्षी विमृत्युर्विजरः सुराः .. 10.. विशोको विजिघत्सोऽपिपासः सत्यादिलक्षणः . सत्यकामस्तथा सत्यसङ्कल्पश्च सुरर्षभाः .. 11.. यथा कर्मजिता लोकाः क्षीयन्ते भुवि सत्तमाः . तथा पुण्यजिता लोकाः क्षीयन्ते हि परत्र च .. 12.. येऽविदित्वा परात्मानं व्रजन्ति सकलाः क्रियाः . तेषां सर्वेषु लोकेषु कामचारो न विद्यते .. 13.. ये विदित्वा परात्मानं व्रजन्तीव क्रियाः स्थिताः . तेषां सर्वेषु लोकेषु कामचारस्तु विद्यते .. 14.. यथा हिरण्यं निहितं क्षेत्रज्ञानविवर्जिताः . उपर्युपरि गच्छन्त्यो न विन्देयुः प्रजा इमाः .. 15.. तथा सुषुप्तौ गच्छन्तो ब्रह्मलोकं स्वयम्प्रभम् . न विन्दन्ति महामोहादहो मोहस्य वैभवम् .. 16.. अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः . तेनायं हृदयं प्रोक्तं शिवः संसारमोचकः .. 17.. य एवं वेद स स्वर्गं लोकमेति न संशयः . अस्माच्छरीरादुत्थाय सुषुप्तौ यः सुरर्षभाः .. 18.. परं ज्योतिःस्वरूपं तं शिवं सम्पद्यते सुराः . अभिनिष्पद्यते स्वेन रूपेणैव स्वभावतः .. 19.. एष आत्मा न चैवान्यः सत्यमेव मयोदितम् . एतदेवामृतं साक्षादभयं ब्रह्म हे सुराः .. 20.. य आत्मा दहराकाशः स सेतुर्विधृतिः सुराः . असम्भेदाय लोकानामेषामेतं महेश्वरम् .. 21.. अहोरात्रे न तरतो न मृत्युर्न जराऽपि च . न शोको नैव सुकृतं न दुष्कृतमपीश्वराः .. 22.. अतः सर्वे निवर्तन्ते पाप्मानः सुरपुङ्गवाः . एषोऽपहतपाप्मा हि ब्रह्मलोकः स्वयम्प्रभः .. 23.. तस्माद्वै सेतुमेतं तु तीर्त्वाऽन्धः सन्सुरर्षभाः . भवत्यनन्धो विद्धः सन्नविद्धस्तद्वदेव तु .. 24.. य एषो दहराकाश इत्युक्तः परमेश्वरः . स देहादिविशेषेभ्यः पृथग्भूतः सनातनः .. 25.. जाग्रत्स्वप्नसुषुप्ताख्याऽवस्था या भाति देहिनाम् . तस्या अपि महादेवः साक्षी भिन्नः स्वयम्प्रभः .. 26.. तस्मिन्नध्यस्तरूपेण सा विभाति न भाति च .. 27.. स्वदृश्येन शरीरेण सशरीरस्य सर्वदा . प्रियाप्रियाभ्यां सम्बन्धो भवत्येव न संशयः .. 28.. अशरीरं वाव सन्तं विद्यया न प्रियाप्रिये . स्पृशतः सत्यमेवोक्तं नात्र सन्देहकारणम् .. 29.. य एष दहराकाशः स एव सुरपुङ्गवाः . नामरूपस्य निर्माता तदेव ब्रह्म शाश्वतम् .. 30.. अमृतं च तदेवैतत्स आत्मा सर्वदेहिनाम् . ततो नान्यत्परं किञ्चिन्नापरं चास्ति किञ्चन .. 31.. स एव सर्वरूपेण विभाति न विभाति च . अहो रुद्रस्य देवस्य पूर्णता को नु वेद ताम् .. 32.. यथा मृत्स्वविकारेषु तत्तद्रूपेण संस्थिता . तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः .. 33.. यथा वारिविकारेषु जलं तत्तत्स्वरूपतः . तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः .. 34.. यथाऽग्निः स्वविकारेषु तत्तद्रूपेण संस्थितः . तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः .. 35.. यथा वा स्वविकारेषु वायुस्तत्तत्स्वरूपतः . तथा सर्वत्र तत्साक्षी तत्तद्रूपेण संस्थितः .. 36.. यथा वा सर्वगं व्योम स्वाकाराणैव संस्थितम् . तथा सर्वात्मकः साक्षी साक्षिरूपेण संस्थितः .. 37.. घटाकाशादिभेदेन विभिन्नोऽप्यविभागवान् . आकाशस्तद्वदीशानो विभिन्नोऽप्यविभागवान् .. 38.. महादेवोऽविभागेन विभागेन च भासते . अन्यथा चेन्महादेवो महादेवः कथं भवेत् .. 39.. महादेवो महादेव एव नैवामहानयम् . तथा सति महादेव एव सर्वं न चापरम् .. 40.. येन केनापि रूपेण यद्यद्भाति न भाति च . तेन तेनैव रूपेण शिव एवावभासते .. 41.. यथाभातेन रूपेण शिव एवेति या मतिः . सा शिवा परमा संविन्नापरा न हि संशयः .. 42.. अहमिति शिवसत्यचिद्घनः स्फुरति सदा पृथगस्ति नैव वस्तु . इदमिति वपुषा च तेन बन्धनं न हि मनुजस्य विमोचनं च किञ्चित् .. 43.. शिव इति सकलं यदा विभासते न च मरणं जननं तदाऽस्ति किञ्चित् . इति हृदये वचनं मदीयमेत\- न्निशितमतिः सततं निधाय तिष्ठेत् .. 44.. परमशिवः परमेश्वरः प्रसन्नो यदि विमला परमानुभूतिरेषा . न हि सकलैर्विमलैरुपायवृन्दै\- र्न च हरिणा न मया न चापरेण .. 45.. परमशिवः परमेश्वरः स्वतन्त्रो यदि कुरुते मनुजस्य वेदनं हि तत् . परमपदं विमलं प्रयाति मर्त्यो यदि कुरुते न शिवः प्रयाति बन्धम् .. 46.. दिनकरकिरणैर्हि शार्वरं तमो निबिडतरं झटिति प्रणाशमेति . घनतरभवकारणान्तरं तमः शिवदिनकृत्प्रभया न चापरेण .. 47.. हरिरहमप्यपरे सुरासुराद्याः परमशिवप्रभया तिरस्कृताश्च . रविकिरणैरखिलान्यहानि यद्वत् परमशिवः स्वत एव बोधकारी .. 48.. शिवचरणस्मरणेन पूजया च स्वकतमसः परिमुच्यते हि जन्तुः . न हि मरणप्रभवप्रणाशहेतुः शिवचरणस्मरणादृतेऽस्ति किञ्चित् .. 49.. परमशिवः खलु नः समस्तहेतुः परमशिवः खलु नः समस्तमेतत् . परमशिवः खलु नः स्बरूपभूतः परमशिवः खलु नः प्रमाणभूतः .. 50.. परमशिवः सकलागमादिनिष्ठः परमशिवः परमानुभूतिगम्यः . परमशिवः परमानुभूतिरूपः परमशिवः परमानुभूतिदश्च .. 51.. परमशिवसमुद्रेऽहं हरिः सर्वदेवा मनुजपशुमृगाद्याः शीकरा एव सत्यम् . विमलमतिभिरेवं वेदवेदान्तनिष्ठै\- र्हृदयकुहरनिष्ठं वेदितुं शक्यते हि .. 52.. मायाबलेनैव हरिं शिवेन समानमाहुः पुरुषाधमाश्च . मोहेन केचिन्मम साम्यमाहु\- र्माया तु शैवी खलु दुस्तरेयम् .. 53.. खद्योतो यदि चण्डभानुसदृशस्तुल्यो हरिः शम्भुना किम्पाको यदि चन्दनेन सदृशस्तुल्योऽहमीशेन च . अज्ञानं यदि वेदनेन सदृशं देवेन तुल्या जनाः किं वक्ष्ये सुरपुङ्गवा अहमहो मोहस्य दुश्चेष्टितम् .. 54.. अतः शिवेनैव समस्तमेत\- द्भवत्यनन्तेन न चापरेण . शिवस्वभावेन शिवः समस्तं शिवप्रभावेन जगद्विचित्रम् .. 55.. तत्त्वदृक्सकलमद्वयं सदा पश्यति स्म परिमोहितः पुमान् . कष्टशिष्टघटकुड्यरूपतः कष्टमेव खलु तस्य वेदनम् .. 56.. इदं जगदिति स्वतः सकलजन्तोः प्रतीतिर्दृढा परं जगदिति स्फुरत्यमलबोधस्वभावेन च . इदं हि परिवेदनं विमलचित्तस्य पुंसः सदा भवं तरति मानवः परमबोधेन चैतेन हि .. 57.. छन्दोगश्रुतिमस्तके विनिहितं विज्ञानमेतन्मया जन्तूनामविवेकिनामतितरामज्ञानविध्वस्तये . कारुण्यादमराधिपा अतिशुभब्रह्मामृतावाप्तये देवानामधिपाधिपस्य वचनादुक्तं महेशस्य च .. 58.. इति ब्रह्मगीतासूपनिषत्सु दहरोपासनविवरणं नाम षष्ठोऽध्यायः .. 6.. \medskip\hrule\medskip .. अथ सप्तमोऽध्यायः .. .. वस्तुस्वरूपविचारः .. ब्रह्मोवाच . अस्ति तत्त्वं परं साक्षादक्षरं क्षरवस्तुनाम् . अधिष्ठानमनौपम्यमवाङ्मनसगोचरम् .. 1.. तस्मिन्सुविदिते सर्वं विज्ञातं स्यादिदं सुराः . तदात्मकत्वात्सर्वस्य नास्त्येव हि भिदा स्वतः .. 2.. द्वे विद्ये वेदितव्ये हि परा चैवापरापि च . तत्रापरा तु विद्यैषा ऋग्वेदो यजुरेव च .. 3.. सामवेदस्तथाऽथर्ववेदः शिक्षा सुरर्षभाः . कल्पो व्याकरणं चैव निरुक्तं छन्द एव च . ज्योतिषं च तथाऽनात्मविषया अपि बुद्धयः .. 4.. अथैषा परविद्या सा यया तत्परमक्षरम् . गम्यते सुदृढं प्राज्ञैः साक्षाच्छम्भोः प्रसादिभिः .. 5.. यत्तदद्रेश्यमग्राह्यमगोत्रं रूपवर्जितम् . अचक्षुः श्रोत्रमत्यर्थं तदपाणिपदं सदा .. 6.. नित्यं विभुं सर्वगतं सुसूक्ष्मं च तदव्ययम् . यद्भूतयोनिं धीमन्तः परिपश्यन्ति चात्मना .. 7.. यथोर्णनाभिः सृजते गृह्णते च सुरर्षभाः . यथा पृथ्व्यामोषधयः सम्भवन्ति यथा सतः .. 8.. पुरुषात्केशलोमानि तथा चैवाक्षरात्सुराः . विश्वं सम्भवतीहैव तत्सर्वं स्वपनोपमम् .. 9.. तपसा चीयते ब्रह्म तदन्नमभिजायते . अन्नात्प्राणो मनः सत्यं लोकाः कर्मसु चामृतम् .. 10.. यः सर्वज्ञः सर्वविद्यो यस्य ज्ञानमयं तपः .. 11.. तस्मादेतत्सुरा ब्रह्म नामरूपान्नपूर्वकम् . जायते सत्यवत्स्वप्नप्रपञ्चोपममेव तत् .. 12.. तदेतदक्षरं सत्यं तद्विज्ञाय विमुच्यते . कर्मणा नास्ति तत्प्राप्तिः संसारस्य विनाशनम् . प्लवा ह्येते सुरा यज्ञा अदृढाश्च न संशयः .. 13.. एभिरेव परं श्रेय इति जानन्ति ये जनाः . ते मूढा अनिशं मृत्युं जरां चैवापियन्ति हि .. 14.. कर्मनिष्ठाः स्वयं धीरा मर्त्याः पण्डितमानिनः .. 15.. मूढा एव न विद्वांसस्तेषां नास्ति परा गतिः . अन्धेनैव यथा चान्धा नीयमानाः सुदारुणे .. 16.. अन्धकूपे पतन्त्येव तथा कर्मरता जनाः . कर्मनिष्ठा स्वयं सर्वे कृतार्था इति मोहिताः .. 17.. अभिमन्यन्ति ते कर्मक्षये वश्यं पतन्ति हि . विना नास्ति परं ज्ञानं तेषां कैवल्यमुत्तमम् .. 18.. इष्टापूर्तं मन्यमाना वरिष्ठमिति ये जनाः . ते मूढाः परमं श्रेयो नैव यान्ति न संशयः .. 19.. अनेकजन्मसंसिद्धः श्रौतस्मार्तपरायणः . अनित्यमिति विज्ञाय जगद्वैराग्यमाप्नुयात् .. 20.. ज्ञानादेव हि संसारविनाशो नैव कर्मणा . इति ज्ञात्वा शिवज्ञानसिद्ध्यर्थं पुनरास्तिकाः .. 21.. श्रोत्रियं ब्रह्मनिष्ठं च गुरुं गच्छेत्प्रियेण च . गुरुस्तस्मै परां विद्यां दद्याच्च सुरपुङ्गवाः .. 22.. विस्फुलिङ्गा यथा चाग्नेः सुदीप्तात्प्रभवन्ति च . अपियन्ति तथा भावा अक्षरे शिवसञ्ज्ञके .. 23.. दिव्यो ह्यमूर्तः पुरुषः सबाह्याभ्यन्तरो ह्यजः . अप्राणो ह्यमनाः शुभ्रो मायाया जीवतः परः .. 24.. एतस्माज्जायते प्राणो मनः सर्वेन्द्रियाणि च . खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी .. 25.. अग्निर्मूर्धा चक्षुषी चन्द्रसूर्यौ दिशः श्रोत्रे वाग्विवृताश्च वेदाः . वायुः प्राणो हृदयं विश्वमस्य पद्भ्यां भूमिः शङ्करोऽयं हि सत्यः .. 26.. तस्मादग्निः समिधो यस्य सूर्यः सोमाद्वृष्टिश्चौषधयः पृथिव्याम् . पुमान् रेतः सिञ्चति योषितायां बह्वीः प्रजा बहुधा सम्प्रसूताः .. 27.. तस्मादृचः साम यजूंषि दीक्षा यज्ञाश्च सर्वे क्रतवो दक्षिणाश्च . संवत्सरो यजमानश्च लोकः सोमो यत्र पवते यत्र सूर्यः .. 28.. तस्माद्देवा बहुधा सम्प्रसूताः साध्या मर्त्याः पशवः पक्षिणश्च . प्राणापानौ व्रीहियवौ तपश्च श्रद्धा सत्यं ब्रह्मचर्यं विधिश्च .. 29.. तस्मात्प्राणा अर्चिषः सप्त होमाः सुरश्रेष्ठाः समिधः सप्त चैव . लोकाः सर्वे चोद्भवन्त्याशु पूर्वं यथा तद्वत्स्वप्नतुल्यं तथाऽपि .. 30.. अतः समुद्रा गिरयश्च नद्य\- स्तथा सर्वा ओषधयो रसाश्च . सर्वस्यात्मा सर्वसाक्षी परात्मा नित्यानन्दोऽयं पुराणः सुपूर्णः .. 31.. इदं सकलमास्तिकाः पुरुष एव नैवापरं न किञ्चिदपरं ततः सकलमस्ति सत्यं हि तत् . इदं हि मम वेदनं मुनिगणस्य शम्भोर्हरे\- र्न कश्चिदपि संशयः श्रुतिमतस्य युक्तः खलु .. 32.. अहो विषयमायया मरणपूर्वदुःखोदधौ पतन्ति मनुजा अमी परशिवस्य विद्यां विना . तरन्ति जननार्णवं परशिवस्य विद्याबला\- दिदं तु शिववेदनं शिवपदस्य देवाबलात् .. 33.. गुहायां निहितं साक्षादक्षरं वेद चेन्नरः . छित्त्वाऽविद्यामहाग्रन्थिं शिवं गच्छेत्सनातनम् .. 34.. तदेतदक्षरं ब्रह्म स प्राणस्तदु वाङ्मनः . तदेतदमृतं सत्यं तद्वेद्धव्यं मनीषिभिः .. 35.. धनुस्तारं शरो ह्यात्मा ब्रह्म तल्लक्ष्यमुच्यते . अप्रमत्तेन वेद्धव्यं शरवत्तन्मयो भवेत् .. 36.. लक्ष्यं सर्वगतं चैव शरोऽयं सर्वतोमुखः . वेद्धा सर्वगतश्चैव विद्धं लक्ष्यं न संशयः .. 37.. आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् . ध्याननिर्मथनाभ्यासाद्देव पश्येन्निगूढवत् .. 38.. द्यौरन्तरिक्षं भूमिश्च मनः प्राणः सुरोत्तमाः . यस्मिन्नोतं तमेवैकं विद्यात्प्राज्ञः समाहितः .. 39.. ब्रह्मैकविषयां वाचं वदेत्सततमास्तिकाः . अन्या वाचस्त्यजेदेष सेतुरेवामृतस्य च .. 40.. यः सर्वज्ञः सर्वविद्यो यस्यैष महिमा भुवि . दिव्ये ब्रह्मपुरे व्योम्नि शिवः साक्षात्प्रतिष्ठितः .. 41.. मनोमयः प्राणशरीरनेता प्रतिष्ठितः सर्वहृदम्बुजान्तः . तद्विज्ञानेन परिमुच्यन्ति धीरा यद्भाति चानन्दवपुः स्वभावात् .. 42.. भिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः . क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरे .. 43.. हिरण्मये परे कोशे विरजं ब्रह्म निष्कलम् . तच्छुभ्रं ज्योतिषां ज्योतिस्तद्यदात्मविदो विदुः .. 44.. न तत्र सूर्यश्चन्द्रश्च तारका विद्युतोऽनलः . विभान्ति शङ्करे साक्षात्स्वयम्भाने चिदात्मके .. 45.. तमेव सकलं भान्तमनुभाति स्वभावतः . तस्य भासा सर्वमिदं विभाति तत एव हि .. 46.. न तत्र चन्द्रार्कवपुः प्रकाशते न वान्ति वाताः सकलाश्च देवताः . स एष देवः कृतभूतभावनः स्वयं विशुद्धो विरजः प्रकाशते .. 47.. ब्रह्मैवेदममृतं तत्पुरस्ता\- द्ब्रह्मानन्तं परमं चैव पश्चात् . ब्रह्मानन्तं परमं दक्षिणे च ब्रह्मानन्तं परमं चोत्तरे च .. 48.. द्वौ सुपर्णौ शरीरेऽस्मिन् जीवेशाख्यौ सह स्थितौ . तयोर्जीवः फलं भुङ्क्ते कर्मणो न महेश्वरः .. 49.. केवलं साक्षिरूपेण विना भोगं महेश्वरः . प्रकाशते स्वयम्भेदः कल्पितो मायया तयोः .. 50.. यथाकाशो घटाकाशमहाकाशमभेदतः . कल्पितः परचिज्जीवः शिवरूपेण कल्पितः .. 51.. तत्त्वतश्चिच्छिवः साक्षाच्चिज्जीवश्च ततः सदा . चिच्चिदाकारतोऽभिन्ना न भिन्न चित्त्वहानितः .. 52.. चितश्चिन्न चिदाकाराद्भिद्यते जडरूपतः . भिद्यते चेज्जडे भेदश्चिदेका सर्वदा खलु .. 53.. तर्कतश्च प्रमाणाच्च चिदेकत्वे व्यवस्थिते . अपि पापवतां पुंसां विपरीता मतिर्भवेत् .. 54.. श्रौतस्मार्तसमाचारैर्विशुद्धस्य महात्मनः . प्रसादादेव रुद्रस्य चिदेकत्वे मतिर्भवेत् .. 55.. चिदेकत्वपरिज्ञानान्न शोचति न मुह्यति . अद्वैतं परमानन्दं शिवं याति तु केवलम् .. 56.. शिवस्थाने शरीरेऽस्मिन्स्थितोऽपि स्वात्ममायया . दुःखादिसागरे मग्नो मुह्यमानश्च शोचति .. 57.. स्वस्मादन्यतया भातमीशं स्वेनैव सेवितम् . अधिष्ठानं समस्तस्य जगतः सत्यचिद्घनम् .. 58.. अहमस्मीति निश्चित्य वीतशोको भवत्ययम् . अस्य चिन्मात्ररूपस्य स्वस्य सर्वस्य साक्षिणः .. 59.. महिमानं यदा वेद परमाद्वैतलक्षणम् . तदैव विद्यया साक्षाद्वीतशोको भवत्ययम् .. 60.. ब्रह्मयोनिं सदा पूर्णं रुक्मवर्णं महेश्वरम् . अपश्यन्नेव पश्यन्तं कर्तृत्वेन प्रकाशितम् .. 61.. अनेककोटिभिः कल्पैरर्जितैः पुण्यकर्मभिः . तर्कतश्च प्रमाणाच्च प्रसादात्परमेश्वरात् .. 62.. पश्यति श्रद्धया चापि यदा विद्वान्सुरर्षभाः . पुण्यपापे विधूयायमसक्तः सर्वहेतुभिः .. 63.. सर्वाकारतया साम्यं परमाद्वैतलक्षणम् . उपैति नात्र सन्देहः कर्तव्यश्च मनीषिभिः .. 64.. चिन्मात्रं हि सदा रूपमुभयोः शिवजीवयोः . तथा सति कथं साम्यं चिन्मात्रे भेदवर्जिते .. 65.. उपाधियुक्तरूपे तु तयोः साम्यं भवेद्यदि . तदाऽपि नैव साम्यं स्याज्जीवस्य परमात्मनः .. 66.. महाकाशसमत्वं तु घटाकाशस्य सर्वथा . यथा नास्ति तथा साम्यं न जीवस्य शिवेन तु .. 67.. अस्तु वा साम्यमीशेन जीवस्यास्य तदाऽपि तु . कर्मणा विद्यया वा तत्साम्यं सिध्यति नान्यथा .. 68.. कर्मणा चेद्विनाशः स्यात्कर्मसाध्यं हि नश्वरम् . विद्ययैव तु चेत्साम्यं पुरस्तादेव चास्ति हि .. 69.. पुरस्तादेव सिद्धस्य बोधकं खलु वेदनम् . अभूतार्थस्य चोत्पत्तिं न करोति कदाचन .. 70.. तत्रैवं सति साम्यं तु तयोः सर्वात्मनैव तु . पुरस्तादेव चास्त्येव तदाऽपि शिवजीवयोः .. 71.. पुरस्तादेव कैवल्यं लक्षणैकत्वतोऽस्ति च . तथा सति शिवो भिन्नो विद्ययाऽभिन्नवत्स्थितः .. 72.. विद्यया तद्विनाशेन स्वसाम्यं याति नान्यथा . अतः साम्यं तयोः साक्षादैक्यमेव न चेतरत् .. 73.. एवं जीवः स्वकं रूपं शिवं पश्यति चेद्दृढम् . स्वात्मन्येव रतिं क्रीडामन्यच्च कुरुते सदा .. 74.. बहिश्चेष्टा च मय्येव शिवे सत्यसुखात्मके . इति जानाति सर्वं तु स्वात्मनैव हि भासते .. 75.. स्वात्मनैव स्वयं सर्वं यदा पश्यति निर्भयः . तदा मुक्तो न मुक्तश्च बद्धस्य हि विमुक्तता .. 76.. एवं रूपा परा विद्या सत्येन तपसाऽपि च . ब्रह्मचर्यादिभिर्धर्मैर्लभ्या वेदोक्तवर्त्मना .. 77.. शरीरेऽन्तः स्वयञ्ज्योतिःस्वरूपं स्वकमैश्वरम् . क्षीणदोषाः प्रपश्यन्ति नेतरे माययाऽऽवृताः .. 78.. एवं रूपपरिज्ञानं यस्यास्ति परयोगिनः . कुत्रचिद्गमनं नास्ति तस्य सम्पूर्णरूपिणः .. 79.. आकाशमेकं सम्पूर्णं कुत्रचिन्नैव गच्छति . तद्वत्स्वात्मविभुत्वज्ञः कुत्रचिन्नैव गच्छति .. 80.. न चक्षुषा गृह्यते नापि वाचा नान्यैर्देवैस्तपसा कर्मणा वा . ज्ञानप्रसादेन विशुद्धसत्त्वः स निष्कलं पश्यति रूपमैशम् .. 81.. ध्यानेन परमेशस्य साम्बमूर्तिधरस्य च . स्वनिष्कलपरिज्ञानं जायते नान्यहेतुना .. 82.. एष आत्मा सुसूक्ष्मोऽपि वेदितव्योऽग्र्यया धिया . पञ्चधा सन्निविष्टोऽसुर्यस्मिन्सर्वाश्रये सुराः .. 83.. संविभाति स्वचित्तेन यं यं लोकं विशुद्धधीः . सदा कामयते यांश्च तज्जयत्यखिलं ततः .. 84.. तस्मादात्मविदं साक्षादीश्वरं भवतारकम् . अर्चयेद्भूतिकामस्तु स्वशरीरेण चार्थतः .. 85.. नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन . यमेवैष वृणुते तेन लभ्य\- स्तस्यैष आत्मा विवृणुते तनुं स्वाम् .. 86.. नायमात्मा बलहीनेन लभ्यः प्रमादतस्तपसो नान्यलिङ्गात् . एतैर्यत्नं यः करोत्येव धीमां\- स्तस्यात्माऽयं विशते ब्रह्म धाम .. 87.. सम्प्राप्यैनमृषयो ज्ञानतृप्ताः कृतात्मानो वीतशोकाः प्रशान्ताः . ते सर्वगं सर्वशः प्राप्य धीरा युक्तात्मानः सर्वमेवाविशन्ति .. 88.. वेदान्तविज्ञानसुनिश्चितार्थाः सन्न्यासयोगाद्यतयः शुद्धसत्त्वाः . ते ब्रह्मलोके तु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे .. 89.. गताः कलाः पञ्चदश प्रतिष्ठा देवाश्च सर्वे प्रतिदेवताश्च . कर्माणि विज्ञानमयश्च आत्मा परेऽव्यये सर्व एकीभवन्ति .. 90.. यथा नद्यः स्यन्दमानाः समुद्रे अस्तं यान्ति नामरूपे विहाय . तथा विद्वान्नामरूपाद्विमुक्तः परात्परं पुरुषं ब्रह्म याति .. 91.. स यो ह वै तत्परमं ब्रह्म वेद सुरर्षभाः . ब्रह्मैव भवति ज्ञानान्नास्ति संशयकारणम् .. 92.. सुनिश्चितं परं ब्रह्म वेद चेत्स्वानुभूतितः . कुले भवति नाब्रह्मवित्तस्य सुरपुङ्गवाः .. 93.. शोकं तरति पाप्मानं गुहाग्रन्थिर्विनश्यति . अमृतो भवति प्राज्ञः सत्यमेव मयोदितम् .. 94.. सर्वमुक्तमतिशोभनं मया शोकमोहपटलस्य भेदकम् . आशु सत्यसुखबोधवस्तुदं वेदमाननिरतस्य भासते .. 95.. इति ब्रह्मगीतासूपनिषत्सु वस्तुस्वरूपविचारो नाम सप्तमोऽध्यायः .. 7.. \medskip\hrule\medskip .. अथ अष्टमोऽध्याः .. .. कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिः .. ब्रह्मोवाच \- अस्ति तत्त्वं परं साक्षाच्छिवरुद्रादिसंज्ञितम् . तदवश्यं महायासाद्वेदितव्यं मनीषिभिः .. 1.. तद्विद्या यतिभिः सेव्या निगूढातीव शोभना . अचिरात्सर्वपापघ्नी परब्रह्मप्रदा नृणाम् .. 2.. श्रद्धया परया ##(##च महा##)## भक्त्या ध्यानेन च सुरोत्तमाः . योगेन च परा विद्या लभ्या सा नैव कर्मणा . न प्रजाभिर्न चार्थेन त्यागेनैषां सुरर्षभाः .. 3.. ये वेदान्तमहावाक्यश्रवणोत्पन्नविद्यया . सुनिश्चितार्था यतयो विशुद्धहृदया भृशम् .. 4.. ब्रह्मदृश्ये शरीरेऽस्मिन्नन्तकाले परस्य तु . अज्ञानाख्यस्य ते सर्वे मुच्यन्ति हि परामृतात् .. 5.. अतो विद्याऽऽप्तिसिद्ध्यर्थं मुमुक्षुर्मतिमत्तमः .. 6.. विविक्तं देशमाश्रित्य सुखासीनो महाशुचिः . समग्रीवशिरःकायः सितभस्मावगुण्ठितः .. 7.. इन्द्रियाणि समस्तानि निरुध्य सुरपुङ्गवाः . प्रणम्य स्वगुरुं भक्त्या विचिन्त्य हृदयाम्बुजम् .. 8.. विशुद्धं विरजं तस्य मध्ये विशदमीश्वरम् . अनन्तं शुद्धमव्यक्तमचिन्त्यं सर्वजन्तुभिः .. 9.. शिवं प्रशान्तममृतं वेदयोनिं सुरर्षभाः . आदिमध्यान्तनिर्मुक्तमेकं साक्षाद्विभुं तथा .. 10.. अरूपं सच्चिदानन्दमद्भुतं परमेश्वरं . उमासहायमोमर्थं प्रभुं साक्षात्त्रिलोचनम् . नीलकण्ठं प्रशा##(##भा##)##न्तस्तं##(##स्थं##)## ध्यायेन्नित्यमतन्द्रितः .. 11.. एवं ध्यानपरः साक्षान्मुनिर्ब्रह्मात्मविद्यया .. 12.. भूतयोनिं समस्तस्य साक्षिणं तमसः परम् . गच्छत्येव न सन्देहः सत्यमुक्तं मया सुराः .. 13.. योऽयं ध्येयश्च विज्ञेयः शिवः संसारमोचकः . स ब्रह्मा स शिवः सेन्द्रः सोऽक्षरः परमः स्वराट् .. 14.. स एव विष्णुः स प्राणः स कालोऽग्निः स चन्द्रमाः . स एव सर्वं यद्भूतं यच्च भव्यं समासतः .. 15.. स एव विद्याविद्या च न ततोऽन्यत्तु किञ्चन . ज्ञात्वा तं मृत्युमत्येति नान्यः पन्था विमुक्तये .. 16.. सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि . सम्पश्यन्ब्रह्म परमं याति नान्येन हेतुना .. 17.. आत्मानमरणिं कृत्वा प्रणवं चोत्तरारणिम् . ध्याननिर्मथनादेव पा##(##शा##)##पान्दहति पण्डितः .. 18.. स एव भगवानीशो माययैवात्मभूतया . मुह्यमान इव स्थित्वा स्वस्वातन्त्र्यबलेन तु .. 19.. शरीरमिदमास्थाय करोति सकलं पुनः . जाग्रत्संज्ञमिदं धाम प्रकल्प्य स्वीयमायया .. 20.. राजपुत्रादिवत्तस्मिन्क्रीडया केवलं हरः . अन्नपानादिभिः स्त्रीभिस्तृप्तिमेति सुरर्षभाः .. 21.. स्वप्नकाले तथा शम्भुर्जीवत्वेन प्रकाशितः . सुखदुःखादिकान्भोगान्भुङ्क्ते स्वेनैव निर्मितान् .. 22.. सुषुप्तिकाले सकले विलीने तमसाऽऽवृतः . स्वस्वरूपमहानन्दं भुङ्क्ते विश्व##(##दृश्य##)##विवर्जितः .. 23.. पुनः पूर्वक्रियायोगाज्जीवत्वेन प्रकाशितः . जाग्रत्संज्ञमिदं धाम याति स्वप्नमथापि वा .. 24.. पुरत्रयमिदं पुंसो भोगायैव विनिर्मितम् . भोगश्चास्य सदा क्रीडा न दुःखाय कदाचन .. 25.. विश्वाधिको महानन्दः स्वतन्त्रो निरुपद्रवः . असक्तः सर्वदोषैश्च कथं दुःखी भवेद्धरः .. 26.. स न जीवः शिवादन्यो यो भुङ्क्ते कर्मणां फलम् . भेदाभावाच्चितश्चेत्यं न कर्मफलमर्हति .. 27.. अतः सर्वजगत्साक्षी चिद्रूपः परमेश्वरः . अद्वितीयो महानन्दः क्रीडया भोगमर्हति .. 28.. धामत्रयमिदं शम्भोर्न दुःखाय कदाचन . क्रीडारामतया भाति न चोद्यार्हो महेश्वरः .. 29.. इदं धामत्रयं शम्भोर्विभेदेन न विद्यते . शम्भुरेव तथा भाति न ह्यन्यत्परमेश्वरात् .. 30.. जाग्रत्स्वप्नसुषुप्त्याख्यावस्थारूपेण भाति यः . स विश्वतैजसप्राज्ञसमाख्याः क्रमशो भवेत् .. 31.. विश्वो हि स्थूलभुङ्नित्यं तैजसः प्रविविक्तभुक् . प्राज्ञस्त्वानन्दभुक्साक्षी केवलः सुखलक्षणः .. 32.. त्रिषु धामसु यद्भोग्यं भोक्ता यश्च प्रकीर्तितः . उभयं ब्रह्म यो वेद स भुञ्जानो न लिप्यते .. 33.. अश्वमेधसहस्राणि ब्रह्महत्याशतानि च . कुर्वन्नपि न लिप्येत यद्येकत्वं प्रपश्यति .. 34.. जीवरूप इव स्थित्वा यः क्रीडति पुरत्रये . स न जीवः सदा शम्भुः सत्यमेव न संशयः .. 35.. ततस्तु जातं सकलं विचित्रं सत्यवत्सुराः . स सत्योऽसत्यसाक्षित्वात्साक्षित्वाच्चित्सुखं तथा .. 36.. प्रेमास्पदत्वादद्वैतो भेदाभावात्सुरर्षभाः . तस्मिन्नैव लयं याति पुरत्रयमिदं ततः .. 37.. न जीवो जीववद्भाति साक्षाद्ब्रह्मैव केवलम् . अज्ञानाज्जीवरूपेण भासते न स्वभावतः .. 38.. ब्रह्मणो जायते प्राणो मनः सर्वेन्द्रियाणि च . खं वायुर्ज्योतिरापश्च भूमिर्विश्वस्य धारिणी .. 39.. यत्परं ब्रह्म सर्वात्मा विश्वस्यायतनं महत् . सूक्ष्मात्सूक्ष्मतमं नित्यं तत्त्वंशब्दार्थ एव हि .. 40.. यस्त्वंशब्दस्य लक्ष्यार्थः स तच्छब्दार्थ एव हि . तत्त्वंशब्दौ स्वतःसिद्धे चिन्मात्रे पर्यवस्यतः .. 41.. यः पदद्वयलक्ष्यार्थस्तस्मिन्भेदः प्रकल्पितः . मायाविद्यात्मकोपाधिभेदेनैव न वस्तुतः .. 42.. स्वतःसिद्धैकताज्ञानं व्युदस्य श्रुतिरादरात् . स्वभावसिद्धमेकत्वं बोधयत्यधिकारिणः .. 43.. जाग्रत्स्वप्नसुषुप्त्यादिप्रपञ्चत्वेन भाति यत् . तद्ब्रह्माहमिति ज्ञात्वा सर्वबन्धैः प्रमुच्यते .. 44.. यस्तु ब्रह्म विजानाति स्वात्मना सुदृढं नरः . तस्य स्वानुभवस्त्वेवं स्वभावादनुवर्तते .. 45.. त्रिषु धामसु यद्भोग्यं भोक्ता भोगश्च यस्तथा . तेभ्यो विलक्षणः साक्षी चिन्मात्रोऽहं सदाशिवः .. 46.. मय्येव सकलं जातं मयि सर्वं प्रतिष्ठितम् . मयि सर्वं लयं याति तद्ब्रह्माद्वयमस्म्यहम् .. 47.. अणोरणीयानहमेव तद्व\- न्महानहं विश्वमहं विशुद्धः . पुरातनोऽहं पुरुषोऽहमीशो हिरण्मयोऽहं शिवरूपमस्मि .. 48.. अपाणिपादोऽहमचिन्त्यशक्तिः पश्याम्यचक्षुश्च शृणोम्यकर्णः . अहं विजानामि विविक्तरूपो न चास्ति वेत्ता मम चित्सदाऽहम् .. 49.. वेदैरनेकैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् . न पुण्यपापे मम नास्ति नाशो न जन्म देहेन्द्रियबुद्धयश्च .. 50.. न भूमिरापो मम नैव वह्नि\- र्न चानिलो मेऽस्ति न चाम्बरं च . सदाऽहमेवाहमिति स्फुरामि स्वभावतश्चेदमिति स्फुरामि .. 51.. अभातरूपेण तथैव सर्वदा विभातरूपेण च भानरूपतः . अभानरूपेण च सर्वरूपतः स्फुरामि देवोऽहमतः पुरातनः .. 52.. एवं विदित्वा परमात्मरूपं गुहाशयं निष्कलमद्वितीयम् . समस्तभानं सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् .. 53.. अतश्च वेदान्तवचोभिरञ्जसा मुमुक्षुभिर्नित्यमशेषनायकः . गुरूपदेशेन च तर्कतस्तथा विचिन्तनीयश्च विशेषतः शिवः .. 54.. कैवल्योपनिषत्परा परकृपायुक्ता यदुच्चैर्मुदा प्रोवाच प्रतितौजसैरपि हरिब्रह्मादिभिश्चादृतम् . हे देवा अहमुक्तवानतिशुभब्रह्मापरोक्षाय त\- त्सर्वेषामधिकारिणां मतमिदं वित्तातिभक्त्या सह .. 55.. इति ब्रह्मगीतासूपनिषत्सु कैवल्योपनिषद्विवरणे तत्त्ववेदनविधिर्नामाष्टमोऽध्यायः .. 8.. \medskip\hrule\medskip .. अथ navamo.dhyAyaH .. .. बृहादारण्यकोपनिषद्व्याख्यानम् .. ब्रह्मोवाच . प्रत्यग्रूपः शिवः साक्षात्परानन्दस्वलक्षणः . परप्रेमास्पदत्वेन प्रतीतत्वात्सुरर्षभाः . परप्रेमास्पदानन्दः सुरा आनन्द एव हि .. 1.. प्रियो भवति भार्यायाः पतिः सोऽयं सुरर्षभाः .. 2.. पतिर्न पत्युः कामाय प्रियो भवति सर्वथा . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 3.. जायायास्तु न कामाय न हि जाया प्रिया मता . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 4.. पुत्राणां तु न कामाय प्रियाः पुत्रा भवन्ति च . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 5.. ब्रह्मणस्त्वेव कामाय न ब्रह्म भवति प्रियम् . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 6.. क्षत्रस्यैव तु कामाय न क्षत्रं भवति प्रियम् . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 7.. वित्तस्यैव तु कामाय न वित्तं भवति प्रियम् . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 8.. लोकानामेव कामाय न भवन्ति प्रियाश्च ते . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 9.. देवानामपि कामाय प्रिया देवा भवन्ति न . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 10.. वेदानामेव कामाय प्रिया वेदा भवन्ति न . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 11.. भूतान्यपि च भूतानां कामाय न भवन्ति च . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 12.. सर्वस्यैव तु कामाय न सर्वं भवति प्रियम् . किं त्वात्मनस्तु कामाय ततः प्रियतमः स्वयम् .. 13.. अतः प्रियतमो ह्यात्मा सुखवत्सुखलक्षणः . सुखाभिलाषिभिः सोऽयं त्यक्त्वा कर्माणि सादरम् .. 14.. द्रष्टव्यस्तु सुरा नित्यं श्रोतव्यश्च तथैव च . मन्तव्यश्च विचिन्त्यश्च सर्वं तद्दर्शनादिभिः .. 15.. दुःखराशेर्विनाशाय परमाद्वैतविद्भवेत् .. 16.. परमाद्वैतविज्ञानात्संसारः प्रविणश्यति . स्वतःसिद्धाद्वयानन्दः स्वयमेव विभाति च .. 17.. परादात्तं सुरा ब्रह्म स्वतोऽन्यद्ब्रह्म वेद यः . तथा परादात्क्षत्रं तं लोका अपि तथैव च .. 18.. देवा वेदाश्च भूतानि परादुः खलु तं पशुम् . स्वस्वरूपात्परं किञ्चिदपि पश्यन्प्रणश्यति .. 19.. ब्रह्मक्षत्रादिभेदेन प्रतीता ह्यखिला अमी . वर्णास्तथाऽऽश्रमाः सर्वे सङ्कराः सकला अपि .. 20.. देवगन्धर्वपूर्वाश्च भूतानि भुवनानि च . अस्ति नास्तीति शब्दार्थौ तथैवान्यच्च किञ्चन .. 21.. मायाविद्यातमोमोहप्रभेदा अखिला अपि . सर्वमात्मैव नैवान्यदन्यबुद्धिर्हि संसृतिः .. 22.. निर्विकल्पे परे तत्त्वे विद्यया बुद्धिविश्रमः . सा हि संसारविच्छित्तिर्नापरा पुरुषाधिका .. 23.. प्रतीतमविशेषेण सकलं ब्रह्म यः पुमान् . वेद तं शिरसा नित्यं प्रणयामि जगद्गुरुम् .. 24.. वेदा बहुमुखा भान्ति स्मृतयश्च तथैव च . पुराणानि समस्तानि बुद्धार्हाद्यागमान्तराः .. 25.. शैवाश्च वैष्णवाश्चैव मदुक्ता आगमा अपि . अपभ्रंशाः समस्ताश्च केवलं लौकिकी मतिः .. 26.. तर्काश्च विविधाः सूक्ष्माः स्थूलाश्च सकला अपि . परस्परविरोधेन प्रभान्ति सकलात्मनाम् .. 27.. तेषामेवाविरोधे तु कालो याति च धीमताम् . कथञ्चित्कालसद्भावेऽप्यविरोधो न सिध्यति .. 28.. अतः सर्वं परित्यज्य मनसो मलकारणम् . यथाभातेन रूपेण शिवं पश्येत्सुनिश्चलः .. 29.. क्रिमिकीटपतङ्गेभ्यः पशवः प्रज्ञयाऽधिकाः . पश्वादिभ्यो नराः प्राज्ञास्तेषु केचन कोविदाः .. 30.. तथा तेभ्यश्च गन्धर्वाः पितरो मतिमत्तमाः . अन्ये च तारतम्येन पण्डिता उतरोत्तरम् .. 31.. यूयं सत्त्वोत्कटाः प्राज्ञाः सर्वेषामपि हे सुराः . युष्मभ्योऽहं महाप्राज्ञो मत्तः प्राज्ञो जनार्दनः .. 32.. जनार्दनादपि प्राज्ञः शङ्करो गुणमूर्तिषु . ततः प्राज्ञतमः साक्षाच्छिवः साम्बः सनातनः .. 33.. स एव साक्षात्सर्वज्ञस्ततोऽन्यो नास्ति कश्चन . तस्माद्विद्यामिमां त्यक्त्वा ब्रह्म सर्वं विलोकयेत् .. 34.. आयासस्तावदत्यल्पः फलं मुक्तिरिहैव तु . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 35.. कदाचिदपि चित्तस्य भयं किञ्चिन्न विद्यते . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 36.. स्वस्वरूपातिरेकेण नास्ति मानं विरोधि च . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 37.. स्वस्वरूपातिरेकेण तर्कश्च न हि विद्यते . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 38.. श्रुतिस्मृतिपुराणानि प्राहुरेकत्वमात्मनः . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 39.. अनुग्राहकतर्कश्च कुरुते तर्कवेदनम् . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 40.. शिवागमेषु चाद्वैतं बभाषे परमेश्वरः . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 41.. नारायणोऽपि चाद्वैतं बभाषे स्वागमेषु च . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 42.. अहं चावोचमद्वैतं मदुक्तेष्वागमेषु च . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 43.. अन्ये च योगिनः सर्वे प्राहुरद्वैतमात्मनः . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 44.. विशुद्धज्ञानिनां देवा निष्ठाऽप्यद्वैतगोचरा . तथाऽपि परमाद्वैतं नैव वाञ्छन्ति मानवाः .. 45.. केचित्सामान्यमद्वैतं वदन्ति भ्रान्तचेतसः . विशेषं द्वैतमाश्रित्य न तेषामस्ति वेदनम् .. 46.. द्वैतमेव हि सर्वत्र प्रवदन्ति हि केचन . न ते मनुष्याः कीटाश्च पतङ्गाश्च घटा हि ते .. 47.. अविशेषेण सर्वं तु यः पश्यति महेश्वरम् . स एव साक्षाद्विज्ञानी स शिवः स तु दुर्लभः .. 48.. जगदिति प्रतिभा व्यवहारतः परतरः परमः परमार्थतः . इति मतिर्न भवत्यपि कस्यचि\- च्छशिधरस्मरणेन हि सिध्यति .. 49.. जगदिति प्रतिभाऽपि च शाङ्करी मतिमतामिति मे सुविनिश्चयः . इति मतिर्विमला च शुभावहा शशिधरस्मरणेन हि सिध्यति .. 50.. जगदिति प्रतिभासमपेक्ष्य च श्रुतिरपि प्रियहेतुमिहाह हि . न हि जगत्प्रतिभा न च सा श्रुतिः प्रियकरः सकलश्च न वस्तुतः .. 51.. इति मतिर्विमला ननु जायते यदि जनः शिव एव स तादृशः . न हि कृतिः सकला महात्मनो यदि कृतिः पशुरेव स मानवः .. 52.. न हि जनिर्मरणं गमनागमौ न हि मलं विमलं न च वेदनम् . शिवमिदं सकलं विभासते स्फुटतरं परमस्य तु योगिनः .. 53.. विसृज्य सन्देहमशेषमास्तिकाः प्रतीतमेतन्निखिलं जडाजडम् . गुरूपदेशेन शिवं विलोकये\- द्विलोकनं चापि शिवं विलोकयेत् .. 54.. विलोकनं चापि शिवं विलोकय\- न्विलोकनं चापि विसृज्य केवलम् . स्वभावभूतः स्वचिताऽवशिष्यते चिताऽवशेषश्च न तस्य तत्त्वतः .. 55.. निष्ठा तस्य महात्मनः सुरवरा वक्तुं मया शक्यते न प्रौढेन शिवेन वा मुनिगणैर्नारायणेनापि च . वेदेनापि पुरातनेन परया शक्त्या परेणाथ वा मूकीभावमुपैति तत्र विदुषां निष्ठा हि तादृग्विधा .. 56.. सर्वमुक्तमिति वः सुरर्षभाः केवलेन करुणाबलेन च . वेद एव सकलार्थबोधकः शेष एव वचनं च तस्य मे .. 57.. इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकोपनिषद्व्याख्याने नवमोऽध्यायः .. 9.. \medskip\hrule\medskip .. अथ दशमोऽध्यायः .. .. बृहादारण्यकव्याख्याकथनम् .. ब्रह्मोवाच . अस्ति सर्वान्तरः साक्षी प्रत्यगात्मा स्वयम्प्रभः . तदेव ब्रह्म सम्पूर्णमपरोक्षतमं सुराः .. 1.. प्राणापानादिभेदस्य यः सत्तास्फुरणप्रदः . यस्य सन्निधिमात्रेण चेष्टते सकलं सुराः .. 2.. यश्च सर्वस्य चेष्टायामसक्तो निष्क्रियः स्वयम् . स हि सर्वान्तरः साक्षादात्मा नान्यः सुरर्षभाः .. 3.. योऽयं सर्वान्तरः स्वात्मा सोऽहमर्थो न विग्रहः . दृश्यत्वादस्य देहस्य द्रष्टा योऽस्य स एव सः .. 4.. योऽयं सर्वान्तरः स्वात्मा सोऽयं न प्राणपूर्वकः . दृश्यत्वात्प्राणपूर्वस्य द्रष्टा योऽस्य स एव सः .. 5.. दृष्टेर्द्रष्टा श्रुतेः श्रोता मतेर्मन्ता च यः सुराः . विज्ञातेरपि विज्ञाता स हि सर्वान्तरः परः .. 6.. अतोऽन्यदार्तं सकलं न सत्यं तु निरूपणे . स एव सर्वं नैवान्यदिति सम्यङ्निरूपणे .. 7.. यथा पृथिव्यामोतं च प्रोतं च सकलं सुराः . तथाऽप्सु सकलं देवा ओतं प्रोतं न संशयः .. 8.. आपश्च वायौ हे देवा ओताः प्रोतास्तथैव च . अन्तरिक्षेषु वायुश्च लोकेषु सुरपुङ्गवाः .. 9.. अन्तरिक्षाश्च लोकाश्च तथा गन्धर्वकेषु च . लोकेष्वादित्यलोकेषु स्थिता गन्धर्वसञ्ज्ञिताः .. 10.. चन्द्रलोकेषु चादित्यलोका ओतास्तथैव च . चन्द्रलोकाश्च नक्षत्रलोकेषु सुरपुङ्गवाः .. 11.. देवलोकेषु नक्षत्रलोका ओतास्तथैव च . देवलोकाश्च हे देवा इन्द्रलोकेषु संस्थिताः .. 12.. प्राजापत्येषु लोकेषु स्थिता ऐन्द्राः सुरर्षभाः . प्राजापत्यास्तथा लोका ब्रह्मलोकेषु संस्थिताः .. 13.. विष्णुलोकेषु हे देवा ब्रह्मलोकाः सुसंस्थिताः . विष्णुलोकास्तथा ओता रुद्रलोकेषु हे सुराः .. 14.. रुद्रलोकाः स्थिता लोकेष्वीश्वरस्य सुरर्षभाः . सदाशिवस्य लोकेषु स्थिता ह्यैशाः सुरर्षभाः .. 15.. ओताः प्रोताश्च ते लोका ब्रह्मसञ्ज्ञे परे शिवे . एवं सर्वे सदा साक्षिस्वरूपे प्रत्यगात्मनि .. 16.. सर्वान्तरतमे प्रोता ओता अध्यासतः स्थिताः .. 17.. सर्वाधिष्ठानरूपस्तु प्रत्यगात्मा स्वयम्प्रभः . न कस्मिंश्चित्स्थितः साक्षी सत्स्वरूपः सुरर्षभाः .. 18.. यस्मिन्नध्यस्तरूपेण स्थितं सर्वं निरूपणे . स एव सकलं नान्यदिति सम्यङ्निरूपणे .. 19.. योऽयमात्मा स्वयं भाति सत्तयाऽन्यविवर्जितः . स एव साक्षात्सर्वेषामन्तर्यामी न चापरः .. 20.. पृथिव्यामपि यस्तिष्ठन्पृथिव्या अन्तरः सदा . यं न वेद सुराः पृथ्वी शरीरं यस्य भूरपि .. 21.. योऽन्तरो यमयत्येतां भूमिं निष्क्रियरूपतः . एष एव हि नः साक्षादन्तर्यामी परामृतः .. 22.. अप्सु तिष्ठन्नपां देवा अन्तरो यं न ता विदुः . आपः शरीरं यस्यैता योऽन्तरो यमयत्यपः . एष एव हि नः साक्षादन्तर्यामी परामृतः .. 23.. एवमग्नेश्च यो नेता चान्तरिक्षस्य हे सुराः .. 24.. वायुपूर्वस्य सर्वस्य चेतनाचेतनस्य च . एष एव हि नः साक्षादन्तर्यामी परामृतः .. 25.. अदृष्टोऽयं सुरा द्रष्टा श्रोतैवायं तथाऽश्रुतः . अमतश्च तथा मन्ता विज्ञाता केवलं सुराः .. 26.. रविसोमाग्निपूर्वेषु विनष्टेष्वयमास्तिकाः . चित्तसाक्षितया भाति स्वप्रकाशेन केवलम् .. 27.. चित्तव्यापारनाशे तु तदभावं सुरर्षभाः . स्वप्रकाशेन जानाति सुषुप्तौ वेद तामपि .. 28.. आविर्भावतिरोभावरहितस्तु स्वयम्प्रभः . भावाभावात्मकं सर्वं सदाऽयं वेद केवलः .. 29.. भावाभावात्मना वेद्यं समस्तं सुरपुङ्गवाः . वेत्तैवायं न चैवान्यदिति सम्यङ्निरूपणम् .. 30.. एवं द्वैतं विचारेण स्वात्मना वेद यः पुमान् . स योगी सर्वदा द्वैतं पश्यन्नपि न पश्यति .. 31.. द्रष्टुर्दृष्टेर्न नाशोऽस्ति दृश्यमेव विनश्यति . तच्च द्वैतं दृशेर्दृश्यं नास्ति द्रष्टाऽस्ति केवलम् .. 32.. एषाऽस्य परमा सम्पद्गतिश्च परमाऽस्य तु . एषोऽस्य परमो लोक एतद्धि परमं सुखम् .. 33.. अहिनिर्ल्वयनीं मुक्तां यथाऽहिः स्वात्मना पुनः . न पश्यति तथा विद्वान्न देहेऽहम्मतिर्भवेत् .. 34.. सर्वाधारे स्वतःसिद्धे शिवसञ्ज्ञे तु निर्मले . प्रत्यग्रूपे परानन्दे नेह नानाऽस्ति किञ्चन .. 35.. मृत्योः स मृत्युमाप्नोति इह नानेव पश्यति . तस्मादध्यस्तमज्ञानं तत्कार्यं चात्मरूपतः .. 36.. एकधैव महायासाद्द्रष्टव्यो हि मुमुक्षुभिः . अयमात्माऽप्रमेयश्च विरजश्च महान्ध्रुवः .. 37.. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः . नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् .. 38.. स वा एष महानात्मा जन्मनाशादिवर्जितः . वशी सर्वस्य लोकस्य सर्वस्येशान एव च .. 39.. सर्वस्याधिपतिः शुद्धो न भूयान्साधुकर्मणा . कर्मणाऽसाधुना नैव कनीयान्सुरपुङ्गवाः .. 40.. एष सर्वेश्वरः साक्षाद्भूताधिपतिरेव च . भूतपालश्च लोकानामसम्भेदाय हे सुराः .. 41.. एष सेतुर्विधरणस्तमेव ब्राह्मणोत्तमाः . वेदानुवचनेनापि यज्ञेन सकलेन च .. 42.. दानेन तपसा देवास्तथैवानशनेन च . वेत्तुमिच्छति यो विद्वान्स मुनिर्नेतरो जनः .. 43.. नेति नेतीति निष्कृष्टो य एष सर्वसाधकः . सोऽयमात्मा सदाऽग्राह्यस्वरूपो न हि गृह्यते .. 44.. तथाऽशीर्यस्वभावश्च हे देवा नैव शीर्यते . असङ्गरूपो भगवान्सर्वदा न हि सज्जते .. 45.. एष नित्यो महिमा ब्राह्मणस्य न वर्धते कर्मणा नो कनीयान् . तस्यैव स्यात्पदवित्तं विदित्वा न लिप्यते कर्मणा पापकेन .. 46.. तस्माद्ब्रह्मज्ञानलाभाय विद्वा\- ञ्शान्तो दान्तः सत्यवादी भवेच्च . कर्मत्यागी सर्ववेदान्तसिद्धं विद्याहेतुं सन्ततं त्वभ्युपेयात् .. 47.. त्रिपुण्ड्रमुद्धूलनमास्तिकोत्तमाः सदाऽऽचरेच्छङ्करवेदने रतः . शिवादिशब्दं च जपेद्विशेषतः प्रपूजयेद्भक्तिपुरःसरं हरम् .. 48.. साधनैः सकलैः सहितः सुरा वेदनेन समस्तमिदं जगत् . देवरूपतयैव तु निश्चितं वेदहस्ततलस्थितबिल्ववत् .. 49.. नैनं पाप्मा तरति ब्रह्मनिष्ठं सर्वं पापं तरति प्राकृतं च . नैनं पाप्मा तपति ब्रह्मनिष्ठं सर्वं पापं तपति प्राकृतं च .. 50.. इत्थं ब्रह्म स्वात्मभूतं विदित्वा श्रद्धापूर्वं देहमेतं स्वकीयम् . अर्थं सर्वं क्षेत्रजातं समस्तं दद्यादस्मै देशिकेन्द्राय मर्त्यः .. 51.. यश्चातृणत्त्यवितथेन कर्णा\- वदुःखं कुर्वन्नमृतं सम्प्रयच्छन् . तं विद्यात्पितरं मातरं च तस्मै न द्रुह्येत्कृतमस्य जानन् .. 52.. स्वदेशिकस्यैव तु नामकीर्तनं भवेदनन्तस्य शिवस्य चिन्तनम् . स्वदेशिकस्यैव तु पूजनं तथा भवेदनन्तस्य शिवस्य पूजनम् .. 53.. स्वदेशिकस्यैव तु नामकीर्तनं शिवादिशब्दस्य तु कीर्तनं भवेत् . स्वदेशिकस्यैव तु बाधनं तथा भवेदनन्तस्य शिवस्य बाधनम् .. 54.. तस्माद्विद्वान्सर्वमेतद्विहाय श्रद्धायुक्तः सद्गुरुं सत्यनिष्ठम् . विद्याकोशं वेदवेदान्तनिष्ठं गच्छेन्नित्यं सत्यधर्मादियुक्तः .. 55.. वक्तव्यं सकलं मया परकृपायुक्तेन सङ्कीर्तितं कर्तव्यं सकलं सुरा न हि मुनेर्ब्रह्मात्मनिष्ठस्य तु . स्मर्तव्यं सकलं तथा न हि सदा ब्रह्मैव सच्चित्सुखं सम्पूर्णं सततोदितं समरसं शश्वत्स्वयं भासते .. 56.. इति ब्रह्मगीतासूपनिषत्सु बृहदारण्यकव्याख्याकथनं नाम दशमोऽध्यायः .. 10.. \medskip\hrule\medskip .. अथ एकादशोऽध्यायः .. .. कठवल्लीश्वेताश्वतरव्याख्यायाम् .. ब्रह्मोवाच . अस्ति तत्त्वं परं साक्षाद्दुर्दर्शं गूढमुत्तमम् . अनुप्रविष्टं सर्वत्र गुहायां निहितं परम् .. 1.. तद्विदित्वा महाधीरो हर्षशोकौ जहाति च . धर्मादिभ्यः परं तत्तु भूताद्भव्याच्च सत्तमाः .. 2.. यदामनन्ति वेदाश्च तपांसि परमं पदम् . ब्रह्मचर्यं यदिच्छन्तश्चरन्ति शिव एव सः .. 3.. एतद्ध्येवाक्षरं ब्रह्म एतद्ध्येवाक्षरं परम् . एतद्ध्येवाक्षरं ज्ञात्वा यो यदिच्छति तस्य तत् .. 4.. एतदालम्बनं श्रेष्ठमेतदालम्बनं परम् . एतदालम्बनं ज्ञात्वा ब्रह्मलोके महीयते .. 5.. न जायते म्रियते वा विपश्चि\- न्नायं कुतश्चिन्न बभूव कश्चित् . अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे .. 6.. य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् . तावुभौ न विजानीतो नायं हन्ति न हन्यते .. 7.. अणोरणीयान्महतो महीया\- नात्माऽस्य जन्तोर्निहितो गुहायाम् . तमक्रतुः पश्यति वीतशोको धातुप्रसादान्महिमानमस्य .. 8.. दूरं व्रजति चासीनः शयानो याति सर्वतः . कस्तं साक्षान्महादेवं मदन्यो ज्ञातुमर्हति .. 9.. अशरीरं शरीरेषु ह्यनवस्थेष्ववस्थितम् . महान्तं विभुमात्मानं मत्वा धीरो न शोचति .. 10.. नायमात्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन . यमेवैष वृणुते तेन लभ्य\- स्तस्यैष आत्मा विवृणुते तनूं स्वाम् .. 11.. नाविरतो दुश्चरितान्नाशान्तो नासमाहितः . नाशान्तमानसो वाऽपि प्रज्ञानेनैनमाप्नुयात् .. 12.. यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः . क इत्थं वेद देवो वा मनुष्योऽन्यश्च यत्र सः .. 13.. ऋतौ पिबन्तौ सुकृतस्य लोके गुहां प्रविष्टौ परमे परार्धे . छायातपौ ब्रह्मविदो वदन्ति शरीरभृच्छङ्करसञ्ज्ञितौ तौ .. 14.. शरीरभृत्कर्मफलं भुङ्क्ते योजयिता शिवः . प्रतीतितो विरुद्धौ तौ भेदस्त्वौपाधिकस्तयोः .. 15.. आत्मानं रथिनं विद्याच्छरीरं रथमेव तु . बुद्धिं तु सारथिं विद्यान्मनः प्रग्रहमेव च .. 16.. इन्द्रियाणि हयान्विद्याद्विषयानपि गोचरान् . आत्मेन्द्रियमनोयुक्तं विद्याद्भोक्तारमास्तिकाः .. 17.. यस्त्वविज्ञानवान्मर्त्योऽयुक्तेन मनसा सदा . तस्येन्द्रियाण्यवश्यानि दुष्टाश्वा इव सारथेः .. 18.. यस्तु विज्ञानवान्मर्त्यो युक्तेन मनसा सदा . तस्येन्द्रियाणि वश्यानि सदश्वा इव सारथेः .. 19.. यस्त्वविज्ञानवान्मर्त्यो ह्यमनस्कः सदाऽशुचिः . न स तत्पदमाप्नोति संसारं चाधिगच्छति .. 20.. यस्तु विज्ञानवान्मर्त्यः समनस्कः सदा शुचिः . स तु तत्पदमाप्नोति यस्माद्भूयो न जायते .. 21.. विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः . सोऽध्वनः पारमाप्नोति तद्विष्णोः परमं पदम् .. 22.. पदं यत्परमं विष्णोस्तदेवाखिलदेहिनाम् . पदं परममद्वैतं स शिवः साम्बविग्रहः .. 23.. रुद्रविष्णुप्रजेशानामन्येषामपि देहिनाम् . ऋते साम्बं महादेवं किं भवेत्परमं पदम् .. 24.. इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः . मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः .. 25.. महतः परमव्यक्तमव्यक्तात्पुरुषः परः . पुरुषान्न परं किञ्चित्सा काष्ठा सा परा गतिः .. 26.. पुरुषो नाम सम्पूर्णः शिवः सत्यादिलक्षणः . साम्बमूर्तिधरो नान्यो रुद्रो विष्णुरजोऽपि वा .. 27.. एष सर्वेषु भूतेषु गूढात्मा न प्रकाशते . दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः .. 28.. यच्चेद्वाङ्मनसी प्राज्ञस्तद्यच्छेज्ज्ञान आत्मनि . महत्यात्मनी विज्ञानं तद्यच्छेच्छान्त आत्मनि .. 29.. अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् . अनाद्यनन्तं महतः परं ध्रुवं निचाय्य तं मृत्युमुखात्प्रमुच्यते .. 30.. पराञ्चि खानि व्यतृणन्महेश\- स्तस्मात्पराङ्पश्यति नात्मरूपम् . कश्चिद्धीरः प्रत्यगात्मानमैक्ष्य\- दावृत्तचक्षुरमृतत्वमिच्छन् .. 31.. पराञ्चः कामाननुनयन्ति बाला मृत्योः पाशं तेऽपियन्ति स्वमोहात् . अथ धीरा अमृतत्वं विदित्वा ध्रुवं तत्त्वं यान्ति कामैरसक्ताः .. 32.. येन रूपान् रसान्गन्धाञ्शब्दान्स्पर्शांश्च मैथुनान् . एतेनैव विजानाति किमत्र परिशिष्यते .. 33.. जाग्रत्स्वप्नसुषुप्ताख्यं पुरं येनानुपश्यति . महान्तं परमात्मानं मत्वा धीरो न शोचति .. 34.. जाग्रदादित्रयं यस्तु विजानाति चिदात्मना . ततो भेदेन नैवास्ति पुरत्रयमिदं सदा .. 35.. चैतन्यमात्रो भगवाञ्शिव एव स्वयम्प्रभः . पुरत्रयात्मना भाति न भाति च महाप्रभुः .. 36.. इहामुत्र स्थितं तत्त्वं सदेकं न ततोऽपरम् . मृत्योः स मृत्युमाप्नोति योऽन्यं देवं प्रपश्यति .. 37.. अग्निर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव . एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च .. 38.. वायुर्यथैको भुवनं प्रविष्टो रूपं रूपं प्रतिरूपो बभूव . एकस्तथा सर्वभूतान्तरात्मा रूपं रूपं प्रतिरूपो बहिश्च .. 39.. सूर्यो यथा सर्वलोकस्य चक्षु\- र्न लिप्यते चाक्षुषैर्बाह्यदोषैः . एकस्तथा सर्वभूतान्तरात्मा न लिप्यते लोकदुःखेन बाह्यः .. 40.. एको वशी सर्वभूतान्तरात्मा एकं रूपं बहुधा यः करोति . तमात्मस्थं येऽनुपश्यन्ति धीरा\- स्तेषां सुखं शाश्वतं नेतरेषाम् .. 41.. येनैव नित्याश्च सचेतनश्च यस्मिन्विभक्ताः प्रविभान्ति मोहात् . तमात्मस्थं येऽनुपश्यन्ति धीरा\- स्तेषां शान्तिः शाश्वती नेतरेषाम् .. 42.. तदेतदिति मन्यन्तेऽनिर्देश्यं परमं सुखम् . कथं नु तद्विजानीयत्किमु भाति विभाति वा .. 43.. आदित्यचन्द्रानलतारकाद्या न भान्ति यस्मिन्ननिशं महान्तः . प्रकाशमानं तमनुप्रभान्ति प्रभानमस्यैव हि नेतरेषाम् .. 44.. ऊर्ध्वमूलस्त्ववाक्षाख एषोऽश्वत्थः सनातनः . तदेव शुक्रं तद्ब्रह्म तदेवामृतमुच्यते .. 45.. तस्मिँल्लोकाः श्रिताः सर्वे तदु नात्येति कश्चन . एतद्वै तत्सुरश्रेष्ठाः सम्यगेव मयोदितम् .. 46.. इदं सर्वं जगत्साक्षाच्छिवः कम्पयते ध्रुवम् . महद्भयमिदं वज्रं विदित्वा मुच्यते नरः .. 47.. तपत्यस्य भयादग्निर्भयात्तपति भास्करः . भयादिन्द्रश्च वायुश्च मृत्युर्धावति पञ्चमः .. 48.. वर्तमाने शरीरेऽस्मिन्न शक्तो बोद्धुमीश्वरम् . नरः सर्वेषु लोकेषु शरीरित्वाय कल्पते .. 49.. यथाऽऽदर्शे स्वकं रूपं यथावन्निर्मले नरः . तथा पश्यति देहेस्मिन्नात्मानं ब्रह्म केवलम् .. 50.. जन्मनाशवतां खानां पृथग्भावं परात्मनः . तेषां जन्मविनाशौ च विदित्वाऽनात्मरूपतः .. 51.. पश्चादनात्मरूपेण विदितं केवलात्मना . विदित्वा स्वानुभूत्येव स धीरस्तु न शोचति .. 52.. इन्द्रियेभ्यो मनः श्रेष्ठं मनसः सत्त्वमुत्तमम् . सत्त्वादपि महानात्मा महतोऽव्यक्तमुत्तमम् .. 53.. अव्यक्तात्तु परः साक्षाद्व्यापकोऽलिङ्ग एव च . यं विदित्वा नरः साक्षादमृतत्वं हि गच्छति .. 54.. न सन्दृशे तिष्ठति रूपमस्य न चक्षुषा पश्यति कश्चिदेनम् . हृदा मनीषा मनसाऽभिक्लृप्तः साक्षादात्मा शक्यते वेदितुं सः .. 55.. एवं साक्षात्सच्चिदानन्दरूपं भावाभावाशेषलोकस्य हेतुम् . श्रुत्या युक्त्या ब्रह्म जानन्ति मर्त्या विद्यायोगादेव मुक्ता भवन्ति .. 56.. विद्यावेद्यं ब्रह्म यद्वेदसिद्धं तस्याचिन्त्या काचिदस्त्येव शक्तिः . शक्त्या भिन्नं तद्भवत्यद्वयं सत्सत्यानन्दासङ्गबोधैकरूपम् .. 57.. एकं रूपं ब्रह्मणो जीवरूपं भोग्यं विश्वं ब्रह्मणस्त्वन्यरूपम् . अन्यद्रूपं ब्रह्मणः सर्वशास्त्रं प्रज्ञामात्रं शुद्धरूपं परस्य .. 58.. सर्वाजीवे सर्वसंस्थे बृहन्ते तस्मिञ्जीवो भ्राम्यते ब्रह्मचक्रे . ब्रह्मात्मानं प्रेरितारं च युक्त्या मत्वा चैकं याति मर्त्योऽमृतत्वम् .. 59.. ज्ञाज्ञौ जीवाजीवसञ्ज्ञौ प्रतीत्या श्रुत्या युक्त्या स्वानुभूत्या ह्यभिन्नौ . माया भोक्तुर्भोगहेतुः परात्मा रूपैरेभिर्विश्वरूपो ह्यकर्ता .. 60.. क्षरं माया चाक्षरं जीवरूपं क्षरात्मना भिद्यते देव एकः . तस्य ध्यानाद्योजनातत्त्वभावा\- द्भूयश्चान्ते विश्वमायानिवृत्तिः .. 61.. ज्ञात्वा देवं सर्वपाशापहानिः क्षीणैः क्लेशैर्जन्ममृत्युप्रहाणिः . तस्य ध्यानान्मूलमायाविभेदे विश्वैश्वर्यं याति कैवल्यरूपम् .. 62.. एतज्ज्ञेयं नित्यमेवात्मसंस्थं नातः परं वेदितव्यं हि किञ्चित् . भोक्ता भोग्यं प्रेरितारं च मत्वा सर्वं प्रोक्तं त्रिविधं ब्रह्ममेतत् .. 63.. वह्नेर्यथा योनिगतस्य मूर्ति\- र्न दृश्यते नैव च लिङ्गनाशः . स भूय एवेन्धनयोनिगृह्य\- स्तद्वोभयं वै प्रणवेन देहे .. 64.. स्वदेहमरणिं कृत्वा प्रणवं चोत्तरारणिम् . ध्याननिर्मथनाभ्यासाद्देवं पश्येन्निगूढवत् .. 65.. तिलेषु तैलं दधिनीव सर्पि\- रापः स्रोतःस्वरणीषु चाग्निः . एवमात्माऽऽत्मनि गृह्यतेऽसौ सत्येनैवं तपसा योऽनुवेत्ति .. 66.. सर्वव्यापिनमात्मानं क्षीरे सर्पिरिवार्पितम् . आत्मविद्यातपोमूलं तद्ब्रह्मोपनिषत्परम् .. 67.. यज्ञज्ञानादिभिः पुण्यैर्योगसिद्धिर्भविष्यति . योगात्सञ्जायते ज्ञानं ज्ञानान्मुक्तिर्न कर्मणा .. 68.. अत्याश्रमिभ्यः शान्तेभ्यो वक्तव्यं ब्रह्मवेदनम् . नाप्रशान्ताय दातव्यं नापुत्राय कदाचन .. 69.. अग्निरित्यादिभिर्मन्त्रैर्भस्मनोद्धूलनं तथा . त्रिपुण्ड्रधारणं चापि वदन्त्यत्याश्रमं बुधाः .. 70.. यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ . तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः .. 71.. श्रुतिवचनेन मयैव समस्त परमकृपाबलतः पठितं च . यदि विदितं स नरः स्वकमोहं तरति शिवं विशति प्रियरूपम् .. 72.. इति ब्रह्मगीतासूपनिषत्सु कठवल्लीश्वेताश्वतरव्याख्यायामेकादशोऽध्यायः .. 11.. \medskip\hrule\medskip .. अथ द्वादशोऽध्यायः . .. शिवस्याहम्प्रत्ययाश्रत्वम् .. ब्रह्मोवाच. वक्ष्ये सारतरं साक्षात्सर्वशास्त्रार्थसङ्ग्रहम् . श्रद्धया सहिता यूयं शृणुतातीव शोभनम् .. 1.. अस्ति तावदहंशब्दप्रत्ययालम्बनं सुराः . सर्वेषां नः परं ज्ञानं स एवात्मा न संशयः .. 2.. सोऽयं स्वाविद्यया साक्षाच्छिवः सन्नपि वस्तुतः . स्वशिवत्वमविज्ञाय संसारीवावभासते .. 3.. वेदोदितेन मार्गेण पारम्पर्यक्रमेण तु . मुमुक्षुत्वं दृढं प्राप्य पुनः शान्त्यादिसाधनैः .. 4.. सहितः शिवभक्त्या च गुरोः पादौ प्रणम्य च . वेदान्तानां महावाक्यश्रवणेन तथैव च .. 5.. मननेन तथा देवा ध्यानेन परमात्मनः . प्रत्यग्ब्रह्मैकताज्ञानं लब्ध्वा याति शिवं परम् .. 6.. प्रत्यगात्मानमद्वन्द्वमहंशब्दोपलक्षितम् . शिवरूपेण सम्पश्यन्नेव याति स्वपूर्णताम् .. 7.. शिवरूपतया भातेऽहंशब्दार्थे मुनीश्वराः . अविद्या विलयं याति विद्यया परयैव तु .. 8.. विद्यया परयाऽविद्यानिवृत्तौ ब्रह्म केवलम् . शिष्यते खलु नाभावो भावो नान्यस्तथाऽपि च .. 9.. व्यवहारदृशाऽविद्या तन्निवृत्तिश्च कथ्यते . तत्त्वदृष्ट्या तु नाविद्या तन्निवृत्तिश्च हे सुराः .. 10.. ब्रह्मरूपतया ब्रह्म केवलं प्रतिभासते . जगद्रूपतयाऽप्येतद्ब्रह्मैव प्रतिभासते .. 11.. विद्याविद्यादिभेदेन भावाभावादिभेदतः . गुरुशिष्यादिभेदेन ब्रह्मैव प्रतिभासते .. 12.. ब्रह्म सर्वमिति ज्ञानं ब्रह्मप्राप्तेस्तु साधनम् . जगन्मायेति विज्ञानमज्ञानं फलतो भवेत् .. 13.. तथाऽपि परमाद्वैतज्ञानस्येदं तु वेदनम् . उपकारकमत्यन्तं तद्दृष्ट्वा वक्ति च श्रुतिः .. 14.. यथा भातस्वरूपेण सत्यत्वेन जगच्छ्रुतिः . अङ्गीकृत्य हितं नॄणां कदाचिद्वक्ति सादरम् .. 15.. सत्यत्वेन जगद्भानं संसारस्य प्रवर्तकम् . असत्यत्वेन भानं तु संसारस्य निवर्तकम् .. 16.. अतः संसारनाशाय कदाचित्परमा श्रुतिः . जगत्सर्वमिदं माया वदत्यत्यन्तनिर्मला .. 17.. अतीव पक्वचित्तस्य चित्तपाकमपेक्ष्य सा . सर्वं ब्रह्मेति कल्याणी श्रुतिर्वदति सादरम् .. 18.. ब्रह्मैव केवलं शुद्धं विद्यते तत्त्वदर्शने . न च विद्या न चाविद्या जगच्च न चापरम् .. 19.. अतः परमनिर्वाणनिष्ठस्य परयोगिनः . यथा यथाऽवभासोऽयं शिव एव न चापरम् .. 20.. भूतपूर्वानुसन्धानात्कथ्यते न च वस्तुतः . यथा यथाऽवभासोऽयं शिव इत्यपि वेदनम् .. 21.. न हि निर्वाणनिष्ठस्य शिवस्य परयोगिनः . यथा यथेति यत्किञ्चिद्भासते परमार्थतः .. 22.. तथा तथाऽवभासेन स्वेन रूपेण केवलम् . स्तिमितोदधिवद्योगी स्वयं तिष्ठति नान्यथा .. 23.. परनिर्वाणनिष्ठस्य योगिनः परमां स्थितिम् . स्वयं च न विजानाति न हरिर्न महेश्वरः .. 24.. न मया च परिज्ञातुं शक्यते योगिनः स्थितिः . नापि वेदेन मानेन न च स्मृतिपुराणकैः .. 25.. अहो निर्वाणनिष्ठस्य योगिनः परमा स्थितिः . यादृशी परमा निष्ठा तादृश्येव हि केवलम् .. 26.. एवंरूपा परा निष्ठा शिवस्यास्ति स्वभावतः . शिवायाश्चाम्बिकाभर्तुः प्रसादेन हरेरपि .. 27.. तथा ममापि चान्येषां न चोद्योर्हो महेश्वरः . तादृग्रूपो महादेवः खलु साक्षात्सनातनः .. 28.. ईदृशी परमा निष्ठा गुरोः साक्षान्निरीक्षणात् . कर्मसाम्ये त्वनायासात्सिध्यत्येव न संशयः .. 29.. देशिकं देवदेवेशं शिवं विद्याद्विचक्षणः . तदिष्टं सर्वयत्नेन प्रकुर्यात्सर्वदाऽऽदरात् .. 30.. स्वस्यानिष्टमपि प्राज्ञः प्रकुर्याद्गुरुणोदितः . गुरोरिष्टं प्रकुर्वाणः परं निर्वाणमृच्छति .. 31.. स्वाश्रमं च स्वजातिं च स्वकीर्तिं च तथैव च . स्वादृष्टं लोकविद्विष्टं बन्धुपुत्रादिसङ्गमम् .. 32.. गृहक्षेत्रधनादीनां हानिं क्लेशं सुखं तथा . अनवेक्ष्य गुरोरिष्टं कुर्यान्नित्यमतन्द्रितः .. 33.. गुरौ प्रीते शिवः साक्षात्प्रसन्नः प्रतिभासते . गुरोर्देहे महादेवः साम्बः सन्निहितः सदा .. 34.. गुरोरनिष्टं मोहाद्वा न कुर्यात्कुरुते यदि . पच्यते नरके तीव्रे यावदाभूतसम्प्लवम् .. 35.. शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे न कश्चन . तस्मादिष्टं गुरोः कुर्यात्कायेन मनसा गिरा .. 36.. गुरुर्नामात्मनो नान्यः सत्यमेव न संशयः . आत्मलाभात्परो लाभो नास्ति नास्ति न संशयः .. 37.. अनात्मरूपं देहादि यो ददाति पिता तु सः . न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः .. 38.. अष्टैश्वर्यप्रदस्तद्वद्गन्धर्वादिपदप्रदाः . सार्वभौमप्रदश्चापि न गुरुः क्लेशदो हि सः .. 39.. मन्त्रतन्त्रादिदस्तद्वल्लौकिकोपायदस्तथा . न गुरुः कथितः प्राज्ञैः क्लेशहेतुप्रदो हि सः .. 40.. सत्यवत्सकलं भातं निश्चित्यासत्यरूपतः . सर्वसाक्षितयाऽऽत्मानं विभज्य परचेतनम् .. 41.. यस्त्वं तदिति वेदान्तप्रदीपेन स्वकं निजम् . शिवत्वं बोधयत्येष गुरुः साक्षान्न चापरः .. 42.. दृश्यरूपमिदं सर्वं दृग्रूपेण विलाप्य च . दृग्रूपं ब्रह्म यो वक्ति स गुरुर्नापरः पुमान् .. 43.. परमाद्वैतविज्ञानं कृपयैव ददाति यः . सोऽयं गुरुगुरुः साक्षाच्छिव एव न संशयः .. 44.. तादृशं देशिकं साक्षाद्वेदान्ताम्बुजभास्करम् . तोषयेत्सर्वयत्नेन श्रेयसे भूयसे नरः .. 45.. सर्ववेदान्तवाक्यानामर्थः सङ्ग्रहरूपतः . कथितश्च मया देवा मामाह परमेश्वरः .. 46.. सर्वज्ञः सर्ववित्साक्षादाप्तकामः कृपाकरः . सर्वदोषविनिर्मुक्तः सत्यमेवाब्रवीन्मम .. 47.. यथाऽऽह सर्ववेदानामर्थं सर्वज्ञ ईश्वरः . तथैव कथितोऽस्माभिः सत्यमेव न संशयः .. 48.. स्वप्रकाशस्वरूपस्य स्वतःशुद्धस्य शूलिनः . करामलकवत्सर्वं प्रत्यक्षं हि न संशयः .. 49.. वेदानामन्यथैवार्थं ये वदन्ति विमोहिताः . महासाहसिका एव ते नरा न हि संशयः .. 50.. मदुक्तार्थप्रकारेण विना ये प्रवदन्ति ते . अन्धकूपे निरालम्बे पतन्त्येव न संशयः .. 51.. वेदार्थः परमाद्वैतं नेतरत्सुरपुङ्गवाः . नो चेदत्रैव मे मूर्धा पतिष्यति न संशयः .. 52.. अन्यथा वेदवाक्यानामर्थ इत्यभिशङ्कया . अनिश्चितार्थश्चेन्मूर्धा युष्माकं च पतिष्यति .. 53.. अतः परं न वक्तव्यं विद्यते सुरपुङ्गवाः . सत्यमेव मया प्रोक्तं शम्भोः पादौ स्पृशाम्यहम् .. 54.. सूत उवाच . एवमुक्त्वा महातेजा ब्रह्मा च सुरपुङ्गवान् . प्रत्यग्भूतं परानन्दं पार्वतीपतिमीश्वरम् .. 55.. परमाद्वैतरूपं तं भवरोगस्य भेषजम् . स्मृत्वा नत्वा पुनः स्तुत्वा भक्त्या परवशोऽभवत् .. 56.. देवाश्च देवदेवेशं स्मृत्वा साम्यं त्रियम्बकम् . प्रणम्य दण्डवद्भूमौ विवशा अभवन्मुदा .. 57.. देवदेवो महादेवो महाकारुणिकोत्तमः . तत्रैवाविरभूद्देव्या सह सत्यतपोधनाः .. 58.. विष्णुश्च पद्मया सार्धं तत्रैव ब्रह्मवित्तमाः . आगतो भगवान्द्रष्टुमशेषसुरनायकम् .. 59.. पुष्पवृष्टिरभवद्यथा पुरा स्वस्तिपूर्ववचनानि चाभवन् . तत्र भक्तिसहितेन विष्णुना पद्मया च परिपूजितः शिवः .. 60.. शङ्करोऽपि शशिशेखरः पर\- स्त्वम्बयैव सहितः सनातनः . तत्र नृत्यमकरोदतिप्रभुः स्वस्वरूपपरवेदनप्रियात् .. 61.. सर्वलोकजननी शिवा परा पापनाशकरबोधदायिनी . ब्रह्मवज्रधरपूर्वकानिमा\- न्स्वानुभूतिसहितेन चक्षुषा .. 62.. विलोक्य कारुण्यबलेन केवलं प्रबोधयामास सुरोत्तमानिमान् . पुनः प्रजानाथपुरःसराः सुराः प्रनृत्यमानं तु शिवं शिवामपि .. 63.. त्वक्चक्षुषैव ददृशुः श्रुतिमस्तकोत्थ\- विज्ञानरूपपरलोचनगोचरार्हम् . भक्त्या पुनः परमकारुणिकं महान्तं पञ्चाक्षरेण भवपाशहरेण पूज्यम् .. 64.. तुष्टवुः श्रुतिवचोभिरादरा\- न्नष्टकष्टभवपाशबन्धनाः . इष्टसिद्धिरभवद्धि यः सुराः इत्यवोचदशुभापहः शिवः .. 65.. शाङ्करी च शरणागतप्रिया बन्धहेतुमलनाशकारिणी . मत्प्रसादबललब्धवेदना इत्यवोचदभवन्नतिप्रिया .. 66.. केशवोऽपि सुरपुङ्गवान्प्रति प्राह शम्भुरयमद्भुतः प्रभुः . सर्ववेदशिरसामगोचरः प्रीत एव भवतामिति द्विजाः .. 67.. देवोऽपि कारुण्यरसार्द्रमानसः सुरानशेषानजपूर्वकान्प्रति . उवाच गीतामतिशोभनामिमां ममानुकूलामपि यः पठेद्विजः .. 68.. स याति मामेव निरस्तबन्धनः परा शिवा वाचि सदैव वर्तते . दिवाकरेणापि समश्च तेजसा श्रिया मुकुन्देन समः सदा भवेत् .. 69.. एषा गीता ब्रह्मगीताभिधाना श्रुत्या युक्ता सर्वगीतोत्तमा च . वेदाकारा वेदनिष्ठैर्द्विजेन्द्रै\- र्भक्त्या पाठ्या नैव शूद्रादिभिश्च .. 70.. इत्येवं परमशिवः प्रभाष्य नाथः शिष्टानामशुभहरः पुरत्रयारिः . भक्तानाममलसुखप्रबोधकारी तत्रैव स्फुरणसुखे तिरो बभूव .. 71.. दैवी सा सकलजगद्विचित्रचित्रा कारुण्यादखिलसुरानजं विलोक्य . सुप्रीता परमसुखप्रबोधरूपा तत्रैव स्फुरणसुखे तिरो बभूव .. 72.. विष्णुर्लक्ष्म्या साकमाश्वास्य देवान् हृष्टस्तुष्टः स्वस्य वैकुण्ठमाप . ब्रह्मा देवानात्मविद्याभियुक्तां\- स्त्यक्त्वा रुद्रध्याननिष्ठो बभूव .. 73.. देवाः सर्वे दण्डवद्भूमिभागे भक्त्या सार्धं पद्मयोनिं प्रणम्य . हृष्टात्मानः सत्यबोधैकनिष्ठाः सद्यः स्वं स्वं देशमीयुर्द्विजेन्द्राः .. 74.. ईत्थं साक्षाद्ब्रह्मगीतं भवद्भिः शुद्धज्ञानैरादरेण श्रुतैव . मत्तः श्रद्धाभक्तियुक्तस्य विप्रा नित्यं देया नेतरस्यातिशुद्धा .. 75.. इति परशिवभक्त्या प्राप्तविद्यस्तु सूतः सुखघनशिवतत्त्वप्रापिकामेव गीताम् . मुनिगणहितबुद्ध्याऽऽभाष्य निर्वाणरूपं परतरमवलोक्य प्रज्ञया मौनमाप .. 76.. मुनयश्च गुरुं परवेदिनं प्रणिपत्य समस्तहितप्रदम् . हृदयस्थमहम्पदलक्षितं परतत्त्वतयैव विदुः स्थिरम् .. 77.. इति श्रीब्रह्मगीतासूपनिषत्सु शिवस्याहम्प्रत्ययाश्रत्वं नाम द्वदशोऽध्यायः .. 12.. .. इति ब्रह्मगीता समाप्ता .. ## Encoded by Sunder Hattangadi Proofread by Sunder Hattangadi, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}