% Text title : Ganesha Gita % File name : ganeshagita.itx % Category : gItA, giitaa % Location : doc\_giitaa % Author : Vyasa(by tradition,author of Ganesha Purana) % Transliterated by : Sunder Hattangadi sunderh at hotmail.com % Proofread by : Sunder Hattangadi sunderh at hotmail.com % Description-comments : portion of Ganesha Purana % Latest update : July 4, 2008 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIGanesha Gita ..}## \itxtitle{.. shrIgaNesha gItA ..}##\endtitles ## क्रमांक अध्याय नाम श्लोकसंख्या 414 1 सांख्यसारार्थयोग 69 2 कर्मयोग 43 3 विज्ञानप्रतिपादन 50 4 वैधसंन्यासयोग 37 5 योगावृत्तिप्रशंसन 27 6 बुद्धियोग 21 7 उपासनायोग 25 8 विश्वरूपदर्शन 26 9 क्षेत्रज्ञातृज्ञेयविवेकयोग 41 10 उपदेशयोग 23 11 त्रिविधवस्तुविवेकनिरूपण 52 \medskip\hrule\medskip .. AUM नमः श्रीगणेशाय .. .. अथ श्रीमद्गणेशगीता प्रारभ्यते .. 1 .. प्रथमोऽध्यायः .. .. साङ्ख्यसारार्थ योगः .. क उवाच \- एवमेव पुरा पृष्टः शौनकेन महात्मना . स सूतः कथयामास गीतां व्यासमुखाच्छ्रुताम् ..1 .. सूत उवाच \- अष्टादशपुराणोक्तममृतं प्राशितं त्वया . ततोऽतिरसवत्पातुमिच्छाम्यमृतमुत्तमम् ..2 .. येनामृतमयो भूत्वा पुमान्ब्रह्मामृतं यतः . योगामृतं महाभाग तन्मे करुणया वद ..3 .. व्यास उवाच \- अथ गीतां प्रवक्ष्यामि योगमार्गप्रकाशिनीम् . नियुक्ता पृच्छते सूत राज्ञे गजमुखेन या ..4 .. वरेण्य उवाच \- विघ्नेश्वर महाबाहो सर्वविद्याविशारद . सर्वशास्त्रार्थतत्त्वज्ञ योगं मे वक्तुमर्हसि ..5 .. श्रीगजानन उवाच \- सम्यग्व्यवसिता राजन्मतिस्तेऽनुग्रहान्मम . शृणु गीतां प्रवक्ष्यामि योगामृतमयीं नृप ..6 .. न योगं योगमित्याहुर्योगो योगो न च श्रियः . न योगो विषयैर्योगो न च मात्रादिभिस्तदा ..7 .. योगो यः पितृमात्रादेर्न स योगो नराधिप . यो योगो बन्धुपुत्रादेर्यश्चाष्टभूतिभिः सह ..8 .. न स योगस्त्रिया योगो जगदद्भुतरूपया . राज्ययोगश्च नो योगो न योगो गजवाजिभिः ..9 .. योगो नेन्द्रपदस्यापि योगो योगार्थिनः प्रियः . योगो यः सत्यलोकस्य न स योगो मतो मम ..10 .. शैवस्य योगो नो योगो वैष्णवस्य पदस्य यः . न योगो भूप सूर्यत्वं चन्द्रत्वं न कुबेरता ..11 .. नानिलत्वं नानलत्वं नामरत्वं न कालता . न वारुण्यं न नैरृत्यं योगो न सार्वभौमता ..12 .. योगं नानाविधं भूप युञ्जन्ति ज्ञानिनस्ततम् . भवन्ति वितृषा लोके जिताहारा विरेतसः ..13 .. पावयन्त्यखिलान्लोकान्वशीकृतजगत्त्रयाः . करुणापूर्णहृदया बोधयन्त्यपि कांश्चन ..14 .. जीवन्मुक्ता हृदे मग्नाः परमानन्दरूपिणि . निमील्याक्षीणि पश्यन्तः परं ब्रह्म हृदि स्थितम् ..15 .. ध्यायन्तः परमं ब्रह्म चित्ते योगवशीकृतम् . भूतानि स्वात्मना तुल्यं सर्वाणि गणयन्ति ते ..16 .. येन केनचिदाच्छिन्ना येन केनचिदाहताः . येन केनचिदाकृष्टा येन केनचिदाश्रिताः ..17 .. करुणापूर्णहृदया भ्रमन्ति धरणीतले . अनुग्रहाय लोकानां जितक्रोधा जितेन्द्रियाः ..18 .. देहमात्रभृतो भूप समलोष्टाश्मकाञ्चनाः . एतादृशा महाभाग्याः स्युश्चक्षुर्गोचराः प्रिय ..19 .. तमिदानीमहं वक्ष्ये शृणु योगमनुत्तमम् . श्रुत्वा यं मुच्यते जन्तुः पापेभ्यो भवसागरात् ..20 .. शिवे विष्णौ च शक्तौ च सूर्ये मयि नराधिप . याऽभेदबुद्धिर्योगः स सम्यग्योगो मतो मम ..21 .. अहमेव जगद्यस्मात्सृजामि पालयामि च . कृत्वा नानाविधं वेषं संहरामि स्वलीलया ..22 .. अहमेव महाविष्णुरहमेव सदाशिवः . अहमेव महाशक्तिरहमेवार्यमा प्रिय ..23 .. अहमेको नृणां नाथो जातः पञ्चविधः पुरा . अज्ञानान्मा न जानन्ति जगत्कारणकारणम् ..24 .. मत्तोऽग्निरापो धरणी मत्त आकाशमारुतौ . ब्रह्मा विष्णुश्च रुद्रश्च लोकपाला दिशो दश ..25 .. वसवो मनवो गावो मनवः पशवोऽपि च . सरितः सागरा यक्षा वृक्षाः पक्षिगणा अपि ..26 .. तथैकविंशतिः स्वर्गा नागाः सप्त वनानि च . मनुष्याः पर्वताः साध्याः सिद्धा रक्षोगणास्तथा ..27 .. अहं साक्षी जगच्चक्षुरलिप्तः सर्वकर्मभिः . अविकारोऽप्रमेयोऽहमव्यक्तो विश्वगोऽव्ययः ..28 .. अहमेव परं ब्रह्माव्ययानन्दात्मकं नृप . मोहयत्यखिलान्माया श्रेष्ठान्मम नरानमून् ..29 .. सर्वदा षड्विकारेषु तानियं योजयेत् भृशम् . हित्वाजापटलं जन्तुरनेकैर्जन्मभिः शनैः ..30 .. विरज्य विन्दति ब्रह्म विषयेषु सुबोधतः . अच्छेद्यं शस्त्रसङ्घातैरदाह्यमनलेन च ..31 .. अक्लेद्यं भूप भुवनैरशोष्यं मारुतेन च . अवध्यं वध्यमानेऽपि शरीरेऽस्मिन्नराधिप ..32 .. यामिमां पुष्पितां वाचं प्रशंसन्ति श्रुतीरिताम् . त्रयीवादरता मूढास्ततोऽन्यन्मन्वतेऽपि न ..33 .. कुर्वन्ति सततं कर्म जन्ममृत्युफलप्रदम् . स्वर्गैश्वर्यरता ध्वस्तचेतना भोगबुद्धयः ..34 .. सम्पादयन्ति ते भूप स्वात्मना निजबन्धनम् . संसारचक्रं युञ्जन्ति जडाः कर्मपरा नराः ..35 .. यस्य यद्विहितं कर्म तत्कर्तव्यं मदर्पणम् . ततोऽस्य कर्मबीजानामुच्छिन्नाः स्युर्महाङ्कुराः ..36 .. चित्तशुद्धिश्च महती विज्ञानसाधिका भवेत् . विज्ञानेन हि विज्ञातं परं ब्रह्म मुनीश्वरैः ..37 .. तस्मात्कर्माणि कुर्वीत बुद्धियुक्तो नराधिप . न त्वकर्मा भवेत्कोऽपि स्वधर्मत्यागवांस्तथा ..38 .. जहाति यदि कर्माणि ततः सिद्धिं न विन्दति . आदौ ज्ञाने नाधिकारः कर्मण्येव स युज्यते ..39 .. कर्मणा शुद्धहृदयोऽभेदबुद्धिमुपैष्यति . स च योगः समाख्यातोऽमृतत्वाय कल्पते ..40 .. योगमन्यं प्रवक्ष्यामि शृणु भूप तमुत्तमम् . पशौ पुत्रे तथा मित्रे शत्रौ बन्धौ सुहृज्जने ..41 .. बहिर्दृष्ट्या च समया हृत्स्थयालोकयेत्पुमान् . सुखे दुःखे तथाऽमर्षे हर्षे भीतौ समो भवेत् ..42 .. रोगाप्तौ चैव भोगाप्तौ जये वा विजयेऽपि च . श्रियोऽयोगे च योगे च लाभालाभे मृतावपि ..43 .. समो मां वस्तुजातेषु पश्यन्नन्तर्बहिःस्थितम् . सूर्ये सोमे जले वह्नौ शिवे शक्तौ तथानिले ..44 .. द्विजे हृदि महानद्यां तीर्थे क्षेत्रेऽघनाशिनि . विष्णौ च सर्वदेवेषु तथा यक्षोरगेषु च ..45 .. गन्धर्वेषु मनुष्येषु तथा तिर्यग्भवेषु च . सततं मां हि यः पश्येत्सोऽयं योगविदुच्यते ..46 .. सम्पराहृत्य स्वार्थेभ्य इन्द्रियाणि विवेकतः . सर्वत्र समताबुद्धिः स योगो भूप मे मतः ..47 .. आत्मानात्मविवेकेन या बुद्धिर्दैवयोगतः . स्वधर्मासक्तचित्तस्य तद्योगो योग उच्यते ..48 .. धर्माधरमौ जहातीह तया युक्त उभावपि . अतो योगाय युञ्जीत योगो वैधेषु कौशलम् ..49 .. धर्माधर्मफले त्यक्त्वा मनीषी विजितेन्द्रियः . जन्मबन्धविनिर्मुक्तः स्थानं संयात्यनामयम् ..50 .. यदा ह्यज्ञानकालुष्यं जन्तोर्बुद्धिः क्रमिष्यति . तदासौ याति वैराग्यं वेदवाक्यादिषु क्रमात् ..51 .. त्रयीविप्रतिपन्नस्य स्थाणुत्वं यास्यते यदा . परात्मन्यचला बुद्धिस्तदासौ योगमाप्नुयात् ..52 .. मानसानखिलान्कामान्यदा धीमांस्त्यजेत्प्रिय . स्वात्मनि स्वेन सन्तुष्टः स्थिरबुद्धिस्तदोच्यते ..53 .. वितृष्णः सर्वसौख्येषु नोद्विग्नो दुःखसङ्गमे . गतसाध्वसरुड्रागः स्थिरबुद्धिस्तदोच्यते ..54 .. यथाऽयं कमठोऽङ्गानि संकोचयति सर्वतः . विषयेभ्यस्तथा खानि संकर्पेद्योगतत्परः ..55 .. व्यावर्तन्तेऽस्य विषयास्त्यक्ताहारस्य वर्ष्मिणः . विना रागं च रागोऽपि दृष्ट्वा ब्रह्म विनश्यति ..56 .. विपश्चिद्यतते भूप स्थितिमास्थाय योगिनः . मन्थयित्वेन्द्रियाण्यस्य हरन्ति बलतो मनः ..57 .. युक्तस्तानि वशे कृत्वा सर्वदा मत्परो भवेत् . संयतानीन्द्रियाणीह यस्यासौ कृतधीर्मतः ..58 .. चिन्तयानस्य विषयान्संगस्तेषूपजायते . कामः संजायते तस्मात्ततः क्रोधोऽभिवर्तते ..59 .. क्रोधादज्ञानसंभूतिर्विभ्रमस्तु ततः स्मृतेः . भ्रंशात्स्मृतेर्मतेर्ध्वंसस्तद्ध्वंसात्सोऽपि नश्यति ..60 .. विना द्वेषं च रागं च गोचरान्यस्तु खैश्चरेत् . स्वाधीनहृदयो वश्यैः संतोषं स समृच्छति ..61 .. त्रिविधस्यापि दुःखस्य संतोषे विलयो भवेत् . प्रज्ञया संस्थितश्चायं प्रसन्नहृदयो भवेत् ..62 .. विना प्रसादं न मतिर्विना मत्या न भावना . विना तां न शमो भूप विना तेन कुतः सुखम् ..63 .. इन्द्रियाश्वान्विचरतो विषयाननु वर्तते . यन्मनस्तन्मतिं हन्यादप्सु नावं मरुद्यथा ..64 .. या रात्रिः सर्वभूतानां तस्यां निद्राति नैव सः . न स्वपन्तीह ते यत्र सा रात्रिस्तस्य भूमिप ..65 .. सरितां पतिमायान्ति वनानि सर्वतो यथा . आयान्ति यं तथा कामा न स शान्तिं क्वचिल्लभेत् ..66 .. अतस्तानीह संरुध्य सर्वतः खानि मानवः . स्वस्वार्थेभ्यः प्रधावन्ति बुद्धिरस्य स्थिरा तदा ..67 .. ममताहंकृती त्यक्त्वा सर्वान्कामांश्च यस्त्यजेत् . नित्यं ज्ञानरतो भूत्वा ज्ञानान्मुक्तिं स यास्यति ..68 .. एवं ब्रह्मधियं भूप यो विजानाति दैवतः . तुर्यामवस्थां प्राप्यापि जीवन्मुक्तिं प्रयास्यति ..69 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे सांख्यसारार्थयोगो नाम प्रथमोऽध्यायः .. 2 .. द्वितीयोऽध्यायः .. .. कर्मयोगः .. वरेण्य उवाच \- ज्ञाननिष्ठा कर्मनिष्ठा द्वयं प्रोक्तं त्वया विभो . अवधार्य वदैकं मे निःश्रेयसकरं नु किम् ..1 .. गजानन उवाच \- अस्मिंश्चराचरे स्थित्यौ पुरोक्ते द्वे मया प्रिय . सांख्यानां बुद्धियोगेन वैधयोगेन कर्मिणाम् ..2 .. अनारम्भेण वैधानां निष्क्रियः पुरुषो भवेत् . न सिद्धिं याति संत्यागात्केवलात्कर्मणो नृप ..3 .. कदाचिदक्रियः कोऽपि क्षणं नैवावतिष्ठते . अस्वतन्त्रः प्रकृतिजैर्गुणैः कर्म च कार्यते ..4 .. कर्मकारीन्द्रियग्रामं नियम्यास्ते स्मरन्पुमान् . तद्गोचरान्मन्दचित्तो धिगाचारः स भाष्यते ..5 .. तद्ग्रामं संनियम्यादौ मनसा कर्म चारभेत् . इन्द्रियैः कर्मयोगं यो वितृष्णः स परो नृप ..6 .. अकर्मणः श्रेष्ठतमं कर्मानीहाकृतं तु यत् . वर्ष्मणः स्थितिरप्यस्याकर्मणो नैव सेत्स्यति ..7 .. असमर्प्य निबध्यन्ते कर्म तेन जना मयि . कुर्वीत सततं कर्मानाशोऽसङ्गो मदर्पणम् ..8 .. मदर्थे यानि कर्माणि तानि बध्नन्ति न क्वचित् . सवासनमिदं कर्म बध्नाति देहिनं बलात् ..9 .. वर्णान्सृष्ट्वावदं चाहं सयज्ञांस्तान्पुरा प्रिय . यज्ञेन ऋध्यतामेष कामदः कल्पवृक्षवत् ..10 .. सुरांश्चान्नेन प्रीणध्वं सुरास्ते प्रीणयन्तु वः . लभध्वं परमं स्थानमन्योन्यप्रीणनात्स्थिरम् ..11 .. इष्टा देवाः प्रदास्यन्ति भोगानिष्टान्सुतर्पिताः . तैर्दत्तांस्तान्नरस्तेभ्योऽदत्वा भुङ्क्ते स तस्करः ..12 .. हुतावशिष्टभोक्तारो मुक्ताः स्युः सर्वपातकैः . अदन्त्येनो महापापा आत्महेतोः पचन्ति ये ..13 .. ऊर्जो भवन्ति भूतानि देवादन्नस्य संभवः . यज्ञाच्च देवसंभूतिस्तदुत्पत्तिश्च वैधतः ..14 .. ब्रह्मणो वैधमुत्पन्नं मत्तो ब्रह्मसमुद्भवः . अतो यज्ञे च विश्वस्मिन् स्थितं मां विद्धि भूमिप ..15 .. संसृतीनां महाचक्रं क्रामितव्यं विचक्षणैः . स मुदा प्रीणते भूपेन्द्रियक्रीडोऽधमो जनः ..16 .. अन्तरात्मनि यः प्रीत आत्मारामोऽखिलप्रियः . आत्मतृप्तो नरो यः स्यात्तस्यार्थो नैव विद्यते ..17 कार्याकार्यकृतीनां स नैवाप्नोति शुभाशुभे . किंचिदस्य न साध्यं स्यात्सर्वजन्तुषु सर्वदा ..18 .. अतोऽसक्ततया भूप कर्तव्यं कर्म जन्तुभिः . सक्तोऽगतिमवाप्नोति मामवाप्नोति तादृशः ..19 .. परमां सिद्धिमापन्नाः पुरा राजर्षयो द्विजाः . संग्रहाय हि लोकानां तादृशं कर्म चारभेत् ..20 .. श्रेयान्यत्कुरुते कर्म तत्करोत्यखिलो जनः . मनुते यत्प्रमाणं स तदेवानुसरत्यसौ ..21 .. विष्टपे मे न साध्योऽस्ति कश्चिदर्थो नराधिप . अनालब्धश्च लब्धव्यः कुर्वे कर्म तथाप्यहम् ..22 .. न कुर्वेऽहं यदा कर्म स्वतन्त्रोऽलसभावितः . करिष्यन्ति मम ध्यानं सर्वे वर्णा महामते ..23 .. भविष्यन्ति ततो लोका उच्छिन्नाः सम्प्रदायिनः . हंता स्यामस्य लोकस्य विधाता संकरस्य च ..24 .. कामिनो हि सदा कामैरज्ञानात्कर्मकारिणः . लोकानां संग्रहायैतद्विद्वान् कुर्यादसक्तधीः ..25 .. विभिन्नत्वमतिं जह्यादज्ञानां कर्मचारिणाम् .भागाद्गुणकर्म योगयुक्तः सर्वकर्माण्यर्पयेन्मयि कर्मकृत् ..26 .. अविद्यागुणसाचिव्यात्कुर्वन्कर्माण्यतन्द्रितः . अहंकाराद्भिन्नबुद्धिरहंकर्तेति योऽब्रवीत् ..27 .. यस्तु वेत्त्यात्मनस्तत्त्वं विभागाद्गुणकर्मणोः . करणं विषये वृत्तमिति मत्वा न सज्जते ..28 .. कुर्वन्ति सफलं कर्म गुणैस्त्रिभिर्विमोहिताः . अविश्वस्तः स्वात्मद्रुहो विश्वविन्नैव लंघयेत् ..29 .. नित्यं नैमित्तिकं तस्मान्मयि कर्मार्पयेद्बुधः . त्यक्त्वाहंममताबुद्धिं परां गतिमवाप्नुयात् ..30 .. अनीर्ष्यन्तो भक्तिमन्तो ये मयोक्तमिदं शुभम् . अनुतिष्ठन्ति ये सर्वे मुक्तास्तेऽखिलकर्मभिः ..31 .. ये चैव नानुतिष्ठन्ति त्वशुभा हतचेतसः . ईर्ष्यमाणान्महामूढान्नष्टांस्तान्विद्धि मे रिपून् ..32 .. तुल्यं प्रकृत्या कुरुते कर्म यज्ज्ञानवानपि . अनुयाति च तामेवाग्रहस्तत्र मुधा मतः ..33 .. कामश्चैव तथा क्रोधः खानामर्थेषु जायते . नैतयोर्वश्यतां यायादम्यविध्वंसकौ यतः ..34 .. शस्तोऽगुणो निजो धर्मः सांगादन्यस्य धर्मतः . निजे तस्मिन्मृतिः श्रेयोऽपरत्र भयदः परः ..35 .. वरेण्य उवाच \- पुमान्यत्कुरुते पापं स हि केन नियुज्यते . अकाङ्क्षन्नपि हेरम्ब प्रेरितः प्रबलादिव ..36 .. श्रीगजानन उवाच \- कामक्रोधौ महापापौ गुणद्वयसमुद्भवौ . नयन्तौ वश्यतां लोकान् विद्ध्येतौ द्वेषिणौ वरौ ..37 .. आवृणोति यथा माया जगद्बाष्पो जलं यथा . वर्षामेघो यथा भानुं तद्वत्कामोऽखिलांश्च रुट् ..38 .. प्रतिपत्तिमतो ज्ञानं छादितं सततं द्विषा . इच्छात्मकेन तरसा दुष्पोष्येण च शुष्मिणा ..39 .. आश्रित्य बुद्धिमनसी इन्द्रियाणि स तिष्ठति . तैरेवाच्छादितप्रज्ञो ज्ञानिनं मोहयत्यसौ ..40 .. तस्मान्नियम्य तान्यादौ समनांसि नरो जयेत् . ज्ञानविज्ञानयोः शान्तिकरं पापं मनोभवम् ..41 .. यतस्तानि पराण्याहुस्तेभ्यश्च परमं मनः . ततोऽपि हि परा बुद्धिरात्मा बुद्धेः परो मतः ..42 .. बुद्ध्वैवमात्मनात्मानं संस्तभ्यात्मानमात्मना . हत्वा शत्रुं कामरूपं परं पदमवाप्नुयात् ..43 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे कर्मयोगो नाम द्वितीयोऽध्यायः .. 3 .. तृतीयोऽध्यायः .. .. विज्ञानप्रतिपादन .. श्रीगजानन उवाच \- पुरा सर्गादिसमये त्रैगुण्यं त्रितनूरुहम् . निर्माय चैनमवदं विष्णवे योगमुत्तमम् ..1 .. अर्यम्णे सोऽब्रवीत्सोऽपि मनवे निजसूनवे . ततः परम्परायातं विदुरेनं महर्षयः ..2 .. कालेन बहुना चायं नष्टः स्याच्चरमे युगे . अश्रद्धेयो ह्यविश्वास्यो विगीतव्यश्च भूमिप ..3 .. एवं पुरातनं योगं श्रुतवानसि मन्मुखात् . गुह्याद्गुह्यतरं वेदरहस्यं परमं शुभम् ..4 .. वरेण्य उवाच \- सांप्रतं चावतीर्णोऽसि गर्भतस्त्वं गजानन . प्रोक्तवान्कथमेतं त्वं विष्णवे योगमुत्तमम् ..5 .. गणेश उवाच \- अनेकानि च ते जन्मान्यतीतानि ममापि च . संस्मरे तानि सर्वाणि न स्मृतिस्तव वर्तते ..6 .. मत्त एव महाबाहो जाता विष्ण्वादयः सुराः . मय्येव च लयं यान्ति प्रलयेषु युगे युगे ..7 .. अहमेव परो ब्रह्म महारुद्रोऽहमेव च . अहमेव जगत्सर्वं स्थावरं जङ्गमं च यत् ..8 .. अजोऽव्ययोऽहं भूतात्माऽनादिरीश्वर एव च . आस्थाय त्रिगुणां मायां भवामि बहुयोनिषु ..9 .. अधर्मोपचयो धर्मापचयो हि यदा भवेत् . साधून्संरक्षितुं दुष्टांस्ताडितुं संभवाम्यहम् ..10 .. उच्छिद्याधर्मनिचयं धर्मं संस्थापयामि च . हन्मि दुष्टांश्च दैत्यांश्च नानालीलाकरो मुदा ..11 .. वर्णाश्रमान्मुनीन्साधून्पालये बहुरूपधृक् . एवं यो वेत्ति संभूतिर्मम दिव्या युगे युगे ..12 .. तत्तत्कर्म च वीर्यं च मम रूपं समासतः . त्यक्ताहंममताबुद्धिं न पुनर्भूः स जायते ..13 .. निरीहा निर्भियोरोषा मत्परा मद्व्यपाश्रयाः . विज्ञानतपसा शुद्धा अनेके मामुपागताः ..14 .. येन येन हि भावेन संसेवन्ते नरोत्तमाः . तथा तथा फलं तेभ्यः प्रयच्छाम्यव्ययः स्फुटम् ..15 .. जनाः स्युरितरे राजन्मम मार्गानुयायिनः . तथैव व्यवहारं ते स्वेषु चान्येषु कुर्वते ..16 .. कुर्वन्ति देवताप्रीतिं काङ्क्षन्तः कर्मणां फलम् . प्राप्नुबंतीह ते लोके शीघ्रं सिद्धिं हि कर्मजाम् ..17 .. चत्वारो हि मया वर्णा rajaHsattvatamo.n.ashataH . कर्मांशतश्च संसृष्टा मृत्युलोके मयानघ ..18 .. कर्तारमपि तेषां मामकर्तारं विदुर्बुधाः . अनादिमीश्वरं नित्यमलिप्तं कर्मजैर्गुणैः ..19 .. निरीहं योऽभिजानाति कर्म बध्नाति नैव तम् . चक्रुः कर्माणि बुद्ध्यैवं पूर्वं पूर्वं मुमुक्षवः ..20 .. वासनासहितादाद्यात्संसारकारणाद्दृढात् . अज्ञानबन्धनाज्जन्तुर्बुद्ध्वायं मुच्यतेऽखिलात् ..21 .. तदकर्म च कर्मापि कथयाम्यधुना तव . यत्र मौनं गता मोहादृषयो बुद्धिशालिनः ..22 .. तत्त्वं मुमुक्षुणा ज्ञेयं कर्माकर्मविकर्मणाम् . त्रिविधानीह कर्माणि सुनिम्नैषां गतिः प्रिय ..23 .. क्रियायामक्रियाज्ञानमक्रियायां क्रियामतिः . यस्य स्यात्स हि मर्त्येऽस्मिँल्लोके मुक्तोऽखिलार्थकृत् ..24 .. कर्मांकुरवियोगेन यः कर्माण्यारभेन्नरः . तत्त्वदर्शननिर्दग्धक्रियमाहुर्बुधा बुधम् ..25 .. फलतृष्णां विहाय स्यात्सदा तृप्तो विसाधनः . उद्युक्तोऽपि क्रियां कर्तुं किंचिन्नैव करोति सः ..26 .. निरीहो निगृहीतात्मा परित्यक्तपरिग्रहः . केवलं वै गृहं कर्माचरन्नायाति पातकम् ..27 .. अद्वन्द्वोऽमत्सरो भूत्वा सिद्ध्यसिद्ध्योः समश्च यः . यथाप्राप्त्येह संतुष्टः कुर्वन्कर्म न बध्यते ..28 .. अखिलैर्विषयैर्मुक्तो ज्ञानविज्ञानवानपि . यज्ञार्थं तस्य सकलं कृतं कर्म विलीयते ..29 .. अहमग्निर्हविर्होता हुतं यन्मयि चार्पितम् . ब्रह्माप्तव्यं च तेनाथ ब्रह्मण्येव यतो रतः ..30 .. योगिनः केचिदपरे दिष्टं यज्ञं वदन्ति च . ब्रह्माग्निरेव यज्ञो वै इति केचन मेनिरे ..31 .. संयमाग्नौ परे भूप इन्द्रियाण्युपजुह्वति . खाग्निष्वन्ये तद्विषयांश्छब्दादीनुपजुह्वति ..32 .. प्राणानामिन्द्रियाणां च परे कर्माणि कृत्स्नशः . निजात्मरतिरूपेऽग्नौ ज्ञानदीप्ते प्रजुह्वति ..33 .. द्रव्येण तपसा वापि स्वाध्यायेनापि केचन . तीव्रव्रतेन यतिनो ज्ञानेनापि यजन्ति माम् ..34 .. प्राणेऽपानं तथा प्राणमपाने प्रक्षिपन्ति ये . रुद्ध्वा गतीश्चोभयस्ते प्राणायामपरायणाः ..35 .. जित्वा प्राणान्प्राणगतीरुपजुह्वति तेषु च . एवं नानायज्ञरता यज्ञध्वंसितपातकाः ..36 .. नित्यं ब्रह्म प्रयान्त्येते यज्ञशिष्टामृताशिनः . अयज्ञकारिणो लोको नायमन्यः कुतो भवेत् ..37 .. कायिकादित्रिधाभूतान्यज्ञान्वेदे प्रतिष्ठितान् . ज्ञात्वा तानखिलान्भूप मोक्ष्यसेऽखिलबन्धनात् ..38 .. सर्वेषां भूप यज्ञानां ज्ञानयज्ञः परो मतः . अखिलं लीयते कर्म ज्ञाने मोक्षस्य साधने ..39 .. तज्ज्ञेयं पुरुषव्याघ्र प्रश्नेन नतितः सताम् . शुश्रूषया वदिष्यन्ति संतस्तत्त्वविशारदाः ..40 .. नानासंगाञ्जनः कुर्वन्नैकं साधुसमागमम् . करोति तेन संसारे बन्धनं समुपैति सः ..41 .. सत्संगाद्गुणसंभूतिरापदां लय एव च . स्वहितं प्राप्यते सर्वैरिह लोके परत्र च ..42 .. इतरत्सुलभं राजन्सत्संगोऽतीव दुर्लभः . यज्ज्ञात्वा पुनर्वेधमेति ज्ञेयं ततस्ततः ..43 .. ततः सर्वाणि भूतानि स्वात्मन्येवाभिपश्यति . अतिपापरतो जंतुस्ततस्तस्मात्प्रमुच्यते ..44 .. द्विविधान्यपि कर्माणि ज्ञानाग्निर्दहति क्षणात् . प्रसिद्धोऽग्निर्यथा सर्वं भस्मतां नयति क्षणात् ..45 .. न ज्ञानसमतामेति पवित्रमितरन्नृप . आत्मन्येवावगच्छन्ति योगात्कालेन योगिनः ..46 .. भक्तिमानिन्द्रियजयी तत्परो ज्ञानमाप्नुयात् . लब्ध्वा तत्परमं मोक्षं स्वल्पकालेन यात्यसौ ..47 .. भक्तिहीनोऽश्रद्दधानः सर्वत्र संशयी तु यः . तस्य शं नापि विज्ञानमिह लोकोऽथ वा परः ..48 .. आत्मज्ञानरतं ज्ञाननाशिताखिलसंशयम् . योगास्ताखिलकर्माणं बध्नन्ति भूप तानि न ..49 .. ज्ञानखड्गप्रहारेण संभूतामज्ञतां बलात् . छित्वान्तःसंशयं तस्माद्योगयुक्तो भवेन्नरः ..50 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे विज्ञानप्रतिपादनो नाम तृतीयोऽध्यायः .. 4 .. चतुर्थोऽध्यायः .. .. वैधसंन्यासयोगः .. वरेण्य उवाच \- संन्यस्तिश्चैव योगश्च कर्मणां वर्ण्यते त्वया . उभयोर्निश्चितं त्वेकं श्रेयो यद्वद मे प्रभो ..1 .. श्रीगजानन उवाच \- क्रियायोगो वियोगश्चाप्युभौ मोक्षस्य साधने . तयोर्मध्ये क्रियायोगस्त्यागात्तस्य विशिष्यते ..2 .. द्वन्द्वदुःखसहोऽद्वेष्टा यो न काङ्क्षति किंचन . मुच्यते बन्धनात्सद्यो नित्यं संन्यासवान्सुखम् ..3 .. वदन्ति भिन्नफलकौ कर्मणस्त्यागसंग्रहौ . मूढाल्पज्ञास्तयोरेकं संयुञ्जीत विचक्षणः ..4 .. यदेव प्राप्यते त्यागात्तदेव योगतः फलम् . संग्रहं कर्मणो योगं यो विन्दति स विन्दति ..5 .. केवलं कर्मणां न्यासं संन्यासं न विदुर्बुधाः . कुर्वन्ननिच्छया कर्म योगी ब्रह्मैव जायते ..6 .. निर्मलो यतचित्तात्मा जितखो योगतत्परः . आत्मानं सर्वभूतस्थं पश्यन्कुर्वन्न लिप्यते ..7 .. तत्त्वविद्योगयुक्तात्मा करोमीति न मन्यते . एकादशानीन्द्रियाणि कुर्वन्ति कर्मसंख्यया ..8 .. तत्सर्वमर्पयेद्ब्रह्मण्यपि कर्म करोति यः . न लिप्यते पुण्यपापैर्भानुर्जलगतो यथा ..9 .. कायिकं वाचिकं बौद्धमैन्द्रियं मानसं तथा . त्यक्त्वाशां कर्म कुर्वन्ति योगज्ञाश्चित्तशुद्धये ..10 .. योगहीनो नरः कर्म फलेहया करोत्यलम् . बध्यते कर्मबीजैः स ततो दुःखं समश्नुते ..11 .. मनसा सकलं कर्म त्यक्त्वा योगी सुखं वसेत् . न कुर्वन्कारयन्वापि नन्दन्श्वभ्रे सुपत्तने ..12 .. न क्रिया न च कर्तृत्वं कस्य चित्सृज्यते मया . न क्रियाबीजसम्पर्कः शक्त्या तत्क्रियतेऽखिलम् ..13 .. कस्यचित्पुण्यपापानि न स्पृशामि विभुर्नृप . ज्ञानमूढा विमुह्यन्ते मोहेनावृतबुद्धयः ..14 .. विवेकेनात्मनोऽज्ञानं येषां नाशितमात्मना . तेषां विकाशमायाति ज्ञानमादित्यवत्परम् ..15 .. मन्निष्ठा मद्धियोऽत्यन्तं मच्चित्ता मयि तत्पराः . अपुनर्भवमायान्ति विज्ञानान्नाशितैनसः ..16 .. ज्ञानविज्ञानसंयुक्ते द्विजे गवि गजादिषु . समेक्षणा महात्मानः पण्डिताः श्वपचे शुनि ..17 .. वश्यः स्वर्गो जगत्तेषां जीवन्मुक्ताः समेक्षणाः . यतोऽदोषं ब्रह्म समं तस्मात्तैर्विषयीकृतम् ..18 .. प्रियाप्रिये प्राप्य हर्षद्वेषौ ये प्राप्नुवन्ति न . ब्रह्माश्रिता असंमूढा ब्रह्मज्ञाः समबुद्धयः ..19 .. वरेण्य उवाच \- किं सुखं त्रिषु लोकेषु देवगन्धर्वयोनिषु . भगवन्कृपया तन्मे वद विद्याविशारद ..20 .. श्रीगजानन उवाच \- आनन्दमश्नुतेऽसक्तः स्वात्मारामो निजात्मनि . अविनाशि सुखं तद्धि न सुखं विषयादिषु ..21 .. विषयोत्थानि सौख्यानि दुःखानां तानि हेतवः . उत्पत्तिनाशयुक्तानि तत्रासक्तो न तत्त्ववित् ..22 .. कारणे सति कामस्य क्रोधस्य सहते च यः . तौ जेतुं वर्ष्मविरहात्स सुखं चिरमश्नुते ..23 .. अन्तर्निष्ठोऽन्तःप्रकाशोऽन्तःसुखोऽन्तारतिर्लभेत् . असंदिग्धोऽक्षयं ब्रह्म सर्वभूतहितार्थकृत् ..24 .. जेतारः षड्रिपूणां ये शमिनो दमिनस्तथा . तेषां समन्ततो ब्रह्म स्वात्मज्ञानां विभात्यहो ..25 .. आसनेषु समासीनस्त्यक्त्वेमान्विषयान्बहिः . संस्तभ्य भृकुटीमास्ते प्राणायामपरायणः ..26 .. प्राणायामं तु संरोधं प्राणापानसमुद्भवम् . वदन्ति मुनयस्तं च त्रिधाभूतं विपश्चितः ..27 .. प्रमाणं भेदतो विद्धि लघुमध्यममुत्तमम् . दशभिर्द्व्यधिकैर्वर्णैः प्राणायामो लघुः स्मृतः ..28 .. चतुर्विंशत्यक्षरो यो मध्यमः स उदाहृतः . षट्त्रिंशल्लघुवर्णो य उत्तमः सोऽभिधीयते ..29 .. सिंहं शार्दूलकं वापि मत्तेभं मृदुतां यथा . नयन्ति प्राणिनस्तद्वत्प्राणापानौ सुसाधयेत् ..30 .. पीडयन्ति मृगास्ते न लोकान्वश्यं गता नृप . दहत्येनस्तथा वायुः संस्तब्धो न च तत्तनुम् ..31 .. यथा यथा नरः कश्चित्सोपानावलिमाक्रमेत् . तथा तथा वशीकुर्यात्प्राणापानौ हि योगवित् ..32 .. पूरकं कुम्भकं चैव रेचकं च ततोऽभ्यसेत् . अतीतानागतज्ञानी ततः स्याज्जगतीतले ..33 .. प्राणायामैर्द्वादशभिरुत्तमैर्धारणा मता . योगस्तु धारणे द्वे स्याद्योगीशस्ते सदाभ्यसेत् ..34 .. एवं यः कुरुते राजंस्त्रिकालज्ञः स जायते . अनायासेन तस्य स्याद्वश्यं लोकत्रयं नृप ..35 .. ब्रह्मरूपं जगत्सर्वं पश्यति स्वान्तरात्मनि . एवं योगश्च संन्यासः समानफलदायिनौ ..36 .. जन्तूनां हितकर्तारं कर्मणां फलदायिनम् . मां ज्ञात्वा मुक्तिमाप्नोति त्रैलोक्यस्येश्वरं विभुम् ..37 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे वैधसंन्यासयोगो नाम चतुर्थोऽध्यायः .. 5 .. पञ्चमोऽध्यायः .. .. योगावृत्तिप्रशंसनः .. श्रीगजानन उवाच \- श्रौतस्मार्तानि कर्माणि फलं नेच्छन्समाचरेत् . शस्तः स योगी राजेन्द्र अक्रियाद्योगमाश्रितात् ..1 .. योगप्राप्त्यै महाबाहो हेतुः कर्मैव मे मतम् . सिद्धियोगस्य संसिद्ध्यै हेतू शमदमौ मतौ ..2 .. इन्द्रियार्थांश्च संकल्प्य कुर्वन्स्वस्य रिपुर्भवेत् . एताननिच्छन्यः कुर्वन्सिद्धिं योगी स सिद्ध्यति ..3 .. सुहृत्वे च रिपुत्वे च उद्धारे चैव बन्धने . आत्मनैवात्मनि ह्यात्मा नात्मा भवति कश्चन ..4 .. मानेऽपमाने दुःखे च सुखेऽसुहृदि साधुषु . मित्रेऽमित्रेऽप्युदासीने द्वेष्ये लोष्ठे च काञ्चने ..5 .. समो जितात्मा विज्ञानी ज्ञानीन्द्रियजयावहः . अभ्यसेत्सततं योगं यदा युक्ततमो हि सः ..6 .. तप्तः श्रान्तो व्याकुलो वा क्षुधितो व्यग्रचित्तकः . कालेऽतिशीतेऽत्युष्णे वानिलाग्न्यम्बुसमाकुले ..7 .. सध्वनावतिजीर्णे गोःस्थाने साग्नौ जलान्तिके . कूपकूले श्मशाने च नद्यां भित्तौ च मर्मरे ..8 .. चैत्ये सवल्मिके देशे पिशाचादिसमावृते . नाभ्यसेद्योगविद्योगं योगध्यानपरायणः ..9 .. स्मृतिलोपश्च मूकत्वं बाधिर्यं मन्दता ज्वरः . जडता जायते सद्यो दोषाज्ञानाद्धि योगिनः ..10 .. एते दोषाः परित्याज्या योगाभ्यसनशालिना . अनादरे हि चैतेषां स्मृतिलोपादयो ध्रुवम् ..11 .. नातिभुञ्जन्सदा योगी नाभुञ्जन्नातिनिद्रितः . नातिजाग्रत्सिद्धिमेति भूप योगं सदाभ्यसन् ..12 .. संकल्पजांस्त्यजेत्कामान्नियताहारजागरः . नियम्य खगणं बुद्ध्या विरमेत शनैः शनैः ..13 .. ततस्ततः कृषेदेतद्यत्र यत्रानुगच्छति . धृत्यात्मवशगं कुर्याच्चित्तं चञ्चलमादृतः ..14 .. एवं कुर्वन्सदा योगी परां निर्वृतिमृच्छति . विश्वस्मिन्निजमात्मानं विश्वं च स्वात्मनीक्षते ..15 .. योगेन यो मामुपैति तमुपैम्यहमादरात् . मोचयामि न मुञ्चामि तमहं मां स न त्यजेत् ..16 .. सुखे सुखेतरे द्वेषे क्षुधि तोषे समस्तृषि . आत्मसाम्येन भूतानि सर्वगं मां च वेत्ति यः ..17 .. जीवन्मुक्तः स योगीन्द्रः केवलं मयि संगतः . ब्रह्मादीनां च देवानां स वन्द्यः स्याज्जगत्रये ..18 .. वरेण्य उवाच \- द्विविधोऽपि हि योगोऽयमसंभाव्यो हि मे मतः . यतोऽन्तःकरणं दुष्टं चञ्चलं दुर्ग्रहं विभो ..19 .. श्रीगजानन उवाच \- यो निग्रहं दुर्ग्रहस्य मनसः सम्प्रकल्पयेत् . घटीयन्त्रसमादस्मान्मुक्तः संसृतिचक्रकात् ..20 .. विषयैः क्रकचैरेतत्संसृष्टं चक्रकं दृढम् . जनश्छेत्तुं न शक्नोति कर्मकीलः सुसंवृतम् ..21 .. अतिदुःखं च वैराग्यं भोगाद्वैतृष्ण्यमेव च . गुरुप्रसादः सत्सङ्ग उपायास्तज्जये अमी ..22 .. अभ्यासाद्वा वशीकुर्यान्मनो योगस्य सिद्धये . वरेण्य दुर्लभो योगो विनास्य मनसो जयात् ..23 .. वरेण्य उवाच \- योगभ्रष्टस्य को लोकः का गतिः किं फलं भवेत् . विभो सर्वज्ञ मे छिन्धि संशयं बुद्धिचक्रभृत् ..24 .. श्रीगजानन उवाच \- दिव्यदेहधरो योगाद्भ्रष्टः स्वर्भोगमुत्तमम् . भुक्त्वा योगिकुले जन्म लभेच्छुद्धिमतां कुले ..25 .. पुनर्योगी भवत्येष संस्कारात्पूर्वकर्मजात् . न हि पुण्यकृतां कश्चिन्नरकं प्रतिपद्यते ..26 .. ज्ञाननिष्ठात्तपोनिष्ठात्कर्मनिष्ठान्नराधिप . श्रेष्ठो योगी श्रेष्ठतमो भक्तिमान्मयि तेषु यः ..27 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे योगावृत्तिप्रशंसनो नाम पञ्चमोऽध्यायः .. 6 .. षष्ठोऽध्यायः .. .. बुद्धियोगः .. श्रीगजानन उवाच \- ईदृशं विद्धि मे तत्त्वं मद्गतेनान्तरात्मना . यज्ज्ञात्वा मामसन्दिग्धं वेत्सि मोक्ष्यसि सर्वगम् ..1 .. तत्तेऽहं शृणु वक्ष्यामि लोकानां हितकाम्यया . अस्ति ज्ञेयं यतो नान्यन्मुक्तेश्च साधनं नृप ..2 .. ज्ञेया मत्प्रकृतिः पूर्वं ततः स्यां ज्ञानगोचरः . ततो विज्ञानसम्पत्तिर्मयि ज्ञाते नृणां भवेत् ..3 .. क्वनलौ खमहङ्कारः कं चित्तं धीसमीरणौ . रवीन्दू यागकृच्चैकादशधा प्रकृतिर्मम ..4 .. अन्यां मत्प्रकृतिं वृद्धा मुनयः संगिरन्ति च . तथा त्रिविष्टपं व्याप्तं जीवत्वं गतयानया ..5 .. आभ्यामुत्पाद्यते सर्वं चराचरमयं जगत् . संगाद्विश्वस्य संभूतिः परित्राणं लयोऽप्यहम् ..6 .. तत्त्वमेतन्निबोद्धुं मे यतते कश्चिदेव हि . वर्णाश्रमवतां पुंसां पुरा चीर्णेन कर्मणा ..7 .. साक्षात्करोति मां कश्चिद्यत्नवत्स्वपि तेषु च . मत्तोऽन्यन्नेक्षते किंचिन्मयि सर्वं च वीक्षते ..8 .. क्षितौ सुगन्धरूपेण तेजोरूपेण चाग्निषु . प्रभारूपेण पूष्ण्यब्जे रसरूपेण चाप्सु च ..9 .. धीतपोबलिनां चाहं धीस्तपोबलमेव च . त्रिविधेषु विकारेषु मदुत्पन्नेष्वहं स्थितः ..10 .. न मां विन्दति पापीयान्मायामोहितचेतनः . त्रिविकारा मोहयति प्रकृतिर्मे जगत्त्रयम् ..11 .. यो मे तत्त्वं विजानाति मोहं त्यजति सोऽखिलम् . अनेकैर्जन्मभिश्चैवं ज्ञात्वा मां मुच्यते ततः ..12 .. अन्ये नानाविधान्देवान्भजन्ते तान्व्रजन्ति ते . यथा यथा मतिं कृत्वा भजते मां जनोऽखिलः ..13 .. तथा तथास्य तं भावं पूरयाम्यहमेव तम् . अहं सर्वं विजानामि मां न कश्चिद्विबुध्यते ..14 .. अव्यक्तं व्यक्तिमापन्नं न विदुः काममोहिताः . नाहं प्रकाशतां यामि अज्ञानां पापकर्मणाम् ..15 .. यः स्मृत्वा त्यजति प्राणमन्ते मां श्रद्धयान्वितः . स यात्यपुनरावृत्तिं प्रसादान्मम भूभुज ..16 .. यं यं देवं स्मरन्भक्त्या त्यजति स्वं कलेवरम् . तत्तत्सालोक्यमायाति तत्तद्भक्त्या नराधिप ..17 .. अतश्चाहर्निशं भूप स्मर्तव्योऽनेकरूपवान् . सर्वेषामप्यहं गम्यः स्रोतसामर्णवो यथा ..18 .. ब्रह्मविष्णुशिवेन्द्राद्याँल्लोकान्प्राप्य पुनः पतेत् . यो मामुपैत्यसंदिग्धः पतनं तस्य न क्वचित् ..19 .. अनन्यशरणो यो मां भक्त्या भजति भूमिप . योगक्षेमौ च तस्याहं सर्वदा प्रतिपादये ..20 .. द्विविधा गतिरुद्दिष्टा शुक्ला कृष्णा नृणां नृप . एकया परमं ब्रह्म परया याति संसृतिम् ..21 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे बुद्धियोगो नाम षष्ठोऽध्यायः .. 7 .. सप्तमोऽध्यायः .. .. उपासना योगः .. वरेण्य उवाच \- का शुक्ला गतिरुद्दिष्टा का च कृष्णा गजानन . किं ब्रह्म संसृतिः का मे वक्तुमर्हस्यनुग्रहात् ..1 .. श्रीगजानन उवाच \- अग्निर्ज्योतिरहः शुक्ला कर्मार्हमयनं गतिः . चान्द्रं ज्योतिस्तथा धूमो रात्रिश्च दक्षिणायनम् ..2 .. कृष्णैते ब्रह्मसंसृत्योरवाप्तेः कारणं गती . दृश्यादृश्यमिदं सर्वं ब्रह्मैवेत्यवधारय ..3 .. क्षरं पञ्चात्मकं विद्धि तदन्तरक्षरं स्मृतम् . उभाभ्यां यदतिक्रान्तं शुद्धं विद्धि सनातनम् ..4 .. अनेकजन्मसंभूतिः संसृतिः परिकीर्तिता . संसृतिं प्राप्नुवन्त्येते ये तु मां गणयन्ति न ..5 .. ये मां सम्यगुपासन्ते परं ब्रह्म प्रयान्ति ते . ध्यानाद्यैरुपचारैर्मां तथा पञ्चामृतादिभिः ..6 .. स्नानवस्त्राद्यलंकारसुगन्धधूपदीपकैः . नैवेद्यैः फलतांबूलैर्दक्षिणाभिश्च योऽर्चयेत् ..7 .. भक्त्यैकचेतसा चैव तस्येष्टं पूरयाम्यहम् . एवं प्रतिदिनं भक्त्या मद्भक्तो मां समर्चयेत् ..8 .. अथवा मानसीं पूजां कुर्वीत स्थिरचेतसा . अथवा फलपत्राद्यैः पुष्पमूलजलादिभिः ..9 .. पूजयेन्मां प्रयत्नेन तत्तदिष्टं फलं लभेत् . त्रिविधास्वपि पूजासु श्रेयसी मानसी मता ..10 .. साप्युत्तमा मता पूजानिच्छया या कृता मम . ब्रह्मचारी गृहस्थो वा वानप्रस्थो यतिश्च यः ..11 .. एकां पूजां प्रकुर्वाणोऽप्यन्यो वा सिद्धिमृच्छति . मदन्यदेवं यो भक्त्या द्विषन्मामन्यदेवताम् ..12 .. सोऽपि मामेव यजते परं त्वविधितो नृप . यो ह्यन्यदेवतां मां च द्विषन्नन्यां समर्चयेत् ..13 .. याति कल्पसहस्रं स निरयान्दुःखभाक् सदा . भूतशुद्धिं विधायादौ प्राणानां स्थापनं ततः ..14 .. आकृष्य चेतसो वृत्तिं ततो न्यासं उपक्रमेत् . कृत्वान्तर्मातृकान्यासं बहिश्चाथ षडङ्गकम् ..15 .. न्यासं च मूलमन्त्रस्य ततो ध्यात्वा जपेन्मनुम् . स्थिरचित्तो जपेन्मन्त्रं यथा गुरुमुखागतम् ..16 .. जपं निवेद्य देवाय स्तुत्वा स्तोत्रैरनेकधा . एवं मां य उपासीत स लभेन्मोक्षमव्ययम् ..17 .. य उपासनया हीनो धिङ्नरो व्यर्थजन्मभाक् . यज्ञोऽहमौषधं मन्रोऽग्निराज्यं च हविर्हुतम् ..18 .. ध्यानं ध्येयं स्तुतिं स्तोत्रं नतिर्भक्तिरुपासना . त्रयीज्ञेयं पवित्रं च पितामहपितामहः ..19 .. आऊंकारः पावनः साक्षी प्रभुर्मित्रं गतिर्लयः . उत्पत्तिः पोषको बीजं शरणं वास एव च ..20 .. असन्मृत्युः सदमृतमात्मा ब्रह्माहमेव च . दानं होमस्तपो भक्तिर्जपः स्वाध्याय एव च ..21 .. यद्यत्करोति तत्सर्वं स मे मयि निवेदयेत् . योषितोऽथ दुराचाराः पापास्त्रैवर्णिकास्तथा ..22 .. मदाश्रया विमुच्यन्ते किं मद्भक्त्या द्विजादयः . न विनश्यति मद्भक्तो ज्ञात्वेमा मद्विभूतयः ..23 .. प्रभवं मे विभूतिश्च न देवा ऋषयो विदुः . नानाविभूतिभिरहं व्याप्य विश्वं प्रतिष्ठितः ..24 .. यद्यच्छ्रेष्ठतमं लोके स विभूतिर्निबोध मे ..25 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे उपासनायोगो नाम सप्तमोऽध्यायः .. 8 .. अष्टमोऽध्यायः .. .. विश्वरूपदर्शन .. वरेण्य उवाच \- भगवन्नारदो मह्यं तव नाना विभूतयः . उक्तवांस्ता अहं वेद न सर्वाः सोऽपि वेत्ति ताः ..1 .. त्वमेव तत्त्वतः सर्वा वेत्सि ता द्विरदानन . निजं रूपमिदानीं मे व्यापकं चारु दर्शय ..2 .. श्रीगजानन उवाच \- एकस्मिन्मयि पश्य त्वं विश्वमेतच्चराचरम् . नानाश्चर्याणि दिव्यानि पुराऽदृष्टानि केनचित् ..3 .. ज्ञानचक्षुरहं तेऽद्य सृजामि स्वप्रभावतः . चर्मचक्षुः कथं पश्येन्मां विभुं ह्यजमव्ययम् ..4 .. क उवाच \- ततो राजा वरेण्यः स दिव्यचक्षुरवैक्षत . ईशितुः परमं रूपं गजास्यस्य महाद्भुतम् ..5 .. असंख्यवक्त्रं ललितमसंख्यांघ्रिकरं महत् . अनुलिप्तं सुगन्धेन दिव्यभूषाम्बरस्रजम् ..6 .. असंख्यनयनं कोटिसूर्यरश्मिधृतायुधम् . तद्वर्ष्मणि त्रयो लोका दृष्टास्तेन पृथग्विधाः ..7 .. दृष्ट्वैश्वरं परं रूपं प्रणम्य स नृपोऽब्रवीत् . वरेण्य उवाच \- वीक्षेऽहं तव देहेऽस्मिन्देवानृषिगणान्पितॄन् ..8 .. पातालानां समुद्राणां द्वीपानां चैव भूभृताम् . महर्षीणां सप्तकं च नानार्थैः संकुलं विभो ..9 .. भुवोऽन्तरिक्षस्वर्गांश्च मनुष्योरगराक्षसान् . ब्रह्माविष्णुमहेशेन्द्रान्देवान्जन्तूननेकधा ..10 .. अनाद्यनन्तं लोकादिमनन्तभुजशीर्षकम् . प्रदीप्तानलसंकाशमप्रमेयं पुरातनम् ..11 .. किरीटकुण्डलधरं दुर्निरीक्ष्यं मुदावहम् . एतादृशं च वीक्षे त्वां विशालवक्षसं प्रभुम् ..12 .. सुरविद्याधरैर्यक्षैः किन्नरैर्मुनिमानुषैः . नृत्यद्भिरप्सरोभिश्च गन्धर्वैर्गानतत्परैः ..13 .. वसुरुद्रादित्यगणैः सिद्धैः साध्यैर्मुदा युतैः . सेव्यमानं महाभक्त्या वीक्ष्यमाणं सुविस्मितैः ..14 .. वेत्तारमक्षरं वेद्यं धर्मगोप्तारमीश्वरम् . पातालानि दिशः स्वर्गान्भुवं व्याप्याऽखिलं स्थितम् ..15 .. भीता लोकास्तथा चाहमेवं त्वां वीक्ष्य रूपिणम् . नानादंष्ट्राकरालं च नानाविद्याविशारदम् ..16 .. प्रलयानलदीप्तास्यं जटिलं च नभःस्पृशम् . दृष्ट्वा गणेश ते रूपमहं भ्रान्त इवाभवम् ..17 .. देवा मनुष्यनागाद्याः खलास्त्वदुदरेशयाः . नानायोनिभुजश्चान्ते त्वय्येव प्रविशन्ति च ..18 .. अब्धेरुत्पद्यमानास्ते यथाजीमूतबिन्दवः . त्वमिन्द्रोऽग्निर्यमश्चैव निरृतिर्वरुणो मरुत् ..19 .. गुह्यकेशस्तथेशानः सोमः सूर्योऽखिलं जगत् . नमामि त्वामतः स्वामिन्प्रसादं कुरु मेऽधुना ..20 .. दर्शयस्व निजं रूपं सौम्यं यत्पूर्वमीक्षितम् . को वेद लीलास्ते भूमन् क्रियमाणा निजेच्छया ..21 .. अनुग्रहान्मया दृष्टमैश्वरं रूपमीदृशम् . ज्ञानचक्षुर्यतो दत्तं प्रसन्नेन त्वया मम ..22 .. श्रीगजानन उवाच \- नेदं रूपं महाबाहो मम पश्यन्त्ययोगिनः . सनकाद्या नारदाद्याः पश्यन्ति मदनुग्रहात् .. 23 .. चतुर्वेदार्थतत्त्वज्ञाः सर्वशास्त्रविशारदाः . यज्ञदानतपोनिष्ठा न मे रूपं विदन्ति ते ..24 .. शक्योऽहं वीक्षितुं ज्ञातुं प्रवेष्टुं भक्तिभावतः . त्यज भीतिं च मोहं च पश्य मां सौम्यरूपिणम् ..25 .. मद्भक्तो मत्परः सर्वसंगहीनो मदर्थकृत् . निष्क्रोधः सर्वभूतेषु समो मामेति भूभुज ..26 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे विश्वरूपदर्शनो नामाष्टमोऽध्यायः .. 9 .. नवमोऽध्यायः .. .. क्षेत्रज्ञातृज्ञेयविवेकयोगः .. वरेण्य उवाच \- अनन्यभावस्त्वां सम्यङ्मूर्तिमन्तमुपासते . योऽक्षरं परमव्यक्तं तयोः कस्ते मतोऽधिकः ..1 .. असि त्वं सर्ववित्साक्षी भूतभावन ईश्वरः . अतस्त्वां परिपृच्छामि वद मे कृपया विभो ..2 .. श्रीगजानन उवाच \- यो मां मूर्तिधरं भक्त्या मद्भक्तः परिसेवते . स मे मान्योऽनन्यभक्तिर्नियुज्य हृदयं मयि ..3 .. खगणं स्ववशं कृत्वाखिलभूतहितार्थकृत् . ध्येयमक्षरमव्यक्तं सर्वगं कूटगं स्थिरम् ..4 .. सोऽपि मामेत्यनिर्देश्यं मत्परो य उपासते . संसारसागरादस्मादुद्धरामि तमप्यहम् ..5 .. अव्यक्तोपासनाद्दुःखमधिकं तेन लभ्यते . व्यक्तस्योपासनात्साध्यं तदेवाव्यक्तभक्तितः ..6 .. भक्तिश्चैवादरश्चात्र कारणं परमं मतम् . सर्वेषां विदुषां श्रेष्ठो ह्यकिंचिज्ज्ञोऽपि भक्तिमान् ..7 .. भजन्भक्त्या विहीनो यः स चाण्डालोऽभिधीयते . चाण्डालोऽपि भजन्भक्त्या ब्राह्मणेभ्योऽधिको मतः ..8 .. शुकाद्याः सनकाद्याश्च पुरा मुक्ता हि भक्तितः . भक्त्यैव मामनुप्राप्ता नारदाद्याश्चिरायुषः ..9 .. अतो भक्त्या मयि मनो विधेहि बुद्धिमेव च . भक्त्या यजस्व मां राजंस्ततो मामेव यास्यसि ..10 .. असमर्थोऽर्पितुं स्वान्तं एवं मयि नराधिप . अभ्यासेन चे योगेन ततो गन्तुं यतस्व माम् ..11 .. तत्रापि त्वमशक्तश्चेत्कुरु कर्म मदर्पणम् . मामनुग्रहतश्चैवं परां निर्वृतिमेष्यसि ..12 .. अथैतदप्यनुष्ठातुं न शक्तोऽसि तदा कुरु . प्रयत्नतः फलत्यागं त्रिविधानां हि कर्मणाम् ..13 .. श्रेयसी बुद्धिरावृत्तेस्ततो ध्यानं परं मतम् . ततोऽखिलपरित्यागस्ततः शान्तिर्गरीयसी ..14 .. निरहंममताबुद्धिरद्वेषः शरणः समः . लाभालाभे सुखे दुःखे मानामाने स मे प्रियः ..15 .. यं वीक्ष्य न भयं याति जनस्तस्मान्न च स्वयम् . उद्वेगभीः कोपमुद्भीरहितो यः स मे प्रियः ..16 .. रिपौ मित्रेऽथ गर्हायां स्तुतौ शोके समः समुत् . मौनी निश्चलधीभक्तिरसंगः स च मे प्रियः ..17 .. संशीलयति यश्चैनमुपदेशं मया कृतम् . स वन्द्यः सर्वलोकेषु मुक्तात्मा मे प्रियः सदा ..18 .. अनिष्टाप्तौ च न द्वेष्टीष्टप्राप्तौ च न तुष्यति . क्षेत्रतज्ज्ञौ च यो वेत्ति समे प्रियतमो भवेत् ..19 .. वरेण्य उवाच \- किं क्षेत्रं कश्च तद्वेत्ति किं तज्ज्ञानं गजानन . एतदाचक्ष्व मह्यं त्वं पृच्छते करुणाम्बुधे ..20 .. श्रीगजानन उवाच \- पञ्च भूतानि तन्मात्राः पञ्च कर्मेन्द्रियाणि च . अहंकारो मनो बुद्धिः पञ्च ज्ञानेन्द्रियाणि च ..21 .. इच्छाव्यक्तं धृतिद्वेषौ सुखदुःखे तथैव च . चेतनासहितश्चायं समूहः क्षेत्रमुच्यते ..22 .. तज्ज्ञं त्वं विद्धि मां भूप सर्वान्तर्यामिणं विभुम् . अयं समूहोऽहं चापि यज्ज्ञानविषयौ नृप ..23 .. आर्जवं गुरुशुश्रूषा विरक्तिश्चेन्द्रियार्थतः . शौचं क्षान्तिरदम्भश्च जन्मादिदोषवीक्षणम् ..24 .. समदृष्टिर्दृढा भक्तिरेकान्तित्वं शमो दमः . एतैर्यच्च युतं ज्ञानं तज्ज्ञानं विद्धि बाहुज ..25 .. तज्ज्ञानविषयं राजन्ब्रवीमि त्वं शृणुष्व मे . यज्ज्ञात्वैति च निर्वाणं मुक्त्वा संसृतिसागरम् ..26 .. यदनादीन्द्रियैर्हीनं गुणभुग्गुणवर्जितम् . अव्यक्तं सदसद्भिन्नमिन्द्रियार्थावभासकम् .. 27 .. विश्वभृच्चाखिलव्यापि त्वेकं नानेव भासते . बाह्याभ्यन्तरतः पूर्णमसंगं तमसः परम् ..28 .. दुर्ज्ञेयं चातिसूक्ष्मत्वाद्दीप्तानामपि भासकम् . ज्ञेयमेतादृशं विद्धि ज्ञानगम्यं पुरातनम् ..29 .. एतदेव परं ब्रह्म ज्ञेयमात्मा परोऽव्ययः . गुणान्प्रकृतिजान्भुङ्क्ते पुरुषः प्रकृतेः परः ..30 .. गुणैस्त्रिभिरियं देहे बध्नाति पुरुषं दृढम् . यदा प्रकाशः शान्तिश्च वृद्धे सत्त्वं तदाधिकम् ..31 .. लोभोऽशमः स्पृहारम्भः कर्मणां रजसो गुणः . मोहोऽप्रवृत्तिश्चाज्ञानं प्रमादस्तमसो गुणः ..32 .. सत्त्वाधिकः सुखं ज्ञानं कर्मसंगं रजोऽधिकः . तमोऽधिकश्च लभते निद्रालस्यं सुखेतरत् ..33 .. एषु त्रिषु प्रवृद्धेषु मुक्तिसंसृतिदुर्गतीः . प्रयान्ति मानवा राजंस्तस्मात्सत्त्वयुतो भव ..34 .. ततश्च सर्वभावेन भज त्वं मां नरेश्वर . भक्त्या चाव्यभिचारिण्या सर्वत्रैव च संस्थितम् ..35 .. अग्नौ सूर्ये तथा सोमे यच्च तारासु संस्थितम् . विदुषि ब्राह्मणे तेजो विद्धि तन्मामकं नृप ..36 .. अहमेवाखिलं विश्वं सृजामि विसृजामि च . औषधीस्तेजसा सर्वा विश्वं चाप्याययाम्यहम् ..37 .. सर्वेन्द्रियाण्यधिष्ठाय जाठरं च धनंजयम् . भुनज्मि चाखिलान्भोगान्पुण्यपापविवर्जितः ..38 .. अहं विष्णुश्च रुद्रश्च ब्रह्मा गौरी गणेश्वरः . इन्द्राद्या लोकपालाश्च ममैवांशसमुद्भवाः ..39 .. येन येन हि रूपेण जनो मां पर्युपासते . तथा तथा दर्शयामि तस्मै रूपं सुभक्तितः ..40 .. इति क्षेत्रं तथा ज्ञाता ज्ञानं ज्ञेयं मयेरितम् . अखिलं भूपते सम्यगुपपन्नाय पृच्छते ..41 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे क्षेत्रज्ञातृज्ञेयविवेकयोगो नाम नवमोऽध्यायः .. 10 .. दशमोऽध्यायः .. .. उपदेशयोगः .. श्रीगजानन उवाच \- दैव्यासुरी राक्षसी च प्रकृतिस्त्रिविधा नृणाम् . तासां फलानि चिन्हानि संक्षेपात्तेऽधुना ब्रुवे ..1 .. आद्या संसाधयेन्मुक्तिं द्वे परे बन्धनं नृप . चिन्हं ब्रवीमि चाद्यायास्तन्मे निगदतः शृणु ..2 .. अपैशून्यं दयाऽक्रोधश्चापल्यं धृतिरार्जवम् . तेजोऽभयमहिंसा च क्षमा शौचममानिता ..3 .. इत्यादि चिन्हमाद्याया आसुर्याः शृणु सांप्रतम् . अतिवादोऽभिमानश्च दर्पो ज्ञानं सकोपता ..4 .. आसुर्या एवमाद्यानि चिन्हानि प्रकृतेर्नृप . निष्ठुरत्वं मदो मोहोऽहंकारो गर्व एव च ..5 .. द्वेषो हिंसाऽदया क्रोध औद्धत्यं दुर्विनीतता . आभिचारिककर्तृत्वं क्रूरकर्मरतिस्तथा ..6 .. अविश्वासः सतां वाक्येऽशुचित्वं कर्महीनता . निन्दकत्वं च वेदानां भक्तानामसुरद्विषाम् ..7 .. मुनिश्रोत्रियविप्राणां तथा स्मृतिपुराणयोः . पाखण्डवाक्ये विश्वासः संगतिर्मलिनान्मनाम् ..8 .. सदम्भकर्मकर्तृत्वं स्पृहा च परवस्तुषु . अनेककामनावत्त्वं सर्वदाऽनृतभाषणम् ..9 .. परोत्कर्षासहिष्णुत्वं परकृत्यपराहतिः . इत्याद्या बहवश्चान्ये राक्षस्याः प्रकृतेर्गुणाः ..10 .. पृथिव्यां स्वर्गलोके च परिवृत्य वसन्ति ते . मद्भक्तिरहिता लोका राक्षसीं प्रकृतिं श्रिताः ..11 .. तामसीं ये श्रिता राजन्यान्ति ते रौरवं ध्रुवम् . अनिर्वाच्यं च ते दुःखं भुञ्जते तत्र संस्थिताः ..12 . दैवान्निःसृत्य नरकाज्जायन्ते भुवि कुब्जकाः . जात्यन्धाः पङ्गवो दीना हीनजातिषु ते नृप ..13 .. पुनः पापसमाचारा मय्यभक्ताः पतन्ति ते . उत्पतन्ति हि मद्भक्ता यां कांचिद्योनिमाश्रिताः ..14 .. लभन्ते स्वर्गतिं यज्ञैरन्यैर्धर्मश्च भूमिप . सुलभास्ताः सकामानां मयि भक्तिः सुदुर्लभा ..15 .. विमूढा मोहजालेन बद्धाः स्वेन च कर्मणा . अहं हन्ता अहं कर्ता अहं भोक्तेति वादिनः ..16 .. अहमेवेश्वरः शास्ता अहं वेत्ता अहं सुखी . एतादृशी मतिर्नॄणामधः पातयतीह तान् ..17 .. तस्मादेतत्समुत्सृज्य दैवीं प्रकृतिमाश्रय . भक्तिं कुरु मदीयां त्वमनिशं दृढचेतसा ..18 .. सापि भक्तिस्त्रिधा राजन्सात्त्विकी राजसीतरा . यद्देवान्भजते भक्त्या सात्त्विकी सा मता शुभा ..19 .. राजसी सा तु विज्ञेया भक्तिर्जन्ममृतिप्रदा . यद्यक्षांश्चैव रक्षांसि यजन्ते सर्वभावतः ..20 .. वेदेनाविहितं क्रूरं साहंकारं सदम्भकम् . भजन्ते प्रेतभूतादीन्कर्म कुर्वन्ति कामुकम् ..21 .. शोषयन्तो निजं देहमन्तःस्थं मां दृढाग्रहाः . तामस्येतादृशी भक्तिर्नृणां सा निरयप्रदा ..22 .. कामो लोभस्तथा क्रोधो दम्भश्चत्वार इत्यमी . महाद्वाराणि वीचीनां तस्मादेतांस्तु वर्जयेत् ..23 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे उपदेशयोगो नाम दशमोऽध्यायः .. 11 .. एकादशोऽध्यायः .. .. त्रिविधवस्तुविवेकनिरूपणम् .. श्रीगजानन उवाच \- तपोऽपि त्रिविधं राजन्कायिकादिप्रभेदतः . ऋजुतार्जवशौचानि ब्रह्मचर्यमहिंसनम् ..1 .. गुरुविज्ञद्विजातीनां पूजनं चासुरद्विषाम् . स्वधर्मपालनं नित्यं कायिकं तप ईदृशम् ..2 .. मर्मास्पृक्च प्रियं वाक्यमनुद्वेगं हितं ऋतम् . अधीतिर्वेदशास्त्राणां वाचिकं तप ईदृशम् ..3 .. अन्तःप्रसादः शान्तत्वं मौनमिन्द्रियनिग्रहः . निर्मलाशयता नित्यं मानसं तप ईदृशम् ..4 .. अकामतः श्रद्धया च यत्तपः सात्त्विकं च तत् . ऋध्यै सत्कारपूजार्थं सदम्भं राजसं तपः ..5 .. तदस्थिरं जन्ममृती प्रयच्छति न संशयः . परात्मपीडकं यच्च तपस्तामसमुच्यते ..6 .. विधिवाक्यप्रमाणार्थं सत्पात्रे देशकालतः . श्रद्धया दीयमानं यद्दानं तत्सात्त्विकं मतम् ..7 .. उपकारं फलं वापि काङ्क्षद्भिर्दीयते नरैः . क्लेशतो दीयमानं वा भक्त्या राजसमुच्यते ..8 .. अकालदेशतोऽपात्रेऽवज्ञया दीयते तु यत् . असत्काराच्च यद्दत्तं तद्दानं तामसं स्मृतम् ..9 .. ज्ञानं च त्रिविधं राजन् शृणुष्व स्थिरचेतसा . त्रिधा कर्म च कर्तारं ब्रवीमि ते प्रसंगतः ..10 .. नानाविधेषु भूतेषु मामेकं वीक्षते तु यः . नाशवत्सु च नित्यं मां तज्ज्ञानं सात्विकं नृप ..11 .. तेषु वेत्ति पृथग्भूतं विविधं भावमाश्रितः . मामव्ययं च तज्ज्ञानं राजसं परिकीर्तितम् ..12 .. हेतुहीनमसत्यं च देहात्मविषयं च यत् . असदल्पार्थविषयं तामसं ज्ञानमुच्यते ..13 .. भेदतस्त्रिविधं कर्म विद्धि राजन्मयेरितम् . कामनाद्वेषदम्भैर्यद्रहितं नित्यकर्म यत् ..14 .. कृतं विना फलेच्छां यत्कर्म सात्त्विकमुच्यते . यद्बहुक्लेशतः कर्म कृतं यच्च फलेच्छया ..15 .. क्रियमाणं नृभिर्दम्भात्कर्म राजसमुच्यते . अनपेक्ष्य स्वशक्तिं यदर्थक्षयकरं च यत् ..16 .. अज्ञानात्क्रियमाणं यत्कर्म तामसमीरितम् . कर्तारं त्रिविधं विद्धि कथ्यमानं मया नृप ..17 .. धैर्योत्साही समोऽसिद्धौ सिद्धौ चाविक्रियस्तु यः . अहंकारविमुक्तो यः स कर्ता सात्त्विको नृप ..18 .. कुर्वन्हर्षं च शोकं च हिंसां फलस्पृहां च यः . अशुचिर्लुब्धको यश्च राजसोऽसौ निगद्यते ..19 .. प्रमादाज्ञानसहितः परोच्छेदपरः शठः . अलसस्तर्कवान्यस्तु कर्तासौ तामसो मतः ..20 .. सुखं च त्रिविधं राजन्दुःखं च क्रमतः शृणु . सात्त्विकं राजसं चैव तामसं च मयोच्यते ..21 .. विषवद्भासते पूर्वं दुःखस्यान्तकरं च यत् . इष्यमानं तथाऽऽवृत्त्या यदन्तेऽमृतवद्भवेत् ..22 .. प्रसादात्स्वस्य बुद्धेर्यत्सात्त्विकं सुखमीरितम् . विषयाणां तु यो भोगो भासतेऽमृतवत्पुरा ..23 .. हालाहलमिवान्ते यद्राजसं सुखमीरितम् . तन्द्रिप्रमादसंभूतमालस्यप्रभवं च यत् ..24 .. सर्वदा मोहकं स्वस्य सुखं तामसमीदृशम् . न तदस्ति यदेतैर्यन्मुक्तं स्यात्त्रिविधैर्गुणैः ..25 .. राजन्ब्रह्मापि त्रिविधमोंतत्सदिति भेदतः . त्रिलोकेषु त्रिधा भूतमखिलं भूप वर्तते ..26 .. ब्रह्मक्षत्रियविट्शूद्राः स्वभावाद्भिन्नकर्मिणः . तानि तेषां तु कर्माणि संक्षेपात्तेऽधुना वदे ..27 .. अन्तर्बाह्येन्द्रियाणां च वश्यत्वमार्जवं क्षमा . नानातपांसि शौचं च द्विविधं ज्ञानमात्मनः ..28 .. वेदशास्त्रपुराणानां स्मृतीनां ज्ञानमेव च . अनुष्ठानं तदर्थानां कर्म ब्राह्ममुदाहृतम् ..29 .. दार्ढ्यं शौर्यं च दाक्ष्यं च युद्धे पृष्ठाप्रदर्शनम् . शरण्यपालनं दानं धृतिस्तेजः स्वभावजम् ..30 .. प्रभुता मन औनत्यं सुनीतिर्लोकपालनम् . पञ्चकर्माधिकारित्वं क्षात्रं कर्म समीरितम् ..31 .. नानावस्तुक्रयो भूमेः कर्षणं रक्षणं गवाम् . त्रिधा कर्माधिकारित्वं वैश्यकर्म समीरितम् ..32 .. दानं द्विजानां शुश्रूषा सर्वदा शिवसेवनम् . एतादृशं नरव्याघ्र कर्म शौद्रमुदीरितम् ..33 .. स्वस्वकर्मरता एते मय्यर्प्याखिलकारिणः . मत्प्रसादात्स्थिरं स्थानं यान्ति ते परमं नृप .. 34.. इति ते कथितो राजन्प्रसादाद्योगौत्तमः . सांगोपांगः सविस्तारोऽनादिसिद्धो मया प्रिय .. 35 .. युङ्क्ष्व योगं मयाख्यातं नाख्यातं कस्यचिन्नृप . गोपयैनं ततः सिद्धिं परां यास्यस्यनुत्तमाम् ..36 .. व्यास उवाच \- इति तस्य वचः श्रुत्वा प्रसन्नस्य महात्मनः . गणेशस्य वरेण्यः स चकार च यथोदितम् ..37 .. त्यक्त्वा राज्यं कुटुम्बं च कान्तारं प्रययौ रयात् . उपदिष्टं यथा योगमास्थाय मुक्तिमाप्नवान् ..38 .. इमं गोप्यतमं योगं शृणोति श्रद्धया तु यः . सोऽपि कैवल्यमाप्नोति यथा योगी तथैव सः ..39 .. य इमं श्रावयेद्योगं कृत्वा स्वार्थं सुबुद्धिमान् . यथा योगी तथा सोऽपि परं निर्वाणमृच्छति ..40 .. यो गीतां सम्यगभ्यस्य ज्ञात्वा चार्थं गुरोर्मुखात् . कृत्वा पूजां गणेशस्य प्रत्यहं पठते तु यः ..41 .. एककालं द्विकालं वा त्रिकालं वापि यः पठेत् . ब्रह्मीभूतस्य तस्यापि दर्शनान्मुच्यते नरः ..42 .. न यज्ञैर्न व्रतैर्दानैर्नाग्निहोत्रैर्महाधनैः . न वेदैः सम्यगभ्यस्तैः सहाङ्गकैः ..43 .. पुराणश्रवणैर्नैव न शास्त्रैः साधुचिन्तितैः . प्राप्यते ब्रह्म परममनया प्राप्यते नरैः ..44 .. ब्रह्मघ्नो मद्यपः स्तेयी गुरुतल्पगमोऽपि यः . चतुर्णां यस्तु संसर्गी महापातककारिणाम् ..45 .. स्त्रीहिंसागोवधादीनां कर्तारो ये च पापिनः . ते सर्वे प्रतिमुच्यन्ते गीतामेतां पठन्ति चेत् ..46 .. यः पठेत्प्रयतो नित्यं स गणेशो न संशयः . चतुर्थ्यां यः पठेद्भक्त्या सोऽपि मोक्षाय कल्पते ..47 .. तत्तत्क्षेत्रं समासाद्य स्नात्वाभ्यर्च्य गजाननम् . सकृद्गीतां पठन्भक्त्या ब्रह्मभूयाय कल्पते ..48 .. भाद्रे मासे सिते पक्षे चतुर्थ्यां भक्तिमान्नरः . कृत्वा महीमयीं मूर्तिं गणेशस्य चतुर्भुजाम् ..49 .. सवाहनां सायुधां च समभ्यर्च्य यथाविधि . यः पठेत्सप्तकृत्वस्तु गीतामेतां प्रयत्नतः ..50 .. ददाति तस्य सन्तुष्टो गणेशो भोगमुत्तमम् . पुत्रान्पौत्रान्धनं धान्यं पशुरत्नादिसम्पदः ..51 .. विद्यार्थिनो भवेद्विद्या सुखार्थी सुखमाप्नुयात् . कामानन्याँल्लभेत्कामी मुक्तिमन्ते प्रयान्ति ते ..52 .. इति श्रीमद्गणेशगीतासूपनिषदर्थगर्भासु योगामृतार्थशास्त्रे श्रीगणेशपुराणे उत्तरखण्डे गजाननवरेण्यसंवादे त्रिविधवस्तुविवेकनिरूपणं नाम एकादशोऽध्यायः .. .. इति गणेश गीता समाप्ता .. ## Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}