श्रीमद्भगवद्गीता अष्टोत्तरशतनामावली

श्रीमद्भगवद्गीता अष्टोत्तरशतनामावली

ॐ गीतायै नमः । ॐ गोविन्दहृद्गङ्गायै नमः । ॐ गुरुगेयायै नमः । ॐ गिरामृतायै नमः । ॐ गायत्र्यै नमः । ॐ गोपितायै नमः । ॐ गूढायै नमः । ॐ गुडाकेशार्तिहारिण्यै नमः । ॐ मधुसूदनमुखाम्भोजसुधायै नमः । ॐ सर्वार्थमञ्जर्यै नमः । १० ॐ महाभारतमध्यस्थायै नमः । ॐ मुकुन्दघनदामिन्यै नमः । ॐ हरिझङ्कृतचिद्वीणायै नमः । ॐ त्रिषट्तन्त्री-वरस्वरायै नमः । ॐ प्रस्थानप्रमुखायै नमः । ॐ प्रत्यग्दीपिकायै नमः । ॐ प्रणवात्मिकायै नमः । ॐ प्रपत्त्यङ्कुरिकायै नमः । ॐ सीतायै नमः । ॐ सत्यायै नमः । २० ॐ कृष्णाब्जशारदायै नमः । ॐ कृष्णापति-समुद्धर्त्र्यै नमः । ॐ कार्पण्याधि-महौषधये नमः । ॐ अम्बायै नमः । ॐ अचिन्त्यपदायै नमः । ॐ अमात्रायै नमः । ॐ चिन्मात्रायै नमः । ॐ आनन्दवर्षिण्यै नमः । ॐ अष्टादशभुजायै नमः । ॐ अनन्तायै नमः । ३० ॐ अध्यात्मशस्त्रास्त्रधारिण्यै नमः । ॐ वरदायै नमः । ॐ अभयदायै नमः । ॐ ज्ञानमुद्रायै नमः । ॐ मन्त्राक्षमालिकायै नमः । ॐ वेणुगानरतायै नमः । ॐ शूल-शङ्ख-चक्र-गदाधरायै नमः । ॐ विद्याकुम्भोलसत्पाणये नमः । ॐ बाणकोदण्डमण्डितायै नमः । ॐ करताल-लयोपेतायै नमः । ४० ॐ पद्मपाशाङ्कुशोज्ज्वलायै नमः । ॐ अनुष्टुप्सङ्कुलायै नमः । ॐ नानाछन्दालङ्कारसुन्दर्यै नमः । ॐ इन्द्रोपेन्द्रसंवलितायै नमः । ॐ उपजाति-सुसज्जितायै नमः । ॐ विपरीतवृत्ति-युक्तायै नमः । ॐ वर्णमङ्गल-विग्रहायै नमः । ॐ व्यासप्रियायै नमः । ॐ सप्तशत्यै नमः । ॐ वासुदेवप्रसादजायै नमः । ५० ॐ विषादघ्न्यै नमः । ॐ विरागिण्यै नमः । ॐ विद्यायै नमः । ॐ व्यामोहनाशिन्यै नमः । ॐ विनेयवत्सलायै नमः । ॐ श्रेयायै नमः । ॐ निश्चितार्थ-प्रकाशिन्यै नमः । ॐ देहीदेहविवेकाढ्यायै नमः । ॐ बुद्धिद्वय-विलासिन्यै नमः । ॐ निर्द्वन्द्वायै नमः । ६० ॐ नित्य-सत्त्वस्थायै नमः । ॐ निःस्पृहायै नमः । ॐ संशयापहायै नमः । ॐ ब्राह्मीस्थित्यै नमः । ॐ स्थितप्रज्ञायै नमः । ॐ ब्रह्मस्पर्श-सुखास्पदायै नमः । ॐ ब्रह्मयोनये नमः । ॐ यज्ञमय्यै नमः । ॐ ब्रह्मनिर्वाणदायिन्यै नमः । ॐ कर्मान्तायै नमः । ७० ॐ कामतायै नमः । ॐ काम्यायै नमः । ॐ सौम्यायै नमः । ॐ योगत्रयाश्रयायै नमः । ॐ धर्मक्षेत्रोद्भवायै नमः । ॐ धर्म्यायै नमः । ॐ ध्यानस्थायै नमः । ॐ भक्तिनिर्झर्यै नमः । ॐ ज्ञानविज्ञानसोपानायै नमः । ॐ दिव्यस्मरणसन्तत्यै नमः । ८० ॐ राजविद्यायै नमः । ॐ राजगुह्यायै नमः । ॐ प्रत्यक्षायै नमः । ॐ सुलभागत्यै नमः । ॐ विभूतिभूषितायै नमः । ॐ अनन्तायै नमः । ॐ विश्वरूपप्रदर्शिन्यै नमः । ॐ अद्वेष्ट्ट्त्वादि-सन्दोहायै नमः । ॐ क्षेत्र-क्षेत्रज्ञ-पालिन्यै नमः । ॐ गुणज्ञायै नमः । ९० ॐ त्रिगुणातीतायै नमः । ॐ क्षराक्षरविमर्शिन्यै नमः । ॐ पुरुषोत्तमपरायै नमः । ॐ पूर्णायै नमः । ॐ कृतकृत्यपदप्रदायै नमः । ॐ दिव्यसम्पत्प्रसवे नमः । ॐ दुर्गायै नमः । ॐ दुराचारविघातिन्यै नमः । ॐ संन्यासरसिकायै नमः । ॐ मुक्तायै नमः । १०० ॐ सर्वपापप्रमोचिन्यै नमः । ॐ श्रीशङ्करादृतायै नमः । ॐ अद्वैतायै नमः । ॐ श्रीनिवासनिवासभुवे नमः । ॐ सर्वशास्त्रमय्यै नमः । ॐ संविदे नमः । ॐ स्मृत्यै नमः । ॐ समरसाकृत्यै नमः । १०८ Encoded and proofread by Sunder Hattangadi
% Text title            : bhagavadgItA aShTottarashatanaamaavaliH
% File name             : giitaa108.itx
% itxtitle              : bhagavadgItA.aShTottarashatanAmAvalI
% engtitle              : shrImadbhagavadgItA aShTottarashatanAmAvalih
% Category              : aShTottarashatanAmAvalI, giitaa, bhagavadgItA, nAmAvalI
% Location              : doc_giitaa
% Sublocation           : giitaa
% Subcategory           : bhagavadgItA
% Texttype              : nAmAvalI
% Author                : Traditional
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Description-comments  : From Shri Chitrapur Stutimanjari, 3rd revised edition 2008
% Indexextra            : (chitrApura stutimanjari)
% Latest update         : June 3, 2013
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org