% Text title : bhagavadgItA anvayasandhivigraha sahitaM % File name : gitAanvayasandhivigraha.itx % Category : gItA, giitaa, bhagavadgItA % Location : doc\_giitaa % Author : - % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Translated by : - % Latest update : July 4, 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Gita - sandhi-vigraha and anvaya ..}## \itxtitle{.. gItA sandhivigraha anvaya ..}##\endtitles ## atha प्रथमोऽध्यायः . अर्जुनविषादयोगः . अथ प्रथमः अध्यायः . अर्जुन\-विषाद योगः . धृतराष्ट्र उवाच . धृतराष्ट्रः उवाच . धर्मक्षेत्रे कुरुक्षेत्रे समवेता युयुत्सवः . मामकाः पाण्डवाश्चैव किमकुर्वत सञ्जय .. 1\-1.. धर्म\-क्षेत्रे कुरु\-क्षेत्रे समवेताः युयुत्सवः . मामकाः पाण्डवाः च एव किम् अकुर्वत सञ्जय .. 1\-1.. हे सञ्जय##!## धर्म\-क्षेत्रे\, कुरु\-क्षेत्रे\, युयुत्सवः समवेताः मामकाः पाण्डवाः च एव किम् अकुर्वत ##?## सञ्जय उवाच . सञ्जयः उवाच . दृष्ट्वा तु पाण्डवानीकं व्यूढं दुर्योधनस्तदा . आचार्यमुपसंगम्य राजा वचनमब्रवीत् .. 1\-2.. दृष्ट्वा तु पाण्डव\-अनीकम् व्यूढम् दुर्योधनः तदा . आचार्यम् उपसङ्गम्य राजा वचनम् अब्रवीत् .. 1\-2.. तदा तु पाण्डव\-अनीकम् व्यूढम् दृष्ट्वा\, राजा दुर्योधनः आचार्यम् उपसङ्गम्य\, ##(##इदं##)## वचनम् अब्रवीत् .. पश्यैतां पाण्डुपुत्राणामाचार्य महतीं चमूम् . व्यूढां द्रुपदपुत्रेण तव शिष्येण धीमता .. 1\-3.. पश्य एताम् पाण्डु\-पुत्राणाम् आचार्य महतीम् चमूम् . व्यूढाम् द्रुपद\-पुत्रेण तव शिष्येण धीमता .. 1\-3.. हे आचार्य##!## तव धीमता शिष्येण\, द्रुपद\-पुत्रेण व्यूढाम् पाण्डु\-पुत्राणाम् एताम् महतीम् चमूम् पश्य . अत्र शूरा महेष्वासा भीमार्जुनसमा युधि . युयुधानो विराटश्च द्रुपदश्च महारथः .. 1\-4.. अत्र शूराः महा\-इषु\-आसाः भीम\-अर्जुन\-समाः युधि . युयुधानः विराटः च द्रुपदः च महारथः .. 1\-4.. अत्र\, भीम\-अर्जुन\-समाः युधि शूराः महा\-इषु\-आसाः\, महारथः युयुधानः\, विराटः च द्रुपदः च . धृष्टकेतुश्चेकितानः काशिराजश्च वीर्यवान् . पुरुजित्कुन्तिभोजश्च शैब्यश्च नरपुंगवः .. 1\-5.. धृष्टकेतुः चेकितानः काशिराजः च वीर्यवान् . पुरुजित् कुन्तिभोजः च शैब्यः च नर\-पुङ्गवः .. 1\-5.. धृष्टकेतुः\, चेकितानः च\, वीर्यवान् काशिराजः च\, पुरुजित् कुन्तिभोजः च\, नर\-पुङ्गवः शैब्यः च . युधामन्युश्च विक्रान्त उत्तमौजाश्च वीर्यवान् . सौभद्रो द्रौपदेयाश्च सर्व एव महारथाः .. 1\-6.. युधामन्युः च विक्रान्तः उत्तमौजाः च वीर्यवान् . सौभद्रः द्रौपदेयाः च सर्वे एव महारथाः .. 1\-6.. विक्रान्तः युधामन्युः च\, वीर्यवान् उत्तमौजाः सौभद्रः च\, द्रौपदेयाः च\, सर्वे महारथाः एव . अस्माकं तु विशिष्टा ये तान्निबोध द्विजोत्तम . नायका मम सैन्यस्य संज्ञार्थं तान्ब्रवीमि ते .. 1\-7.. अस्माकम् तु विशिष्टाः ये तान् निबोध द्विज\-उत्तम . नायकाः मम सैन्यस्य संज्ञार्थं तान् ब्रवीमि ते .. 1\-7.. हे द्विज\-उत्तम##!## अस्माकम् तु ये विशिष्टाः\, मम सैन्यस्य नायकाः\, तान् निबोध . तान् संज्ञार्थम् ते ब्रवीमि . भवान्भीष्मश्च कर्णश्च कृपश्च समितिञ्जयः . अश्वत्थामा विकर्णश्च सौमदत्तिर्जयद्रथः .. 1\-8.. भवान् भीष्मः च कर्णः च कृपः च समितिञ्जयः . अश्वत्थामा विकर्णः च सौमदत्तिः तथा एव च .. 1\-8.. भवान् भीष्मः च\, कर्णः च\, समितिञ्जयः कृपः च\, अश्वत्थामा विकर्णः च\, तथा एव च सौमदत्तिः . अन्ये च बहवः शूरा मदर्थे त्यक्तजीविताः . नानाशस्त्रप्रहरणाः सर्वे युद्धविशारदाः .. 1\-9.. अन्ये च बहवः शूराः मदर्थे त्यक्त\-जीविताः . नाना\-शस्त्र\-प्रहरणाः सर्वे युद्ध\-विशारदाः .. 1\-9.. अन्ये च बहवः शूराः\, सर्वे मदर्थे त्यक्त\-जीविताः\, नाना\-शस्त्र\-प्रहरणाः युद्ध\-विशारदाः ##[##सन्ति##]##. अपर्याप्तं तदस्माकं बलं भीष्माभिरक्षितम् . पर्याप्तं त्विदमेतेषां बलं भीमाभिरक्षितम् .. 1\-10.. अपर्याप्तम् तत् अस्माकम् बलम् भीष्म\-अभिरक्षितम् . पर्याप्तम् तु इदम् एतेषाम् बलम् भीम\-अभिरक्षितम् .. 1\-10.. अस्माकम् भीष्म\-अभिरक्षितम् तत् बलम् अपर्याप्तम्\, एतेषाम् तु भीम\-अभिरक्षितम् इदम् बलम् पर्याप्तम् ##(##अस्ति##)##. अयनेषु च सर्वेषु यथाभागमवस्थिताः . भीष्ममेवाभिरक्षन्तु भवन्तः सर्व एव हि .. 1\-11.. अयनेषु च सर्वेषु यथा\-भागम् अवस्थिताः . भीष्मम् एव अभिरक्षन्तु भवन्तः सर्वे एव हि .. 1\-11.. भवन्तः सर्वे एव हि सर्वेषु अयनेषु च यथा\-भागम् अवस्थिताः भीष्मम् एव अभिरक्षन्तु . तस्य सञ्जनयन्हर्षं कुरुवृद्धः पितामहः . सिंहनादं विनद्योच्चैः शङ्खं दध्मौ प्रतापवान् .. 1\-12.. तस्य सञ्जनयन् हर्षम् कुरु\-वृद्धः पितामहः . सिंहनादम् विनद्य उच्चैः शङ्खम् दध्मौ प्रतापवान् .. 1\-12.. तस्य हर्षम् सञ्जनयन् प्रतापवान् कुरु\-वृद्धः पितामहः\, उच्चैः सिंहनादम् विनद्य शङ्खम् दध्मौ . ततः शङ्खाश्च भेर्यश्च पणवानकगोमुखाः . सहसैवाभ्यहन्यन्त स शब्दस्तुमुलोऽभवत् .. 1\-13.. ततः शङ्खाः च भेर्यः च पणव\-आनक\-गोमुखाः . सहसा एव अभ्यहन्यन्त सः शब्दः तुमुलः अभवत् .. 1\-13.. ततः शङ्खाः च भेर्यः च पणव\-आनक\-गोमुखाः सहसा एव अभ्यहन्यन्त . सः शब्दः तुमुलः अभवत् . ततः श्वेतैर्हयैर्युक्ते महति स्यन्दने स्थितौ . माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः .. 1\-14.. ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ . माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः .. 1\-14.. ततः श्वेतैः हयैः युक्ते महति स्यन्दने स्थितौ माधवः पाण्डवः च एव दिव्यौ शङ्खौ प्रदध्मतुः . पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः . पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः .. 1\-15.. पाञ्चजन्यम् हृषीकेशः देवदत्तम् धनञ्जयः . पौण्ड्रम् दध्मौ महा\-शङ्खम् भीम\-कर्मा वृक\-उदरः .. 1\-15.. हृषीकेशः पाञ्चजन्यम्\, धनञ्जयः देवदत्तम् \, भीम\-कर्मा वृक\-उदरः पौण्ड्रम् महा\-शङ्खम् दध्मौ . अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः . नकुलः सहदेवश्च सुघोषमणिपुष्पकौ .. 1\-16.. अनन्तविजयम् राजा कुन्ती\-पुत्रः युधिष्ठिरः . नकुलः सहदेवः च सुघोष\-मणि\-पुष्पकौ .. 1\-16.. कुन्ती\-पुत्रः राजा युधिष्ठिरः अनन्तविजयम्\, नकुलः सहदेवः च सुघोष\-मणि\-पुष्पकौ . काश्यश्च परमेष्वासः शिखण्डी च महारथः . धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः .. 1\-17.. काश्यः च परम\-इषु\-आसः शिखण्डी च महारथः . धृष्टद्युम्नः विराटः च सात्यकिः च अपराजितः .. 1\-17.. परम\-इषु\-आसः काश्यः च\, महारथः शिखण्डी च धृष्टद्युम्नः विराटः च\, अपराजितः सात्यकिः च . द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते . सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक् .. 1\-18.. द्रुपदः द्रौपदेयाः च सर्वशः पृथिवी\-पते . सौभद्रः च महा\-बाहुः शङ्खान् दध्मुः पृथक् पृथक् .. 1\-18.. द्रुपदः द्रौपदेयाः च\, महा\-बाहुः सौभद्रः च\, हे पृथिवी\-पते##!## पृथक् पृथक् सर्वशः शङ्खान् दध्मुः . स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत् . नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन् .. 1\-19.. सः घोषः धार्तराष्ट्राणाम् हृदयानि व्यदारयत् . नभः च पृथिवीम् च एव तुमुलः अभ्यनुनादयन् .. 1\-19.. सः तुमुलः घोषः नभः च पृथिवीम् च एव व्यनुनादयन्\, धार्त्रराष्ट्राणाम् हृदयानि व्यदारयत् . अथ व्यवस्थितान्दृष्ट्वा धार्त्रराष्ट्रान् कपिध्वजः . प्रवृत्ते शस्त्रसम्पाते धनुरुद्यम्य पाण्डवः .. 1\-20.. हृषीकेशं तदा वाक्यमिदमाह महीपते . अथ व्यवस्थितान् दृष्ट्वा धार्त्रराष्ट्रान् कपि\-ध्वजः . प्रवृत्ते शस्त्र\-सम्पाते धनुः उद्यम्य पाण्डवः .. 1\-20.. हृषीकेशम् तदा वाक्यम् इदम् आह महीपते . अथ कपि\-ध्वजः पाण्डवः धार्त्रराष्ट्रान् व्यवस्थितान् दृष्ट्वा\, शस्त्र\-सम्पाते प्रवृत्ते ##(##सति##)## धनुः उद्यम्य हे महीपते##!## तदा हृषीकेशम् इदम् वाक्यम् आह . अर्जुन उवाच . अर्जुनः उवाच . सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत .. 1\-21.. सेनयोः उभयोः मध्ये रथम् स्थापय मे अच्युत .. 1\-21.. हे अच्युत##!## उभयोः सेनयोः मध्ये मे रथम् स्थापय . यावदेतान्निरीक्षेऽहं योद्धुकामानवस्थितान् . कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे .. 1\-22.. .. यावत् एतान् निरीक्षे अहम् योद्धु\-कामान् अवस्थितान् . कैः मया सह योद्धव्यम् अस्मिन् रण\-समुद्यमे .. 1\-22.. यावत् अहम् योद्धु\-कामान् अवस्थितान् एतान् निरीक्षे\; अस्मिन् रण\-समुद्यमे मया कैः सह योद्धव्यम् ##?## योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः . धार्तराष्ट्रस्य दुर्बुद्धेर्युद्धे प्रियचिकीर्षवः .. 1\-23.. .. योत्स्यमानान् अवेक्षे अहम् ये एते अत्र समागताः . धार्तराष्ट्रस्य दुर्बुद्धेः युद्धे प्रिय\-चिकीर्षवः .. 1\-23.. दुर्बुद्धेः धार्तराष्ट्रस्य युद्धे प्रिय\-चिकीर्षवः ये एते अत्र समागताः योत्स्यमानान् अहम् अवेक्षे . सञ्जय उवाच . सञ्जयः उवाच . एवमुक्तो हृषीकेशो गुडाकेशेन भारत . सेनयोरुभयोर्मध्ये स्थापयित्वा रथोत्तमम् .. 1\-24.. भीष्मद्रोणप्रमुखतः सर्वेषां च महीक्षिताम् . उवाच पार्थ पश्यैतान्समवेतान्कुरूनिति .. 1\-25.. एवम् उक्तः हृषीकेशः गुडाकेशेन भारत . सेनयोः उभयोः मध्ये स्थापयित्वा रथ\-उत्तमम् .. 1\-24.. भीष्म\-द्रोण\-प्रमुखतः सर्वेषाम् च मही\-क्षिताम् . उवाच पार्थ पश्य एतान् समवेतान् कुरून् इति .. 1\-25.. हे भारत##!## एवम् गुडाकेशेन उक्तः हृषीकेशः\, उभयोः सेनयोः मध्ये\, भीष्म\-द्रोण\-प्रमुखतः सर्वेषाम् च मही\-क्षिताम् रथ\-उत्तमम् स्थापयित्वा\, हे ##'##पार्थ##!## एतान् समवेतान् कुरून् पश्य##'##\, इति उवाच . तत्रापश्यत्स्थितान्पार्थः पितॄनथ पितामहान् . आचार्यान्मातुलान्भ्रातॄन्पुत्रान्पौत्रान्सखींस्तथा .. 1\-26.. श्वशुरान्सुहृदश्चैव सेनयोरुभयोरपि . तान्समीक्ष्य स कौन्तेयः सर्वान्बन्धूनवस्थितान् .. 1\-27.. कृपया परयाविष्टो विषीदन्निदमब्रवीत् . तत्र अपश्यत् स्थितान् पार्थः पितॄन् अथ पितामहान् . आचार्यान् मातुलान् भ्रातॄन् पुत्रान् पौत्रान् सखीन् तथा .. 1\-26.. श्वशुरान् सुहृदः च एव सेनयोः उभयोः अपि . तान् समीक्ष्य सः कौन्तेयः सर्वान् बन्धून् अवस्थितान् .. 1\-27.. कृपया परयाविष्टः विषीदन् इदम् अब्रवीत् . अथ पार्थः उभयोः सेनयोः अपि\, तत्र स्थितान् पितॄन्\, पितामहान्\, आचार्यान्\, मातुलान्\, भ्रातॄन्\, पुत्रान्\, पौत्रान् तथा सखीन्\, श्वशुरान् सुहृदः\, च एव अपश्यत् सः कौन्तेयः . तान् सर्वान् बन्धून् अवस्थितान् समीक्ष्य परया कृपया आविष्टः\, विषीदन् इदम् अब्रवीत् . अर्जुन उवाच . अर्जुनः उवाच . दृष्ट्वेमं स्वजनं कृष्ण युयुत्सुं समुपस्थितम् .. 1\-28.. सीदन्ति मम गात्राणि मुखं च परिशुष्यति . वेपथुश्च शरीरे मे रोमहर्षश्च जायते .. 1\-29.. दृष्ट्वा इमम् स्वजनम् कृष्ण युयुत्सुम् समुपस्थितम् .. 1\-28.. सीदन्ति मम गात्राणि मुखम् च परिशुष्यति . वेपथुः च शरीरे मे रोम\-हर्षः च जायते .. 1\-29.. हे कृष्ण##!## इमम् स्वजनम् युयुत्सुम् समुपस्थितम् दृष्ट्वा मम गात्राणि सीदन्ति मुखम् च परिशुष्यति\, मे शरीरे वेपथुः च रोम\-हर्षः च जायते . गाण्डीवं स्रंसते हस्तात्त्वक्चैव परिदह्यते . न च शक्नोम्यवस्थातुं भ्रमतीव च मे मनः .. 1\-30.. गाण्डीवम् स्रंसते हस्तात् त्वक् च एव परिदह्यते . न च शक्नोमि अवस्थातुम् भ्रमति इव च मे मनः .. 1\-30.. हस्तात् गाण्डीवम् स्रंसते\, त्वक् च एव परिदह्यते\, अवस्थातुम् च न शक्नोमि मे मनः च भ्रमति इव . निमित्तानि च पश्यामि विपरीतानि केशव . न च श्रेयोऽनुपश्यामि हत्वा स्वजनमाहवे .. 1\-31.. निमित्तानि च पश्यामि विपरीतानि केशव . न च श्रेयः अनुपश्यामि हत्वा स्वजनम् आहवे .. 1\-31.. हे केशव##!## निमित्तानि विपरीतानि च पश्यामि . आहवे च स्वजनम् हत्वा श्रेयः न अनुपश्यामि . न काङ्क्षे विजयं कृष्ण न च राज्यं सुखानि च . किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा .. 1\-32.. न काङ्क्षे विजयम् कृष्ण न च राज्यम् सुखानि च . किम् नः राज्येन गोविन्द किम् भोगैः जीवितेन वा .. 1\-32.. हे कृष्ण##!## विजयम् न \, राज्यम् च सुखानि च न ##(##काङ्क्षे##)##. हे गोविन्द##!## नः राज्येन किम् भोगैः जीवितेन वा किम् ##?## येषामर्थे काङ्क्षितं नो राज्यं भोगाः सुखानि च . त इमेऽवस्थिता युद्धे प्राणांस्त्यक्त्वा धनानि च .. 1\-33.. आचार्याः पितरः पुत्रास्तथैव च पितामहाः . मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनस्तथा .. 1\-34.. येषाम् अर्थे काङ्क्षितम् नः राज्यम् भोगाः सुखानि च . ते इमे अवस्थिताः युद्धे प्राणान् त्यक्त्वा धनानि च .. 1\-33.. आचार्याः पितरः पुत्राः तथा एव च पितामहाः . मातुलाः श्वशुराः पौत्राः श्यालाः सम्बन्धिनः तथा .. 1\-34.. येषाम् अर्थे नः राज्यम् काङ्क्षितम्\, भोगाः सुखानि च\; ते इमे आचार्याः पितरः पुत्राः\, तथा एव च पितामहाः\, मातुलाः\, श्वशुराः\, पौत्राः\, श्यालाः\, तथा सम्बन्धिनः प्राणान् धनानि च त्यक्त्वा\, युद्धे अवस्थिताः . एतान्न हन्तुमिच्छामि घ्नतोऽपि मधुसूदन . अपि त्रैलोक्यराज्यस्य हेतोः किं नु महीकृते .. 1\-35.. एतान् न हन्तुम् इच्छामि घ्नतः अपि मधुसूदन . अपि त्रैलोक्य\-राज्यस्य हेतोः किम् नु महीकृते .. 1\-35.. हे मधुसूदन##!## ##(##मां##)## घ्नतः अपि एतान्\, त्रैलोक्य\-राज्यस्य हेतोः अपि न हन्तुम् इच्छामि\, किम् नु महीकृते ##?## निहत्य धार्तराष्ट्रान्नः का प्रीतिः स्याज्जनार्दन . पापमेवाश्रयेदस्मान्हत्वैतानाततायिनः .. 1\-36.. निहत्य धार्तराष्ट्रान् नः का प्रीतिः स्यात् जनार्दन . पापम् एव आश्रयेत् अस्मान् हत्वा एतान् आततायिनः .. 1\-36.. हे जनार्दन##!## एतान् धार्तराष्ट्रान् निहत्य नः का प्रीतिः स्यात् ##?## आततायिनः हत्वा अस्मान् पापम् एव आश्रयेत् . तस्मान्नार्हा वयं हन्तुं धार्तराष्ट्रान्स्वबान्धवान् . स्वजनं हि कथं हत्वा सुखिनः स्याम माधव .. 1\-37.. तस्मात् न अर्हाः वयम् हन्तुम् धार्तराष्ट्रान् स्वबान्धवान् . स्वजनम् हि कथम् हत्वा सुखिनः स्याम माधव .. 1\-37.. हे माधव##!## तस्मात् स्वबान्धवान् धार्तराष्ट्रान् हन्तुम् वयम् न अर्हाः . हि स्वजनम् हत्वा ##(##वयम्##)## कथम् सुखिनः स्याम ##?## यद्यप्येते न पश्यन्ति लोभोपहतचेतसः . कुलक्षयकृतं दोषं मित्रद्रोहे च पातकम् .. 1\-38.. कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम् . कुलक्षयकृतं दोषं प्रपश्यद्भिर्जनार्दन .. 1\-39.. यदि अपि एते न पश्यन्ति लोभ\-उपहत\-चेतसः . कुल\-क्षय\-कृतम् दोषम् मित्र\-द्रोहे च पातकम् .. 1\-38.. कथम् न ज्ञेयम् अस्माभिः पापात् अस्मान् निवर्तितुम् . कुल\-क्षय\-कृतम् दोषम् प्रपश्यद्भिः जनार्दन .. 1\-39.. यदि अपि एते लोभ\-उपहत\-चेतसः कुल\-क्षय\-कृतम् दोषम्\, मित्र\-द्रोहे च पातकम् न पश्यन्ति\; हे जनार्दन##!## कुल\-क्षय\-कृतम् दोषम् प्रपश्यद्भिः अस्माभिः अस्मात् पापात् निवर्तितुम् कथम् न ज्ञेयम् ##?## कुलक्षये प्रणश्यन्ति कुलधर्माः सनातनाः . धर्मे नष्टे कुलं कृत्स्नमधर्मोऽभिभवत्युत .. 1\-40.. कुल\-क्षये प्रणश्यन्ति कुल\-धर्माः सनातनाः . धर्मे नष्टे कुलम् कृत्स्नम् अधर्मः अभिभवति उत .. 1\-40.. कुल\-क्षये सनातनाः कुल\-धर्माः प्रणश्यन्ति\, उत धर्मे नष्टे अधर्मः कृत्स्नम् कुलम् अभिभवति . अधर्माभिभवात्कृष्ण प्रदुष्यन्ति कुलस्त्रियः . स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्णसङ्करः .. 1\-41.. अधर्म\-अभिभवात् कृष्ण प्रदुष्यन्ति कुल\-स्त्रियः . स्त्रीषु दुष्टासु वार्ष्णेय जायते वर्ण\-सङ्करः .. 1\-41.. हे कृष्ण##!## अधर्म\-अभिभवात् कुल\-स्त्रियः प्रदुष्यन्ति . हे वार्ष्णेय##!## स्त्रीषु दुष्टासु वर्ण\-सङ्करः जायते . सङ्करो नरकायैव कुलघ्नानां कुलस्य च . पतन्ति पितरो ह्येषां लुप्तपिण्डोदकक्रियाः .. 1\-42.. सङ्करः नरकाय एव कुल\-घ्नानाम् कुलस्य च . पतन्ति पितरः हि एषाम् लुप्त\-पिण्ड\-उदक\-क्रियाः .. 1\-42.. सङ्करः कुल\-घ्नानाम् कुलस्य च नरकाय एव ##(##भवति##)##\; हि एषाम् पितरः लुप्त\-पिण्ड\-उदक\-क्रियाः ##(##सन्तः##)## पतन्ति . दोषैरेतैः कुलघ्नानां वर्णसङ्करकारकैः . उत्साद्यन्ते जातिधर्माः कुलधर्माश्च शाश्वताः .. 1\-43.. दोषैः एतैः कुल\-घ्नानाम् वर्ण\-सङ्कर\-कारकैः . उत्साद्यन्ते जाति\-धर्माः कुल\-धर्माः च शाश्वताः .. 1\-43.. कुल\-घ्नानाम् एतैः वर्ण\-सङ्कर\-कारकैः दोषैः शाश्वताः जाति\-धर्माः कुल\-धर्माः च उत्साद्यन्ते . उत्सन्नकुलधर्माणां मनुष्याणां जनार्दन . नरके नियतं वासो भवतीत्यनुशुश्रुम .. 1\-44.. उत्सन्न\-कुल\-धर्माणाम् मनुष्याणाम् जनार्दन . नरके अनियतम् वासः भवति इति अनुशुश्रुम .. 1\-44.. हे जनार्दन##!## उत्सन्न\-कुल\-धर्माणाम् मनुष्याणाम् नरके नियतम् वासः भवति\, इति अनुशुश्रुम . अहो बत महत्पापं कर्तुं व्यवसिता वयम् . यद्राज्यसुखलोभेन हन्तुं स्वजनमुद्यताः .. 1\-45.. अहो बत महत् पापम् कर्तुम् व्यवसिता वयम् . यत् राज्य\-सुख\-लोभेन हन्तुम् स्वजनम् उद्यताः .. 1\-45.. अहो##!## बत\, महत् पापम् कर्तुम् वयम् व्यवसिताः यत् राज्य\-सुख\-लोभेन स्वजनम् हन्तुम् उद्यताः . यदि मामप्रतीकारमशस्त्रं शस्त्रपाणयः . धार्तराष्ट्रा रणे हन्युस्तन्मे क्षेमतरं भवेत् .. 1\-46.. यदि माम् अप्रतीकारम् अशस्त्रम् शस्त्र\-पाणयः . धार्तराष्ट्राः रणे हन्युः तत् मे क्षेमतरम् भवेत् .. 1\-46.. यदि शस्त्र\-पाणयः धार्तराष्ट्राः अशस्त्रम् अप्रतीकारम् माम् रणे हन्युः तत् मे क्षेमतरम् भवेत् . सञ्जय उवाच . सञ्जयः उवाच . एवमुक्त्वार्जुनः सङ्ख्ये रथोपस्थ उपाविशत् . विसृज्य सशरं चापं शोकसंविग्नमानसः .. 1\-47.. एवम् उक्त्वा अर्जुनः सङ्ख्ये रथ\-उपस्थे उपाविशत् . विसृज्य सशरम् चापं शोक\-संविग्न\-मानसः .. 1\-47.. सङ्ख्ये एवम् उक्त्वा\, शोक\-संविग्न\-मानसः अर्जुनः सशरम् चापं विसृज्य\, रथ\-उपस्थे उपाविशत् . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अर्जुनविषादयोगो नाम प्रथमोऽध्यायः .. 1.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायां योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे अर्जुन\-विषाद\-योगः नाम प्रथमः अध्यायः .. 1.. \medskip\hrule\medskip अथ द्वितीयोऽध्यायः . साङ्ख्ययोगः . अथ द्वितीयः अध्यायः . साङ्ख्य\-योगः . सञ्जय उवाच . सञ्जयः उवाच . तं तथा कृपयाविष्टमश्रुपूर्णाकुलेक्षणम् . विषीदन्तमिदं वाक्यमुवाच मधुसूदनः .. 2\-1.. तम् तथा कृपया आविष्टम् अश्रु\-पूर्ण\-आकुल\-ईक्षणम् . विषीदन्तम् इदम् वाक्यम् उवाच मधुसूदनः .. 2\-1.. तथा कृपया आविष्टम् अश्रु\-पूर्ण\-आकुल\-ईक्षणम् विषीदन्तम् तम् मधुसूदनः इदम् वाक्यम् उवाच . श्रीभगवानुवाच . श्रीभगवान् उवाच . कुतस्त्वा कश्मलमिदं विषमे समुपस्थितम् . अनार्यजुष्टमस्वर्ग्यमकीर्तिकरमर्जुन .. 2\-2.. कुतः त्वा कश्मलम् इदम् विषमे समुपस्थितम् . अनार्य\-जुष्टम् अस्वर्ग्यम् अकीर्तिकरम् अर्जुन .. 2\-2.. हे अर्जुन##!## अनार्य\-जुष्टम् अस्वर्ग्यम् अकीर्तिकरम् इदम् कश्मलम् विषमे त्वा कुतः समुपस्थितम् ##?## क्लैब्यं मा स्म गमः पार्थ नैतत्त्वय्युपपद्यते . क्षुद्रं हृदयदौर्बल्यं त्यक्त्वोत्तिष्ठ परन्तप .. 2\-3.. क्लैब्यम् मा स्म गमः पार्थ न एतत् त्वयि उपपद्यते . क्षुद्रम् हृदय\-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ परन्तप .. 2\-3.. हे पार्थ##!## क्लैब्यम् मा स्म गमः . एतत् त्वयि न उपपद्यते . हे परन्तप##!## क्षुद्रम् हृदय\-दौर्बल्यम् त्यक्त्वा उत्तिष्ठ . अर्जुन उवाच . अर्जुनः उवाच . कथं भीष्ममहं सङ्ख्ये द्रोणं च मधुसूदन . इषुभिः प्रतियोत्स्यामि पूजार्हावरिसूदन .. 2\-4.. कथम् भीष्मम् अहम् सङ्ख्ये द्रोणम् च मधुसूदन . इषुभिः प्रतियोत्स्यामि पूजा\-अर्हौ अरि\-सूदन .. 2\-4.. हे मधुसूदन##!## अहम् भीष्मम् द्रोणम् च सङ्ख्ये इषुभिः कथम् प्रतियोत्स्यामि##?## अरि\-सूदन##!## ##(##एतौ##)## पूजा\-अर्हौ . गुरूनहत्वा हि महानुभावान् श्रेयो भोक्तुं भैक्ष्यमपीह लोके . हत्वार्थकामांस्तु गुरूनिहैव भुञ्जीय भोगान् रुधिरप्रदिग्धान् .. 2\-5.. गुरून् अहत्वा हि महानुभावान् श्रेयः भोक्तुम् भैक्ष्यम् अपि इह लोके . हत्वा अर्थ\-कामान् तु गुरून् इह एव भुञ्जीय भोगान् रुधिर\-प्रदिग्धान् .. 2\-5.. हि महानुभावान् गुरून् अहत्वा\, इह लोके भैक्ष्यम् भोक्तुम् अपि श्रेयः . गुरून् हत्वा तु इह एव रुधिर\-प्रदिग्धान् अर्थ\-कामान् भोगान् भुञ्जीय . न चैतद्विद्मः कतरन्नो गरीयो यद्वा जयेम यदि वा नो जयेयुः . यानेव हत्वा न जिजीविषाम\- स्तेऽवस्थिताः प्रमुखे धार्तराष्ट्राः .. 2\-6.. न च एतत् विद्मः कतरत् नः गरीयः यत् वा जयेम यदि वा नः जयेयुः . यान् एव हत्वा न जिजीविषामः ते अवस्थिताः प्रमुखे धार्तराष्ट्राः .. 2\-6.. नः कतरत् गरीयः##?## यत् वा ##(##वयं##)## जयेम\, यदि वा ##(##ते##)## नः जयेयुः\, एतत् च न विद्मः . यान् हत्वा न जिजीविषामः\, ते एव धार्तराष्ट्राः प्रमुखे अवस्थिताः . कार्पण्यदोषोपहतस्वभावः पृच्छामि त्वां धर्मसम्मूढचेताः . यच्छ्रेयः स्यान्निश्चितं ब्रूहि तन्मे शिष्यस्तेऽहं शाधि मां त्वां प्रपन्नम् .. 2\-7.. कार्पण्य\-दोष\-उपहत\-स्वभावः पृच्छामि त्वाम् धर्म\-सम्मूढ\-चेताः . यत् श्रेयः स्यात् निश्चितम् ब्रूहि तत् मे शिष्यः ते अहम् शाधि माम् त्वाम् प्रपन्नम् .. 2\-7.. कार्पण्य\-दोष\-उपहत\-स्वभावः धर्म\-सम्मूढ\-चेताः ##(##अहं##)## त्वाम् पृच्छामि . यत् निश्चितम् श्रेयः स्यात्\, तत् मे ब्रूहि . अहम् ते शिष्यः . त्वाम् प्रपन्नम् माम् शाधि . न हि प्रपश्यामि ममापनुद्याद् यच्छोकमुच्छोषणमिन्द्रियाणाम् . अवाप्य भूमावसपत्नमृद्धं राज्यं सुराणामपि चाधिपत्यम् .. 2\-8.. न हि प्रपश्यामि मम अपनुद्यात् यत् शोकम् उच्छोषणम् इन्द्रियाणाम् . अवाप्य भूमौ असपत्नम् ऋद्धम् राज्यम् सुराणाम् अपि च आधिपत्यम् .. 2\-8.. हि भूमौ असपत्नम् ऋद्धम् राज्यम् अवाप्य \, सुराणाम् च अपि आधिपत्यम्\, यत् मम इन्द्रियाणाम् उच्छोषणम् शोकम् अपनुद्यात् न प्रपश्यामि . सञ्जय उवाच . सञ्जयः उवाच . एवमुक्त्वा हृषीकेशं गुडाकेशः परन्तपः . न योत्स्य इति गोविन्दमुक्त्वा तूष्णीं बभूव ह .. 2\-9.. एवम् उक्त्वा हृषीकेशम् गुडाकेशः परन्तपः . न योत्स्ये इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह .. 2\-9.. परन्तपः गुडाकेशः हृषीकेशम् एवम् उक्त्वा ##'##न योत्स्ये##'## इति गोविन्दम् उक्त्वा तूष्णीम् बभूव ह . तमुवाच हृषीकेशः प्रहसन्निव भारत . सेनयोरुभयोर्मध्ये विषीदन्तमिदं वचः .. 2\-10.. तम् उवाच हृषीकेशः प्रहसन् इव भारत . सेनयोः उभयोः मध्ये विषीदन्तम् इदम् वचः .. 2\-10.. हे भारत##!## उभयोः सेनयोः मध्ये विषीदन्तम् ##(##अर्जुनं##)## तम् हृषीकेशः प्रहसन् इव इदम् वचः उवाच . श्रीभगवानुवाच . श्रीभगवान् उवाच . अशोच्यानन्वशोचस्त्वं प्रज्ञावादांश्च भाषसे . गतासूनगतासूंश्च नानुशोचन्ति पण्डिताः .. 2\-11.. अशोच्यान् अन्वशोचः त्वम् प्रज्ञा\-वादा च भाषसे . गतासून् अगतासून् च न अनुशोचन्ति पण्डिताः .. 2\-11.. त्वम् अशोच्यान् अन्वशोचः . प्रज्ञा\-वादान् च भाषसे . पण्डिताः गतासून् अगतासून् च न अनुशोचन्ति . न त्वेवाहं जातु नासं न त्वं नेमे जनाधिपाः . न चैव न भविष्यामः सर्वे वयमतः परम् .. 2\-12.. न तु एव अहम् जातु न आसम् न त्वम् न इमे जनाधिपाः . न च एव न भविष्यामः सर्वे वयम् अतः परम् .. 2\-12.. अहम् जातु न आसम् ##(##इति##)## न तु एव\, त्वम् ##(##जातु न आसीः इति##)##न\, इमे जनाधिपाः ##(##जातु न आसन् इति##)## न\, . अतः परम् च वयम् सर्वे न भविष्यामः ##(##इति##)## न एव . देहिनोऽस्मिन्यथा देहे कौमारं यौवनं जरा . तथा देहान्तरप्राप्तिर्धीरस्तत्र न मुह्यति .. 2\-13.. देहिनः अस्मिन् यथा देहे कौमारम् यौवनम् जरा . तथा देहान्तर\-प्राप्तिः धीरः तत्र न मुह्यति .. 2\-13.. देहिनः अस्मिन् देहे यथा कौमारम् यौवनम् जरा\, तथा देहान्तर\-प्राप्तिः . तत्र धीरः न मुह्यति . मात्रास्पर्शास्तु कौन्तेय शीतोष्णसुखदुःखदाः . आगमापायिनोऽनित्यास्तांस्तितिक्षस्व भारत .. 2\-14.. मात्रा\-स्पर्शाः तु कौन्तेय शीत\-उष्ण\-सुख\-दुःख\-दाः . आगम अपायिनः अनित्याः . भारत तान् तितिक्षस्व .. 2\-14.. हे कौन्तेय##!## मात्रा\-स्पर्शाः तु शीत\-उष्ण\-सुख\-दुःख\-दाः\, आगम अपायिनः\, अनित्याः . हे भारत##!## तान् तितिक्षस्व . यं हि न व्यथयन्त्येते पुरुषं पुरुषर्षभ . समदुःखसुखं धीरं सोऽमृतत्वाय कल्पते .. 2\-15.. यम् हि न व्यथयन्ति एते पुरुषम् पुरुष\-ऋषभ . सम\-दुःख\-सुखम् धीरम् सः अमृतत्वाय कल्पते .. 2\-15.. हे पुरुष\-ऋषभ##!## हि यम् सम\-दुःख\-सुखम् धीरम् पुरुषम् एते न व्यथयन्ति\, सः अमृतत्वाय कल्पते . नासतो विद्यते भावो नाभावो विद्यते सतः . उभयोरपि दृष्टोऽन्तस्त्वनयोस्तत्त्वदर्शिभिः .. 2\-16.. न असतः विद्यते भावः न अभावः विद्यते सतः . उभयोः अपि दृष्टः अन्तः तु अनयोः तत्त्व\-दर्शिभिः .. 2\-16.. असतः भावः न विद्यते सतः अभावः न विद्यते . तत्त्व\-दर्शिभिः तु उभयोः अपि अनयोः अन्तः दृष्टः . अविनाशि तु तद्विद्धि येन सर्वमिदं ततम् . विनाशमव्ययस्यास्य न कश्चित्कर्तुमर्हति .. 2\-17.. अविनाशि तु तत् विद्धि येन सर्वम् इदम् ततम् . विनाशम् अव्ययस्य अस्य न कश्चित् कर्तुम् अर्हति .. 2\-17.. विद्धि\, येन इदम् सर्वम् ततम्\, तत् तु अविनाशि . अस्य अव्ययस्य विनाशम् कर्तुम्\, कश्चित् न अर्हति . अन्तवन्त इमे देहा नित्यस्योक्ताः शरीरिणः . अनाशिनोऽप्रमेयस्य तस्माद्युध्यस्व भारत .. 2\-18.. अन्तवन्तः इमे देहाः नित्यस्य उक्ताः शरीरिणः . अनाशिनः अप्रमेयस्य तस्मात् युध्यस्व भारत .. 2\-18.. अनाशिनः अप्रमेयस्य नित्यस्य शरीरिणः इमे देहाः अन्तवन्तः उक्ताः . हे भारत##!## तस्मात् युध्यस्व . य एनं वेत्ति हन्तारं यश्चैनं मन्यते हतम् उभौ तौ न विजानीतो नायं हन्ति न हन्यते .. 2\-19.. यः एनम् वेत्ति हन्तारम् यः च एनम् मन्यते हतम् उभौ तौ न विजानीतः न अयम् हन्ति न हन्यते .. 2\-19.. यः एनम् हन्तारम् वेत्ति\, यः च एनम् हतम् मन्यते तौ उभौ न विजानीतः\, अयम् न हन्ति न हन्यते . न जायते म्रियते वा कदाचिन् नायं भूत्वा भविता वा न भूयः . अजो नित्यः शाश्वतोऽयं पुराणो न हन्यते हन्यमाने शरीरे .. 2\-20.. न जायते म्रियते वा कदाचित् न अयम् भूत्वा अभविता वा न भूयः . अजः नित्यः शाश्वतः अयम् पुराणः न हन्यते हन्यमाने शरीरे .. 2\-20.. अयम् कदाचित् न जायते\, न वा म्रियते\, ##(##अयम्##)## भूत्वा भूयः अभविता वा न. अयम् अजः नित्यः शाश्वतः पुराणः\, शरीरे हन्यमाने न हन्यते . वेदाविनाशिनं नित्यं य एनमजमव्ययम् . कथं स पुरुषः पार्थ कं घातयति हन्ति कम् .. 2\-21.. वेद अविनाशिनम् नित्यम् यः एनम् अजम् अव्ययम् . कथम् सः पुरुषः पार्थ कम् घातयति हन्ति कम् .. 2\-21.. हे पार्थ##!## यः एनम् अविनाशिनम् नित्यम् अजम् अव्ययम् वेद\, सः पुरुषः कथम् कम् घातयति\, कम् हन्ति ##?## वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि . तथा शरीराणि विहाय जीर्णा\- न्यन्यानि संयाति नवानि देही .. 2\-22.. वासांसि जीर्णानि यथा विहाय नवानि गृह्णाति नरः अपराणि . तथा शरीराणि विहाय जीर्णानि अन्यानि संयाति नवानि देही .. 2\-22.. यथा नरः जीर्णानि वासांसि विहाय\, अपराणि नवानि गृह्णाति\, तथा देही जीर्णानि शरीराणि विहाय अन्यानि नवानि संयाति . नैनं छिन्दन्ति शस्त्राणि नैनं दहति पावकः . न चैनं क्लेदयन्त्यापो न शोषयति मारुतः .. 2\-23.. न एनम् छिन्दन्ति शस्त्राणि न एनम् दहति पावकः . न च एनम् क्लेदयन्ति आपः न शोषयति मारुतः .. 2\-23.. एनम् शस्त्राणि न छिन्दन्ति\, एनम् पावकः न दहति एनम् आपः न क्लेदयन्ति\, ##(##एनम्##)## च मारुतः न शोषयति . अच्छेद्योऽयमदाह्योऽयमक्लेद्योऽशोष्य एव च . नित्यः सर्वगतः स्थाणुरचलोऽयं सनातनः .. 2\-24.. अच्छेद्यः अयम् अदाह्यः अयम् अक्लेद्यः अशोष्यः एव च . नित्यः सर्वगतः स्थाणुः अचलः अयम् सनातनः .. 2\-24.. अयम् अच्छेद्यः\, अयम् अदाह्यः\, अयम् अक्लेद्यः\, ##(##अयम्##)## अशोष्यः च एव . अयम् नित्यः\, सर्वगतः\, स्थाणुः\, अचलः\, सनातनः . अव्यक्तोऽयमचिन्त्योऽयमविकार्योऽयमुच्यते . तस्मादेवं विदित्वैनं नानुशोचितुमर्हसि .. 2\-25.. अव्यक्तः अयम् अचिन्त्यः अयम् अविकार्यः अयम् उच्यते . तस्मात् एवम् विदित्वा एनम् न अनुशोचितुम् अर्हसि .. 2\-25.. अयम् अव्यक्तः\, अयम् अचिन्त्यः\, अयम् अविकार्यः उच्यते . तस्मात् एनम् एवम् विदित्वा ##(##त्वं##)## अनुशोचितुम् न अर्हसि . अथ चैनं नित्यजातं नित्यं वा मन्यसे मृतम् . तथापि त्वं महाबाहो नैनं शोचितुमर्हसि .. 2\-26.. अथ च एनम् नित्य\-जातम् नित्यम् वा मन्यसे मृतम् . तथा अपि त्वम् महा\-बाहो न एनम् शोचितुम् अर्हसि .. 2\-26.. अथ च एनम् नित्य\-जातम्\, नित्यम् वा मृतम् मन्यसे \, तथा अपि हे महा\-बाहो##!## त्वम् एनम् शोचितुम् न अर्हसि . जातस्य हि ध्रुवो मृत्युर्ध्रुवं जन्म मृतस्य च . तस्मादपरिहार्येऽर्थे न त्वं शोचितुमर्हसि .. 2\-27.. जातस्य हि ध्रुवः मृत्युः ध्रुवम् जन्म मृतस्य च . तस्मात् अपरिहार्ये अर्थे न त्वम् शोचितुम् अर्हसि .. 2\-27.. हि जातस्य मृत्युः ध्रुवः\, मृतस्य च जन्म ध्रुवम्\, तस्मात् अपरिहार्ये अर्थे त्वम् शोचितुम् न अर्हसि . अव्यक्तादीनि भूतानि व्यक्तमध्यानि भारत . अव्यक्तनिधनान्येव तत्र का परिदेवना .. 2\-28.. अव्यक्त\-आदीनि भूतानि व्यक्त\-मध्यानि भारत . अव्यक्त\-निधनानि एव तत्र का परिदेवना .. 2\-28.. हे भारत##!## भूतानि अव्यक्त\-आदीनि व्यक्त\-मध्यानि अव्यक्त\-निधनानि एव\, तत्र परिदेवना का##?## आश्चर्यवत्पश्यति कश्चिदेन्\- माश्चर्यवद्वदति तथैव चान्यः . आश्चर्यवच्चैनमन्यः शृणोति श्रुत्वाप्येनं वेद न चैव कश्चित् .. 2\-29.. आश्चर्यवत् पश्यति कश्चित् एनम् आश्चर्यवत् वदति तथा एव च अन्यः . आश्चर्यवत् च एनम् अन्यः शृणोति श्रुत्वा अपि एनम् वेद न च एव कश्चित् .. 2\-29.. कश्चित् एनम् आश्चर्यवत् पश्यति\, तथा एव च अन्यः एनम् आश्चर्यवत् वदति\, अन्यः च एनम् आश्चर्यवत् शृणोति\; श्रुत्वा अपि च कश्चित् एव न वेद . देही नित्यमवध्योऽयं देहे सर्वस्य भारत . तस्मात्सर्वाणि भूतानि न त्वं शोचितुमर्हसि .. 2\-30.. देही नित्यम् अवध्यः अयम् देहे सर्वस्य भारत . तस्मात् सर्वाणि भूतानि न त्वम् शोचितुम् अर्हसि .. 2\-30.. हे भारत##!## सर्वस्य देहे अयम् देही नित्यम् अवध्यः\; तस्मात् त्वम् सर्वाणि भूतानि शोचितुम् न अर्हसि . स्वधर्ममपि चावेक्ष्य न विकम्पितुमर्हसि . धर्म्याद्धि युद्धाच्छ्रेयोऽन्यत्क्षत्रियस्य न विद्यते .. 2\-31.. स्वधर्मम् अपि च अवेक्ष्य न विकम्पितुम् अर्हसि . धर्म्यात् हि युद्धात् श्रेयः अन्यत् क्षत्रियस्य न विद्यते .. 2\-31.. स्वधर्मम् च अपि अवेक्ष्य विकम्पितुम् न अर्हसि . हि क्षत्रियस्य धर्म्यात् युद्धात् अन्यत् श्रेयः न विद्यते . यदृच्छया चोपपन्नं स्वर्गद्वारमपावृतम् . सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धमीदृशम् .. 2\-32.. यत् ऋच्छया च उपपन्नं स्वर्ग\-द्वारम् अपावृतम् . सुखिनः क्षत्रियाः पार्थ लभन्ते युद्धम् ईदृशम् .. 2\-32.. हे पार्थ##!## यत् ऋच्छया च उपपन्नम् ईदृशम् अपावृतम् स्वर्ग\-द्वारम् युद्धम् सुखिनः क्षत्रियाः लभन्ते . अथ चेत्त्वमिमं धर्म्यं संग्रामं न करिष्यसि . ततः स्वधर्मं कीर्तिं च हित्वा पापमवाप्स्यसि .. 2\-33.. अथ चेत् त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि . ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि .. 2\-33.. अथ त्वम् इमम् धर्म्यम् सङ्ग्रामम् न करिष्यसि चेत्\, ततः स्वधर्मम् कीर्तिम् च हित्वा पापम् अवाप्स्यसि . अकीर्तिं चापि भूतानि कथयिष्यन्ति तेऽव्ययाम् . सम्भावितस्य चाकीर्तिर्मरणादतिरिच्यते .. 2\-34.. अकीर्तिम् च अपि भूतानि कथयिष्यन्ति ते अव्ययाम् . सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते .. 2\-34.. अपि च भूतानि ते अव्ययाम् अकीर्तिम् कथयिष्यन्ति . सम्भावितस्य च अकीर्तिः मरणात् अतिरिच्यते . भयाद्रणादुपरतं मंस्यन्ते त्वां महारथाः . येषां च त्वं बहुमतो भूत्वा यास्यसि लाघवम् .. 2\-35.. भयात् रणात् उपरतम् मंस्यन्ते त्वाम् महारथाः . येषाम् च त्वम् बहु\-मतः भूत्वा यास्यसि लाघवम् .. 2\-35.. महारथाः त्वाम् भयात् रणात् उपरतम् मंस्यन्ते\; येषाम् च त्वम् बहु\-मतः भूत्वा\, लाघवम् यास्यसि . अवाच्यवादांश्च बहून्वदिष्यन्ति तवाहिताः . निन्दन्तस्तव सामर्थ्यं ततो दुःखतरं नु किम् .. 2\-36.. अवाच्य\-वादान् च बहून् वदिष्यन्ति तव अहिताः . निन्दन्तः तव सामर्थ्यम् ततः दुःखतरम् नु किम् .. 2\-36.. तव सामर्थ्यम् निन्दन्तः तव अहिताः च बहून् अवाच्य\-वादान् वदिष्यन्ति . ततः किम् नु दुःखतरम्##?## हतो वा प्राप्स्यसि स्वर्गं जित्वा वा भोक्ष्यसे महीम् . तस्मादुत्तिष्ठ कौन्तेय युद्धाय कृतनिश्चयः .. 2\-37.. हतः वा प्राप्स्यसि स्वर्गम् जित्वा वा भोक्ष्यसे महीम् . तस्मात् उत्तिष्ठ कौन्तेय युद्धाय कृत\-निश्चयः .. 2\-37.. हतः वा स्वर्गम् प्राप्स्यसि\, जित्वा वा महीम् भोक्ष्यसे . हे कौन्तेय##!## तस्मात् युद्धाय कृत\-निश्चयः उत्तिष्ठ . सुखदुःखे समे कृत्वा लाभालाभौ जयाजयौ . ततो युद्धाय युज्यस्व नैवं पापमवाप्स्यसि .. 2\-38.. सुख\-दुःखे समे कृत्वा लाभ\-अलाभौ जय\-अजयौ . ततः युद्धाय युज्यस्व न एवम् पापम् अवाप्स्यसि .. 2\-38.. सुख\-दुःखे लाभ\-अलाभौ जय\-अजयौ समे कृत्वा ततः युद्धाय युज्यस्व . एवम् पापम् न अवाप्स्यसि . एषा तेऽभिहिता साङ्ख्ये बुद्धिर्योगे त्विमां शृणु . बुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसि .. 2\-39.. एषा ते अभिहिता साङ्ख्ये बुद्धिः योगे तु इमाम् शृणु . बुद्ध्या युक्तः यया पार्थ कर्म\-बन्धम् प्रहास्यसि .. 2\-39.. हे पार्थ##!## एषा ते साङ्ख्ये बुद्धिः अभिहिता\; योगे तु इमाम् ##(##बुद्धिं##)## शृणु . यया बुद्ध्या युक्तः ##(##त्वं##)## कर्म\-बन्धम् प्रहास्यसि . नेहाभिक्रमनाशोऽस्ति प्रत्यवायो न विद्यते . स्वल्पमप्यस्य धर्मस्य त्रायते महतो भयात् .. 2\-40.. न इह अभिक्रम\-नाशः अस्ति प्रत्यवायः न विद्यते . स्वल्पम् अपि अस्य धर्मस्य त्रायते महतः भयात् .. 2\-40.. इह अभिक्रम\-नाशः न अस्ति\, प्रत्यवायः न विद्यते\, अस्य धर्मस्य स्वल्पम् अपि ##(##अनुष्ठानं##)## महतः भयात् त्रायते . व्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन . बहुशाखा ह्यनन्ताश्च बुद्धयोऽव्यवसायिनाम् .. 2\-41.. व्यवसाय\-आत्मिका बुद्धिः एका इह कुरु\-नन्दन . बहु\-शाखाः हि अनन्ताः च बुद्धयः अव्यवसायिनाम् .. 2\-41.. हे कुरु\-नन्दन##!## इह व्यवसाय\-आत्मिका एका बुद्धिः . अव्यवसायिनाम् हि बुद्धयः अनन्ताः बहु\-शाखाः च . यामिमां पुष्पितां वाचं प्रवदन्त्यविपश्चितः . वेदवादरताः पार्थ नान्यदस्तीति वादिनः .. 2\-42.. कामात्मानः स्वर्गपरा जन्मकर्मफलप्रदाम् . क्रियाविशेषबहुलां भोगैश्वर्यगतिं प्रति .. 2\-43.. भोगैश्वर्यप्रसक्तानां तयापहृतचेतसाम् . व्यवसायात्मिका बुद्धिः समाधौ न विधीयते .. 2\-44.. याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति अविपश्चितः . वेद\-वाद\-रताः पार्थ न अन्यत् अस्ति इति वादिनः .. 2\-42.. काम\-आत्मानः स्वर्ग\-पराः जन्म\-कर्म\-फल\-प्रदाम् . क्रिया\-विशेष\-बहुलाम् भोग\-ऐश्वर्य\-गतिम् प्रति .. 2\-43.. भोग\-ऐश्वर्य\-प्रसक्तानाम् तया अपहृत\-चेतसाम् . व्यवसाय\-आत्मिका बुद्धिः समाधौ न विधीयते .. 2\-44.. हे पार्थ##!## वेद\-वाद\-रताः\, अन्यत् न अस्ति इति वादिनः\, अविपश्चितः\, काम\-आत्मानः\, स्वर्ग\-पराः\, भोग\-ऐश्वर्य\-गतिम् प्रति क्रिया\-विशेष\-बहुलाम् जन्म\-कर्म\-फल\-प्रदाम् याम् इमाम् पुष्पिताम् वाचम् प्रवदन्ति\, तया अपहृत\-चेतसाम् भोग\-ऐश्वर्य\-प्रसक्तानाम् बुद्धिः व्यवसाय\-आत्मिका ##(##भूत्वा##)## समाधौ न विधीयते . त्रैगुण्यविषया वेदा निस्त्रैगुण्यो भवार्जुन . निर्द्वन्द्वो नित्यसत्त्वस्थो निर्योगक्षेम आत्मवान् .. 2\-45.. त्रैगुण्य\-विषयाः वेदाः निस्त्रैगुण्यः भवार्जुन . निर्द्वन्द्वः नित्य\-सत्त्वस्थः निर्योगक्षेमः आत्मवान् .. 2\-45.. हे अर्जुन##!## वेदाः त्रैगुण्य\-विषयाः . ##(##त्वं##)## निस्त्रैगुण्यः\, नित्य\-सत्त्वस्थः\, निर्द्वन्द्वः\, निर्योगक्षेमः आत्मवान् भव . यावानर्थ उदपाने सर्वतः सम्प्लुतोदके . तावान्सर्वेषु वेदेषु ब्राह्मणस्य विजानतः .. 2\-46.. यावान् अर्थः उदपाने सर्वतः सम्प्लुतोदके . तावान् सर्वेषु वेदेषु ब्राह्मणस्य विजानतः .. 2\-46.. यावान् अर्थः उदपाने ##(##तावान्##)## सर्वतः सम्प्लुतोदके ##(##भवति##)## . ##(##तथा यावान् अर्थः##)## सर्वेषु वेदेषु तावान् विजानतः ब्राह्मणस्य ##(##भवति##)## . कर्मण्येवाधिकारस्ते मा फलेषु कदाचन . मा कर्मफलहेतुर्भूर्मा ते सङ्गोऽस्त्वकर्मणि .. 2\-47.. कर्मणि एव अधिकारः ते मा फलेषु कदाचन . मा कर्म\-फल\-हेतुः भूः मा ते सङ्गः अस्तु अकर्मणि .. 2\-47.. ते अधिकारः कर्मणि एव\; कदाचन फलेषु मा . कर्म\-फल\-हेतुः मा भूः ते सङ्गः ##(##च##)## अकर्मणि मा अस्तु . योगस्थः कुरु कर्माणि सङ्गं त्यक्त्वा धनञ्जय . सिद्ध्यसिद्ध्योः समो भूत्वा समत्वं योग उच्यते .. 2\-48.. योगस्थः कुरु कर्माणि सङ्गम् त्यक्त्वा धनञ्जय . सिद्धि असिद्ध्योः समः भूत्वा समत्वम् योगः उच्यते .. 2\-48.. हे धनञ्जय##!## सङ्गम् त्यक्त्वा\, सिद्धि\-असिद्ध्योः समः भूत्वा\, योगस्थः कर्माणि कुरु . समत्वम् योगः उच्यते . दूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जय . बुद्धौ शरणमन्विच्छ कृपणाः फलहेतवः .. 2\-49.. दूरेण हि अवरम् कर्म बुद्धि\-योगात् धनञ्जय . बुद्धौ शरणम् अन्विच्छ कृपणाः फल\-हेतवः .. 2\-49.. हे धनञ्जय##!## कर्म बुद्धि\-योगात् दूरेण अवरम् हि . बुद्धौ शरणम् अन्विच्छ . फल\-हेतवः कृपणाः . बुद्धियुक्तो जहातीह उभे सुकृतदुष्कृते . तस्माद्योगाय युज्यस्व योगः कर्मसु कौशलम् .. 2\-50.. बुद्धि\-युक्तः जहाति इह उभे सुकृत\-दुष्कृते . तस्मात् योगाय युज्यस्व योगः कर्मसु कौशलम् .. 2\-50.. इह बुद्धि\-युक्तः उभे सुकृत\-दुष्कृते जहाति . तस्मात् योगाय युज्यस्व . योगः कर्मसु कौशलम् . कर्मजं बुद्धियुक्ता हि फलं त्यक्त्वा मनीषिणः . जन्मबन्धविनिर्मुक्ताः पदं गच्छन्त्यनामयम् .. 2\-51.. कर्मजम् बुद्धि\-युक्ताः हि फलं त्यक्त्वा मनीषिणः . जन्म\-बन्ध\-विनिर्मुक्ताः पदम् गच्छन्ति अनामयम् .. 2\-51.. हि बुद्धि\-युक्ताः मनीषिणः कर्मजम् फलं त्यक्त्वा जन्म\-बन्ध\-विनिर्मुक्ताः अनामयम् पदम् गच्छन्ति . यदा ते मोहकलिलं बुद्धिर्व्यतितरिष्यति . तदा गन्तासि निर्वेदं श्रोतव्यस्य श्रुतस्य च .. 2\-52.. यदा ते मोह\-कलिलम् बुद्धिः व्यतितरिष्यति . तदा गन्तासि निर्वेदम् श्रोतव्यस्य श्रुतस्य च .. 2\-52.. यदा ते बुद्धिः मोह\-कलिलम् व्यतितरिष्यति\, तदा श्रोतव्यस्य श्रुतस्य च निर्वेदम् गन्तासि . श्रुतिविप्रतिपन्ना ते यदा स्थास्यति निश्चला . समाधावचला बुद्धिस्तदा योगमवाप्स्यसि .. 2\-53.. श्रुति\-विप्रतिपन्ना ते यदा स्थास्यति निश्चला . समाधौ अचला बुद्धिः तदा योगम् अवाप्स्यसि .. 2\-53.. यदा श्रुति\-विप्रतिपन्ना ते बुद्धिः निश्चला ##(##भूत्वा##)## समाधौ अचला स्थास्यति\, तदा योगम् अवाप्स्यसि . अर्जुन उवाच . अर्जुनः उवाच . स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव . स्थितधीः किं प्रभाषेत किमासीत व्रजेत किम् .. 2\-54.. स्थितप्रज्ञस्य का भाषा समाधिस्थस्य केशव . स्थितधीः किम् प्रभाषेत किम् आसीत व्रजेत किम् .. 2\-54.. हे केशव##!## समाधिस्थस्य स्थितप्रज्ञस्य का भाषा##?## स्थितधीः किम् प्रभाषेत##?## किम् आसीत##?## किम् व्रजेत##?## श्रीभगवानुवाच . श्रीभगवान् उवाच . प्रजहाति यदा कामान्सर्वान्पार्थ मनोगतान् . आत्मन्येवात्मना तुष्टः स्थितप्रज्ञस्तदोच्यते .. 2\-55.. प्रजहाति यदा कामान् सर्वान् पार्थ मनोगतान् . आत्मनि एव आत्मना तुष्टः स्थितप्रज्ञः तदा उच्यते .. 2\-55.. हे पार्थ##!## यदा ##(## नरः##)## मनोगतान् सर्वान् कामान् प्रजहाति\, आत्मनि एव आत्मना तुष्टः ##(##भवति##)## तदा स्थितप्रज्ञः उच्यते . दुःखेष्वनुद्विग्नमनाः सुखेषु विगतस्पृहः . वीतरागभयक्रोधः स्थितधीर्मुनिरुच्यते .. 2\-56.. दुःखेषु अनुद्विग्न\-मनाः सुखेषु विगत\-स्पृहः . वीत\-राग\-भय\-क्रोधः स्थितधीः मुनिः उच्यते .. 2\-56.. दुःखेषु अनुद्विग्न\-मनाः\, सुखेषु विगत\-स्पृहः\, वीत\-राग\-भय\-क्रोधः मुनिः स्थितधीः उच्यते . यः सर्वत्रानभिस्नेहस्तत्तत्प्राप्य शुभाशुभम् . नाभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता .. 2\-57.. यः सर्वत्र अनभिस्नेहः तत् तत् प्राप्य शुभ\-अशुभम् . न अभिनन्दति न द्वेष्टि तस्य प्रज्ञा प्रतिष्ठिता .. 2\-57.. यः सर्वत्र अनभिस्नेहः\, तत् तत् शुभ\-अशुभम् प्राप्य\, न अभिनन्दति\, न द्वेष्टि\, तस्य प्रज्ञा प्रतिष्ठिता . यदा संहरते चायं कूर्मोऽङ्गानीव सर्वशः . इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 2\-58.. यदा संहरते च अयम् कूर्मः अङ्गानि इव सर्वशः . इन्द्रियाणि इन्द्रिय\-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता .. 2\-58.. कूर्मः अङ्गानि इव\, यदा अयम् इन्द्रिय\-अर्थेभ्यः इन्द्रियाणि सर्वशः संहरते\, ##(##तदा##)## तस्य प्रज्ञा प्रतिष्ठिता च . विषया विनिवर्तन्ते निराहारस्य देहिनः . रसवर्जं रसोऽप्यस्य परं दृष्ट्वा निवर्तते .. 2\-59.. विषयाः विनिवर्तन्ते निराहारस्य देहिनः . रसवर्जम् रसः अपि अस्य परम् दृष्ट्वा निवर्तते .. 2\-59.. निराहारस्य देहिनः विषयाः रसवर्जम् विनिवर्तन्ते . अस्य रसः अपि परम् दृष्ट्वा निवर्तते . यततो ह्यपि कौन्तेय पुरुषस्य विपश्चितः . इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः .. 2\-60.. यततः हि अपि कौन्तेय पुरुषस्य विपश्चितः . इन्द्रियाणि प्रमाथीनि हरन्ति प्रसभं मनः .. 2\-60.. हे कौन्तेय##!## प्रमाथीनि इन्द्रियाणि यततः विपश्चितः अपि पुरुषस्य मनः प्रसभं हरन्ति हि . तानि सर्वाणि संयम्य युक्त आसीत मत्परः . वशे हि यस्येन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता .. 2\-61.. तानि सर्वाणि संयम्य युक्तः आसीत मत्परः . वशे हि यस्य इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता .. 2\-61.. तानि सर्वाणि संयम्य युक्तः मत्\-परः आसीत . हि यस्य वशे इन्द्रियाणि तस्य प्रज्ञा प्रतिष्ठिता . ध्यायतो विषयान्पुंसः सङ्गस्तेषूपजायते . सङ्गात्सञ्जायते कामः कामात्क्रोधोऽभिजायते .. 2\-62.. ध्यायतः विषयान् पुंसः सङ्गः तेषु उपजायते . सङ्गात् सञ्जायते कामः कामात् क्रोधः अभिजायते .. 2\-62.. विषयान् ध्यायतः पुंसः तेषु सङ्गः उपजायते . सङ्गात् कामः सञ्जायते . कामात् क्रोधः अभिजायते . क्रोधाद्भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः . स्मृतिभ्रंशाद् बुद्धिनाशो बुद्धिनाशात्प्रणश्यति .. 2\-63.. क्रोधात् भवति सम्मोहः सम्मोहात् स्मृति\-विभ्रमः . स्मृति\-भ्रंशात् बुद्धि\-नाशः बुद्धि\-नाशात् प्रणश्यति .. क्रोधात् सम्मोहः भवति . सम्मोहात् स्मृति\-विभ्रमः\, स्मृति\-भ्रंशात् बुद्धि\-नाशः\, बुद्धि\-नाशात् प्रणश्यति . रागद्वेषविमुक्तैस्तु विषयानिन्द्रियैश्चरन् . ##ओर्## वियुक्तैस्तु आत्मवश्यैर्विधेयात्मा प्रसादमधिगच्छति .. 2\-64.. राग\-द्वेष\-विमुक्तैः तु विषयान् इन्द्रियैः चरन् . ##ओर्## वियुक्तैः तु आत्म\-वश्यैः विधेय\-आत्मा प्रसादम् अधिगच्छति .. 2\-64.. विधेय\-आत्मा तु राग\-द्वेष\-विमुक्तैः आत्म\-वश्यैः इन्द्रियैः विषयान् चरन् प्रसादम् अधिगच्छति . प्रसादे सर्वदुःखानां हानिरस्योपजायते . प्रसन्नचेतसो ह्याशु बुद्धिः पर्यवतिष्ठते .. 2\-65.. प्रसादे सर्व\-दुःखानाम् हानिः अस्य उपजायते . प्रसन्न\-चेतसः हि आशु बुद्धिः पर्यवतिष्ठते .. 2\-65.. प्रसादे अस्य सर्व\-दुःखानाम् हानिः उपजायते . प्रसन्न\-चेतसः हि बुद्धिः आशु पर्यवतिष्ठते . नास्ति बुद्धिरयुक्तस्य न चायुक्तस्य भावना . न चाभावयतः शान्तिरशान्तस्य कुतः सुखम् .. 2\-66.. न अस्ति बुद्धिः अयुक्तस्य न च अयुक्तस्य भावना . न च अभावयतः शान्तिः अशान्तस्य कुतः सुखम् .. 2\-66.. अयुक्तस्य बुद्धिः न अस्ति\, अयुक्तस्य च भावना न ##(##अस्ति##)##\; अभावयतः च शान्तिः न ##(##अस्ति##)##\; अशान्तस्य सुखम् कुतः##?## इन्द्रियाणां हि चरतां यन्मनोऽनुविधीयते . तदस्य हरति प्रज्ञां वायुर्नावमिवाम्भसि .. 2\-67.. इन्द्रियाणाम् हि चरताम् यत् मनः अनुविधीयते . तत् अस्य हरति प्रज्ञाम् वायुः नावम् इव अम्भसि .. 2\-67.. चरताम् इन्द्रियाणाम् हि यत् मनः अनुविधीयते\, तत् अस्य प्रज्ञाम् अम्भसि हरति वायुः नावम् इव . तस्माद्यस्य महाबाहो निगृहीतानि सर्वशः . इन्द्रियाणीन्द्रियार्थेभ्यस्तस्य प्रज्ञा प्रतिष्ठिता .. 2\-68.. तस्मात् यस्य महा\-बाहो निगृहीतानि सर्वशः . इन्द्रियाणि इन्द्रिय\-अर्थेभ्यः तस्य प्रज्ञा प्रतिष्ठिता .. 2\-68.. तस्मात् हे महा\-बाहो##!## यस्य इन्द्रियाणि इन्द्रिय\-अर्थेभ्यः सर्वशः निगृहीतानि तस्य प्रज्ञा प्रतिष्ठिता . या निशा सर्वभूतानां तस्यां जागर्ति संयमी . यस्यां जाग्रति भूतानि सा निशा पश्यतो मुनेः .. 2\-69.. या निशा सर्व\-भूतानाम् तस्याम् जागर्ति संयमी . यस्याम् जाग्रति भूतानि सा निशा पश्यतः मुनेः .. 2\-69.. या सर्व\-भूतानाम् निशा\, तस्याम् संयमी जागर्ति . यस्याम् भूतानि जाग्रति\, सा पश्यतः मुनेः निशा . आपूर्यमाणमचलप्रतिष्ठं समुद्रमापः प्रविशन्ति यद्वत् . तद्वत्कामा यं प्रविशन्ति सर्वे स शान्तिमाप्नोति न कामकामी .. 2\-70.. आपूर्यमाणम् अचल\-प्रतिष्ठम् समुद्रम् आपः प्रविशन्ति यद्वत् . तद्वत् कामाः यम् प्रविशन्ति सर्वे सः शान्तिम् आप्नोति न काम\-कामी .. 2\-70.. आपूर्यमाणम् अचल\-प्रतिष्ठम् समुद्रम् यद्वत् आपः प्रविशन्ति\, तद्वत् यम् सर्वे कामाः प्रविशन्ति\, सः शान्तिम् आप्नोति\; काम\-कामी न . विहाय कामान्यः सर्वान्पुमांश्चरति निःस्पृहः . निर्ममो निरहङ्कारः स शान्तिमधिगच्छति .. 2\-71.. विहाय कामान् यः सर्वान् पुमान् चरति निःस्पृहः . निर्ममः निरहङ्कारः सः शान्तिम् अधिगच्छति .. 2\-71.. यः पुमान् सर्वान् कामान् विहाय\, निःस्पृहः निर्ममः निरहङ्कारः ##(##भूत्वा##)## चरति\, सः शान्तिम् अधिगच्छति . एषा ब्राह्मी स्थितिः पार्थ नैनां प्राप्य विमुह्यति . स्थित्वास्यामन्तकालेऽपि ब्रह्मनिर्वाणमृच्छति .. 2\-72.. एषा ब्राह्मी स्थितिः पार्थ न एनाम् प्राप्य विमुह्यति . स्थित्वा अस्याम् अन्तकाले अपि ब्रह्म\-निर्वाणम् ऋच्छति .. 2\-72.. हे पार्थ##!## एषा ब्राह्मी स्थितिः\, एनाम् प्राप्य न विमुह्यति\, अन्तकाले अपि अस्याम् स्थित्वा ब्रह्म\-निर्वाणम् ऋच्छति . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे साङ्ख्ययोगो नाम द्वितीयोऽध्यायः .. 2.. AUM तत् सत् इति श्रीमत् भगवत्\-गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्री\-कृष्ण\-अर्जुन\-संवादे साङ्ख्य\-योगः नाम द्वितीयः अध्यायः .. 2.. \medskip\hrule\medskip अथ तृतीयोऽध्यायः . कर्मयोगः . अथ तृतीयः अध्यायः . कर्म\-योगः . अर्जुन उवाच . अर्जुनः उवाच . ज्यायसी चेत्कर्मणस्ते मता बुद्धिर्जनार्दन . तत्किं कर्मणि घोरे मां नियोजयसि केशव .. 3\-1.. ज्यायसी चेत् कर्मणः ते मता बुद्धिः जनार्दन . तत् किम् कर्मणि घोरे माम् नियोजयसि केशव .. 3\-1.. हे जनार्दन##!## कर्मणः बुद्धिः ज्यायसी ते मता चेत्\, तत् हे केशव##!## माम् घोरे कर्मणि किम् नियोजयसि ##?## व्यामिश्रेणेव वाक्येन बुद्धिं मोहयसीव मे . तदेकं वद निश्चित्य येन श्रेयोऽहमाप्नुयाम् .. 3\-2.. व्यामिश्रेण इव वाक्येन बुद्धिं मोहयसि इव मे . तत् एकं वद निश्चित्य येन श्रेयः अहम् आप्नुयाम् .. 3\-2.. व्यामिश्रेण इव वाक्येन मे बुद्धिं मोहयसि इव . तत् निश्चित्य एकं वद\, येन अहम् श्रेयः आप्नुयाम् . श्रीभगवानुवाच . श्रीभगवान् उवाच . लोकेऽस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मयानघ . ज्ञानयोगेन साङ्ख्यानां कर्मयोगेन योगिनाम् .. 3\-3.. लोके अस्मिन् द्विविधा निष्ठा पुरा प्रोक्ता मया अनघ . ज्ञान\-योगेन साङ्ख्यानाम् कर्म\-योगेन योगिनाम् .. 3\-3.. हे अनघ##!## अस्मिन् लोके साङ्ख्यानाम् ज्ञान\-योगेन\, योगिनाम् कर्म\-योगेन द्विविधा निष्ठा पुरा मया प्रोक्ता . न कर्मणामनारम्भान्नैष्कर्म्यं पुरुषोऽश्नुते . न च संन्यसनादेव सिद्धिं समधिगच्छति .. 3\-4.. न कर्मणाम् अनारम्भात् नैष्कर्म्यं पुरुषः अश्नुते . न च संन्यसनात् एव सिद्धिम् समधिगच्छति .. 3\-4.. कर्मणाम् अनारम्भात् पुरुषः नैष्कर्म्यं न अश्नुते . ##(##कर्मणां##)## च संन्यसनात् एव सिद्धिम् न समधिगच्छति . न हि कश्चित्क्षणमपि जातु तिष्ठत्यकर्मकृत् . कार्यते ह्यवशः कर्म सर्वः प्रकृतिजैर्गुणैः .. 3\-5.. न हि कश्चित् क्षणम् अपि जातु तिष्ठति अकर्मकृत् . कार्यते हि अवशः कर्म सर्वः प्रकृतिजैः गुणैः .. 3\-5.. कश्चित् जातु क्षणम् अपि अकर्मकृत् न हि तिष्ठति . प्रकृतिजैः गुणैः सर्वः हि अवशः कर्म कार्यते . कर्मेन्द्रियाणि संयम्य य आस्ते मनसा स्मरन् . इन्द्रियार्थान्विमूढात्मा मिथ्याचारः स उच्यते .. 3\-6.. कर्म\-इन्द्रियाणि संयम्य यः आस्ते मनसा स्मरन् . इन्द्रियार्थान् विमूढात्मा मिथ्याचारः सः उच्यते .. 3\-6.. यः कर्म\-इन्द्रियाणि संयम्य\, मनसा इन्द्रियार्थान् स्मरन् आस्ते\, सः विमूढात्मा मिथ्याचारः उच्यते . यस्त्विन्द्रियाणि मनसा नियम्यारभतेऽर्जुन . कर्मेन्द्रियैः कर्मयोगमसक्तः स विशिष्यते .. 3\-7.. यः तु इन्द्रियाणि मनसा नियम्य आरभते अर्जुन . कर्म\-इन्द्रियैः कर्म\-योगम् असक्तः सः विशिष्यते .. 3\-7.. हे अर्जुन ##!## यः तु मनसा इन्द्रियाणि नियम्य\, असक्तः कर्म\-इन्द्रियैः कर्म\-योगम् आरभते\, सः विशिष्यते . नियतं कुरु कर्म त्वं कर्म ज्यायो ह्यकर्मणः . शरीरयात्रापि च ते न प्रसिद्ध्येदकर्मणः .. 3\-8.. नियतम् कुरु कर्म त्वं कर्म ज्यायः हि अकर्मणः . शरीर\-यात्रा अपि च ते न प्रसिद्ध्येत् अकर्मणः .. 3\-8.. त्वं नियतम् कर्म कुरु\, अकर्मणः हि कर्म ज्यायः . ते शरीर\-यात्रा च अपि अकर्मणः न प्रसिद्ध्येत् . यज्ञार्थात्कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः . तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर .. 3\-9.. यज्ञार्थात् कर्मणः अन्यत्र लोकः अयम् कर्म\-बन्धनः . तत् अर्थम् कर्म कौन्तेय मुक्त\-सङ्गः समाचर .. 3\-9.. यज्ञार्थात् कर्मणः अन्यत्र अयम् लोकः कर्म\-बन्धनः . हे कौन्तेय##!## मुक्त\-सङ्गः तत् अर्थम् कर्म समाचर . सहयज्ञाः प्रजाः सृष्ट्वा पुरोवाच प्रजापतिः . अनेन प्रसविष्यध्वमेष वोऽस्त्विष्टकामधुक् .. 3\-10.. सह\-यज्ञाः प्रजाः सृष्ट्वा पुरा उवाच प्रजापतिः . अनेन प्रसविष्यध्वम् एषः वः अस्तु इष्ट\-कामधुक् .. 3\-10.. पुरा प्रजापतिः सह\-यज्ञाः प्रजाः सृष्ट्वा ##'##अनेन ##(##यूयं##)## प्रसविष्यध्वम्\, एषः वः इष्ट\-कामधुक् अस्तु##'## ##(##इति##)## उवाच . देवान्भावयतानेन ते देवा भावयन्तु वः . परस्परं भावयन्तः श्रेयः परमवाप्स्यथ .. 3\-11.. देवान् भावयत अनेन ते देवाः भावयन्तु वः . परस्परं भावयन्तः श्रेयः परम् अवाप्स्यथ .. 3\-11.. अनेन ##(##यूयं##)## देवान् भावयत\, ते देवाः वः भावयन्तु\, ##(##एवं##)## परस्परं भावयन्तः परम् श्रेयः अवाप्स्यथ . इष्टान्भोगान्हि वो देवा दास्यन्ते यज्ञभाविताः . तैर्दत्तानप्रदायैभ्यो यो भुङ्क्ते स्तेन एव सः .. 3\-12.. इष्टान् भोगान् हि वः देवाः दास्यन्ते यज्ञ\-भाविताः . तैः दत्तान् अप्रदाय एभ्यः यः भुङ्क्ते स्तेनः एव सः .. 3\-12.. यज्ञ\-भाविताः देवाः वः इष्टान् भोगान् दास्यन्ते . तैः दत्तान् एभ्यः अप्रदाय\, यः भुङ्क्ते\, सः हि स्तेनः एव . यज्ञशिष्टाशिनः सन्तो मुच्यन्ते सर्वकिल्बिषैः . भुञ्जते ते त्वघं पापा ये पचन्त्यात्मकारणात् .. 3\-13.. यज्ञ\-शिष्ट आशिनः सन्तः मुच्यन्ते सर्व\-किल्बिषैः . भुञ्जते ते तु अघं पापाः ये पचन्ति आत्म\-कारणात् .. 3\-13.. यज्ञ\-शिष्ट आशिनः सन्तः सर्व\-किल्बिषैः मुच्यन्ते . ये तु आत्म\-कारणात् पचन्ति\, ते पापाः अघं भुञ्जते . अन्नाद्भवन्ति भूतानि पर्जन्यादन्नसम्भवः . यज्ञाद्भवति पर्जन्यो यज्ञः कर्मसमुद्भवः .. 3\-14.. अन्नात् भवन्ति भूतानि पर्जन्यात् अन्न\-सम्भवः . यज्ञात् भवति पर्जन्यः यज्ञः कर्म\-समुद्भवः .. 3\-14.. भूतानि अन्नात् भवन्ति\, पर्जन्यात् अन्न\-सम्भवः\, पर्जन्यः यज्ञात् भवति\, यज्ञः कर्म\-समुद्भवः . कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवम् . तस्मात्सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् .. 3\-15.. कर्म ब्रह्म\-उद्भवं विद्धि ब्रह्म अक्षर\-समुद्भवम् . तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् .. 3\-15.. कर्म ब्रह्म\-उद्भवं विद्धि\, ब्रह्म अक्षर\-समुद्भवम्\, तस्मात् सर्वगतं ब्रह्म यज्ञे नित्यं प्रतिष्ठितम् . एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः . अघायुरिन्द्रियारामो मोघं पार्थ स जीवति .. 3\-16.. एवं प्रवर्तितम् चक्रम् न अनुवर्तयति इह यः . अघायुः इन्द्रिय\-आरामः मोघम् पार्थ सः जीवति .. 3\-16.. हे पार्थ##!## एवं प्रवर्तितम् चक्रम् यः इह न अनुवर्तयति\, सः इन्द्रिय\-आरामः अघायुः मोघम् जीवति . यस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः . आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते .. 3\-17.. यः तु आत्म\-रतिः एव स्यात् आत्म\-तृप्तः च मानवः . आत्मनि एव च सन्तुष्टः तस्य कार्यम् न विद्यते .. 3\-17.. यः तु मानवः आत्म\-रतिः एव\, आत्म\-तृप्तः च\, आत्मनि एव च सन्तुष्टः स्यात् तस्य कार्यम् न विद्यते . नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन . न चास्य सर्वभूतेषु कश्चिदर्थव्यपाश्रयः .. 3\-18.. न एव तस्य कृतेन अर्थः न अकृतेन इह कश्चन . न च अस्य सर्व\-भूतेषु कश्चित् अर्थ\-व्यपाश्रयः .. 3\-18.. इह कृतेन तस्य अर्थः न एव\, अकृतेन ##(##अपि##)## कश्चन अस्य ##(##अर्थः##)## न\, ##(##तथा##)## सर्व\-भूतेषु च ##(##अस्य##)## कश्चित् अर्थ\-व्यपाश्रयः न . तस्मादसक्तः सततं कार्यं कर्म समाचर . असक्तो ह्याचरन्कर्म परमाप्नोति पूरुषः .. 3\-19.. तस्मात् असक्तः सततम् कार्यम् कर्म समाचर . असक्तः हि आचरन् कर्म परम् आप्नोति पूरुषः .. 3\-19.. तस्मात् ##(##त्वं##)## असक्तः ##(##सन्##)## सततम् कार्यम् कर्म समाचर\, हि पूरुषः असक्तः ##(##सन्##)## कर्म आचरन्\, परम् आप्नोति . कर्मणैव हि संसिद्धिमास्थिता जनकादयः . लोकसंग्रहमेवापि सम्पश्यन्कर्तुमर्हसि .. 3\-20.. कर्मणा एव हि संसिद्धिम् आस्थिताः जनक\-आदयः . लोक\-संग्रहम् एव अपि सम्पश्यन् कर्तुम् अर्हसि .. 3\-20.. हि जनक\-आदयः कर्मणा एव संसिद्धिम् आस्थिताः . ##(##त्वं##)## अपि लोक\-संग्रहम् एव सम्पश्यन् कर्तुम् अर्हसि . यद्यदाचरति श्रेष्ठस्तत्तदेवेतरो जनः . स यत्प्रमाणं कुरुते लोकस्तदनुवर्तते .. 3\-21.. यत् यत् आचरति श्रेष्ठः तत् तत् एव इतरः जनः . सः यत् प्रमाणम् कुरुते लोकः तत् अनुवर्तते .. 3\-21.. यत् यत् श्रेष्ठः आचरति तत् तत् एव इतरः जनः ##(## आचरति##)##. सः यत् प्रमाणम् कुरुते\, लोकः तत् अनुवर्तते . न मे पार्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन . नानवाप्तमवाप्तव्यं वर्त एव च कर्मणि .. 3\-22.. न मे पार्थ अस्ति कर्तव्यम् त्रिषु लोकेषु किञ्चन . न अनवाप्तम् अवाप्तव्यम् वर्ते एव च कर्मणि .. 3\-22.. हे पार्थ##!## ##(##यद्यपि##)## मे त्रिषु लोकेषु किञ्चन कर्तव्यम् न अस्ति\, अनवाप्तम् अवाप्तव्यम् च न ##(##अस्ति, तथा अपि अहं##)## कर्मणि वर्ते एव . यदि ह्यहं न वर्तेयं जातु कर्मण्यतन्द्रितः . मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 3\-23.. यदि हि अहं न वर्तेयम् जातु कर्मणि अतन्द्रितः . मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 3\-23.. यदि हि अहं अतन्द्रितः ##(##सन्##)## कर्मणि जातु न वर्तेयम्\, ##(##तर्हि##)## हे पार्थ##!## मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते . उत्सीदेयुरिमे लोका न कुर्यां कर्म चेदहम् . सङ्करस्य च कर्ता स्यामुपहन्यामिमाः प्रजाः .. 3\-24.. उत्सीदेयुः इमे लोकाः न कुर्याम् कर्म चेत् अहम् . सङ्करस्य च कर्ता स्याम् उपहन्याम् इमाः प्रजाः .. 3\-24.. अहम् कर्म न कुर्याम् चेत् इमे लोकाः उत्सीदेयुः\, सङ्करस्य कर्ता स्याम् इमाः प्रजाः च उपहन्याम् . सक्ताः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत . कुर्याद्विद्वांस्तथासक्तश्चिकीर्षुर्लोकसंग्रहम् .. 3\-25.. सक्ताः कर्मणि अविद्वांसः यथा कुर्वन्ति भारत . कुर्यात् विद्वान् तथा असक्तः चिकीर्षुः लोक\-संग्रहम् .. 3\-25.. हे भारत##!## अविद्वांसः यथा कर्मणि सक्ताः ##(##कर्म##)## कुर्वन्ति\, तथा लोक\-संग्रहम् चिकीर्षुः विद्वान् असक्तः ##(##सन् कर्म##)## कुर्यात् . न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनाम् . जोषयेत्सर्वकर्माणि विद्वान्युक्तः समाचरन् .. 3\-26.. न बुद्धि\-भेदम् जनयेत् अज्ञानाम् कर्म\-सङ्गिनाम् . जोषयेत् सर्व\-कर्माणि विद्वान् युक्तः समाचरन् .. 3\-26.. विद्वान् कर्म\-सङ्गिनाम् अज्ञानाम् बुद्धि\-भेदम् न जनयेत् ##(##किन्तु##)## युक्तः समाचरन् सर्व\-कर्माणि जोषयेत् . प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः . अहङ्कारविमूढात्मा कर्ताहमिति मन्यते .. 3\-27.. प्रकृतेः क्रियमाणानि गुणैः कर्माणि सर्वशः . अहङ्कार\-विमूढ\-आत्मा कर्ता अहम् इति मन्यते .. 3\-27.. प्रकृतेः गुणैः कर्माणि सर्वशः क्रियमाणानि ##(##सन्ति, परन्तु##)## अहङ्कार\-विमूढ\-आत्मा ##'##अहम्##'## कर्ता इति मन्यते . तत्त्ववित्तु महाबाहो गुणकर्मविभागयोः . गुणा गुणेषु वर्तन्त इति मत्वा न सज्जते .. 3\-28.. तत्त्ववित् तु महाबाहो गुण\-कर्म\-विभागयोः . गुणाः गुणेषु वर्तन्ते इति मत्वा न सज्जते .. 3\-28.. हे महाबाहो##!## गुण\-कर्म\-विभागयोः तत्त्ववित् तु ##'##गुणाः गुणेषु वर्तन्ते##'## इति मत्वा न सज्जते . प्रकृतेर्गुणसम्मूढाः सज्जन्ते गुणकर्मसु . तानकृत्स्नविदो मन्दान्कृत्स्नविन्न विचालयेत् .. 3\-29.. प्रकृतेः गुण\-सम्मूढाः सज्जन्ते गुण\-कर्मसु . तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् .. 3\-29.. प्रकृतेः गुण\-सम्मूढाः गुण\-कर्मसु सज्जन्ते\, तान् अकृत्स्नविदः मन्दान् कृत्स्नवित् न विचालयेत् . मयि सर्वाणि कर्माणि संन्यस्याध्यात्मचेतसा . निराशीर्निर्ममो भूत्वा युध्यस्व विगतज्वरः .. 3\-30.. मयि सर्वाणि कर्माणि संन्यस्य अध्यात्म\-चेतसा . निराशीः निर्ममः भूत्वा युध्यस्व विगत\-ज्वरः .. 3\-30.. मयि अध्यात्म\-चेतसा सर्वाणि कर्माणि संन्यस्य निराशीः निर्ममः विगत\-ज्वरः भूत्वा\, युध्यस्व . ये मे मतमिदं नित्यमनुतिष्ठन्ति मानवाः . श्रद्धावन्तोऽनसूयन्तो मुच्यन्ते तेऽपि कर्मभिः .. 3\-31.. ये मे मतम् इदम् नित्यम् अनुतिष्ठन्ति मानवाः . श्रद्धावन्तः अनसूयन्तः मुच्यन्ते ते अपि कर्मभिः .. 3\-31.. ये मानवाः श्रद्धावन्तः अनसूयन्तः इदम् मे मतम् नित्यम् अनुतिष्ठन्ति\, ते अपि कर्मभिः मुच्यन्ते . ये त्वेतदभ्यसूयन्तो नानुतिष्ठन्ति मे मतम् . सर्वज्ञानविमूढांस्तान्विद्धि नष्टानचेतसः .. 3\-32.. ये तु एतत् अभ्यसूयन्तः न अनुतिष्ठन्ति मे मतम् . सर्व\-ज्ञान\-विमूढान् तान् विद्धि नष्टान् अचेतसः .. 3\-32.. ये तु एतत् अभ्यसूयन्तः मे मतम् न अनुतिष्ठन्ति\, तान् सर्व\-ज्ञान\-विमूढान् अचेतसः नष्टान् विद्धि . सदृशं चेष्टते स्वस्याः प्रकृतेर्ज्ञानवानपि . प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति .. 3\-33.. सदृशम् चेष्टते स्वस्याः प्रकृतेः ज्ञानवान् अपि . प्रकृतिम् यान्ति भूतानि निग्रहः किम् करिष्यति .. 3\-33.. ज्ञानवान् अपि स्वस्याः प्रकृतेः सदृशम् चेष्टते . भूतानि प्रकृतिम् यान्ति . निग्रहः किम् करिष्यति ##?## इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ . तयोर्न वशमागच्छेत्तौ ह्यस्य परिपन्थिनौ .. 3\-34.. इन्द्रियस्य इन्द्रियस्य\-अर्थे राग\-द्वेषौ व्यवस्थितौ . तयोः न वशम् आगच्छेत् तौ हि अस्य परिपन्थिनौ .. 3\-34.. इन्द्रियस्य\-अर्थे इन्द्रियस्य राग\-द्वेषौ व्यवस्थितौ\, तयोः वशम् न आगच्छेत् . तौ हि अस्य परिपन्थिनौ . श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् . स्वधर्मे निधनं श्रेयः परधर्मो भयावहः .. 3\-35.. श्रेयान् स्वधर्मः विगुणः परधर्मात् स्वनुष्ठितात् . स्वधर्मे निधनम् श्रेयः परधर्मः भय\-आवहः .. 3\-35.. स्वनुष्ठितात् परधर्मात् विगुणः स्वधर्मः ##(##अपि##)## श्रेयान् . स्वधर्मे निधनम् श्रेयः . परधर्मः भय\-आवहः . अर्जुन उवाच . अर्जुनः उवाच . अथ केन प्रयुक्तोऽयं पापं चरति पूरुषः . अनिच्छन्नपि वार्ष्णेय बलादिव नियोजितः .. 3\-36.. अथ केन प्रयुक्तः अयं पापम् चरति पूरुषः . अनिच्छन् अपि वार्ष्णेय बलात् इव नियोजितः .. 3\-36.. हे वार्ष्णेय##!## अथ केन प्रयुक्तः अयं पूरुषः अनिच्छन् अपि\, बलात् नियोजितः इव पापम् चरति##?## श्रीभगवानुवाच . श्रीभगवान् उवाच . काम एष क्रोध एष रजोगुणसमुद्भवः . महाशनो महापाप्मा विद्ध्येनमिह वैरिणम् .. 3\-37.. कामः एषः क्रोधः एषः रजः गुण\-समुद्भवः . महा\-अशनः महा\-पाप्मा विद्धि एनम् इह वैरिणम् .. 3\-37.. रजः गुण\-समुद्भवः महा\-पाप्मा महा\-अशनः एषः कामः\, एषः क्रोधः ##(##अस्ति; त्वं##)## एनम् इह वैरिणम् विद्धि . धूमेनाव्रियते वह्निर्यथादर्शो मलेन च . यथोल्बेनावृतो गर्भस्तथा तेनेदमावृतम् .. 3\-38.. धूमेन आव्रियते वह्निः यथा आदर्शः मलेन च . यथा उल्बेन आवृतः गर्भः तथा तेन इदम् आवृतम् .. 3\-38.. यथा धूमेन वह्निः\, यथा च मलेन आदर्शः\, आव्रियते\, ##(##यथा##)## उल्बेन गर्भः आवृतः\, तथा तेन इदम् आवृतम् . आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा . कामरूपेण कौन्तेय दुष्पूरेणानलेन च .. 3\-39.. आवृतम् ज्ञानम् एतेन ज्ञानिनः नित्यवैरिणा . कामरूपेण कौन्तेय दुष्पूरेण अनलेन च .. 3\-39.. हे कौन्तेय##!## नित्यवैरिणा एतेन दुष्पूरेण कामरूपेण च अनलेन ज्ञानिनः ज्ञानम् आवृतम् . इन्द्रियाणि मनो बुद्धिरस्याधिष्ठानमुच्यते . एतैर्विमोहयत्येष ज्ञानमावृत्य देहिनम् .. 3\-40.. इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते . एतैः विमोहयति एषः ज्ञानम् आवृत्य देहिनम् .. 3\-40.. इन्द्रियाणि मनः बुद्धिः अस्य अधिष्ठानम् उच्यते . एषः एतैः ज्ञानम् आवृत्य देहिनम् विमोहयति . तस्मात्त्वमिन्द्रियाण्यादौ नियम्य भरतर्षभ . पाप्मानं प्रजहि ह्येनं ज्ञानविज्ञाननाशनम् .. 3\-41.. तस्मात् त्वम् इन्द्रियाणि आदौ नियम्य भरतर्षभ . पाप्मानम् प्रजहि हि एनं ज्ञान\-विज्ञान\-नाशनम् .. 3\-41.. हे भरतर्षभ##!## तस्मात् त्वम् आदौ इन्द्रियाणि नियम्य\, ज्ञान\-विज्ञान\-नाशनम् एनं पाप्मानम् प्रजहि हि . इन्द्रियाणि पराण्याहुरिन्द्रियेभ्यः परं मनः . मनसस्तु परा बुद्धिर्यो बुद्धेः परतस्तु सः .. 3\-42.. इन्द्रियाणि पराणि आहुः इन्द्रियेभ्यः परम् मनः . मनसः तु परा बुद्धिः यः बुद्धेः परतः तु सः .. 3\-42.. इन्द्रियाणि पराणि आहुः\, इन्द्रियेभ्यः मनः परम्\, मनसः तु बुद्धिः परा\, यः तु बुद्धेः परतः सः ##(##आत्मा अस्ति##)##. एवं बुद्धेः परं बुद्ध्वा संस्तभ्यात्मानमात्मना . जहि शत्रुं महाबाहो कामरूपं दुरासदम् .. 3\-43.. एवम् बुद्धेः परम् बुद्ध्वा संस्तभ्य आत्मानम् आत्मना . जहि शत्रुम् महाबाहो काम\-रूपम् दुरासदम् .. 3\-43.. हे महाबाहो##!## एवम् ##(##आत्मानं##)## बुद्धेः परम् बुद्ध्वा आत्मना आत्मानम् संस्तभ्य\, काम\-रूपम् दुरासदम् शत्रुम् जहि . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयोऽध्यायः .. 3.. AUM तत् सत् इति श्रीमत् भगवत्\-गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्री\-कृष्ण\-अर्जुन\-संवादे कर्म\-योगः नाम तृतीयः अध्यायः .. 3.. \medskip\hrule\medskip अथ चतुर्थोऽध्यायः . ज्ञानकर्मसंन्यासयोगः अथ चतुर्थोअः अध्यायः . ज्ञान\-कर्म\-संन्यास\-योगः श्रीभगवानुवाच . श्रीभगवान् उवाच . इमं विवस्वते योगं प्रोक्तवानहमव्ययम् . विवस्वान्मनवे प्राह मनुरिक्ष्वाकवेऽब्रवीत् .. 4\-1.. इमम् विवस्वते योगम् प्रोक्तवान् अहम् अव्ययम् . विवस्वान् मनवे प्राह मनुः इक्ष्वाकवे अब्रवीत् .. 4\-1.. अहम् इमम् अव्ययम् योगम् विवस्वते प्रोक्तवान् . विवस्वान् मनवे प्राह . मनुः इक्ष्वाकवे अब्रवीत् . एवं परम्पराप्राप्तमिमं राजर्षयो विदुः . स कालेनेह महता योगो नष्टः परन्तप .. 4\-2.. एवम् परम्परा\-प्राप्तम् इमम् राजर्षयः विदुः . सः कालेन इह महता योगः नष्टः परन्तप .. 4\-2.. हे परन्तप##!## एवम् परम्परा\-प्राप्तम् इमम् ##(##योगं##)## राजर्षयः विदुः . सः योगः महता कालेन इह नष्टः . स एवायं मया तेऽद्य योगः प्रोक्तः पुरातनः . भक्तोऽसि मे सखा चेति रहस्यं ह्येतदुत्तमम् .. 4\-3.. सः एव अयम् मया ते अद्य योगः प्रोक्तः पुरातनः . भक्तः असि मे सखा च इति रहस्यम् हि एतत् उत्तमम् .. 4\-3.. सः एव अयम् पुरातनः योगः मया अद्य ते प्रोक्तः . ##(##त्वं##)## मे भक्तः सखा च असि इति\, हि एतत् उत्तमम् रहस्यम् . अर्जुन उवाच . अर्जुनः उवाच . अपरं भवतो जन्म परं जन्म विवस्वतः . कथमेतद्विजानीयां त्वमादौ प्रोक्तवानिति .. 4\-4.. अपरम् भवतः जन्म परम् जन्म विवस्वतः . कथम् एतत् विजानीयाम् त्वम् आदौ प्रोक्तवान् इति .. 4\-4.. भवतः जन्म अपरम्\, विवस्वतः जन्म परम्\, ##(##अतः##)## त्वम् आदौ एतत् प्रोक्तवान् इति कथम् विजानीयाम् ##?## श्रीभगवानुवाच . श्रीभगवानुवाच . बहूनि मे व्यतीतानि जन्मानि तव चार्जुन . तान्यहं वेद सर्वाणि न त्वं वेत्थ परन्तप .. 4\-5.. बहूनि मे व्यतीतानि जन्मानि तव च अर्जुन . तानि अहम् वेद सर्वाणि न त्वम् वेत्थ परन्तप .. 4\-5.. हे परन्तप अर्जुन##!## मे तव च बहूनि जन्मानि व्यतीतानि\; तानि सर्वाणि अहम् वेद\, त्वम् न वेत्थ . अजोऽपि सन्नव्ययात्मा भूतानामीश्वरोऽपि सन् . प्रकृतिं स्वामधिष्ठाय सम्भवाम्यात्ममायया .. 4\-6.. अजः अपि सन् अव्यय\-आत्मा भूतानाम् ईश्वरः अपि सन् . प्रकृतिम् स्वाम् अधिष्ठाय सम्भवामि आत्म\-मायया .. 4\-6.. ##(##अहं##)## अजः अव्यय\-आत्मा अपि सन्\, भूतानाम् ईश्वरः अपि सन्\, स्वाम् प्रकृतिम् अधिष्ठाय\, आत्म\-मायया सम्भवामि . यदा यदा हि धर्मस्य ग्लानिर्भवति भारत . अभ्युत्थानमधर्मस्य तदात्मानं सृजाम्यहम् .. 4\-7.. यदा यदा हि धर्मस्य ग्लानिः भवति भारत . अभ्युत्थानम् अधर्मस्य तदा आत्मानम् सृजामि अहम् .. 4\-7.. हे भारत##!## यदा यदा हि धर्मस्य ग्लानिः\, अधर्मस्य ##(##च##)## अभ्युत्थानम् भवति\, तदा अहम् आत्मानम् सृजामि . परित्राणाय साधूनां विनाशाय च दुष्कृताम् . धर्मसंस्थापनार्थाय सम्भवामि युगे युगे .. 4\-8.. परित्राणाय साधूनाम् विनाशाय च दुष्कृताम् . धर्म\-संस्थापन\-अर्थाय सम्भवामि युगे युगे .. 4\-8.. साधूनाम् परित्राणाय\, दुष्कृताम् विनाशाय\, धर्म\-संस्थापन\-अर्थाय च\, ##(##अहं##)## युगे युगे सम्भवामि . जन्म कर्म च मे दिव्यमेवं यो वेत्ति तत्त्वतः . त्यक्त्वा देहं पुनर्जन्म नैति मामेति सोऽर्जुन .. 4\-9.. जन्म कर्म च मे दिव्यम् एवम् यः वेत्ति तत्त्वतः . त्यक्त्वा देहम् पुनः जन्म न एति माम् एति सः अर्जुन .. 4\-9.. हे अर्जुन##!## यः मे दिव्यम् जन्म कर्म च एवम् तत्त्वतः वेत्ति\, सः देहम् त्यक्त्वा\, पुनः जन्म न एति\, ##(##किन्तु सः##)## माम् एति . वीतरागभयक्रोधा मन्मया मामुपाश्रिताः . बहवो ज्ञानतपसा पूता मद्भावमागताः .. 4\-10.. वीत\-राग\-भय\-क्रोधाः मन्मयाः माम् उपाश्रिताः . बहवः ज्ञान\-तपसा पूताः मद्भावम् आगताः .. 4\-10.. वीत\-राग\-भय\-क्रोधाः\, मन्मयाः माम् उपाश्रिताः\, ज्ञान\-तपसा पूताः\, बहवः मद्भावम् आगताः . ये यथा मां प्रपद्यन्ते तांस्तथैव भजाम्यहम् . मम वर्त्मानुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 4\-11.. ये यथा माम् प्रपद्यन्ते तान् तथा एव भजाम्यि अहम् . मम वर्त्म अनुवर्तन्ते मनुष्याः पार्थ सर्वशः .. 4\-11.. ये यथा माम् प्रपद्यन्ते\, तान् तथा एव अहम् भजामि . हे पार्थ##!## मनुष्याः सर्वशः मम वर्त्म अनुवर्तन्ते . काङ्क्षन्तः कर्मणां सिद्धिं यजन्त इह देवताः . क्षिप्रं हि मानुषे लोके सिद्धिर्भवति कर्मजा .. 4\-12.. काङ्क्षन्तः कर्मणाम् सिद्धिम् यजन्ते इह देवताः . क्षिप्रम् हि मानुषे लोके सिद्धिः भवति कर्मजा .. 4\-12.. कर्मणाम् सिद्धिम् काङ्क्षन्तः ##(##मनुष्याः##)## इह देवताः यजन्ते\; हि मानुषे लोके कर्मजा सिद्धिः क्षिप्रम् भवति . चातुर्वर्ण्यं मया सृष्टं गुणकर्मविभागशः . तस्य कर्तारमपि मां विद्ध्यकर्तारमव्ययम् .. 4\-13.. चातुर्वर्ण्यम् मया सृष्टम् गुण\-कर्म\-विभागशः . तस्य कर्तारम् अपि माम् विद्धि अकर्तारम् अव्ययम् .. 4\-13.. मया गुण\-कर्म\-विभागशः चातुर्वर्ण्यम् सृष्टम्\, तस्य कर्तारम् अपि माम् अव्ययम् अकर्तारम् विद्धि . न मां कर्माणि लिम्पन्ति न मे कर्मफले स्पृहा . इति मां योऽभिजानाति कर्मभिर्न स बध्यते .. 4\-14.. न माम् कर्माणि लिम्पन्ति न मे कर्म\-फले स्पृहा . इति माम् यः अभिजानाति कर्मभिः न स बध्यते .. 4\-14.. कर्म\-फले मे स्पृहा न ##(##अतः##)## कर्माणि माम् न लिम्पन्ति . इति यः माम् अभिजानाति\, सः कर्मभिः न बध्यते . एवं ज्ञात्वा कृतं कर्म पूर्वैरपि मुमुक्षुभिः . कुरु कर्मैव तस्मात्त्वं पूर्वैः पूर्वतरं कृतम् .. 4\-15.. एवम् ज्ञात्वा कृतम् कर्म पूर्वैः अपि मुमुक्षुभिः . कुरु कर्म एव तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् .. 4\-15.. एवम् ज्ञात्वा पूर्वैः मुमुक्षुभिः अपि कर्म कृतम् . तस्मात् त्वम् पूर्वैः पूर्वतरम् कृतम् एव कर्म कुरु . किं कर्म किमकर्मेति कवयोऽप्यत्र मोहिताः . तत्ते कर्म प्रवक्ष्यामि यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 4\-16.. किम् कर्म किम् अकर्म इति कवयः अपि अत्र मोहिताः . तत् ते कर्म प्रवक्ष्यामि यत् ज्ञात्वा मोक्ष्यसे अशुभात् .. 4\-16.. ##'##किम् कर्म\, किम् अकर्म##'## इति अत्र कवयः अपि मोहिताः . तत् कर्म ते प्रवक्ष्यामि\, यत् ज्ञात्वा अशुभात् मोक्ष्यसे . कर्मणो ह्यपि बोद्धव्यं बोद्धव्यं च विकर्मणः . अकर्मणश्च बोद्धव्यं गहना कर्मणो गतिः .. 4\-17.. कर्मणः हि अपि बोद्धव्यम् बोद्धव्यम् च विकर्मणः . अकर्मणः च बोद्धव्यम् गहना कर्मणः गतिः .. 4\-17.. कर्मणः ##(##तत्त्वं##)## हि अपि बोद्धव्यम्\, विकर्मणः च ##(##तत्त्वं##)## बोद्धव्यम्\, ##(##तथा##)## अकर्मणः च ##(##तत्त्वं##)## बोद्धव्यम्\, कर्मणः गतिः गहना . कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः . स बुद्धिमान्मनुष्येषु स युक्तः कृत्स्नकर्मकृत् .. 4\-18.. कर्मणि अकर्म यः पश्येत् अकर्मणि च कर्म यः . सः बुद्धिमान् मनुष्येषु सः युक्तः कृत्स्न\-कर्म\-कृत् .. 4\-18.. यः कर्मणि अकर्म पश्येत् अकर्मणि च यः कर्म ##(## पश्येत्##)## सः मनुष्येषु बुद्धिमान्\, सः युक्तः\, ##(##सः##)## कृत्स्न\-कर्म\-कृत् . यस्य सर्वे समारम्भाः कामसङ्कल्पवर्जिताः . ज्ञानाग्निदग्धकर्माणं तमाहुः पण्डितं बुधाः .. 4\-19.. यस्य सर्वे समारम्भाः काम\-सङ्कल्प\-वर्जिताः . ज्ञान\-अग्नि\-दग्ध\-कर्माणम् तम् आहुः पण्डितम् बुधाः .. 4\-19.. यस्य सर्वे समारम्भाः काम\-सङ्कल्प\-वर्जिताः\, तम् ज्ञान\-अग्नि\-दग्ध\-कर्माणम् बुधाः पण्डितम् आहुः . त्यक्त्वा कर्मफलासङ्गं नित्यतृप्तो निराश्रयः . कर्मण्यभिप्रवृत्तोऽपि नैव किञ्चित्करोति सः .. 4\-20.. त्यक्त्वा कर्म\-फल\-आसङ्गम् नित्य\-तृप्तः निराश्रयः . कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति सः .. 4\-20.. ##(##यः##)## कर्म\-फल\-आसङ्गम् त्यक्त्वा नित्य\-तृप्तः निराश्रयः\, सः कर्मणि अभिप्रवृत्तः अपि न एव किञ्चित् करोति . निराशीर्यतचित्तात्मा त्यक्तसर्वपरिग्रहः . शारीरं केवलं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 4\-21.. निराशीः यत\-चित्त\-आत्मा त्यक्त\-सर्व\-परिग्रहः . शारीरम् केवलम् कर्म कुर्वन् न आप्नोति किल्बिषम् .. 4\-21.. निराशीः यत\-चित्त\-आत्मा त्यक्त\-सर्व\-परिग्रहः\, केवलम् शारीरम् कर्म कुर्वन् किल्बिषम् न आप्नोति . यदृच्छालाभसन्तुष्टो द्वन्द्वातीतो विमत्सरः . समः सिद्धावसिद्धौ च कृत्वापि न निबध्यते .. 4\-22.. यदृच्छा\-लाभ\-सन्तुष्टः द्वन्द्व\-अतीतः विमत्सरः . समः सिद्धौ असिद्धौ च कृत्वा अपि न निबध्यते .. 4\-22.. यदृच्छा\-लाभ\-सन्तुष्टः द्वन्द्व\-अतीतः विमत्सरः सिद्धौ असिद्धौ च समः\, कृत्वा अपि न निबध्यते . गतसङ्गस्य मुक्तस्य ज्ञानावस्थितचेतसः . यज्ञायाचरतः कर्म समग्रं प्रविलीयते .. 4\-23.. गत\-सङ्गस्य मुक्तस्य ज्ञान\-अवस्थित\-चेतसः . यज्ञाय आचरतः कर्म समग्रम् प्रविलीयते .. 4\-23.. गत\-सङ्गस्य ज्ञान\-अवस्थित\-चेतसः यज्ञाय आचरतः मुक्तस्य कर्म समग्रम् प्रविलीयते . ब्रह्मार्पणं ब्रह्म हविर्ब्रह्माग्नौ ब्रह्मणा हुतम् . ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्मसमाधिना .. 4\-24.. ब्रह्म\-अर्पणं ब्रह्म हविः ब्रह्म\-अग्नौ ब्रह्मणा हुतम् . ब्रह्म एव तेन गन्तव्यम् ब्रह्म\-कर्म\-समाधिना .. 4\-24.. ब्रह्म अर्पणं\, ब्रह्म हविः\, ब्रह्म\-अग्नौ ब्रह्मणा हुतम्\, ब्रह्म\-कर्म\-समाधिना तेन ब्रह्म एव गन्तव्यम् . दैवमेवापरे यज्ञं योगिनः पर्युपासते . ब्रह्माग्नावपरे यज्ञं यज्ञेनैवोपजुह्वति .. 4\-25.. दैवम् एव अपरे यज्ञम् योगिनः पर्युपासते . ब्रह्म\-अग्नौ अपरे यज्ञं यज्ञेन एव उपजुह्वति .. 4\-25.. अपरे योगिनः दैवम् एव यज्ञम् पर्युपासते\; अपरे ब्रह्म\-अग्नौ यज्ञेन यज्ञं एव उपजुह्वति . श्रोत्रादीनीन्द्रियाण्यन्ये संयमाग्निषु जुह्वति . शब्दादीन्विषयानन्य इन्द्रियाग्निषु जुह्वति .. 4\-26.. श्रोत्र\-आदीनि इन्द्रियाणि अन्ये संयम\-अग्निषु जुह्वति . शब्द\-आदीन् विषयान् अन्ये इन्द्रिय\-अग्निषु जुह्वति .. 4\-26.. अन्ये श्रोत्र\-आदीनि इन्द्रियाणि संयम\-अग्निषु जुह्वति\, अन्ये शब्द\-आदीन् विषयान् इन्द्रिय\-अग्निषु जुह्वति . सर्वाणीन्द्रियकर्माणि प्राणकर्माणि चापरे . आत्मसंयमयोगाग्नौ जुह्वति ज्ञानदीपिते .. 4\-27.. सर्वाणि इन्द्रिय\-कर्माणि प्राण\-कर्माणि च अपरे . आत्म\-संयम\-योग\-अग्नौ जुह्वति ज्ञान\-दीपिते .. 4\-27.. अपरे ज्ञान\-दीपिते आत्म\-संयम\-योग\-अग्नौ सर्वाणि इन्द्रिय\-कर्माणि प्राण\-कर्माणि च जुह्वति . द्रव्ययज्ञास्तपोयज्ञा योगयज्ञास्तथापरे . स्वाध्यायज्ञानयज्ञाश्च यतयः संशितव्रताः .. 4\-28.. द्रव्य\-यज्ञाः तपो\-यज्ञाः योग\-यज्ञाः तथा अपरे . स्वाध्याय\-ज्ञान\-यज्ञाः च यतयः संशितव्रताः .. 4\-28.. अपरे संशितव्रताः द्रव्य\-यज्ञाः तपो\-यज्ञाः योग\-यज्ञाः तथा च स्वाध्याय\-ज्ञान\-यज्ञाः यतयः ##(##सन्ति##)## . अपाने जुह्वति प्राणं प्राणेऽपानं तथापरे . प्राणापानगती रुद्ध्वा प्राणायामपरायणाः .. 4\-29.. अपाने जुह्वति प्राणम् प्राणे अपानम् तथा अपरे . प्राण\-अपान\-गती रुद्ध्वा प्राणायाम\-परायणाः .. 4\-29.. अपाने प्राणम् प्राणे अपानम् जुह्वति . ##(##तथा अपरे##)## प्राण\-अपान\-गती रुद्ध्वा प्राणायाम\-परायणाः ##(##सन्ति##)## . अपरे नियताहाराः प्राणान्प्राणेषु जुह्वति . सर्वेऽप्येते यज्ञविदो यज्ञक्षपितकल्मषाः .. 4\-30.. अपरे नियत\-आहाराः प्राणान् प्राणेषु जुह्वति . सर्वे अपि एते यज्ञविदः यज्ञ\-क्षपित\-कल्मषाः .. 4\-30.. अपरे नियत\-आहाराः प्राणान् प्राणेषु जुह्वति . एते सर्वे अपि यज्ञविदः यज्ञ\-क्षपित\-कल्मषाः ##(##सन्ति##)## . यज्ञशिष्टामृतभुजो यान्ति ब्रह्म सनातनम् . नायं लोकोऽस्त्ययज्ञस्य कुतोऽन्यः कुरुसत्तम .. 4\-31.. यज्ञ\-शिष्ट\-अमृत\-भुजः यान्ति ब्रह्म सनातनम् . नायम् लोकः अस्ति अयज्ञस्य कुतः अन्यः कुरुसत्तम .. 4\-31.. हे कुरुसत्तम##!## यज्ञ\-शिष्ट\-अमृत\-भुजः सनातनम् ब्रह्म यान्ति . अयज्ञस्य अयम् लोकः न अस्ति\, कुतः अन्यः ##?## एवं बहुविधा यज्ञा वितता ब्रह्मणो मुखे . कर्मजान्विद्धि तान्सर्वानेवं ज्ञात्वा विमोक्ष्यसे .. 4\-32.. एवम् बहुविधाः यज्ञाः वितताः ब्रह्मणः मुखे . कर्मजान् विद्धि तान् सर्वान् एवम् ज्ञात्वा विमोक्ष्यसे .. 4\-32.. एवम् बहुविधाः यज्ञाः ब्रह्मणः मुखे वितताः ##(##सन्ति, त्वं##)## तान् सर्वान् कर्मजान् विद्धि . एवम् ज्ञात्वा ##(##त्वं##)## विमोक्ष्यसे . श्रेयान्द्रव्यमयाद्यज्ञाज्ज्ञानयज्ञः परन्तप . सर्वं कर्माखिलं पार्थ ज्ञाने परिसमाप्यते .. 4\-33.. श्रेयान् द्रव्यमयात् यज्ञात् ज्ञान\-यज्ञः परन्तप . सर्वम् कर्म\-अखिलम् पार्थ ज्ञाने परिसमाप्यते .. 4\-33.. हे परन्तप##!## द्रव्यमयात् यज्ञात् ज्ञान\-यज्ञः श्रेयान् . हे पार्थ##!## सर्वम् अखिलम् कर्म ज्ञाने परिसमाप्यते . तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया . उपदेक्ष्यन्ति ते ज्ञानं ज्ञानिनस्तत्त्वदर्शिनः .. 4\-34.. तत् विद्धि प्रणिपातेन परिप्रश्नेन सेवया . उपदेक्ष्यन्ति ते ज्ञानम् ज्ञानिनः तत्त्व\-दर्शिनः .. 4\-34.. प्रणिपातेन परिप्रश्नेन सेवया तत्त्व\-दर्शिनः ज्ञानिनः ज्ञानम् ते उपदेक्ष्यन्ति तत् ##(##त्वं##)## विद्धि . यज्ज्ञात्वा न पुनर्मोहमेवं यास्यसि पाण्डव . येन भूतान्यशेषाण द्रक्ष्यस्यात्मन्यथो मयि .. 4\-35.. यत् ज्ञात्वा न पुनः मोहम् एवम् यास्यसि पाण्डव . येन भूतानि अशेषाणि द्रक्ष्यसि आत्मनि अथो मयि .. 4\-35.. हे पाण्डव##!## यत् ज्ञात्वा ##(##त्वं##)## पुनः एवम् मोहम् न यास्यसि\, येन भूतानि अशेषेण आत्मनि अथो मयि द्रक्ष्यसि . अपि चेदसि पापेभ्यः सर्वेभ्यः पापकृत्तमः . सर्वं ज्ञानप्लवेनैव वृजिनं सन्तरिष्यसि .. 4\-36.. अपि चेत् असि पापेभ्यः सर्वेभ्यः पाप\-कृत्तमः . सर्वम् ज्ञान\-प्लवेन एव वृजिनम् सन्तरिष्यसि .. 4\-36.. ##(##त्वं##)## सर्वेभ्यः पापेभ्यः अपि पाप\-कृत्तमः असि चेत् सर्वम् वृजिनम् ज्ञान\-प्लवेन एव सन्तरिष्यसि . यथैधांसि समिद्धोऽग्निर्भस्मसात्कुरुतेऽर्जुन . ज्ञानाग्निः सर्वकर्माणि भस्मसात्कुरुते तथा .. 4\-37.. यथा एधांसि समिद्धः अग्निः भस्मसात् कुरुते अर्जुन . ज्ञान\-अग्निः सर्व\-कर्माणि भस्मसात् कुरुते तथा .. 4\-37.. हे अर्जुन##!## यथा समिद्धः अग्निः एधांसि भस्मसात् कुरुते\, तथा ज्ञान\-अग्निः सर्व\-कर्माणि भस्मसात् कुरुते . न हि ज्ञानेन सदृशं पवित्रमिह विद्यते . तत्स्वयं योगसंसिद्धः कालेनात्मनि विन्दति .. 4\-38.. न हि ज्ञानेन सदृशम् पवित्रम् इह विद्यते . तत् स्वयं योग\-संसिद्धः कालेन आत्मनि विन्दति .. 4\-38.. हि इह ज्ञानेन सदृशम् पवित्रम् न विद्यते . तत् ##(##ज्ञानं##)## स्वयं योग\-संसिद्धः कालेन आत्मनि विन्दति . श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेन्द्रियः . ज्ञानं लब्ध्वा परां शान्तिमचिरेणाधिगच्छति .. 4\-39.. श्रद्धावान् लभते ज्ञानम् तत्परः संयत\-इन्द्रियः . ज्ञानम् लब्ध्वा पराम् शान्तिम् अचिरेणाधिगच्छति .. 4\-39.. श्रद्धावान्\, तत्परः\, संयत\-इन्द्रियः ज्ञानम् लभते . ज्ञानम् लब्ध्वा अचिरेण पराम् शान्तिम् अधिगच्छति . अज्ञश्चाश्रद्दधानश्च संशयात्मा विनश्यति . नायं लोकोऽस्ति न परो न सुखं संशयात्मनः .. 4\-40.. अज्ञः च अश्रद्दधानः च संशय\-आत्मा विनश्यति . न अयं लोकः अस्ति न परः न सुखं संशयात्मनः .. 4\-40.. अज्ञः च अश्रद्दधानः च संशय\-आत्मा विनश्यति . संशयात्मनः अयं लोकः न अस्ति\, न परः ##(##लोकः##)##\, न ##(##च##)## सुखं ##(##अस्ति##)##. योगसंन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् . आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय .. 4\-41.. योग\-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् . आत्मवन्तं न कर्माणि निबध्नन्ति धनञ्जय .. 4\-41.. हे धनञ्जय##!## योग\-संन्यस्तकर्माणं ज्ञानसञ्छिन्नसंशयम् आत्मवन्तं कर्माणि न निबध्नन्ति . तस्मादज्ञानसम्भूतं हृत्स्थं ज्ञानासिनात्मनः . छित्त्वैनं संशयं योगमातिष्ठोत्तिष्ठ भारत .. 4\-42.. तस्मात् अज्ञान\-सम्भूतम् हृत्स्थम् ज्ञान\-असिना\-आत्मनः . छित्त्वा एनम् संशयम् योगम् आतिष्ठ उत्तिष्ठ भारत .. 4\-42.. हे भारत##!##तस्मात् अज्ञान\-सम्भूतम् हृत्स्थम् आत्मनः एनम् संशयम् ज्ञान\-असिना छित्त्वा योगम् आतिष्ठ\, ##(##युद्धाय च##)## उत्तिष्ठ . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानकर्मसंन्यासयोगो नाम चतुर्थोऽध्यायः .. 4.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे ज्ञान\-कर्म\-संन्यास\-योगः नाम चतुर्थः अध्यायः .. 4.. \medskip\hrule\medskip अथ पञ्चमोऽध्यायः . संन्यासयोगः . अथ पञ्चमः अध्यायः . संन्यास\-योगः . अर्जुन उवाच . अर्जुनः उवाच . संन्यासं कर्मणां कृष्ण पुनर्योगं च शंससि . यच्छ्रेय एतयोरेकं तन्मे ब्रूहि सुनिश्चितम् .. 5\-1.. संन्यासम् कर्मणाम् कृष्ण पुनः योगम् च शंससि . यत् श्रेयः एतयोः एकम् तत् मे ब्रूहि सुनिश्चितम् .. 5\-1.. हे कृष्ण! कर्मणाम् संन्यासम्\, पुनः योगम् च शंससि\; एतयोः यत् एकम् श्रेयः तत् मे सुनिश्चितम् ब्रूहि . श्रीभगवानुवाच . श्रीभगवान् उवाच . संन्यासः कर्मयोगश्च निःश्रेयसकरावुभौ . तयोस्तु कर्मसंन्यासात्कर्मयोगो विशिष्यते .. 5\-2.. संन्यासः कर्म\-योगः च निःश्रेयसकरौ उभौ . तयोः तु कर्म\-संन्यासात् कर्म\-योगः विशिष्यते .. 5\-2.. संन्यासः कर्म\-योगः च उभौ निःश्रेयसकरौ\; तयोः तु कर्म\-संन्यासात् कर्म\-योगः विशिष्यते . ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति . निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते .. 5\-3.. ज्ञेयः सः नित्य\-संन्यासी यः न द्वेष्टि न काङ्क्षति . निर्द्वन्द्वः हि महाबाहो सुखम् बन्धात् प्रमुच्यते .. 5\-3.. यः न द्वेष्टि\, न ##(##च##)## काङ्क्षति\, सः नित्य\-संन्यासी ज्ञेयः\; महाबाहो##!## हि निर्द्वन्द्वः बन्धात् सुखम् प्रमुच्यते . साङ्ख्ययोगौ पृथग्बालाः प्रवदन्ति न पण्डिताः . एकमप्यास्थितः सम्यगुभयोर्विन्दते फलम् .. 5\-4.. साङ्ख्य\-योगौ पृथक् बालाः प्रवदन्ति न पण्डिताः . एकम् अपि आस्थितः सम्यक् उभयोः विन्दते फलम् .. 5\-4.. साङ्ख्य\-योगौ पृथक् ##(##इति##)## बालाः प्रवदन्ति\, न पण्डिताः . एकम् अपि सम्यक् आस्थितः ##(##पुरुषः##)## उभयोः फलम् विन्दते . यत्साङ्ख्यैः प्राप्यते स्थानं तद्योगैरपि गम्यते . एकं साङ्ख्यं च योगं च यः पश्यति स पश्यति .. 5\-5.. यत् साङ्ख्यैः प्राप्यते स्थानम् तत् योगैः अपि गम्यते . एकम् साङ्ख्यम् च योगम् च यः पश्यति स पश्यति .. 5\-5.. यत् स्थानम् साङ्ख्यैः प्राप्यते\, तत् योगैः अपि गम्यते\; यः साङ्ख्यम् च योगम् च एकम् पश्यति\, स ##(##एव##)## पश्यति . संन्यासस्तु महाबाहो दुःखमाप्तुमयोगतः . योगयुक्तो मुनिर्ब्रह्म नचिरेणाधिगच्छति .. 5\-6.. संन्यासः तु महाबाहो दुःखम् आप्तुम् अयोगतः . योग\-युक्तः मुनिः ब्रह्म नचिरेण अधिगच्छति .. 5\-6.. हे महाबाहो##!## अयोगतः संन्यासः तु दुःखम् आप्तुम्\, योग\-युक्तः मुनिः न चिरेण ब्रह्म अधिगच्छति . योगयुक्तो विशुद्धात्मा विजितात्मा जितेन्द्रियः . सर्वभूतात्मभूतात्मा कुर्वन्नपि न लिप्यते .. 5\-7.. योग\-युक्तः विशुद्ध\-आत्मा विजित\-आत्मा जित\-इन्द्रियः . सर्व\-भूत\-आत्म\-भूत\-आत्मा कुर्वन् अपि न लिप्यते .. 5\-7.. योग\-युक्तः\, विशुद्ध\-आत्मा\, विजित\-आत्मा\, जित\-इन्द्रियः\, सर्व\-भूत\-आत्म\-भूत\-आत्मा\, कुर्वन् अपि न लिप्यते . नैव किञ्चित्करोमीति युक्तो मन्येत तत्त्ववित् . पश्यञ्शृण्वन्स्पृशञ्जिघ्रन्नश्नन्गच्छन्स्वपञ्श्वसन् .. 5\-8.. प्रलपन्विसृजन्गृह्णन्नुन्मिषन्निमिषन्नपि . इन्द्रियाणीन्द्रियार्थेषु वर्तन्त इति धारयन् .. 5\-9.. न एव किञ्चित् करोमि इति युक्तः मन्येत तत्त्ववित् . पश्यन् शृण्वन् स्पृशन् जिघ्रन् अश्नन् गच्छन् स्वपञ् श्वसन् .. 5\-8.. प्रलपन् विसृजन् गृह्णन् उन्मिषन् निमिषन् अपि . इन्द्रियाणि इन्द्रिय\-अर्थेषु वर्तन्ते इति धारयन् .. 5\-9.. युक्तः तत्त्ववित् पश्यन्\, शृण्वन्\, स्पृशन्\, जिघ्रन्\, अश्नन्\, गच्छन्\, स्वपन्\, श्वसन्\, प्रलपन्\, विसृजन्\, गृह्णन्\, उन्मिषन् निमिषन् अपि\, इन्द्रियाणि इन्द्रिय\-अर्थेषु वर्तन्ते इति धारयन् किञ्चित् न एव करोमि इति मन्येत . ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः . लिप्यते न स पापेन पद्मपत्रमिवाम्भसा .. 5\-10.. ब्रह्मणि आधाय कर्माणि सङ्गम् त्यक्त्वा करोति यः . लिप्यते न सः पापेन पद्म\-पत्रम् इव अम्भसा .. 5\-10.. यः सङ्गम् त्यक्त्वा कर्माणि\, ब्रह्मणि आधाय करोति\, सः पद्म\-पत्रम् अम्भसा इव\, पापेन न लिप्यते . कायेन मनसा बुद्ध्या केवलैरिन्द्रियैरपि . योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वात्मशुद्धये .. 5\-11.. कायेन मनसा बुद्ध्या केवलैः इन्द्रियैः अपि . योगिनः कर्म कुर्वन्ति सङ्गम् त्यक्त्वा आत्म\-शुद्धये .. 5\-11.. योगिनः आत्म\-शुद्धये कायेन\, मनसा\, बुद्ध्या\, केवलैः इन्द्रियैः अपि सङ्गम् त्यक्त्वा कर्म कुर्वन्ति . युक्तः कर्मफलं त्यक्त्वा शान्तिमाप्नोति नैष्ठिकीम् . अयुक्तः कामकारेण फले सक्तो निबध्यते .. 5\-12.. युक्तः कर्म\-फलं त्यक्त्वा शान्तिम् आप्नोति नैष्ठिकीम् . अयुक्तः कामकारेण फले सक्तः निबध्यते .. 5\-12.. युक्तः कर्म\-फलं त्यक्त्वा नैष्ठिकीम् शान्तिम् आप्नोति . अयुक्तः कामकारेण फले सक्तः निबध्यते . सर्वकर्माणि मनसा संन्यस्यास्ते सुखं वशी . नवद्वारे पुरे देही नैव कुर्वन्न कारयन् .. 5\-13.. सर्व\-कर्माणि मनसा संन्यस्य आस्ते सुखम् वशी . नव\-द्वारे पुरे देही न एव कुर्वन् न कारयन् .. 5\-13.. वशी देही सर्व\-कर्माणि मनसा संन्यस्य\, नव\-द्वारे पुरे\, न एव कुर्वन्\, न कारयन् सुखम् आस्ते . न कर्तृत्वं न कर्माणि लोकस्य सृजति प्रभुः . न कर्मफलसंयोगं स्वभावस्तु प्रवर्तते.. 5\-14.. न कर्तृत्वम् न कर्माणि लोकस्य सृजति प्रभुः . न कर्म\-फल\-संयोगम् स्वभावः तु प्रवर्तते .. 5\-14.. प्रभुः लोकस्य न कर्तृत्वम्\, न कर्माणि\, न कर्म\-फल\-संयोगम् सृजति . स्वभावः तु प्रवर्तते . नादत्ते कस्यचित्पापं न चैव सुकृतं विभुः . अज्ञानेनावृतं ज्ञानं तेन मुह्यन्ति जन्तवः .. 5\-15.. न आदत्ते कस्यचित् पापं न च एव सुकृतं विभुः . अज्ञानेन आवृतम् ज्ञानम् तेन मुह्यन्ति जन्तवः .. 5\-15.. विभुः न कस्यचित् पापं\, न च एव सुकृतं आदत्ते . अज्ञानेन ज्ञानम् आवृतम्\, तेन जन्तवः मुह्यन्ति . ज्ञानेन तु तदज्ञानं येषां नाशितमात्मनः . तेषामादित्यवज्ज्ञानं प्रकाशयति तत्परम् .. 5\-16.. ज्ञानेन तु तत् अज्ञानम् येषाम् नाशितम् आत्मनः . तेषाम् आदित्यवत् ज्ञानम् प्रकाशयति तत् परम् .. 5\-16.. येषाम् तु तत् अज्ञानम् आत्मनः ज्ञानेन नाशितम्\, तेषाम् ज्ञानम् आदित्यवत् तत् परम् प्रकाशयति . तद्बुद्धयस्तदात्मानस्तन्निष्ठास्तत्परायणाः . गच्छन्त्यपुनरावृत्तिं ज्ञाननिर्धूतकल्मषाः .. 5\-17.. तत् बुद्धयः तत् आत्मानः तत् निष्ठाः तत् परायणाः . गच्छन्ति अपुनरावृत्तिम् ज्ञान\-निर्धूत\-कल्मषाः .. 5\-17.. तत् बुद्धयः\, तत् आत्मानः\, तत् निष्ठाः\, तत् परायणाः\, ज्ञान\-निर्धूत\-कल्मषाः अपुनरावृत्तिम् गच्छन्ति . विद्याविनयसम्पन्ने ब्राह्मणे गवि हस्तिनि . शुनि चैव श्वपाके च पण्डिताः समदर्शिनः .. 5\-18.. विद्या\-विनय\-सम्पन्ने ब्राह्मणे गवि हस्तिनि . शुनि च एव श्वपाके च पण्डिताः सम\-दर्शिनः .. 5\-18.. पण्डिताः विद्या\-विनय\-सम्पन्ने ब्राह्मणे\, गवि\, हस्तिनि\, शुनि\, च श्वपाके च एव सम\-दर्शिनः ##(##सन्ति##)## . इहैव तैर्जितः सर्गो येषां साम्ये स्थितं मनः . निर्दोषं हि समं ब्रह्म तस्माद् ब्रह्मणि ते स्थिताः .. 5\-19.. इह एव तैः जितः सर्गः येषाम् साम्ये स्थितम् मनः . निर्दोषम् हि समम् ब्रह्म तस्मात् ब्रह्मणि ते स्थिताः .. 5\-19.. येषाम् मनः साम्ये स्थितम्\, तैः इह एव सर्गः जितः\, ब्रह्म हि समम् निर्दोषम्\, तस्मात् ते ब्रह्मणि स्थिताः . न प्रहृष्येत्प्रियं प्राप्य नोद्विजेत्प्राप्य चाप्रियम् . स्थिरबुद्धिरसम्मूढो ब्रह्मविद् ब्रह्मणि स्थितः .. 5\-20.. न प्रहृष्येत् प्रियम् प्राप्य न उद्विजेत् प्राप्य च अप्रियम् . स्थिर\-बुद्धिः असम्मूढः ब्रह्मवित् ब्रह्मणि स्थितः .. 5\-20.. प्रियम् प्राप्य न प्रहृष्येत्\, अप्रियम् प्राप्य च न उद्विजेत्\, ##(##एवं##)## स्थिर\-बुद्धिः\, असम्मूढः\, ब्रह्मवित् ब्रह्मणि स्थितः . बाह्यस्पर्शेष्वसक्तात्मा विन्दत्यात्मनि यत्सुखम् . स ब्रह्मयोगयुक्तात्मा सुखमक्षयमश्नुते .. 5\-21.. बाह्य\-स्पर्शेषु असक्त\-आत्मा विन्दति आत्मनि यत् सुखम् . सः ब्रह्म\-योग\-युक्तात्मा सुखम् अक्षयम् अश्नुते .. 5\-21.. बाह्य\-स्पर्शेषु असक्त\-आत्मा\, आत्मनि यत् सुखम् विन्दति\, सः ब्रह्म\-योग\-युक्तात्मा अक्षयम् सुखम् अश्नुते . ये हि संस्पर्शजा भोगा दुःखयोनय एव ते . आद्यन्तवन्तः कौन्तेय न तेषु रमते बुधः .. 5\-22.. ये हि संस्पर्शजाः भोगाः दुःख\-योनयः एव ते . आदि अन्तवन्तः कौन्तेय न तेषु रमते बुधः .. 5\-22.. हे कौन्तेय##!## ये हि संस्पर्शजाः भोगाः ते दुःख\-योनयः आदि अन्तवन्तः एव\, तेषु बुधः न रमते . शक्नोतीहैव यः सोढुं प्राक्षरीरविमोक्षणात् . कामक्रोधोद्भवं वेगं स युक्तः स सुखी नरः .. 5\-23.. शक्नोति इह एव यः सोढुम् प्राक् शरीर\-विमोक्षणात् . काम\-क्रोध\-उद्भवम् वेगम् सः युक्तः सः सुखी नरः .. 5\-23.. इह एव शरीर\-विमोक्षणात् प्राक्\, यः काम\-क्रोध\-उद्भवम् वेगम् सोढुम् शक्नोति\, सः नरः युक्तः\, सः सुखी ##(##भवति##)## . योऽन्तःसुखोऽन्तरारामस्तथान्तर्ज्योतिरेव यः . स योगी ब्रह्मनिर्वाणं ब्रह्मभूतोऽधिगच्छति .. 5\-24.. यः अन्तः\-सुखः अन्तर\-आरामः तथा अन्तर्\-ज्योतिः एव यः . सः योगी ब्रह्म\-निर्वाणम् ब्रह्म\-भूतः अधिगच्छति .. 5\-24.. यः अन्तः\-सुखः\, अन्तर\-आरामः\, तथा यः अन्तर्\-ज्योतिः एव\, सः योगी ब्रह्म\-भूतः ब्रह्म\-निर्वाणम् अधिगच्छति . लभन्ते ब्रह्मनिर्वाणमृषयः क्षीणकल्मषाः . छिन्नद्वैधा यतात्मानः सर्वभूतहिते रताः .. 5\-25.. लभन्ते ब्रह्म\-निर्वाणम् ऋषयः क्षीण\-कल्मषाः . छिन्न\-द्वैधाः यत\-आत्मानः सर्व\-भूतहिते रताः .. 5\-25.. क्षीण\-कल्मषाः\, छिन्न\-द्वैधाः\, यत\-आत्मानः\, सर्व\-भूतहिते रताः ऋषयः ब्रह्म\-निर्वाणम् लभन्ते . कामक्रोधवियुक्तानां यतीनां यतचेतसाम् . अभितो ब्रह्मनिर्वाणं वर्तते विदितात्मनाम् .. 5\-26.. काम\-क्रोध\-वियुक्तानाम् यतीनाम् यत\-चेतसाम् . अभितः ब्रह्म\-निर्वाणं वर्तते विदित\-आत्मनाम् .. 5\-26.. काम\- क्रोध\-वियुक्तानाम् यत\-चेतसाम् विदित\-आत्मनाम् यतीनाम् अभितः ब्रह्म\-निर्वाणं वर्तते . स्पर्शान्कृत्वा बहिर्बाह्यांश्चक्षुश्चैवान्तरे भ्रुवोः . प्राणापानौ समौ कृत्वा नासाभ्यन्तरचारिणौ .. 5\-27.. यतेन्द्रियमनोबुद्धिर्मुनिर्मोक्षपरायणः . विगतेच्छाभयक्रोधो यः सदा मुक्त एव सः .. 5\-28.. स्पर्शान् कृत्वा बहिः बाह्यान् चक्षुः च एव अन्तरे भ्रुवोः . प्राण\-अपानौ समौ कृत्वा नास\-अभ्यन्तर\-चारिणौ .. 5\-27.. यत\-इन्द्रिय\-मनः बुद्धिः मुनिः मोक्ष\-परायणः . विगत\-इच्छा\-भय\-क्रोधः यः सदा मुक्तः एव सः .. 5\-28.. यः मुनिः बाह्यान् स्पर्शान् बहिः कृत्वा\, चक्षुः च एव भ्रुवोः अन्तरे कृत्वा\, प्राण\-अपानौ नास\-अभ्यन्तर\-चारिणौ समौ ##(## कृत्वा##)##\, यत\-इन्द्रिय\-मनः बुद्धिः\, विगत\-इच्छा\-भय\-क्रोधः\, मोक्ष\-परायणः ##(##स्यात्##)## सः सदा मुक्तः एव . भोक्तारं यज्ञतपसां सर्वलोकमहेश्वरम् . सुहृदं सर्वभूतानां ज्ञात्वा मां शान्तिमृच्छति .. 5\-29.. भोक्तारम् यज्ञ\-तपसाम् सर्व\-लोक\-महेश्वरम् . सुहृदम् सर्व\-भूतानाम् ज्ञात्वा मां शान्तिम् ऋच्छति .. 5\-29.. यज्ञ\-तपसाम् भोक्तारम् सर्व\-भूतानाम् सुहृदम् सर्व\-लोक\-महेश्वरम् माम् ज्ञात्वा शान्तिम् ऋच्छति . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे संन्यासयोगो नाम पञ्चमोऽध्यायः .. 5.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे संन्यास\-योगः नाम पञ्चमः अध्यायः .. 5.. \medskip\hrule\medskip अथ षष्ठोऽध्यायः . आत्मसंयमयोगः . अथ षष्ठः अध्यायः . आत्म\-संयम\-योगः . श्रीभगवानुवाच . श्रीभगवान् उवाच . अनाश्रितः कर्मफलं कार्यं कर्म करोति यः . स संन्यासी च योगी च न निरग्निर्न चाक्रियः .. 6\-1.. अनाश्रितः कर्म\-फलम् कार्यम् कर्म करोति यः . सः संन्यासी च योगी च न निरग्निः न च अक्रियः .. 6\-1.. यः कर्म\-फलम् अनाश्रितः कार्यम् कर्म करोति\, सः संन्यासी च योगी च\, निरग्निः न अक्रियः च न . यं संन्यासमिति प्राहुर्योगं तं विद्धि पाण्डव . न ह्यसंन्यस्तसङ्कल्पो योगी भवति कश्चन .. 6\-2.. यम् संन्यासम् इति प्राहुः योगम् तम् विद्धि पाण्डव . न हि असंन्यस्त\-सङ्कल्पः योगी भवति कश्चन .. 6\-2.. हे पाण्डव##!## यम् संन्यासम् इति प्राहुः तम् योगम् विद्धि\, कश्चन असंन्यस्त\-सङ्कल्पः योगी न भवति हि . आरुरुक्षोर्मुनेर्योगं कर्म कारणमुच्यते . योगारूढस्य तस्यैव शमः कारणमुच्यते .. 6\-3.. आरुरुक्षोः मुनेः योगम् कर्म कारणम् उच्यते . योग\-आरूढस्य तस्य एव शमः कारणम् उच्यते .. 6\-3.. योगम् आरुरुक्षोः मुनेः कर्म कारणम् उच्यते\, योग\-आरूढस्य तस्य एव शमः कारणम् उच्यते . यदा हि नेन्द्रियार्थेषु न कर्मस्वनुषज्जते . सर्वसङ्कल्पसंन्यासी योगारूढस्तदोच्यते .. 6\-4.. यदा हि न इन्द्रिय\-अर्थेषु न कर्मसु अनुषज्जते . सर्व\-सङ्कल्प\-संन्यासी योग\-आरूढः तदा उच्यते .. 6\-4.. यदा हि न इन्द्रिय\-अर्थेषु न कर्मसु अनुषज्जते\, तदा सर्व\-सङ्कल्प\-संन्यासी योग\-आरूढः उच्यते . उद्धरेदात्मनात्मानं नात्मानमवसादयेत् . आत्मैव ह्यात्मनो बन्धुरात्मैव रिपुरात्मनः .. 6\-5.. उद्धरेत् आत्मना आत्मानम् न आत्मानम् अवसादयेत् . आत्मा एव हि आत्मनः बन्धुः आत्मा एव रिपुः आत्मनः .. 6\-5.. आत्मना आत्मानम् उद्धरेत्\, आत्मानम् न अवसादयेत् . आत्मा एव हि आत्मनः बन्धुः\, आत्मा एव आत्मनः रिपुः . बन्धुरात्मात्मनस्तस्य येनात्मैवात्मना जितः . अनात्मनस्तु शत्रुत्वे वर्तेतात्मैव शत्रुवत् .. 6\-6.. बन्धुः आत्मा आत्मनः तस्य येन आत्मा एव आत्मना जितः . अनात्मनः तु शत्रुत्वे वर्तेत आत्मा एव शत्रुवत् .. 6\-6.. येन आत्मना एव आत्मा जितः\, तस्य आत्मनः बन्धुः आत्मा\, अनात्मनः तु शत्रुत्वे आत्मा एव शत्रुवत् वर्तेत . जितात्मनः प्रशान्तस्य परमात्मा समाहितः . शीतोष्णसुखदुःखेषु तथा मानापमानयोः .. 6\-7.. जित\-आत्मनः प्रशान्तस्य परमात्मा समाहितः . शीत\-उष्ण\-सुख\-दुःखेषु तथा मान\-अपमानयोः .. 6\-7.. जित\-आत्मनः प्रशान्तस्य परम\-आत्मा शीत\-उष्ण\-सुख\-दुःखेषु तथा मान\-अपमानयोः समाहितः ##(##भवति##)##. ज्ञानविज्ञानतृप्तात्मा कूटस्थो विजितेन्द्रियः . युक्त इत्युच्यते योगी समलोष्टाश्मकाञ्चनः .. 6\-8.. ज्ञान\-विज्ञान\-तृप्त\-आत्मा कूटस्थः विजित\-इन्द्रियः . युक्तः इति उच्यते योगी सम\-लोष्ट\-अश्म\-काञ्चनः .. 6\-8.. ज्ञान\-विज्ञान\-तृप्त\-आत्मा कूटस्थः विजित\-इन्द्रियः सम\-लोष्ट\-अश्म\-काञ्चनः योगी युक्तः इति उच्यते . सुहृन्मित्रार्युदासीनमध्यस्थद्वेष्यबन्धुषु . साधुष्वपि च पापेषु समबुद्धिर्विशिष्यते .. 6\-9.. सुहृत् मित्र\-अरि\-उदासीन\-मध्यस्थ\-द्वेष्य\-बन्धुषु . साधुषु अपि च पापेषु सम\-बुद्धिः विशिष्यते .. 6\-9.. सुहृत् मित्र\-अरि\-उदासीन\-मध्यस्थ\-द्वेष्य\-बन्धुषु साधुषु अपि च पापेषु सम\-बुद्धिः विशिष्यते . योगी युञ्जीत सततमात्मानं रहसि स्थितः . एकाकी यतचित्तात्मा निराशीरपरिग्रहः .. 6\-10.. योगी युञ्जीत सततम् आत्मानम् रहसि स्थितः . एकाकी यत\-चित्त\-आत्मा निराशीः अपरिग्रहः .. 6\-10.. योगी रहसि स्थितः एकाकी\, यत\-चित्त\-आत्मा\, निराशीः\, अपरिग्रहः ##(##च सन्##)## सततम् आत्मानम् युञ्जीत . शुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनः . नात्युच्छ्रितं नातिनीचं चैलाजिनकुशोत्तरम् .. 6\-11.. तत्रैकाग्रं मनः कृत्वा यतचित्तेन्द्रियक्रियः . उपविश्यासने युञ्ज्याद्योगमात्मविशुद्धये .. 6\-12.. शुचौ देशे प्रतिष्ठाप्य स्थिरम् आसनम् आत्मनः . न अति\-उच्छ्रितम् न अति\-नीचम् चैल\-अजिन\-कुश\-उत्तरम् .. 6\-11.. तत्र एकाग्रम् मनः कृत्वा यत\-चित्त\-इन्द्रिय\-क्रियः . उपविश्य आसने युञ्ज्यात् योगम् आत्म\-विशुद्धये .. 6\-12.. शुचौ देशे\, न अति\-उच्छ्रितम्\, न अति\-नीचम्\, चैल\-अजिन\-कुश\-उत्तरम्\, आत्मनः स्थिरम् आसनम् प्रतिष्ठाप्य तत्र आसने उपविश्य मनः एकाग्रम् कृत्वा\, यत\-चित्त\-इन्द्रिय\-क्रियः ##(##सन्##)## आत्म\-विशुद्धये योगम् युञ्ज्यात् . समं कायशिरोग्रीवं धारयन्नचलं स्थिरः . सम्प्रेक्ष्य नासिकाग्रं स्वं दिशश्चानवलोकयन् .. 6\-13.. प्रशान्तात्मा विगतभीर्ब्रह्मचारिव्रते स्थितः . मनः संयम्य मच्चित्तो युक्त आसीत मत्परः .. 6\-14.. समम् काय\-शिरः\-ग्रीवम् धारयन् अचलम् स्थिरः . सम्प्रेक्ष्य नासिक\-अग्रं स्वम् दिशः च अनवलोकयन् .. 6\-13.. प्रशान्त\-आत्मा विगत\-भीः ब्रह्मचारि\-व्रते स्थितः . मनः संयम्य मत्\-चित्तः युक्तः आसीत मत्\-परः .. 6\-14.. स्थिरः ##(##भूत्वा##)## काय\-शिरः\-ग्रीवम् अचलम् समम् धारयन् स्वम् नासिक\-अग्रं सम्प्रेक्ष्य\, च दिशः अनवलोकयन् प्रशान्त\-आत्मा विगत\-भीः ब्रह्मचारि\-व्रते स्थितः\, मनः संयम्य\, मत्\-चित्तः मत्\-परः युक्तः आसीत . युञ्जन्नेवं सदात्मानं योगी नियतमानसः . शान्तिं निर्वाणपरमां मत्संस्थामधिगच्छति .. 6\-15.. युञ्जन् एवं सदा आत्मानम् योगी नियत\-मानसः . शान्तिम् निर्वाण\-परमाम् मत्\-संस्थाम् अधिगच्छति .. 6\-15.. एवं सदा आत्मानम् युञ्जन्\, नियत\-मानसः योगी निर्वाण\-परमाम् मत्\-संस्थाम् शान्तिम् अधिगच्छति . नात्यश्नतस्तु योगोऽस्ति न चैकान्तमनश्नतः . न चातिस्वप्नशीलस्य जाग्रतो नैव चार्जुन .. 6\-16.. न अति अश्नतः तु योगः अस्ति न च एकान्तम् अनश्नतः . न च अति\-स्वप्न\-शीलस्य जाग्रतः न एव च अर्जुन .. 6\-16.. हे अर्जुन##!## अति अश्नतः तु न योगः अस्ति\, एकान्तम् अनश्नतः च न\, अति\-स्वप्न\-शीलस्य च न\, जाग्रतः च न एव . युक्ताहारविहारस्य युक्तचेष्टस्य कर्मसु . युक्तस्वप्नावबोधस्य योगो भवति दुःखहा .. 6\-17.. युक्त\-आहार\-विहारस्य युक्त\-चेष्टस्य कर्मसु . युक्त\-स्वप्न\-अवबोधस्य योगः भवति दुःखहा .. 6\-17.. युक्त\-आहार\-विहारस्य\, कर्मसु युक्त\-चेष्टस्य\, युक्त\-स्वप्न\-अवबोधस्य योगः दुःखहा भवति . यदा विनियतं चित्तमात्मन्येवावतिष्ठते . निःस्पृहः सर्वकामेभ्यो युक्त इत्युच्यते तदा .. 6\-18.. यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते . निःस्पृहः सर्व\-कामेभ्यः युक्तः इति उच्यते तदा .. 6\-18.. यदा विनियतम् चित्तम् आत्मनि एव अवतिष्ठते\, सर्व\-कामेभ्यः निःस्पृहः तदा युक्तः इति उच्यते . यथा दीपो निवातस्थो नेङ्गते सोपमा स्मृता . योगिनो यतचित्तस्य युञ्जतो योगमात्मनः .. 6\-19.. यथा दीपः निवातस्थः नेङ्गते सोपमा स्मृता . योगिनः यत\-चित्तस्य युञ्जतः योगम् आत्मनः .. 6\-19.. यथा निवातस्थः दीपः न इङ्गते सा उपमा\, आत्मनः योगम् युञ्जतः यत\-चित्तस्य योगिनः\, स्मृता . यत्रोपरमते चित्तं निरुद्धं योगसेवया . यत्र चैवात्मनात्मानं पश्यन्नात्मनि तुष्यति .. 6\-20.. सुखमात्यन्तिकं यत्तद् बुद्धिग्राह्यमतीन्द्रियम् . वेत्ति यत्र न चैवायं स्थितश्चलति तत्त्वतः .. 6\-21.. यं लब्ध्वा चापरं लाभं मन्यते नाधिकं ततः . यस्मिन्स्थितो न दुःखेन गुरुणापि विचाल्यते .. 6\-22.. तं विद्याद् दुःखसंयोगवियोगं योगसंज्ञितम् . स निश्चयेन योक्तव्यो योगोऽनिर्विण्णचेतसा .. 6\-23.. यत्र उपरमते चित्तम् निरुद्धम् योग\-सेवया . यत्र च एव आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति .. 6\-20.. सुखम् आत्यन्तिकम् यत् तत् बुद्धि\-ग्राह्यम्\-अतीन्द्रियम् . वेत्ति यत्र न च एव अयम् स्थितः चलति तत्त्वतः .. 6\-21.. यम् लब्ध्वा च अपरम् लाभम् मन्यते न अधिकम् ततः . यस्मिन् स्थितः न दुःखेन गुरुणा अपि विचाल्यते .. 6\-22.. तम् विद्यात् दुःख\-संयोग\-वियोगम् योग\-संज्ञितम् . सः निश्चयेन योक्तव्यः योगः अनिर्विण्ण\-चेतसा .. 6\-23.. योग\-सेवया निरुद्धम् चित्तम् यत्र उपरमते\, च एव यत्र आत्मना आत्मानम् पश्यन् आत्मनि तुष्यति\, यत्र यत् तत् बुद्धि\-ग्राह्यम्\-अतीन्द्रियम् आत्यन्तिकम् सुखम् वेत्ति\, ##(##यत्र##)## च स्थितः अयम् तत्त्वतः न एव चलति\, यम् च लब्ध्वा\, ततः अधिकम् अपरम् लाभम् न मन्यते\, यस्मिन् स्थितः गुरुणा अपि दुःखेन न विचाल्यते, तम् दुःख\-संयोग\-वियोगम् योग\-संज्ञितम् विद्यात्\, सः योगः अनिर्विण्ण\-चेतसा निश्चयेन योक्तव्यः . सङ्कल्पप्रभवान्कामांस्त्यक्त्वा सर्वानशेषतः . मनसैवेन्द्रियग्रामं विनियम्य समन्ततः .. 6\-24.. सङ्कल्प\-प्रभवान् कामान् त्यक्त्वा सर्वान् अशेषतः . मनसा एव इन्द्रिय\-ग्रामम् विनियम्य समन्ततः .. 6\-24.. सङ्कल्प\-प्रभवान् सर्वान् कामान् अशेषतः त्यक्त्वा\, मनसा एव इन्द्रिय\-ग्रामम् समन्ततः विनियम्य\, शनैः शनैरुपरमेद् बुद्ध्या धृतिगृहीतया . आत्मसंस्थं मनः कृत्वा न किञ्चिदपि चिन्तयेत् .. 6\-25.. शनैः शनैः उपरमेत् बुद्ध्या धृति\-गृहीतया . आत्म\-संस्थम् मनः कृत्वा न किञ्चित् अपि चिन्तयेत् .. 6\-25.. धृति\-गृहीतया बुद्ध्या शनैः शनैः उपरमेत्\, मनः आत्म\-संस्थम् कृत्वा\, किञ्चित् अपि न चिन्तयेत् . यतो यतो निश्चरति मनश्चञ्चलमस्थिरम् . ततस्ततो नियम्यैतदात्मन्येव वशं नयेत् .. 6\-26.. यतः यतः निश्चरति मनः चञ्चलम् अस्थिरम् . ततः ततः नियम्य एतत् आत्मनि एव वशं नयेत् .. 6\-26.. चञ्चलम् अस्थिरम् मनः यतः यतः निश्चरति\, ततः ततः एतत् नियम्य आत्मनि एव वशं नयेत् . प्रशान्तमनसं ह्येनं योगिनं सुखमुत्तमम् . उपैति शान्तरजसं ब्रह्मभूतमकल्मषम् .. 6\-27.. प्रशान्त\-मनसम् हि एनम् योगिनम् सुखम् उत्तमम् . उपैति शान्त\-रजसम् ब्रह्म\-भूतम् अकल्मषम् .. 6\-27.. प्रशान्त\-मनसम् शान्त\-रजसम् अकल्मषम् ब्रह्म\-भूतम् एनम् योगिनम् हि उत्तमम् सुखम् उपैति . युञ्जन्नेवं सदात्मानं योगी विगतकल्मषः . सुखेन ब्रह्मसंस्पर्शमत्यन्तं सुखमश्नुते .. 6\-28.. युञ्जन् एवम् सदा आत्मानम् योगी विगत\-कल्मषः . सुखेन ब्रह्म\-संस्पर्शम् अत्यन्तम् सुखम् अश्नुते .. 6\-28.. एवम् सदा आत्मानम् युञ्जन् योगी विगत\-कल्मषः ब्रह्म\-संस्पर्शम् अत्यन्तम् सुखम् सुखेन अश्नुते . सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि . ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः .. 6\-29.. सर्व\-भूतस्थम् आत्मानम् सर्व\-भूतानि च आत्मनि . ईक्षते योग\-युक्त\-आत्मा सर्वत्र सम\-दर्शनः .. 6\-29.. योग\-युक्त\-आत्मा सर्वत्र सम\-दर्शनः\, आत्मानम् सर्व\-भूतस्थम् सर्व\-भूतानि च आत्मनि ईक्षते . यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति . तस्याहं न प्रणश्यामि स च मे न प्रणश्यति .. 6\-30.. यो माम् पश्यति सर्वत्र सर्वम् च मयि पश्यति . तस्य अहं न प्रणश्यामि सः च मे न प्रणश्यति .. 6\-30.. यः माम् सर्वत्र पश्यति\, सर्वम् च मयि पश्यति\, तस्य अहं न प्रणश्यामि\, सः च मे न प्रणश्यति . सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः . सर्वथा वर्तमानोऽपि स योगी मयि वर्तते .. 6\-31.. सर्व\-भूत\-स्थितम् यः माम् भजति एकत्वम् आस्थितः . सर्वथा वर्तमानः अपि सः योगी मयि वर्तते .. 6\-31.. यः एकत्वम् आस्थितः सर्व\-भूत\-स्थितम् माम् भजति\, सः योगी सर्वथा वर्तमानः अपि\, मयि वर्तते . आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन . सुखं वा यदि वा दुःखं स योगी परमो मतः .. 6\-32.. आत्मा\-उपम्येन सर्वत्र समम् पश्यति यः अर्जुन . सुखम् वा यदि वा दुःखम् सः योगी परमः मतः .. 6\-32.. हे अर्जुन##!## यः आत्मा\-उपम्येन सर्वत्र सुखम् वा यदि वा दुःखम् समम् पश्यति\, सः योगी परमः मतः . अर्जुन उवाच . अर्जुनः उवाच . योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन . एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् .. 6\-33.. यः अयं योगः त्वया प्रोक्तः साम्येन मधुसूदन . एतस्य अहं न पश्यामि चञ्चलत्वात् स्थितिम् स्थिराम् .. 6\-33 हे मधुसूदन##!## यः अयं योगः त्वया साम्येन प्रोक्तः\, एतस्य स्थिराम् स्थितिम् चञ्चलत्वात् अहं न पश्यामि . चञ्चलं हि मनः कृष्ण प्रमाथि बलवद् दृढम् . तस्याहं निग्रहं मन्ये वायोरिव सुदुष्करम् .. 6\-34.. चञ्चलम् हि मनः कृष्ण प्रमाथि बलवत् दृढम् . तस्य अहम् निग्रहम् मन्ये वायोः इव सुदुष्करम् .. 6\-34.. हे कृष्ण##!## मनः बलवत् दृढम् चञ्चलम् प्रमाथि\, अहम् हि तस्य निग्रहम् वायोः इव\, सुदुष्करम् मन्ये . श्रीभगवानुवाच . श्रीभगवान् उवाच . असंशयं महाबाहो मनो दुर्निग्रहं चलम् . अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते .. 6\-35.. असंशयम् महाबाहो मनः दुर्निग्रहम् चलम् . अभ्यासेन तु कौन्तेय वैराग्येण च गृह्यते .. 6\-35.. हे महाबाहो##!## मनः असंशयम् चलम् दुर्निग्रहम्\, हे कौन्तेय##!## ##(##तत्##)## तु अभ्यासेन वैराग्येण च गृह्यते . असंयतात्मना योगो दुष्प्राप इति मे मतिः . वश्यात्मना तु यतता शक्योऽवाप्तुमुपायतः .. 6\-36.. असंयत\-आत्मना योगः दुष्प्रापः इति मे मतिः . वश्य\-आत्मना तु यतता शक्यः अवाप्तुम् उपायतः .. 6\-36.. असंयत\-आत्मना योगः दुष्प्रापः\, वश्य\-आत्मना यतता तु उपायतः अवाप्तुम् शक्यः\, इति मे मतिः . अर्जुन उवाच . अर्जुनः उवाच . अयतिः श्रद्धयोपेतो योगाच्चलितमानसः . अप्राप्य योगसंसिद्धिं कां गतिं कृष्ण गच्छति .. 6\-37.. अयतिः श्रद्धया उपेतः योगात् चलित\-मानसः . अप्राप्य योग\-संसिद्धिम् काम् गतिम् कृष्ण गच्छति .. 6\-37.. हे कृष्ण##!## श्रद्धया उपेतः अयतिः\, योगात् चलित\-मानसः\, योग\-संसिद्धिम् अप्राप्य\, काम् गतिम् गच्छति##?## कच्चिन्नोभयविभ्रष्टश्छिन्नाभ्रमिव नश्यति . अप्रतिष्ठो महाबाहो विमूढो ब्रह्मणः पथि .. 6\-38.. कच्चित् न उभय\-विभ्रष्टः छिन्न\-अभ्रम् इव नश्यति . अप्रतिष्ठः महाबाहो विमूढः ब्रह्मणः पथि .. 6\-38.. हे महाबाहो##!## ब्रह्मणः पथि अप्रतिष्ठः विमूढः उभय\-विभ्रष्टः छिन्न\-अभ्रम् इव न नश्यति कच्चित्##?## एतन्मे संशयं कृष्ण छेत्तुमर्हस्यशेषतः . त्वदन्यः संशयस्यास्य छेत्ता न ह्युपपद्यते .. 6\-39.. एतत् मे संशयम् कृष्ण छेत्तुम् अर्हसि अशेषतः . त्वत् अन्यः संशयस्य अस्य छेत्ता न हि उपपद्यते .. 6\-39.. हे कृष्ण##!## मे एतत् संशयम् अशेषतः छेत्तुम् अर्हसि\; हि त्वत् अन्यः अस्य संशयस्य छेत्ता न उपपद्यते . श्रीभगवानुवाच . श्रीभगवान् उवाच . पार्थ नैवेह नामुत्र विनाशस्तस्य विद्यते . न हि कल्याणकृत्कश्चिद् दुर्गतिं तात गच्छति .. 6\-40.. पार्थ न एव इह न अमुत्र विनाशः तस्य विद्यते . न हि कल्याण\-कृत् कश्चित् दुर्गतिम् तात गच्छति .. 6\-40.. हे पार्थ##!## न इह न एव ##(##च##)## अमुत्र तस्य विनाशः विद्यते . हे तात##!## हि कश्चित् कल्याण\-कृत् दुर्गतिम् न गच्छति . प्राप्य पुण्यकृतां लोकानुषित्वा शाश्वतीः समाः . शुचीनां श्रीमतां गेहे योगभ्रष्टोऽभिजायते .. 6\-41.. प्राप्य पुण्य\-कृताम् लोकान् उषित्वा शाश्वतीः समाः . शुचीनाम् श्रीमताम् गेहे योग\-भ्रष्टः अभिजायते .. 6\-41.. योग\-भ्रष्टः पुण्य\-कृताम् लोकान् प्राप्य\, ##(##तत्र##)## शाश्वतीः समाः उषित्वा\, शुचीनाम् श्रीमताम् गेहे अभिजायते . अथवा योगिनामेव कुले भवति धीमताम् . एतद्धि दुर्लभतरं लोके जन्म यदीदृशम् .. 6\-42.. अथवा योगिनाम् एव कुले भवति धीमताम् . एतत् हि दुर्लभतरं लोके जन्म यत् ईदृशम् .. 6\-42.. अथवा धीमताम् योगिनाम् एव कुले भवति\, यत् एतत् ईदृशम् जन्म लोके दुर्लभतरं हि . तत्र तं बुद्धिसंयोगं लभते पौर्वदेहिकम् . यतते च ततो भूयः संसिद्धौ कुरुनन्दन .. 6\-43.. तत्र तम् बुद्धि\-संयोगम् लभते पौर्व\-देहिकम् . यतते च ततः भूयः संसिद्धौ कुरुनन्दन .. 6\-43.. हे कुरुनन्दन##!## ##(##सः##)## तत्र तम् पौर्व\-देहिकम् बुद्धि\-संयोगम् लभते\, ततः च भूयः संसिद्धौ यतते . पूर्वाभ्यासेन तेनैव ह्रियते ह्यवशोऽपि सः . जिज्ञासुरपि योगस्य शब्दब्रह्मातिवर्तते .. 6\-44.. पूर्व\-अभ्यासेन तेन एव ह्रियते हि अवशः अपि सः . जिज्ञासुः अपि योगस्य शब्द\-ब्रह्म अतिवर्तते .. 6\-44.. तेन एव पूर्व\-अभ्यासेन सः अवशः अपि ह्रियते\, हि योगस्य जिज्ञासुः अपि शब्द\-ब्रह्म अतिवर्तते . प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः . अनेकजन्मसंसिद्धस्ततो याति परां गतिम् .. 6\-45.. प्रयत्नात् यतमानः तु योगी संशुद्ध\-किल्बिषः . अनेक\-जन्म\-संसिद्धः ततः याति पराम् गतिम् .. 6\-45.. ततः प्रयत्नात् यतमानः संशुद्ध\-किल्बिषः योगी तु अनेक\-जन्म\-संसिद्धः पराम् गतिम् याति . तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः . कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन .. 6\-46.. तपस्विभ्यः अधिकः योगी ज्ञानिभ्यः अपि मतः अधिकः . कर्मिभ्यः च अधिकः योगी तस्मात् योगी भव अर्जुन .. 6\-46.. योगी तपस्विभ्यः अधिकः\, ज्ञानिभ्यः अपि च अधिकः मतः\, योगी कर्मिभ्यः ##(##च##)## अधिकः\, तस्मात् हे अर्जुन##!## ##(##त्वं##)## योगी भव . योगिनामपि सर्वेषां मद्गतेनान्तरात्मना . श्रद्धावान्भजते यो मां स मे युक्ततमो मतः .. 6\-47.. योगिनाम् अपि सर्वेषाम् मत् गतेन अन्तर\-आत्मना . श्रद्धावान् भजते यः माम् सः मे युक्ततमः मतः .. 6\-47.. सर्वेषाम् अपि योगिनाम् यः श्रद्धावान्\, मत् गतेन अन्तर\-आत्मना माम् भजते\, सः मे युक्ततमः मतः . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे आत्मसंयमयोगो नाम षष्ठोऽध्यायः .. 6.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे आत्म\-संयम\-योगः नाम षष्ठः अध्यायः .. 6.. \medskip\hrule\medskip अथ सप्तमोऽध्यायः . ज्ञानविज्ञानयोगः . अथ सप्तमः अध्यायः . ज्ञान\-विज्ञान\-योगः . श्रीभगवानुवाच . श्रीभगवान् उवाच . मय्यासक्तमनाः पार्थ योगं युञ्जन्मदाश्रयः . असंशयं समग्रं मां यथा ज्ञास्यसि तच्छृणु .. 7\-1.. मयि आसक्त\-मनाः पार्थ योगम् युञ्जन् मत् आश्रयः . असंशयम् समग्रम् माम् यथा ज्ञास्यसि तत् शृणु .. 7\-1.. हे पार्थ##!## मयि आसक्त\-मनाः मत् आश्रयः ##(##त्वं##)## योगम् युञ्जन्\, माम् समग्रम् यथा असंशयम् ज्ञास्यसि\, तत् शृणु . ज्ञानं तेऽहं सविज्ञानमिदं वक्ष्याम्यशेषतः . यज्ज्ञात्वा नेह भूयोऽन्यज्ज्ञातव्यमवशिष्यते .. 7\-2.. ज्ञानम् ते अहम् सविज्ञानम् इदम् वक्ष्यामि अशेषतः . यत् ज्ञात्वा न इह भूयः अन्यत् ज्ञातव्यम् अवशिष्यते .. 7\-2.. अहम् इदम् सविज्ञानम् ज्ञानम् ते अशेषतः वक्ष्यामि\; यत् ज्ञात्वा इह भूयः अन्यत् ज्ञातव्यम् न अवशिष्यते . मनुष्याणां सहस्रेषु कश्चिद्यतति सिद्धये . यततामपि सिद्धानां कश्चिन्मां वेत्ति तत्त्वतः .. 7\-3.. मनुष्याणाम् सहस्रेषु कश्चित् यतति सिद्धये . यतताम् अपि सिद्धानाम् कश्चित् माम् वेत्ति तत्त्वतः .. 7\-3.. मनुष्याणाम् सहस्रेषु कश्चित् सिद्धये यतति\; यतताम् सिद्धानाम् अपि कश्चित् माम् तत्त्वतः वेत्ति . भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च . अहंकार इतीयं मे भिन्ना प्रकृतिरष्टधा .. 7\-4.. भूमिः आपः अनलः वायुः खम् मनः बुद्धिः एव च . अहंकारः इति इयम् मे भिन्ना प्रकृतिः अष्टधा .. 7\-4.. भूमिः\, आपः\, अनलः\, वायुः\, खम्\, मनः\, बुद्धिः एव च अहंकारः इति अष्टधा भिन्ना मे इयम् प्रकृतिः . अपरेयमितस्त्वन्यां प्रकृतिं विद्धि मे पराम् . जीवभूतां महाबाहो ययेदं धार्यते जगत् .. 7\-5.. अपरा इयम् इतः तु अन्याम् प्रकृतिम् विद्धि मे पराम् . जीव\-भूताम् महाबाहो यया इदम् धार्यते जगत् .. 7\-5.. हे महाबाहो##!## इयम् अपरा ##(##प्रकृतिः अस्ति##)## इतः तु अन्याम् जीव\-भूताम् मे पराम् प्रकृतिम् विद्धि\, यया इदम् जगत् धार्यते . एतद्योनीनि भूतानि सर्वाणीत्युपधारय . अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा .. 7\-6.. एतत् योनीनि भूतानि सर्वाणि इति उपधारय . अहम् कृत्स्नस्य जगतः प्रभवः प्रलयः तथा .. 7\-6.. सर्वाणि भूतानि एतत् योनीनि इति\, उपधारय . अहम् कृत्स्नस्य जगतः प्रभवः तथा प्रलयः ##(##अस्मि##)##. मत्तः परतरं नान्यत्किञ्चिदस्ति धनञ्जय . मयि सर्वमिदं प्रोतं सूत्रे मणिगणा इव .. 7\-7.. मत्तः परतरं न अन्यत् किञ्चित् अस्ति धनञ्जय . मयि सर्वम् इदम् प्रोतम् सूत्रे मणिगणाः इव .. 7\-7.. हे धनञ्जय##!## मत्तः परतरं अन्यत् किञ्चित् न अस्ति . सूत्रे मणिगणाः इव इदम् सर्वम् मयि प्रोतम् . रसोऽहमप्सु कौन्तेय प्रभास्मि शशिसूर्ययोः . प्रणवः सर्ववेदेषु शब्दः खे पौरुषं नृषु .. 7\-8.. रसः अहम् अप्सु कौन्तेय प्रभा अस्मि शशि\-सूर्ययोः . प्रणवः सर्व\-वेदेषु शब्दः खे पौरुषम् नृषु .. 7\-8.. हे कौन्तेय##!## अहम् अप्सु रसः\, शशि\-सूर्ययोः प्रभा\, सर्व\-वेदेषु प्रणवः\, खे शब्दः\, नृषु पौरुषम् अस्मि . पुण्यो गन्धः पृथिव्यां च तेजश्चास्मि विभावसौ . जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु .. 7\-9.. पुण्यः गन्धः पृथिव्याम् च तेजः च अस्मि विभावसौ . जीवनम् सर्व\-भूतेषु तपः च अस्मि तपस्विषु .. 7\-9.. च पृथिव्याम् पुण्यः गन्धः\, विभावसौ च तेजः अस्मि\; सर्व\-भूतेषु जीवनम्\, तपस्विषु च तपः अस्मि . बीजं मां सर्वभूतानां विद्धि पार्थ सनातनम् . बुद्धिर्बुद्धिमतामस्मि तेजस्तेजस्विनामहम् .. 7\-10.. बीजम् माम् सर्व\-भूतानाम् विद्धि पार्थ सनातनम् . बुद्धिः बुद्धिमताम् अस्मि तेजः तेजस्विनाम् अहम् .. 7\-10.. हे पार्थ##!## माम् सर्व\-भूतानाम् सनातनम् बीजम् विद्धि\, अहम् बुद्धिमताम् बुद्धिः अस्मि\, तेजस्विनाम् तेजः . बलं बलवतां चाहं कामरागविवर्जितम् . धर्माविरुद्धो भूतेषु कामोऽस्मि भरतर्षभ .. 7\-11.. बलम् बलवताम् च अहम् काम\-राग\-विवर्जितम् . धर्म\-अविरुद्धः भूतेषु कामः अस्मि भरतर्षभ .. 7\-11\- अहम् च बलवताम् काम\-राग\-विवर्जितम् बलम् अस्मि\, हे भरतर्षभ##!## भूतेषु धर्म\-अविरुद्धः कामः ##(##अहम् अस्मि##)##. ये चैव सात्त्विका भावा राजसास्तामसाश्च ये . मत्त एवेति तान्विद्धि न त्वहं तेषु ते मयि .. 7\-12.. ये च एव सात्त्विकाः भावाः राजसाः तामसाः च ये . मत्तः एव इति तान् विद्धि न तु अहं तेषु ते मयि .. 7\-12.. ये च एव सात्त्विकाः राजसाः तामसाः च भावाः\, ते मत्तः एव इति तान् विद्धि\, अहं तेषु न ##(##अस्मि##)##\, तु ते मयि ##(##वर्तन्ते##)## . त्रिभिः गुणमयैः भावैः एभिः सर्वम्म् इदम् जगत् . मोहितम् न अभिजानाति माम् एभ्यः परम् अव्ययम् .. 7\-13.. त्रिभिर्गुणमयैर्भावैरेभिः सर्वमिदं जगत् . मोहितं नाभिजानाति मामेभ्यः परमव्ययम् .. 7\-13.. एभिः त्रिभिः गुणमयैः भावैः इदम् सर्वम्म् जगत् मोहितम्\, ##(##अतः##)## एभ्यः परम् अव्ययम् माम् न अभिजानाति . दैवी ह्येषा गुणमयी मम माया दुरत्यया . मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते .. 7\-14.. दैवी हि एषा गुणमयी मम माया दुरत्यया . माम् एव ये प्रपद्यन्ते मायाम् एताम् तरन्ति ते .. 7\-14.. एषा दैवी गुणमयी मम माया हि दुरत्यया . ये माम् एव प्रपद्यन्ते\, ते एताम् मायाम् तरन्ति . न मां दुष्कृतिनो मूढाः प्रपद्यन्ते नराधमाः . माययापहृतज्ञाना आसुरं भावमाश्रिताः .. 7\-15.. न माम् दुष्कृतिनः मूढाः प्रपद्यन्ते नर\-अधमाः . मायया अपहृत\-ज्ञानाः आसुरम् भावम् आश्रिताः .. 7\-15.. मायया अपहृत\-ज्ञानाः आसुरम् भावम् आश्रिताः दुष्कृतिनः मूढाः नर\-अधमाः माम् न प्रपद्यन्ते . चतुर्विधा भजन्ते मां जनाः सुकृतिनोऽर्जुन . आर्तो जिज्ञासुरर्थार्थी ज्ञानी च भरतर्षभ .. 7\-16.. चतुः\-विधाः भजन्ते माम् जनाः सुकृतिनः अर्जुन . आर्तः जिज्ञासुः अर्थार्थी ज्ञानी च भरतर्षभ .. 7\-16.. हे भरतर्षभ अर्जुन##!## आर्तः\, जिज्ञासुः\, अर्थार्थी\, ज्ञानी च ##(##इति##)## चतुः\-विधाः सुकृतिनः जनाः माम् भजन्ते . तेषां ज्ञानी नित्ययुक्त एकभक्तिर्विशिष्यते . प्रियो हि ज्ञानिनोऽत्यर्थमहं स च मम प्रियः .. 7\-17.. तेषाम् ज्ञानी नित्य\-युक्तः एक\-भक्तिः विशिष्यते . प्रियः हि ज्ञानिनः अत्यर्थम् अहम् सः च मम प्रियः .. 7\-17.. तेषाम् नित्य\-युक्तः एक\-भक्तिः ज्ञानी विशिष्यते . अहम् हि ज्ञानिनः अत्यर्थम् प्रियः ##(##अस्मि##)##\, सः ##(##ज्ञानी##)## च मम प्रियः ##(##अस्ति##)##. उदाराः सर्व एवैते ज्ञानी त्वात्मैव मे मतम् . आस्थितः स हि युक्तात्मा मामेवानुत्तमां गतिम् .. 7\-18.. उदाराः सर्वे एव एते ज्ञानी तु आत्मा एव मे मतम् . आस्थितः सः हि युक्त\-आत्मा माम् एव अनुत्तमाम् गतिम् .. 7\-18.. एते सर्वे एव उदाराः ##(##सन्ति##)##\, ज्ञानी तु ##(##मम##)## आत्मा एव ##(##अस्ति इति##)## मे मतम् . सः हि युक्त\-आत्मा अनुत्तमाम् गतिम् माम् एव आस्थितः ##(##अस्ति##)##. बहूनां जन्मनामन्ते ज्ञानवान्मां प्रपद्यते . वासुदेवः सर्वमिति स महात्मा सुदुर्लभः .. 7\-19.. बहूनाम् जन्मनाम् अन्ते ज्ञानवान् माम् प्रपद्यते . वासुदेवः सर्वम् इति सः महात्मा सुदुर्लभः .. 7\-19.. ज्ञानवान् बहूनाम् जन्मनाम् अन्ते ##'##वासुदेवः सर्वम्##'## इति ##(##अनुभूय##)## माम् प्रपद्यते . सः महात्मा सुदुर्लभः . कामैस्तैस्तैर्हृतज्ञानाः प्रपद्यन्तेऽन्यदेवताः . तं तं नियममास्थाय प्रकृत्या नियताः स्वया .. 7\-20.. कामैः तैः तैः हृत\-ज्ञानाः प्रपद्यन्ते अन्य\-देवताः . तम् तम् नियमम् आस्थाय प्रकृत्या नियताः स्वया .. 7\-20.. तैः तैः कामैः हृत\-ज्ञानाः स्वया प्रकृत्या नियताः ##(##अज्ञानिनः##)## तम् तम् नियमम् आस्थाय अन्य\-देवताः प्रपद्यन्ते . यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति . तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् .. 7\-21.. यः यः याम् याम् तनुम् भक्तः श्रद्धया अर्चितुम् इच्छति . तस्य तस्य अचलाम् श्रद्धाम् ताम् एव विदधामि अहम् .. 7\-21.. यः यः भक्तः याम् याम् तनुम् श्रद्धया अर्चितुम् इच्छति\, तस्य तस्य ताम् एव श्रद्धाम् अहम् अचलाम् विदधामि . स तया श्रद्धया युक्तस्तस्याराधनमीहते . लभते च ततः कामान्मयैव विहितान्हि तान् .. 7\-22.. सः तया श्रद्धया युक्तः तस्य अराधनम् ईहते . लभते च ततः कामान् मया एव विहितान् हि तान् .. 7\-22.. सः तया श्रद्धया युक्तः तस्य आराधनम् ईहते\, ततः च मया एव विहितान् तान् कामान् लभते हि . अन्तवत्तु फलं तेषां तद्भवत्यल्पमेधसाम् . देवान्देवयजो यान्ति मद्भक्ता यान्ति मामपि .. 7\-23.. अन्तवत् तु फलम् तेषाम् तत् भवति अल्प\-मेधसाम् . देवान् देव\-यजः यान्ति मत् भक्ताः यान्ति माम् अपि .. 7\-23.. तेषाम् अल्प\-मेधसाम् तत् फलम् तु अन्तवत् भवति\; देव\-यजः देवान् यान्ति\, मत् भक्ताः अपि माम् यान्ति . अव्यक्तं व्यक्तिमापन्नं मन्यन्ते मामबुद्धयः . परं भावमजानन्तो ममाव्ययमनुत्तमम् .. 7\-24.. अव्यक्तम् व्यक्तिम् आपन्नम् मन्यन्ते माम् अबुद्धयः . परम् भावम् अजानन्तः मम अव्ययम् अनुत्तमम् .. 7\-24.. मम परम् अव्ययम् अव्यक्तम् अनुत्तमम् भावम् अजानन्तः अबुद्धयः माम् व्यक्तिम् आपन्नम् मन्यन्ते . नाहं प्रकाशः सर्वस्य योगमायासमावृतः . मूढोऽयं नाभिजानाति लोको मामजमव्ययम् .. 7\-25.. न अहम् प्रकाशः सर्वस्य योग\-माया\-समावृतः . मूढः अयम् न अभिजानाति लोकः माम् अजम् अव्ययम् .. 7\-25.. योग\-माया\-समावृतः अहम् सर्वस्य प्रकाशः न . अयम् मूढः लोकः अजम् अव्ययम् माम् न अभिजानाति . वेदाहं समतीतानि वर्तमानानि चार्जुन . भविष्याणि च भूतानि मां तु वेद न कश्चन .. 7\-26.. वेद अहम् समतीतानि वर्तमानानि च अर्जुन . भविष्याणि च भूतानि माम् तु वेद न कश्चन .. 7\-26.. हे अर्जुन##!## अहम् समतीतानि वर्तमानानि च भविष्याणि च भूतानि वेद . कश्चन तु माम् न वेद . इच्छाद्वेषसमुत्थेन द्वन्द्वमोहेन भारत . सर्वभूतानि सम्मोहं सर्गे यान्ति परन्तप .. 7\-27.. इच्छा\-द्वेष\-समुत्थेन द्वन्द्व\-मोहेन भारत . सर्व\-भूतानि सम्मोहम् सर्गे यान्ति परन्तप .. 7\-27.. हे परन्तप भारत##!## सर्व\-भूतानि इच्छा\-द्वेष\-समुत्थेन द्वन्द्व\-मोहेन सर्गे सम्मोहम् यान्ति . येषां त्वन्तगतं पापं जनानां पुण्यकर्मणाम् . ते द्वन्द्वमोहनिर्मुक्ता भजन्ते मां दृढव्रताः .. 7\-28.. येषाम् तु अन्तगतम् पापम् जनानाम् पुण्य\-कर्मणाम् . ते द्वन्द्व\-मोह\-निर्मुक्ताः भजन्ते माम् दृढ\-व्रताः .. 7\-28.. येषाम् पुण्य\-कर्मणाम् जनानाम् तु पापम् अन्तगतम्\, ते दृढ\-व्रताः द्वन्द्व\-मोह\-निर्मुक्ताः माम् भजन्ते . जरामरणमोक्षाय मामाश्रित्य यतन्ति ये . ते ब्रह्म तद्विदुः कृत्स्नमध्यात्मं कर्म चाखिलम् .. 7\-29.. जरा\-मरण\-मोक्षाय माम् आश्रित्य यतन्ति ये . ते ब्रह्म तत् विदुः कृत्स्नम् अध्यात्मम् कर्म च अखिलम् .. 7\-29.. ये माम् आश्रित्य जरा\-मरण\-मोक्षाय यतन्ति\, ते तत् ब्रह्म\, कृत्स्नम् अध्यात्मम्\, अखिलम् कर्म च विदुः . साधिभूताधिदैवं मां साधियज्ञं च ये विदुः . प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः .. 7\-30.. साधिभूत\-अधिदैवम् माम् साधियज्ञम् च ये विदुः . प्रयाणकाले अपि च मां ते विदुः युक्त\-चेतसः .. 7\-30.. ये साधिभूत\-अधिदैवम् साधियज्ञम् च माम् विदुः ते युक्त\-चेतसः प्रयाण\-काले अपि च माम् विदुः . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः .. 7.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे ज्ञान\-विज्ञान\-योगः नाम सप्तमः अध्यायः .. 7.. \medskip\hrule\medskip अथ अष्टमोऽध्यायः . अक्षरब्रह्मयोगः . अथ अष्टमः अध्यायः . अक्षर\-ब्रह्म\-योगः . अर्जुन उवाच . अर्जुनः उवाच . किं तद् ब्रह्म किमध्यात्मं किं कर्म पुरुषोत्तम . अधिभूतं च किं प्रोक्तमधिदैवं किमुच्यते .. 8\-1.. किम् तत् ब्रह्म किम् अध्यात्मम् किम् कर्म पुरुषोत्तम . अधिभूतम् च किम् प्रोक्तम् अधिदैवम् किम् उच्यते .. 8\-1.. हे पुरुषोत्तम##!## तत् ब्रह्म किम्##?## अध्यात्मम् किम्##?## कर्म किम्##?## अधिभूतम् किम् प्रोक्तम्##?## अधिदैवम् च किम् उच्यते ##?## अधियज्ञः कथं कोऽत्र देहेऽस्मिन्मधुसूदन . प्रयाणकाले च कथं ज्ञेयोऽसि नियतात्मभिः .. 8\-2.. अधियज्ञः कथम् कः अत्र देहे अस्मिन् मधुसूदन . प्रयाण\-काले च कथम् ज्ञेयः असि नियत\-आत्मभिः .. 8\-2.. हे मधुसूदन##!## अत्र अस्मिन् देहे अधियज्ञः कः कथम् ##(##च अस्ति##)####?## प्रयाण\-काले च नियत\-आत्मभिः कथम् ज्ञेयः असि ##?## श्रीभगवानुवाच . श्रीभगवान् उवाच . अक्षरं ब्रह्म परमं स्वभावोऽध्यात्ममुच्यते . भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः .. 8\-3.. अक्षरम् ब्रह्म परमम् स्वभावः अध्यात्मम् उच्यते . भूत\-भाव\-उद्भव\-करः विसर्गः कर्म\-संज्ञितः .. 8\-3.. अक्षरम् परमम् ब्रह्म\, स्वभावः अध्यात्मम् उच्यते\, भूत\-भाव\-उद्भव\-करः विसर्गः कर्म\-संज्ञितः . अधिभूतं क्षरो भावः पुरुषश्चाधिदैवतम् . अधियज्ञोऽहमेवात्र देहे देहभृतां वर .. 8\-4.. अधिभूतम् क्षरः भावः पुरुषः च अधिदैवतम् . अधियज्ञः अहम् एव अत्र देहे देह\-भृताम् वर .. 8\-4.. हे देह\-भृताम् वर##!## क्षरः भावः अधिभूतम्\, पुरुषः अधिदैवतम्\, अत्र देहे च अहम् एव अधियज्ञः . अन्तकाले च मामेव स्मरन्मुक्त्वा कलेवरम् . यः प्रयाति स मद्भावं याति नास्त्यत्र संशयः .. 8\-5.. अन्त\-काले च माम् एव स्मरन् मुक्त्वा कलेवरम् . यः प्रयाति सः मत् भावम् याति न अस्ति अत्र संशयः .. 8\-5.. यः च अन्त\-काले माम् एव स्मरन् कलेवरम् मुक्त्वा प्रयाति\, सः मत् भावम् याति\, अत्र संशयः न अस्ति . यं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् . तं तमेवैति कौन्तेय सदा तद्भावभावितः .. 8\-6.. यम् यम् वा अपि स्मरन् भावम् त्यजति अन्ते कलेवरम् . तम् तम् एव एति कौन्तेय सदा तद्त् भाव\-भावितः .. 8\-6.. हे कौन्तेय##!## यम् यम् वा अपि भावम् स्मरन् अन्ते कलेवरम् त्यजति\; सदा तद्त् भाव\-भावितः ##(##सः##)## तम् तम् एव एति . तस्मात्सर्वेषु कालेषु मामनुस्मर युध्य च . मय्यर्पितमनोबुद्धिर्मामेवैष्यस्यसंशयम् .. 8\-7.. तस्मात् सर्वेषु कालेषु माम् अनुस्मर युध्य च . मयि अर्पित\-मनः\-बुद्धिः माम् एव एष्यसि असंशयम् .. 8\-7.. तस्मात् सर्वेषु कालेषु मयि अर्पित\-मनः\-बुद्धिः ##(##भव##)##\, माम् अनुस्मर\, युध्य च . ##(##एवं##)## असंशयम् माम् एव एष्यसि . अभ्यासयोगयुक्तेन चेतसा नान्यगामिना . परमं पुरुषं दिव्यं याति पार्थानुचिन्तयन् .. 8\-8.. अभ्यास\-योग\-युक्तेन चेतसा न अन्य\-गामिना . परमम् पुरुषम् दिव्यम् याति पार्थ अनुचिन्तयन् .. 8\-8.. हे पार्थ##!## अभ्यास\-योग\-युक्तेन न अन्य\-गामिना चेतसा अनुचिन्तयन्\, दिव्यम् परमम् पुरुषम् याति . कविं पुराणमनुशासितारं अणोरणीयांसमनुस्मरेद्यः . सर्वस्य धातारमचिन्त्यरूपम्\- मादित्यवर्णं तमसः परस्तात् .. 8\-9.. प्रयाणकाले मनसाऽचलेन भक्त्या युक्तो योगबलेन चैव . भ्रुवोर्मध्ये प्राणमावेश्य सम्यक् स तं परं पुरुषमुपैति दिव्यम् .. 8\-10.. कविम् पुराणम् अनुशासितारम् अणोः अणीयांसम् अनुस्मरेत् यः . सर्वस्य धातारम् अचिन्त्य\-रूपं आदित्य\-वर्णम् तमसः परस्तात् .. 8\-9.. प्रयाण\-काले मनसा अचलेन भक्त्या युक्तः योग\-बलेन च एव . भ्रुवोः मध्ये प्राणम् आवेश्य सम्यक् सः तम् परम् पुरुषम् उपैति दिव्यम् .. 8\-10.. कविम्\, पुराणम्\, अनुशासितारम्\, अणोः अणीयांसम्\, सर्वस्य धातारम्\, अचिन्त्य\-रूपं\, तमसः परस्तात् आदित्य\-वर्णम् ##(##विद्यमानं पुरुषं##)##\, प्रयाण\-काले\, अचलेन मनसा\, भक्त्या युक्तः योग\-बलेन च एव भ्रुवोः मध्ये सम्यक् प्राणम् आवेश्य\, यः अनुस्मरेत् सः तम् परम् दिव्यम् पुरुषम् उपैति . यदक्षरं वेदविदो वदन्ति विशन्ति यद्यतयो वीतरागाः . यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं संग्रहेण प्रवक्ष्ये .. 8\-11.. यत् अक्षरम् वेद\-विदः वदन्ति विशन्ति यत् यतयः वीत\-रागाः . यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति तत् ते पदम् संग्रहेण प्रवक्ष्ये .. 8\-11.. वेद\-विदः यत् अक्षरम् वदन्ति\, वीत\-रागाः यतयः यत् विशन्ति\, ##(##ब्रह्मचारिणः##)## यत् इच्छन्तः ब्रह्मचर्यम् चरन्ति\, तत् पदम् ते संग्रहेण प्रवक्ष्ये . सर्वद्वाराणि संयम्य मनो हृदि निरुध्य च . मूर्ध्न्याधायात्मनः प्राणमास्थितो योगधारणाम् .. 8\-12.. ओमित्येकाक्षरं ब्रह्म व्याहरन्मामनुस्मरन् . यः प्रयाति त्यजन्देहं स याति परमां गतिम् .. 8\-13.. सर्व\-द्वाराणि संयम्य मनः हृदि निरुध्य च . मूर्ध्नि आधाय आत्मनः प्राणम् आस्थितः योग\-धारणाम् .. 8\-12.. ओम् इति एक\-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन् . यः प्रयाति त्यजन् देहम् सः याति परमाम् गतिम् .. 8\-13.. सर्व\-द्वाराणि संयम्य\, मनः च हृदि निरुध्य\, मूर्ध्नि आत्मनः प्राणम् आधाय\, योग\-धारणाम् आस्थितः\, ओम् इति एक\-अक्षरम् ब्रह्म व्याहरन् माम् अनुस्मरन्\, यः देहम् त्यजन् प्रयाति\, सः परमाम् गतिम् याति . अनन्यचेताः सततं यो मां स्मरति नित्यशः . तस्याहं सुलभः पार्थ नित्ययुक्तस्य योगिनः .. 8\-14.. अनन्य\-चेताः सततम् यः माम् स्मरति नित्यशः . तस्य अहं सुलभः पार्थ नित्य\-युक्तस्य योगिनः .. 8\-14.. हे पार्थ##!## यः नित्यशः अनन्य\-चेताः ##(##सन्##)## माम् सततं स्मरति\, तस्य नित्य\-युक्तस्य योगिनः अहं सुलभः ##(##अस्मि##)## . मामुपेत्य पुनर्जन्म दुःखालयमशाश्वतम् . नाप्नुवन्ति महात्मानः संसिद्धिं परमां गताः .. 8\-15.. माम् उपेत्य पुनः\-जन्म दुःख\-आलयम् अशाश्वतम् . न आप्नुवन्ति महात्मानः संसिद्धिम् परमाम् गताः .. 8\-15.. परमाम् संसिद्धिम् गताः महात्मानः माम् उपेत्य\, पुनः दुःख\-आलयम् अशाश्वतम् जन्म न आप्नुवन्ति . आब्रह्मभुवनाल्लोकाः पुनरावर्तिनोऽर्जुन . मामुपेत्य तु कौन्तेय पुनर्जन्म न विद्यते .. 8\-16.. आब्रह्म\-भुवनात् लोकाः पुनः\-आवर्तिनः अर्जुन . माम् उपेत्य तु कौन्तेय पुनः\-जन्म न विद्यते .. 8\-16.. हे अर्जुन##!## आब्रह्म\-भुवनात् ##(##सर्वे##)## लोकाः पुनः\-आवर्तिनः ##(##सन्ति##)##\; हे कौन्तेय##!## माम् उपेत्य तु पुनः जन्म न विद्यते . सहस्रयुगपर्यन्तमहर्यद् ब्रह्मणो विदुः . रात्रिं युगसहस्रान्तां तेऽहोरात्रविदो जनाः .. 8\-17.. सहस्र\-युग\-पर्यन्तम् अहः यत् ब्रह्मणः विदुः . रात्रिम् युग\-सहस्र\-अन्ताम् ते अहोरात्र\-विदः जनाः .. 8\-17.. यत् ते अहोरात्र\-विदः जनाः सहस्र\-युग\-पर्यन्तम् ब्रह्मणः अहः युग\-सहस्र\-अन्ताम् रात्रिम् ##(##च##)## विदुः . अव्यक्ताद् व्यक्तयः सर्वाः प्रभवन्त्यहरागमे . रात्र्यागमे प्रलीयन्ते तत्रैवाव्यक्तसंज्ञके .. 8\-18.. अव्यक्तात् व्यक्तयः सर्वाः प्रभवन्ति अहः आगमे . रात्रि आगमे प्रलीयन्ते तत्र एव अव्यक्त\-संज्ञके .. 8\-18.. अहः आगमे सर्वाः व्यक्तयः अव्यक्तात् प्रभवन्ति\, ##(##पुनः##)## रात्रि आगमे तत्र अव्यक्त\-संज्ञके एव प्रलीयन्ते . भूतग्रामः स एवायं भूत्वा भूत्वा प्रलीयते . रात्र्यागमेऽवशः पार्थ प्रभवत्यहरागमे .. 8\-19.. भूत\-ग्रामः सः एव अयम् भूत्वा भूत्वा प्रलीयते . रात्रि आगमे अवशः पार्थ प्रभवति अहः आगमे .. 8\-19.. हे पार्थ##!## सः एव अयम् भूत\-ग्रामः अवशः ##(##सन्##)##\, भूत्वा भूत्वा रात्रि आगमे प्रलीयते ##(##पुनः##)## अहः आगमे प्रभवति . परस्तस्मात्तु भावोऽन्योऽव्यक्तोऽव्यक्तात्सनातनः . यः स सर्वेषु भूतेषु नश्यत्सु न विनश्यति .. 8\-20.. परः तस्मात् तु भावः अन्यः अव्यक्तः अव्यक्तात् सनातनः . यः सः सर्वेषु भूतेषु नश्यत्सु न विनश्यति .. 8\-20.. यः तु सर्वेषु भूतेषु नश्यत्सु न विनश्यति\, सः\, तस्मात् अव्यक्तात् अन्यः\, अव्यक्तः सनातनः परः भावः ##(##अस्ति##)## अव्यक्तोऽक्षर इत्युक्तस्तमाहुः परमां गतिम् . यं प्राप्य न निवर्तन्ते तद्धाम परमं मम .. 8\-21.. अव्यक्तः अक्षरः इति उक्तः तम् आहुः परमाम् गतिम् . यम् प्राप्य न निवर्तन्ते तत् धाम परमम् मम .. 8\-21.. ##(##यः##)## अव्यक्तः ##(##भावः##)## अक्षरः इति उक्तः\, तम् परमाम् गतिम् आहुः\, ##(##ज्ञानिनः##)## यम् प्राप्य न निवर्तन्ते\, तत् मम परमम् धाम ##(##अस्ति##)##. पुरुषः स परः पार्थ भक्त्या लभ्यस्त्वनन्यया . यस्यान्तःस्थानि भूतानि येन सर्वमिदं ततम् .. 8\-22.. पुरुषः सः परः पार्थ भक्त्या लभ्यः तु अनन्यया . यस्य अन्तः\-स्थानि भूतानि येन सर्वम् इदम् ततम् .. 8\-22.. हे पार्थ##!## भूतानि यस्य अन्तः\-स्थानि ##(##सन्ति##)##\, येन इदम् सर्वम् ततम्\, सः तु परः पुरुषः अनन्यया भक्त्या लभ्यः ##(##अस्ति##)##. यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः . प्रयाता यान्ति तं कालं वक्ष्यामि भरतर्षभ .. 8\-23.. यत्र काले तु अनावृत्तिम् आवृत्तिम् च एव योगिनः . प्रयाताः यान्ति तम् कालम् वक्ष्यामि भरतर्षभ .. 8\-23.. हे भरतर्षभ##!## यत्र काले तु प्रयाताः योगिनः अनावृत्तिम् आवृत्तिम् च एव यान्ति\, तम् कालम् वक्ष्यामि . अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् . तत्र प्रयाता गच्छन्ति ब्रह्म ब्रह्मविदो जनाः .. 8\-24.. अग्निः ज्योतिः अहः शुक्लः षण्मासाः उत्तर\-आयणम् . तत्र प्रयाताः गच्छन्ति ब्रह्म ब्रह्मविदः जनाः .. 8\-24.. अग्निः\, ज्योतिः\, अहः\, शुक्लः ##(##पक्षः##)##\, षण्मासाः उत्तर\-आयनम्\, तत्र ##(##काले##)## प्रयाताः ब्रह्मविदः जनाः ब्रह्म गच्छन्ति . धूमो रात्रिस्तथा कृष्णः षण्मासा दक्षिणायनम् . तत्र चान्द्रमसं ज्योतिर्योगी प्राप्य निवर्तते .. 8\-25.. धूमः रात्रिः तथा कृष्णः षण्मासाः दक्षिण\-आयनम् . तत्र चान्द्रमसम् ज्योतिः योगी प्राप्य निवर्तते .. 8\-25.. धूमः\, रात्रिः\, तथा कृष्णः ##(##पक्षः##)##\, षण्मासाः दक्षिण\-आयनम्\, तत्र ##(##काले प्रयाताः##)## योगी चान्द्रमसम् ज्योतिः प्राप्य निवर्तते . शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते . एकया यात्यनावृत्तिमन्ययावर्तते पुनः .. 8\-26.. शुक्ल\-कृष्णे गती हि एते जगतः शाश्वते मते . एकया याति अनावृत्तिम् अन्यया आवर्तते पुनः .. 8\-26.. जगतः एते हि शुक्ल\-कृष्णे गती शाश्वते मते . एकया अनावृत्तिम् याति अन्यया पुनः आवर्तते . नैते सृती पार्थ जानन्योगी मुह्यति कश्चन . तस्मात्सर्वेषु कालेषु योगयुक्तो भवार्जुन .. 8\-27.. न एते सृती पार्थ जानन् योगी मुह्यति कश्चन . तस्मात् सर्वेषु कालेषु योग\-युक्तः भव अर्जुन .. 8\-27.. हे पार्थ##!## एते सृती जानन् कश्चन योगी न मुह्यति\; तस्मात् हे अर्जुन##!## ##(##त्वं##)## सर्वेषु कालेषु योग\-युक्तः भव . वेदेषु यज्ञेषु तपःसु चैव दानेषु यत्पुण्यफलं प्रदिष्टम् . अत्येति तत्सर्वमिदं विदित्वा योगी परं स्थानमुपैति चाद्यम् .. 8\-28.. वेदेषु यज्ञेषु तपःसु च एव दानेषु यत् पुण्य\-फलम् प्रदिष्टम् . अत्येति तत् सर्वम् इदम् विदित्वा योगी परम् स्थानम् उपैति च आद्यम् .. 8\-28.. योगी इदम् विदित्वा\, वेदेषु यज्ञेषु तपःसु दानेषु च एव यत् पुण्य\-फलम् प्रदिष्टम्\, तत् सर्वम् अत्येति\, आद्यम् परम् च स्थानम् उपैति . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे अक्षरब्रह्मयोगो नामाष्टमोऽध्यायः .. 8.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे अक्षर\-ब्रह्म\-योगः नाम अष्टमः अध्यायः .. 8.. \medskip\hrule\medskip अथ नवमोऽध्यायः . राजविद्याराजगुह्ययोगः . अथ नवमः अध्यायः . राज\-विद्या\-राज\-गुह्य\-योगः . श्रीभगवानुवाच . श्रीभगवान् उवाच . इदं तु ते गुह्यतमं प्रवक्ष्याम्यनसूयवे . ज्ञानं विज्ञानसहितं यज्ज्ञात्वा मोक्ष्यसेऽशुभात् .. 9\-1.. इदम् तु ते गुह्यतमम् प्रवक्ष्यामि अनसूयवे . ज्ञानम् विज्ञान\-सहितम् यत् ज्ञात्वा मोक्ष्यसे अशुभात् .. 9\-1.. यत् ज्ञात्वा ##(##त्वं##)##अशुभात् मोक्ष्यसे\, ##(##तत्##)## तु इदम् गुह्यतमम् विज्ञान\-सहितम् ज्ञानम् अनसूयवे ते प्रवक्ष्यामि . राजविद्या राजगुह्यं पवित्रमिदमुत्तमम् . प्रत्यक्षावगमं धर्म्यं सुसुखं कर्तुमव्ययम् .. 9\-2.. राज\-विद्या राज\-गुह्यम् पवित्रम्म् इदम् उत्तमम् . प्रत्यक्ष\-अवगमम् धर्म्यम् सुसुखम् कर्तुम् अव्ययम् .. 9\-2.. इदम् ##(##ज्ञानं##)## राज\-विद्या\, राज\-गुह्यम्\, उत्तमम्\, पवित्रम्\, अव्ययम्\, प्रत्यक्ष\-अवगमम्\, कर्तुम् सुसुखम्\, धर्म्यम् च ##(##अस्ति##)##. अश्रद्दधानाः पुरुषा धर्मस्यास्य परन्तप . अप्राप्य मां निवर्तन्ते मृत्युसंसारवर्त्मनि .. 9\-3.. अश्रद्दधानाः पुरुषाः धर्मस्य अस्य परन्तप . अप्राप्य माम् निवर्तन्ते मृत्यु\-संसार\-वर्त्मनि .. 9\-3.. हे परन्तप##!## अस्य धर्मस्य अश्रद्दधानाः पुरुषाः माम् अप्राप्य मृत्यु\-संसार\-वर्त्मनि निवर्तन्ते . मया ततमिदं सर्वं जगदव्यक्तमूर्तिना . मत्स्थानि सर्वभूतानि न चाहं तेष्ववस्थितः .. 9\-4.. मया ततम् इदम् सर्वम् जगत् अव्यक्त\-मूर्तिना . मत्\-स्थानि सर्व\-भूतानि न च अहम् तेषु अवस्थितः .. 9\-4.. अव्यक्त\-मूर्तिना मया इदम् सर्वम् जगत् ततम् . सर्व\-भूतानि मत्\-स्थानि ##(##सन्ति##)##\, अहम् च तेषु न अवस्थितः ##(##अस्मि##)##. न च मत्स्थानि भूतानि पश्य मे योगमैश्वरम् . भूतभृन्न च भूतस्थो ममात्मा भूतभावनः .. 9\-5.. न च मत्\-स्थानि भूतानि पश्य मे योगम् ऐश्वरम् . भूत\-भृत् न च भूत\-स्थः मम आत्मा भूत\-भावनः .. 9\-5.. भूतानि च मत्\-स्थानि न ##(##सन्ति##)##\, मे ऐश्वरम् योगम् पश्य . ##(##अहं##)## भूत\-भृत् ##(##अपि##)## भूत\-स्थः न . मम आत्मा च भूत\-भावनः ##(##अस्ति##)## . यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् . तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय .. 9\-6.. यथा आकाश\-स्थितः नित्यम् वायुः सर्वत्रगः महान् . तथा सर्वाणि भूतानि मत्\-स्थानि इति उपधारय .. 9\-6.. यथा सर्वत्रगः महान् वायुः नित्यम् आकाश\-स्थितः ##(##अस्ति##)##\, तथा सर्वाणि भूतानि मत्\-स्थानि ##(##सन्ति##)##\, इति ##(##त्वं##)## उपधारय . सर्वभूतानि कौन्तेय प्रकृतिं यान्ति मामिकाम् . कल्पक्षये पुनस्तानि कल्पादौ विसृजाम्यहम् .. 9\-7.. सर्व\-भूतानि कौन्तेय प्रकृतिम् यान्ति मामिकाम् . कल्प\-क्षये पुनः तानि कल्प\-आदौ विसृजामि अहम् .. 9\-7.. हे कौन्तेय##!## सर्व\-भूतानि कल्प\-क्षये मामिकाम् प्रकृतिम् यान्ति . पुनः कल्प\-आदौ तानि विसृजामि . प्रकृतिं स्वामवष्टभ्य विसृजामि पुनः पुनः . भूतग्राममिमं कृत्स्नमवशं प्रकृतेर्वशात् .. 9\-8.. प्रकृतिम् स्वाम् अवष्टभ्य विसृजामि पुनः पुनः . भूत\-ग्रामम् इमम् कृत्स्नम् अवशम् प्रकृतेः वशात् .. 9\-8.. ##(##अहम्##)## स्वाम् प्रकृतिम् अवष्टभ्य प्रकृतेः वशात् अवशम् इमम् कृत्स्नम् भूत\-ग्रामम् पुनः पुनः विसृजामि . न च मां तानि कर्माणि निबध्नन्ति धनञ्जय . उदासीनवदासीनमसक्तं तेषु कर्मसु .. 9\-9.. न च माम् तानि कर्माणि निबध्नन्ति धनञ्जय . उदासीनवत् आसीनम् असक्तम् तेषु कर्मसु .. 9\-9.. हे धनञ्जय##!## तेषु कर्मसु असक्तम् उदासीनवत् आसीनम् माम् तानि कर्माणि च न निबध्नन्ति . मयाध्यक्षेण प्रकृतिः सूयते सचराचरम् . हेतुनानेन कौन्तेय जगद्विपरिवर्तते .. 9\-10.. मया अध्यक्षेण प्रकृतिः सूयते सचर\-अचरम् . हेतुना अनेन कौन्तेय जगत् विपरिवर्तते .. 9\-10.. हे कौन्तेय##!## मया अध्यक्षेण प्रकृतिः सचर\-अचरम् सूयते\, अनेन हेतुना जगत् विपरिवर्तते . अवजानन्ति मां मूढा मानुषीं तनुमाश्रितम् . परं भावमजानन्तो मम भूतमहेश्वरम् .. 9\-11.. अवजानन्ति माम् मूढाः मानुषीम् तनुम् आश्रितम् . परम् भावम् अजानन्तः मम भूत\-महेश्वरम् .. 9\-11.. भूत\-महेश्वरम् मम परम् भावम् अजानन्तः मूढाः मानुषीम् तनुम् आश्रितम् माम् अवजानन्ति . मोघाशा मोघकर्माणो मोघज्ञाना विचेतसः . राक्षसीमासुरीं चैव प्रकृतिं मोहिनीं श्रिताः .. 9\-12.. मोघ\-आशाः मोघ\-कर्माणः मोघ\-ज्ञानाः विचेतसः . राक्षसीम् आसुरीम् च एव प्रकृतिम् मोहिनीम् श्रिताः .. 9\-12.. ##(##ते##)## मोघ\-आशाः मोघ\-कर्माणः मोघ\-ज्ञानाः विचेतसः मोहिनीम् राक्षसीम् आसुरीम् प्रकृतिम् च एव श्रिताः . महात्मानस्तु मां पार्थ दैवीं प्रकृतिमाश्रिताः . भजन्त्यनन्यमनसो ज्ञात्वा भूतादिमव्ययम् .. 9\-13.. महात्मानः तु माम् पार्थ दैवीम् प्रकृतिम् आश्रिताः . भजन्ति अनन्य\-मनसः ज्ञात्वा भूतादिम् अव्ययम् .. 9\-13.. हे पार्थ##!## दैवीम् प्रकृतिम् आश्रिताः महात्मानः तु माम् भूतादिम् अव्ययम् ज्ञात्वा\, अनन्य\-मनसः ##(##मां##)## भजन्ति . सततं कीर्तयन्तो मां यतन्तश्च दृढव्रताः . नमस्यन्तश्च मां भक्त्या नित्ययुक्ता उपासते .. 9\-14.. सततम् कीर्तयन्तः माम् यतन्तः च दृढ\-व्रताः . नमस्यन्तः च माम् भक्त्या नित्य\-युक्ताः उपासते .. 9\-14.. ##(##ते##)## नित्य\-युक्ताः भक्त्या माम् सततम् कीर्तयन्तः यतन्तः च दृढ\-व्रताः नमस्यन्तः च माम् उपासते . ज्ञानयज्ञेन चाप्यन्ये यजन्तो मामुपासते . एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् .. 9\-15.. ज्ञान\-यज्ञेन च अपि अन्ये यजन्तः माम् उपासते . एकत्वेन पृथक्त्वेन बहुधा विश्वतोमुखम् .. 9\-15. अन्ये च अपि ज्ञान\-यज्ञेन यजन्तः एकत्वेन\, पृथक्त्वेन\, बहुधा विश्वतोमुखम् माम् उपासते . अहं क्रतुरहं यज्ञः स्वधाहमहमौषधम् . मन्त्रोऽहमहमेवाज्यमहमग्निरहं हुतम् .. 9\-16.. अहम् क्रतुः अहम् यज्ञः स्वधा अहम् अहम् औषधम् . मन्त्रः अहम् अहम् एव आज्यम् अहम् अग्निः अहम् हुतम् .. 9\-16.. अहम् क्रतुः\, अहम् यज्ञः\, अहम् स्वधा\, अहम् औषधम्\, अहम् मन्त्रः\, अहम् एव आज्यम्\, अहम् अग्निः\, अहम् हुतम्\, पिताहमस्य जगतो माता धाता पितामहः . वेद्यं पवित्रमोंकार ऋक्साम यजुरेव च .. 9\-17.. पिता अहम् अस्य जगतः माता धाता पितामहः . वेद्यम् पवित्रम् ओंकारः ऋक्\-साम यजुः एव च .. 9\-17.. अहम् अस्य जगतः माता\, पिता\, धाता\, पितामहः\, वेद्यम् ##(##वस्तु##)##\, पवित्रम् ##(##वस्तु##)##\, ओङ्कारः\, ऋक्\, साम\, यजुः एव च ##(##अस्मि##)##. गतिर्भर्ता प्रभुः साक्षी निवासः शरणं सुहृत् . प्रभवः प्रलयः स्थानं निधानं बीजमव्ययम् .. 9\-18.. गतिः भर्ता प्रभुः साक्षी निवासः शरणम् सुहृत् . प्रभवः प्रलयः स्थानम् निधानम् बीजम् अव्ययम् .. 9\-18.. ##(##अहं##)## गतिः\, भर्ता\, प्रभुः\, साक्षी\, निवासः\, शरणम्\, सुहृत्\, प्रभवः\, प्रलयः\, स्थानम्\, निधानम्\, अव्ययम् बीजम् ##(##च अस्मि##)## . तपाम्यहमहं वर्षं निगृह्णाम्युत्सृजामि च . अमृतं चैव मृत्युश्च सदसच्चाहमर्जुन .. 9\-19.. तपामि अहम् अहम् वर्षम् निगृह्णामि उत्सृजामि च . अमृतम् च एव मृत्युः च सत् असत् च अहम् अर्जुन .. 9\-19.. हे अर्जुन##!## अहम् तपामि\, अहम् वर्षम्\, निगृह्णामि उत्सृजामि च\, अहम् एव अमृतम् मृत्युः च\, ##(##अहं एव##)## सत् असत् च ##(##अस्मि##)## . त्रैविद्या मां सोमपाः पूतपापा यज्ञैरिष्ट्वा स्वर्गतिं प्रार्थयन्ते . ते पुण्यमासाद्य सुरेन्द्रलोक\- मश्नन्ति दिव्यान्दिवि देवभोगान् .. 9\-20.. त्रै\-विद्याः माम् सोमपाः पूत\-पापाः यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते . ते पुण्यम् आसाद्य सुरेन्द्र\-लोकं अश्नन्ति दिव्यान् दिवि देव\-भोगान् .. 9\-20.. त्रै\-विद्याः सोमपाः पूत\-पापाः माम् यज्ञैः इष्ट्वा स्वर्गतिम् प्रार्थयन्ते . ते पुण्यम् सुरेन्द्र\-लोकं आसाद्य\, दिवि दिव्यान् देव\-भोगान् अश्नन्ति . ते तं भुक्त्वा स्वर्गलोकं विशालं क्षीणे पुण्ये मर्त्यलोकं विशन्ति . एवं त्रयीधर्ममनुप्रपन्ना गतागतं कामकामा लभन्ते .. 9\-21.. ते तम् भुक्त्वा स्वर्ग\-लोकम् विशालम् क्षीणे पुण्ये मर्त्य\-लोकम् विशन्ति . एवम् त्रयी\-धर्मम् अनुप्रपन्नाः गत\-आगतम् काम\-कामाः लभन्ते .. 9\-21.. ते तम् विशालम् स्वर्ग\-लोकम् भुक्त्वा\, पुण्ये क्षीणे ##(##सति##)## मर्त्य\-लोकम् विशन्ति . एवम् त्रयी\-धर्मम् अनुप्रपन्नाः काम\-कामाः गत\-आगतम् लभन्ते . अनन्याश्चिन्तयन्तो मां ये जनाः पर्युपासते . तेषां नित्याभियुक्तानां योगक्षेमं वहाम्यहम् .. 9\-22.. अनन्याः चिन्तयन्तः माम् ये जनाः पर्युपासते . तेषाम् नित्य\-अभियुक्तानाम् योग\-क्षेमम् वहामि अहम् .. 9\-22.. अनन्याः चिन्तयन्तः ये जनाः माम् पर्युपासते\, तेषाम् नित्य\-अभियुक्तानाम् योग\-क्षेमम् अहम् वहामि . येऽप्यन्यदेवताभक्ता यजन्ते श्रद्धयान्विताः . तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् .. 9\-23.. ये अपि अन्य\-देवता\-भक्ताः यजन्ते श्रद्धया अन्विताः . ते अपि माम् एव कौन्तेय यजन्ति अविधि\-पूर्वकम् .. 9\-23.. अपि ये अन्य\-देवता\-भक्ताः श्रद्धया अन्विताः यजन्ते\, ते अपि हे कौन्तेय##!## अविधि\-पूर्वकम् माम् एव यजन्ति . अहं हि सर्वयज्ञानां भोक्ता च प्रभुरेव च . न तु मामभिजानन्ति तत्त्वेनातश्च्यवन्ति ते .. 9\-24.. अहम् हि सर्व\-यज्ञानाम् भोक्ता च प्रभुः एव च . न तु माम् अभिजानन्ति तत्त्वेन अतः च्यवन्ति ते .. 9\-24.. अहम् हि सर्व\-यज्ञानाम् भोक्ता च प्रभुः एव च ##(##अस्मि##)##\, माम् तु तत्त्वेन न अभिजानन्ति\, अतः ते च्यवन्ति . यान्ति देवव्रता देवान्पितॄन्यान्ति पितृव्रताः . भूतानि यान्ति भूतेज्या यान्ति मद्याजिनोऽपि माम् .. 9\-25.. यान्ति देव\-व्रताः देवान् पितॄन् यान्ति पितृ\-व्रताः . भूतानि यान्ति भूत\-इज्याः यान्ति मत् याजिनः अपि माम् .. 9\-25.. देव\-व्रताः देवान् यान्ति\, पितृ\-व्रताः पितॄन् यान्ति\, भूत\-इज्याः भूतानि यान्ति\, मत् याजिनः अपि माम् यान्ति . पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति . तदहं भक्त्युपहृतमश्नामि प्रयतात्मनः .. 9\-26.. पत्रम् पुष्पम् फलम् तोयम् यः मे भक्त्या प्रयच्छति . तत् अहम् भक्ति\-उपहृतम् अश्नामि प्रयत आत्मनः .. 9\-26.. यः पत्रम् पुष्पम् फलम् तोयम् भक्त्या मे प्रयच्छति\, ##(##तस्य##)## प्रयत\-आत्मनः भक्ति\-उपहृतम् तत् अहम् अश्नामि . यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् . यत्तपस्यसि कौन्तेय तत्कुरुष्व मदर्पणम् .. 9\-27.. यत् करोषि यत् अश्नासि यत् जुहोषि ददासि यत् . यत् तपस्यसि कौन्तेय तत् कुरुष्व मत् अर्पणम् .. 9\-27.. हे कौन्तेय##!## यत् करोषि\, यत् अश्नासि\, यत् जुहोषि\, यत् ददासि\, यत् तपस्यसि\, तत् मत् अर्पणम् कुरुष्व . शुभाशुभफलैरेवं मोक्ष्यसे कर्मबन्धनैः . संन्यासयोगयुक्तात्मा विमुक्तो मामुपैष्यसि .. 9\-28.. शुभ\-अशुभ\-फलैः एवम् मोक्ष्यसे कर्म\-बन्धनैः . संन्यास\-योग\-युक्त\-आत्मा विमुक्तः माम् उपैष्यसि .. 9\-28.. एवम् ##(##कृते सति##)## शुभ\-अशुभ\-फलैः कर्म\-बन्धनैः संन्यास\-योग\-युक्त\-आत्मा विमुक्तः ##(##भूत्वा##)## मोक्ष्यसे माम् उप\-एष्यसि . समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः . ये भजन्ति तु मां भक्त्या मयि ते तेषु चाप्यहम् .. 9\-29.. समः अहम् सर्व\-भूतेषु न मे द्वेष्यः अस्ति न प्रियः . ये भजन्ति तु माम् भक्त्या मयि ते तेषु च अपि अहम् .. 9\-29.. अहम् सर्व\-भूतेषु समः\, मे द्वेष्यः प्रियः च न अस्ति\, ##(##परं##)##तु ये माम् भक्त्या भजन्ति\, ते मयि\, ##(##च##)## अहम् अपि तेषु ##(##च##)##. अपि चेत्सुदुराचारो भजते मामनन्यभाक् . साधुरेव स मन्तव्यः सम्यग्व्यवसितो हि सः .. 9\-30.. अपि चेत् सु\-दुः\-आचारः भजते माम् अनन्य\-भाक् . साधुः एव सः मन्तव्यः सम्यक् व्यवसितः हि सः .. 9\-30.. सु\-दुः\-आचारः अपि माम् अनन्य\-भाक् भजते चेत्\, सः साधुः एव मन्तव्यः\, सः हि सम्यक् व्यवसितः ##(##अस्ति##)##. क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति . कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति .. 9\-31.. क्षिप्रम् भवति धर्म\-आत्मा शश्वत् शान्तिम् निगच्छति . कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति .. 9\-31.. हे कौन्तेय##!## ##(##सः##)## क्षिप्रम् धर्म\-आत्मा भवति\, शश्वत् शान्तिम् निगच्छति\, मे भक्तः न प्रणश्यति\, ##(##इति त्वं##)## प्रतिजानीहि . मां हि पार्थ व्यपाश्रित्य येऽपि स्युः पापयोनयः . स्त्रियो वैश्यास्तथा शूद्रास्तेऽपि यान्ति परां गतिम् .. 9\-32.. माम् हि पार्थ व्यपाश्रित्य ये अपि स्युः पाप\-योनयः . स्त्रियः वैश्याः तथा शूद्राः ते अपि यान्ति पराम् गतिम् .. 9\-32.. हे पार्थ##!## ये अपि हि पाप\-योनयः स्त्रियः वैश्याः तथा शूद्राः स्युः ते अपि माम् व्यपाश्रित्य\, पराम् गतिम् यान्ति . किं पुनर्ब्राह्मणाः पुण्या भक्ता राजर्षयस्तथा . अनित्यमसुखं लोकमिमं प्राप्य भजस्व माम् .. 9\-33.. किम् पुनः ब्राह्मणाः पुण्याः भक्ताः राजर्षयः तथा . अनित्यम् असुखम् लोकम् इमम् प्राप्य भजस्व माम् .. 9\-33.. किम् पुनः पुण्याः भक्ताः ब्राह्मणाः तथा राजर्षयः##?## ##(##तस्मात् त्वं##)## अनित्यम् असुखम् इमम् लोकम् प्राप्य\, माम् भजस्व . मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः .. 9\-34.. मत्\-मनाः भव मत्\-भक्तः मत्\-याजी माम् नमस्कुरु . माम् एव एष्यसि युक्त्वा एवम् आत्मानम् मत्\-परायणः .. 9\-34.. ##(##त्वं##)## मत्\-मनाः मत्\-भक्तः मत्\-याजी ##(##च##)## भव\, माम् मत्\-परायणः ##(##सन्##)## नमस्कुरु एवम् आत्मानम् युक्त्वा माम् एव एष्यसि . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः .. 9.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे राजविद्या\-राजगुह्य\-योगः नाम नवमः अध्यायः .. 9.. \medskip\hrule\medskip अथ दशमोऽध्यायः . विभूतियोगः . अथ दशमः अध्यायः . विभूति\-योगः . श्रीभगवानुवाच . श्रीभगवान् उवाच . भूय एव महाबाहो शृणु मे परमं वचः . यत्तेऽहं प्रीयमाणाय वक्ष्यामि हितकाम्यया .. 10\-1.. भूयः एव महाबाहो शृणु मे परमम् वचः . यत् ते अहम् प्रीयमाणाय वक्ष्यामि हित\-काम्यया .. 10\-1.. हे महाबाहो##!## भूयः एव मे परमम् वचः शृणु . प्रीयमाणाय ते यत् अहम् हित\-काम्यया वक्ष्यामि . न मे विदुः सुरगणाः प्रभवं न महर्षयः . अहमादिर्हि देवानां महर्षीणां च सर्वशः .. 10\-2.. न मे विदुः सुर\-गणाः प्रभवम् न महर्षयः . अहम् आदिः हि देवानाम् महर्षीणाम् च सर्वशः .. 10\-2.. सुर\-गणाः महर्षयः च मे प्रभवम् न विदुः\, अहम् हि देवानाम् महर्षीणाम् ##(##च##)## सर्वशः आदिः ##(##अस्मि##)##. यो मामजमनादिं च वेत्ति लोकमहेश्वरम् . असम्मूढः स मर्त्येषु सर्वपापैः प्रमुच्यते .. 10\-3.. यः माम् अजम् अनादिम् च वेत्ति लोक\-महेश्वरम् . असम्मूढः सः मर्त्येषु सर्व\-पापैः प्रमुच्यते .. 10\-3.. यः माम् अजम् अनादिम् लोक\-महेश्वरम् च वेत्ति\, सः मर्त्येषु असम्मूढः ##(##भूत्वा##)## सर्व\-पापैः प्रमुच्यते . बुद्धिर्ज्ञानमसम्मोहः क्षमा सत्यं दमः शमः . सुखं दुःखं भवोऽभावो भयं चाभयमेव च .. 10\-4.. बुद्धिः ज्ञानम् असम्मोहः क्षमा सत्यम् दमः शमः . सुखम् दुःखम् भवः अभावः भयम् च अभयम् एव च .. 10\-4.. बुद्धिः\, ज्ञानम्\, असम्मोहः\, क्षमा\, सत्यम्\, दमः\, शमः\, सुखम्\, दुःखम्\, भवः\, अभावः\, भयम् च एव अभयम् च अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः . भवन्ति भावा भूतानां मत्त एव पृथग्विधाः .. 10\-5.. अहिंसा समता तुष्टिः तपः दानम् यशः अयशः . भवन्ति भावाः भूतानाम् मत्तः एव पृथक्\-विधाः .. 10\-5.. अहिंसा\, समता\, तुष्टिः\, तपः\, दानम्\, यशः\, अयशः\, ##(##इमे##)## भूतानाम् पृथक्\-विधाः भावाः मत्तः एव भवन्ति . महर्षयः सप्त पूर्वे चत्वारो मनवस्तथा . मद्भावा मानसा जाता येषां लोक इमाः प्रजाः .. 10\-6.. महर्षयः सप्त पूर्वे चत्वारः मनवः तथा . मत् भावाः मानसाः जाताः येषाम् लोके इमाः प्रजाः .. 10\-6.. पूर्वे सप्त महर्षयः तथा चत्वारः मनवः मत् भावाः\, मानसाः जाताः येषाम् लोके इमाः प्रजाः . एतां विभूतिं योगं च मम यो वेत्ति तत्त्वतः . सोऽविकम्पेन योगेन युज्यते नात्र संशयः .. 10\-7.. एताम् विभूतिम् योगम् च मम यः वेत्ति तत्त्वतः . सः अविकम्पेन योगेन युज्यते न अत्र संशयः .. 10\-7.. यः मम एताम् विभूतिम् योगम् च तत्त्वतः वेत्ति\, सः अविकम्पेन योगेन युज्यते अत्र संशयः न . अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते . इति मत्वा भजन्ते मां बुधा भावसमन्विताः .. 10\-8.. अहम् सर्वस्य प्रभवः मत्तः सर्वम् प्रवर्तते . इति मत्वा भजन्ते माम् बुधाः भाव\-समन्विताः .. 10\-8.. अहम् सर्वस्य प्रभवः ##(##अस्मि##)##\, मत्तः सर्वम् प्रवर्तते\, इति मत्वा बुधाः भाव\-समन्विताः माम् भजन्ते . मच्चित्ता मद्गतप्राणा बोधयन्तः परस्परम् . कथयन्तश्च मां नित्यं तुष्यन्ति च रमन्ति च .. 10\-9.. मत् चित्ताः मत् गत\-प्राणाः बोधयन्तः परस्परम् . कथयन्तः च माम् नित्यम् तुष्यन्ति च रमन्ति च .. 10\-9.. मत् चित्ताः मत् गत\-प्राणाः परस्परम् माम् बोधयन्तः कथयन्तः च नित्यम् तुष्यन्ति च . तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् . ददामि बुद्धियोगं तं येन मामुपयान्ति ते .. 10\-10.. तेषाम् सतत\-युक्तानाम् भजताम् प्रीति\-पूर्वकम् . ददामि बुद्धि\-योगम् तम् येन माम् उपयान्ति ते .. 10\-10.. ##(##एवं##)## सतत\-युक्तानाम् प्रीति\-पूर्वकम् भजताम् तेषाम् तम् बुद्धि\-योगम् ददामि येन ते माम् उपयान्ति . तेषामेवानुकम्पार्थमहमज्ञानजं तमः . नाशयाम्यात्मभावस्थो ज्ञानदीपेन भास्वता .. 10\-11.. तेषाम् एव अनुकम्पार्थम् अहम् अज्ञानजम् तमः . नाशयामि आत्म\-भावस्थः ज्ञान\-दीपेन भास्वता .. 10\-11.. तेषाम् एव अनुकम्पार्थम् अहम् आत्म\-भावस्थः ##(##सन्##)## भास्वता ज्ञान\-दीपेन अज्ञानजम् तमः नाशयामि . अर्जुन उवाच . अर्जुनः उवाच . परं ब्रह्म परं धाम पवित्रं परमं भवान् . पुरुषं शाश्वतं दिव्यमादिदेवमजं विभुम् .. 10\-12.. आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा . असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे .. 10\-13.. परम् ब्रह्म परम् धाम पवित्रम् परमम् भवान् . पुरुषम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम् .. 10\-12.. आहुः त्वाम् ऋषयः सर्वे देवर्षिः नारदः तथा . असितः देवलः व्यासः स्वयम् च एव ब्रवीषि मे .. 10\-13.. भवान् परम् ब्रह्म\, परम् धाम\, परमम् पवित्रम् ##(##अस्ति##)## . सर्वे ऋषयः त्वाम् शाश्वतम् दिव्यम् आदिदेवम् अजम् विभुम् पुरुषम् आहुः . तथा देवर्षिः नारदः असितः देवलः व्यासः ##(##कथयति##)## ##(##त्वं##)## च स्वयम् एव मे ब्रवीषि . सर्वमेतदृतं मन्ये यन्मां वदसि केशव . न हि ते भगवन्व्यक्तिं विदुर्देवा न दानवाः .. 10\-14.. सर्वम् एतत् ऋतम् मन्ये यत् माम् वदसि केशव . न हि ते भगवन् व्यक्तिम् विदुः देवाः न दानवाः .. 10\-14.. हे केशव##!## यत् माम् ##(##त्वं##)## वदसि\, ##(##तत्##)## एतत् सर्वम् ##(##अहं##)## ऋतम् मन्ये . हे भगवन्##!## न देवाः न दानवाः ##(##वा##)## ते व्यक्तिम् हि विदुः . स्वयमेवात्मनात्मानं वेत्थ त्वं पुरुषोत्तम . भूतभावन भूतेश देवदेव जगत्पते .. 10\-15.. स्वयम् एव आत्मना आत्मानम् वेत्थ त्वम् पुरुषोत्तम . भूत\-भावन भूत\-ईश देव\-देव जगत्\-पते .. 10\-15.. हे पुरुषोत्तम##!## भूत\-भावन\, भूत\-ईश\, देव\-देव\, हे जगत्\-पते##!## त्वम् स्वयम् एव आत्मना आत्मानम् वेत्थ . वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः . याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि .. 10\-16.. वक्तुम् अर्हसि अशेषेण दिव्याः हि आत्म\-विभूतयः . याभिः विभूतिभिः लोकान् इमान् त्वम् व्याप्य तिष्ठसि .. 10\-16.. ##(##अतः##)## याभिः विभूतिभिः त्वम् इमान् लोकान् व्याप्य तिष्ठसि\, ##(##ताः##)## दिव्याः आत्म\-विभूतयः हि अशेषेण वक्तुम् अर्हसि . कथं विद्यामहं योगिंस्त्वां सदा परिचिन्तयन् . केषु केषु च भावेषु चिन्त्योऽसि भगवन्मया .. 10\-17.. कथम् विद्याम् अहम् योगिन् त्वाम् सदा परिचिन्तयन् . केषु केषु च भावेषु चिन्त्यः असि भगवन् मया .. 10\-17.. हे योगिन्##!## सदा परिचिन्तयन् अहम् त्वाम् कथम् विद्याम् ##?## हे भगवन्##!## केषु केषु च भावेषु ##(##त्वं##)## मया चिन्त्यः असि ##?## विस्तरेणात्मनो योगं विभूतिं च जनार्दन . भूयः कथय तृप्तिर्हि शृण्वतो नास्ति मेऽमृतम् .. 10\-18.. विस्तरेण आत्मनः योगम् विभूतिम् च जनार्दन . भूयः कथय तृप्तिः हि शृण्वतः न अस्ति मे अमृतम् .. 10\-18.. हे जनार्दन##!## आत्मनः योगम् विभूतिम् च भूयः विस्तरेण कथय . ##(##एतत्##)## अमृतम् शृण्वतः हि मे तृप्तिः न अस्ति . श्रीभगवानुवाच . श्रीभगवान् उवाच . हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः . प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे .. 10\-19.. हन्त ते कथयिष्यामि दिव्याः हि आत्म\-विभूतयः . प्राधान्यतः कुरु\-श्रेष्ठ न अस्ति अन्तः विस्तरस्य मे .. 10\-19.. हे कुरु\-श्रेष्ठ##!## हन्त\, दिव्याः आत्म\-विभूतयः प्राधान्यतः ते कथयिष्यामि\, मे विस्तरस्य हि अन्तः न अस्ति . अहमात्मा गुडाकेश सर्वभूताशयस्थितः . अहमादिश्च मध्यं च भूतानामन्त एव च .. 10\-20.. अहम् आत्मा गुडाका\-ईश सर्व\-भूत\-आशय\-स्थितः . अहम् आदिः च मध्यम् च भूतानाम् अन्तः एव च .. 10\-20.. हे गुडाका\-ईश##!## अहम्\, सर्व\-भूत\-आशय\-स्थितः आत्मा\, भूतानाम् आदिः च मध्यम् च अन्तः च अहम् एव . आदित्यानामहं विष्णुर्ज्योतिषां रविरंशुमान् . मरीचिर्मरुतामस्मि नक्षत्राणामहं शशी .. 10\-21.. आदित्यानाम् अहम् विष्णुः ज्योतिषाम् रविः अंशुमान् . मरीचिः मरुताम् अस्मि नक्षत्राणाम् अहम् शशी .. 10\-21.. आदित्यानाम् विष्णुः अहम्\, ज्योतिषाम् अंशुमान् रविः\, मरुताम् मरीचिः\, नक्षत्राणाम् शशी ##(##च##)## अहम् अस्मि . वेदानां सामवेदोऽस्मि देवानामस्मि वासवः . इन्द्रियाणां मनश्चास्मि भूतानामस्मि चेतना .. 10\-22.. वेदानाम् सामवेदः अस्मि देवानाम् अस्मि वासवः . इन्द्रियाणाम् मनः च अस्मि भूतानाम् अस्मि चेतना .. 10\-22.. वेदानाम् सामवेदः ##(##अहं##)##\, अस्मि देवानाम् वासवः अस्मि\, इन्द्रियाणाम् मनः अस्मि\, भूतानाम् चेतना च अस्मि . रुद्राणां शङ्करश्चास्मि वित्तेशो यक्षरक्षसाम् . वसूनां पावकश्चास्मि मेरुः शिखरिणामहम् .. 10\-23.. रुद्राणाम् शङ्करः च अस्मि वित्त\-ईशः यक्ष\-रक्षसाम् . वसूनाम् पावकः च अस्मि मेरुः शिखरिणाम् अहम् .. 10\-23.. रुद्राणाम् शङ्करः\, यक्ष\-रक्षसाम् च वित्त\-ईशः अस्मि\, वसूनाम् पावकः\, शिखरिणाम् मेरुः च अहम् अस्मि . पुरोधसां च मुख्यं मां विद्धि पार्थ बृहस्पतिम् . सेनानीनामहं स्कन्दः सरसामस्मि सागरः .. 10\-24.. पुरोधसाम् च मुख्यम् माम् विद्धि पार्थ बृहस्पतिम् . सेनानीनाम् अहम् स्कन्दः सरसाम् अस्मि सागरः .. 10\-24.. हे पार्थ##!## पुरोधसाम् च मुख्यम् बृहस्पतिम् माम् विद्धि\, सेनानीनाम् स्कन्दः\, सरसाम् सागरः अहम् अस्मि . महर्षीणां भृगुरहं गिरामस्म्येकमक्षरम् . यज्ञानां जपयज्ञोऽस्मि स्थावराणां हिमालयः .. 10\-25.. महर्षीणाम् भृगुः अहम् गिराम् अस्मि एकम् अक्षरम् . यज्ञानाम् जप\-यज्ञः अस्मि स्थावराणाम् हिमालयः .. 10\-25.. महर्षीणाम् भृगुः\, गिराम् एकम् अक्षरम् अहम् अस्मि\, यज्ञानाम् जप\-यज्ञः\, स्थावराणाम् हिमालयः ##(##च##)## अस्मि . अश्वत्थः सर्ववृक्षाणां देवर्षीणां च नारदः . गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः .. 10\-26.. अश्वत्थः सर्व\-वृक्षाणाम् देवर्षीणाम् च नारदः . गन्धर्वाणाम् चित्ररथः सिद्धानाम् कपिलः मुनिः .. 10\-26.. सर्व\-वृक्षाणाम् अश्वत्थः\, देवर्षीणाम् च नारदः\, गन्धर्वाणाम् चित्ररथः\, सिद्धानाम् कपिलः मुनिः ##(##अहं अस्मि##)## . उच्चैःश्रवसमश्वानां विद्धि माममृतोद्भवम् . ऐरावतं गजेन्द्राणां नराणां च नराधिपम् .. 10\-27.. उच्चैःश्रवसम् अश्वानाम् विद्धि माम् अमृत\-उद्भवम् . ऐरावतम् गजेन्द्राणाम् नराणाम् च नराधिपम् .. 10\-27.. अश्वानाम् अमृत\-उद्भवम् उच्चैःश्रवसम्\, गजेन्द्राणाम् ऐरावतम्\, नराणाम् नराधिपम् च माम् विद्धि . आयुधानामहं वज्रं धेनूनामस्मि कामधुक् . प्रजनश्चास्मि कन्दर्पः सर्पाणामस्मि वासुकिः .. 10\-28.. आयुधानाम् अहम् वज्रम् धेनूनाम् अस्मि कामधुक् . प्रजनः च अस्मि कन्दर्पः सर्पाणाम् अस्मि वासुकिः .. 10\-28.. आयुधानाम् वज्रम् अहम्\, धेनूनाम् कामधुक् ##(##अहं##)## अस्मि\, प्रजनः कन्दर्पः अस्मि\, सर्पाणाम् वासुकिः च अस्मि . अनन्तश्चास्मि नागानां वरुणो यादसामहम् . पितॄणामर्यमा चास्मि यमः संयमतामहम् .. 10\-29.. अनन्तः च अस्मि नागानाम् वरुणः यादसाम् अहम् . पितॄणाम् अर्यमा च अस्मि यमः संयमताम् अहम् .. 10\-29.. नागानाम् अनन्तः\, यादसाम् वरुणः च अहम् अस्मि\, पितॄणाम् अर्यमा च\, संयमताम् यमः ##(##च##)## अहम् अस्मि . प्रह्लादश्चास्मि दैत्यानां कालः कलयतामहम् . मृगाणां च मृगेन्द्रोऽहं वैनतेयश्च पक्षिणाम् .. 10\-30.. प्रह्लादः च अस्मि दैत्यानाम् कालः कलयताम् अहम् . मृगाणाम् च मृगेन्द्रः अहम् वैनतेयः च पक्षिणाम् .. 10\-30.. दैत्यानाम् प्रह्लादः\, कलयताम् कालः च अहम् अस्मि\, मृगाणाम् मृगेन्द्रः च \, पक्षिणाम् वैनतेयः च अहम् ##(##अस्मि##)## . पवनः पवतामस्मि रामः शस्त्रभृतामहम् . झषाणां मकरश्चास्मि स्रोतसामस्मि जाह्नवी .. 10\-31.. पवनः पवताम् अस्मि रामः शस्त्र\-भृताम् अहम् . झषाणाम् मकरः च अस्मि स्रोतसाम् अस्मि जाह्नवी .. 10\-31.. पवताम् पवनः अस्मि\, शस्त्र\-भृताम् च रामः अहम् ##(##अस्मि##)##\, झषाणाम् मकरः अस्मि\, स्रोतसाम् जाह्नवी च ##(##अहं##)## अस्मि . सर्गाणामादिरन्तश्च मध्यं चैवाहमर्जुन . अध्यात्मविद्या विद्यानां वादः प्रवदतामहम् .. 10\-32.. सर्गाणाम् आदिः अन्तः च मध्यम् च एव अहम् अर्जुन . अध्यात्म\-विद्या विद्यानाम् वादः प्रवदताम् अहम् .. 10\-32.. हे अर्जुन##!## सर्गाणाम् आदिः मध्यम् च अन्तः च एव अहम् ##(##अस्मि##)##\, विद्यानाम् अध्यात्म\-विद्या\, प्रवदताम् वादः अहम् ##(##अस्मि##)##. अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च . अहमेवाक्षयः कालो धाताहं विश्वतोमुखः .. 10\-33.. अक्षराणाम् अकारः अस्मि द्वन्द्वः सामासिकस्य च . अहम् एव अक्षयः कालः धाता अहं विश्वतोमुखः .. 10\-33.. अक्षराणाम् अकारः\, सामासिकस्य च द्वन्द्वः\, अक्षयः कालः अहम् एव \, विश्वतोमुखः धाता ##(##च##)## अहं अस्मि . मृत्युः सर्वहरश्चाहमुद्भवश्च भविष्यताम् . कीर्तिः श्रीर्वाक्च नारीणां स्मृतिर्मेधा धृतिः क्षमा .. 10\-34.. मृत्युः सर्व\-हरः च अहम् उद्भवः च भविष्यताम् . कीर्तिः श्रीः वाक् च नारीणाम् स्मृतिः मेधा धृतिः क्षमा .. 10\-34.. सर्व\-हरः मृत्युः\, भविष्यताम् उद्भवः च अहम् नारीणाम् च कीर्तिः श्रीः वाक् स्मृतिः मेधा धृतिः क्षमा च ##(##अहं अस्मि##)##. बृहत्साम तथा साम्नां गायत्री छन्दसामहम् . मासानां मार्गशीर्षोऽहमृतूनां कुसुमाकरः .. 10\-35.. बृहत्\-साम तथा साम्नाम् गायत्री छन्दसाम् अहम् . मासानाम् मार्गशीर्षः अहम् ऋतूनाम् कुसुमाकरः .. 10\-35.. साम्नाम् बृहत्\-साम\, तथा छन्दसाम् गायत्री अहम्\, मासानाम् मार्गशीर्षः\, ऋतूनाम् कुसुमाकरः अहम् ##(##अस्मि##)## . द्यूतं छलयतामस्मि तेजस्तेजस्विनामहम् . जयोऽस्मि व्यवसायोऽस्मि सत्त्वं सत्त्ववतामहम् .. 10\-36.. द्यूतम् छलयताम् अस्मि तेजः तेजस्विनाम् अहम् . जयः अस्मि व्यवसायः अस्मि सत्त्वम् सत्त्ववताम् अहम् .. 10\-36.. छलयताम् द्यूतम्\, तेजस्विनाम् तेजः अहम् अस्मि\, जयः अहम् अस्मि\, व्यवसायः ##(##अहम्##)## अस्मि\, सत्त्ववताम् सत्त्वम् ##(##अहम् अस्मि##)##. वृष्णीनां वासुदेवोऽस्मि पाण्डवानां धनञ्जयः . मुनीनामप्यहं व्यासः कवीनामुशना कविः .. 10\-37.. वृष्णीनाम् वासुदेवः अस्मि पाण्डवानाम् धनञ्जयः . मुनीनाम् अपि अहं व्यासः कवीनाम् उशना कविः .. 10\-37.. वृष्णीनाम् वासुदेवः\, पाण्डवानाम् धनञ्जयः अस्मि\, मुनीनाम् अपि व्यासः ##(##अहं##)##\, कवीनाम् उशना कविः ##(##अहं अस्मि##)##. दण्डो दमयतामस्मि नीतिरस्मि जिगीषताम् . मौनं चैवास्मि गुह्यानां ज्ञानं ज्ञानवतामहम् .. 10\-38.. दण्डः दमयताम् अस्मि नीतिः अस्मि जिगीषताम् . मौनम् च एव अस्मि गुह्यानाम् ज्ञानम् ज्ञानवताम् अहम् .. 10\-38.. दमयताम् दण्डः अस्मि\, जिगीषताम् नीतिः अस्मि . गुह्यानाम् मौनम्\, ज्ञानवताम् ज्ञानम् च एव अहम् अस्मि . यच्चापि सर्वभूतानां बीजं तदहमर्जुन . न तदस्ति विना यत्स्यान्मया भूतं चराचरम् .. 10\-39.. यत् च अपि सर्व\-भूतानाम् बीजम् तत् अहम् अर्जुन . न तत् अस्ति विना यत् स्यात् मया भूतम् चर\-अचरम् .. 10\-39.. हे अर्जुन##!## च सर्व\-भूतानाम् यत् बीजम् तत् अपि अहम् ##(##अस्मि##)##\, यत् चर\-अचरम् भूतम् स्यात् तत् मया विना न अस्ति . नान्तोऽस्ति मम दिव्यानां विभूतीनां परन्तप . एष तूद्देशतः प्रोक्तो विभूतेर्विस्तरो मया .. 10\-40.. न अन्तः अस्ति मम दिव्यानाम् विभूतीनाम् परन्तप . एषः तु उद्देशतः प्रोक्तः विभूतेः विस्तरः मया .. 10\-40.. हे परन्तप##!## मम दिव्यानाम् विभूतीनाम् अन्तः न अस्ति\, एषः तु विभूतेः विस्तरः मया उद्देशतः प्रोक्तः . यद्यद्विभूतिमत्सत्त्वं श्रीमदूर्जितमेव वा . तत्तदेवावगच्छ त्वं मम tejo.n.ashasambhavam.h .. 10\-41.. यत् यत् विभूतिमत् सत्त्वम् श्रीमत् ऊर्जितम् एव वा . तत् तत् अवगच्छ त्वम् मम तेजः अंश\-सम्भवम् .. 10\-41.. यत् यत् सत्त्वम् विभूतिमत्\, श्रीमत् ऊर्जितम् एव वा ##(##अस्ति##)##\, तत् तत् मम तेजः अंश\-सम्भवम् ##(##अस्ति इति##)## त्वम् अवगच्छ . अथवा बहुनैतेन किं ज्ञातेन तवार्जुन . विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् .. 10\-42.. अथवा बहुना एतेन किम् ज्ञातेन तव अर्जुन . विष्टभ्य अहम् इदम् कृत्स्नम् एक\-अंशेन स्थितः जगत् .. 10\-42.. हे अर्जुन##!## अथवा एतेन बहुना ज्ञातेन तव किम्##?## अहम् इदम् कृत्स्नम् जगत् एक\-अंशेन विष्टभ्य स्थितः ##(##अस्मि इति त्वं विद्धि##)## . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विभूतियोगो नाम दशमोऽध्यायः .. 10.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे विभूति\-योगः नाम दशमः अध्यायः .. 10.. \medskip\hrule\medskip अथैकादशोऽध्यायः . विश्वरूपदर्शनयोगः . अथ एकादशः अध्यायः . विश्व\-रूप\-दर्शन\-योगः . अर्जुन उवाच . अर्जुन उवाच . मदनुग्रहाय परमं गुह्यमध्यात्मसंज्ञितम् . यत्त्वयोक्तं वचस्तेन मोहोऽयं विगतो मम .. 11\-1.. मत् अनुग्रहाय परमम् गुह्यम् अध्यात्म\-संज्ञितम् . यत् त्वया उक्तम् वचः तेन मोहः अयम् विगतः मम .. 11\-1.. त्वया मत् अनुग्रहाय अध्यात्म\-संज्ञितम् यत् परमम् गुह्यम् वचः उक्तम्\, तेन मम अयम् मोहः विगतः . भवाप्ययौ हि भूतानां श्रुतौ विस्तरशो मया . त्वत्तः कमलपत्राक्ष माहात्म्यमपि चाव्ययम् .. 11\-2.. भव अपि अयौ हि भूतानाम् श्रुतौ विस्तरशः मया . त्वत्तः कमल\-पत्र\-अक्ष माहात्म्यम् अपि च अव्ययम् .. 11\-2.. हे कमल\-पत्र\-अक्ष##!## भूतानाम् भव अपि अयौ मया त्वत्तः विस्तरशः श्रुतौ हि\; अव्ययम् माहात्म्यम् अपि च ##(##श्रुतं##)## . एवमेतद्यथात्थ त्वमात्मानं परमेश्वर . द्रष्टुमिच्छामि ते रूपमैश्वरं पुरुषोत्तम .. 11\-3.. एवम् एतत् यथा आत्थ त्वम् आत्मानं परमेश्वर . द्रष्टुम् इच्छामि ते रूपम् ऐश्वरम् पुरुषोत्तम .. 11\-3.. हे परमेश्वर##!## यथा एवम् त्वम् आत्मानं आत्थ\, एतत् हे पुरुषोत्तम##!## ते ऐश्वरम् रूपम् द्रष्टुम् इच्छामि . मन्यसे यदि तच्छक्यं मया द्रष्टुमिति प्रभो . योगेश्वर ततो मे त्वं दर्शयात्मानमव्ययम् .. 11\-4.. मन्यसे यदि तत् शक्यम् मया द्रष्टुम् इति प्रभो . योगेश्वर ततः मे त्वम् दर्शय आत्मानम् अव्ययम् .. 11\-4.. हे योगेश्वर प्रभो##!## मया तत् द्रष्टुम् शक्यम् इति त्वम् यदि मन्यसे\, ततः मे अव्ययम् आत्मानम् दर्शय . श्रीभगवानुवाच . श्रीभगवान् उवाच . पश्य मे पार्थ रूपाणि शतशोऽथ सहस्रशः . नानाविधानि दिव्यानि नानावर्णाकृतीनि च .. 11\-5.. पश्य मे पार्थ रूपाणि शतशः अथ सहस्रशः . नाना\-विधानि दिव्यानि नाना\-वर्ण\-आकृतीनि च .. 11\-5.. हे पार्थ##!## मे नाना\-विधानि\, नाना\-वर्ण\-आकृतीनि\, दिव्यानि च शतशः अथ सहस्रशः रूपाणि पश्य . पश्यादित्यान्वसून् रुद्रानश्विनौ मरुतस्तथा . बहून्यदृष्टपूर्वाणि पश्याश्चर्याणि भारत .. 11\-6.. पश्य आदित्यान् वसून् रुद्रान् अश्विनौ मरुताः तथा . बहूनि अदृष्ट\-पूर्वाणि पश्य आश्चर्याणि भारत .. 11\-6.. हे भारत##!## आदित्यान्\, वसून्\, रुद्रान्\, अश्विनौ तथा मरुताः पश्य\, अदृष्ट\-पूर्वाणि बहूनि आश्चर्याणि ##(##च##)## पश्य . इहैकस्थं जगत्कृत्स्नं पश्याद्य सचराचरम् . मम देहे गुडाकेश यच्चान्यद् द्रष्टुमिच्छसि .. 11\-7.. इह एकस्थम् जगत् कृत्स्नम् पश्य अद्य सचर\-अचरम् . मम देहे गुडाकेश यत् च अन्यत् द्रष्टुम् इच्छसि .. 11\-7.. हे गुडाकेश##!## कृत्स्नम् सचर\-अचरम् जगत्\, यत् अन्यत् च द्रष्टुम् इच्छसि\, ##(##तत् अपि##)## इह मम देहे एकस्थम् अद्य पश्य . न तु मां शक्यसे द्रष्टुमनेनैव स्वचक्षुषा . दिव्यं ददामि ते चक्षुः पश्य मे योगमैश्वरम् .. 11\-8.. न तु माम् शक्यसे द्रष्टुम् अनेन एव स्व\-चक्षुषा . दिव्यम् ददामि ते चक्षुः पश्य मे योगम् ऐश्वरम् .. 11\-8.. अनेन एव स्व\-चक्षुषा तु माम् द्रष्टुम् न शक्यसे\, ##(##अत एव##)## दिव्यम् चक्षुः ते ददामि\, मे ऐश्वरम् योगम् पश्य . सञ्जय उवाच . सञ्जयः उवाच . एवमुक्त्वा ततो राजन्महायोगेश्वरो हरिः . दर्शयामास पार्थाय परमं रूपमैश्वरम् .. 11\-9.. एवम् उक्त्वा ततः राजन् महा\-योग\-ईश्वरः हरिः . दर्शयामास पार्थाय परमम् रूपम् ऐश्वरम् .. 11\-9.. हे राजन्##!## एवम् उक्त्वा\, ततः महा\-योग\-ईश्वरः हरिः पार्थाय परमम् ऐश्वरम् रूपम् दर्शयामास . अनेकवक्त्रनयनमनेकाद्भुतदर्शनम् . अनेकदिव्याभरणं दिव्यानेकोद्यतायुधम् .. 11\-10.. अनेक\-वक्त्र\-नयनम् अनेक\-अद्भुत\-दर्शनम् . अनेक\-दिव्य\-आभरणम् दिव्य\-अनेक\-उद्यत\-आयुधम् .. 11\-10.. अनेक\-वक्त्र\-नयनम्\, अनेक\-अद्भुत\-दर्शनम्\, अनेक\-दिव्य\-आभरणम्\, दिव्य\-अनेक\-उद्यत\-आयुधम्\, दिव्यमाल्याम्बरधरं दिव्यगन्धानुलेपनम् . सर्वाश्चर्यमयं देवमनन्तं विश्वतोमुखम् .. 11\-11.. दिव्य\-माल्य\-अम्बर\-धरम् दिव्य\-गन्ध\-अनुलेपनम् . सर्व\-आश्चर्यमयम् देवम् अनन्तम् विश्वतोमुखम् .. 11\-11.. दिव्य\-माल्य\-अम्बर\-धरम्\, दिव्य\-गन्ध\-अनुलेपनम्\, सर्व\-आश्चर्यमयम्\, अनन्तम्\, विश्वतोमुखम् देवम् ##(##अर्जुनः अपश्यत्##)## . दिवि सूर्यसहस्रस्य भवेद्युगपदुत्थिता . यदि भाः सदृशी सा स्याद्भासस्तस्य महात्मनः .. 11\-12.. दिवि सूर्य\-सहस्रस्य भवेत् युगपत् उत्थिता . यदि भाः सदृशी सा स्यात् भासः तस्य महात्मनः .. 11\-12.. यदि दिवि सूर्य\-सहस्रस्य भाः युगपत् उत्थिता भवेत्\, ##(##तर्हि##)## सा तस्य महात्मनः भासः सदृशी स्यात् . तत्रैकस्थं जगत्कृत्स्नं प्रविभक्तमनेकधा . अपश्यद्देवदेवस्य शरीरे पाण्डवस्तदा .. 11\-13.. तत्र एकस्थम् जगत् कृत्स्नम् प्रविभक्तम् अनेकधा . अपश्यत् देव\-देवस्य शरीरे पाण्डवः तदा .. 11\-13.. पाण्डवः तदा अनेकधा प्रविभक्तम् कृत्स्नम् जगत्\, तत्र देव\-देवस्य शरीरे एकस्थम् अपश्यत् . ततः स विस्मयाविष्टो हृष्टरोमा धनञ्जयः . प्रणम्य शिरसा देवं कृताञ्जलिरभाषत .. 11\-14.. ततः सः विस्मय\-आविष्टः हृष्ट\-रोमा धनञ्जयः . प्रणम्य शिरसा देवम् कृत\-अञ्जलिः अभाषत .. 11\-14.. ततः विस्मय\-आविष्टः हृष्ट\-रोमा सः धनञ्जयः\, देवम् शिरसा प्रणम्य\, कृत\-अञ्जलिः अभाषत . अर्जुन उवाच . अर्जुनः उवाच . पश्यामि देवांस्तव देव देहे सर्वांस्तथा भूतविशेषसङ्घान् . ब्रह्माणमीशं कमलासनस्थ\- मृषींश्च सर्वानुरगांश्च दिव्यान् .. 11\-15.. पश्यामि देवान् तव देव देहे सर्वान् तथा भूत\-विशेष\-सङ्घान् . ब्रह्माणम् ईशम् कमल\-आसनस्थं ऋषीन् च सर्वान् उरगान् च दिव्यान् .. 11\-15.. हे देव##!## ##(##अहं##)## तव देहे सर्वान् देवान्\, तथा भूत\-विशेष\-सङ्घान्\, कमल\-आसनस्थं ईशम् ब्रह्माणम् च\, सर्वान् ऋषीन्\, दिव्यान् उरगान् च पश्यामि . अनेकबाहूदरवक्त्रनेत्रं पश्यामि त्वां सर्वतोऽनन्तरूपम् . नान्तं न मध्यं न पुनस्तवादिं पश्यामि विश्वेश्वर विश्वरूप .. 11\-16.. अनेक\-बाहु\-उदर\-वक्त्र\-नेत्रम् पश्यामि त्वाम् सर्वतः अनन्त\-रूपम् . न अन्तम् न मध्यम् न पुनः तव आदिम् पश्यामि विश्वेश्वर विश्वरूप .. 11\-16.. ##(##अहं##)## त्वाम् अनेक\-बाहु\-उदर\-वक्त्र\-नेत्रम् सर्वतः अनन्त\-रूपम् पश्यामि . हे विश्वरूप विश्वेश्वर##!## पुनः तव अन्तम् मध्यम् आदिम् न पश्यामि . किरीटिनं गदिनं चक्रिणं च तेजोराशिं सर्वतो दीप्तिमन्तम् . पश्यामि त्वां दुर्निरीक्ष्यं समन्ताद् दीप्तानलार्कद्युतिमप्रमेयम् .. 11\-17.. किरीटिनम् गदिनम् चक्रिणम् च तेजो\-राशिम् सर्वतः दीप्तिमन्तम् . पश्यामि त्वाम् दुर्निरीक्ष्यम् समन्तात् दीप्त\-अनल\-अर्क\-द्युतिम् अप्रमेयम् .. 11\-17.. त्वाम् किरीटिनम्\, गदिनम्\, चक्रिणम्\, तेजो\-राशिम् सर्वतः दीप्तिमन्तम्\, समन्तात् दीप्त\-अनल\-अर्क\-द्युतिम् अप्रमेयम् दुर्निरीक्ष्यम् च पश्यामि . त्वमक्षरं परमं वेदितव्यं त्वमस्य विश्वस्य परं निधानम् . त्वमव्ययः शाश्वतधर्मगोप्ता सनातनस्त्वं पुरुषो मतो मे .. 11\-18.. त्वम् अक्षरम् परमम् वेदितव्यम् त्वम् अस्य विश्वस्य परम् निधानम् . त्वम् अव्ययः शाश्वत\-धर्म\-गोप्ता सनातनः त्वम् पुरुषः मतः मे .. 11\-18.. त्वम् वेदितव्यम् परमम् अक्षरम्\, त्वम् अस्य विश्वस्य परम् निधानम्\, त्वम् अव्ययः शाश्वत\-धर्म\-गोप्ता\, त्वम् सनातनः पुरुषः मे मतः . अनादिमध्यान्तमनन्तवीर्य\- मनन्तबाहुं शशिसूर्यनेत्रम् . पश्यामि त्वां दीप्तहुताशवक्त्रं स्वतेजसा विश्वमिदं तपन्तम् .. 11\-19.. अनादि\-मध्य\-अन्तम् अनन्त\-वीर्यम् अनन्त\-बाहुम् शशि\-सूर्य\-नेत्रम् . पश्यामि त्वाम् दीप्त\-हुताश\-वक्त्रम् स्व\-तेजसा विश्वम् इदम् तपन्तम् .. 11\-19.. अनादि\-मध्य\-अन्तम्\, अनन्त\-वीर्यम्\, अनन्त\-बाहुम्\, शशि\-सूर्य\-नेत्रम्\, दीप्त\-हुताश\-वक्त्रम्\, स्व\-तेजसा इदम् विश्वम् तपन्तम्\, त्वाम् पश्यामि . द्यावापृथिव्योरिदमन्तरं हि व्याप्तं त्वयैकेन दिशश्च सर्वाः . दृष्ट्वाद्भुतं रूपमुग्रं तवेदं लोकत्रयं प्रव्यथितं महात्मन् .. 11\-20.. द्यावा\-पृथिव्योः इदम् अन्तरम् हि व्याप्तम् त्वया एकेन दिशः च सर्वाः . दृष्ट्वा अद्भुतम् रूपम् उग्रम् तव इदम् लोक\-त्रयम् प्रव्यथितम् महात्मन् .. 11\-20.. हे महात्मन्##!## त्वया एकेन द्यावा\-पृथिव्योः इदम् अन्तरम् व्याप्तम्\, सर्वाः दिशः च ##(##व्याप्ताः##)##\, इदम् तव अद्भुतम् उग्रम् रूपम् दृष्ट्वा लोक\-त्रयम् प्रव्यथितम् हि . अमी हि त्वां सुरसङ्घा विशन्ति केचिद्भीताः प्राञ्जलयो गृणन्ति . स्वस्तीत्युक्त्वा महर्षिसिद्धसङ्घाः स्तुवन्ति त्वां स्तुतिभिः पुष्कलाभिः .. 11\-21.. अमी हि त्वाम् सुर\-सङ्घाः विशन्ति केचित् भीताः प्राञ्जलयः गृणन्ति . स्वस्ति इति उक्त्वा महर्षि\-सिद्ध\-सङ्घाः स्तुवन्ति त्वाम् स्तुतिभिः पुष्कलाभिः .. 11\-21.. अमी हि सुर\-सङ्घाः त्वाम् विशन्ति\, केचित् भीताः प्राञ्जलयः गृणन्ति\; महर्षि\-सिद्ध\-सङ्घाः स्वस्ति इति उक्त्वा पुष्कलाभिः स्तुतिभिः त्वाम् स्तुवन्ति . रुद्रादित्या वसवो ये च साध्या विश्वेऽश्विनौ मरुतश्चोष्मपाश्च . गन्धर्वयक्षासुरसिद्धसङ्घा वीक्षन्ते त्वां विस्मिताश्चैव सर्वे .. 11\-22.. रुद्र\-आदित्याः वसवः ये च साध्याः विश्वे अश्विनौ मरुतः च उष्मपाः च . गन्धर्व\-यक्ष\-असुर\-सिद्ध\-सङ्घाः वीक्षन्ते त्वाम् विस्मिताः च एव सर्वे .. 11\-22.. रुद्र\-आदित्याः\, वसवः\, ये च साध्याः\, विश्वे अश्विनौ च\, मरुतः\, उष्मपाः च\, गन्धर्व\-यक्ष\-असुर\-सिद्ध\-सङ्घाः च सर्वे विस्मिताः एव त्वाम् वीक्षन्ते . रूपं महत्ते बहुवक्त्रनेत्रं महाबाहो बहुबाहूरुपादम् . बहूदरं बहुदंष्ट्राकरालं दृष्ट्वा लोकाः प्रव्यथितास्तथाहम् .. 11\-23.. रूपम् महत् ते बहु\-वक्त्र\-नेत्रम् महा\-बाहो बहु\-बाहु\-ऊरु\-पादम् . बहु\-उदरम् बहु\-दंष्ट्रा\-करालम् दृष्ट्वा लोकाः प्रव्यथिताः तथा अहम् .. 11\-23.. हे महा\-बाहो##!## बहु\-वक्त्र\-नेत्रम्\, बहु\-बाहु\-ऊरु\-पादम्\, बहु\-उदरम्\, बहु\-दंष्ट्रा\-करालम् ते महत् रूपम् दृष्ट्वा लोकाः प्रव्यथिताः\, तथा अहम् ##(##अपि व्यथितः अस्मि##)##. नभःस्पृशं दीप्तमनेकवर्णं व्यात्ताननं दीप्तविशालनेत्रम् . दृष्ट्वा हि त्वां प्रव्यथितान्तरात्मा धृतिं न विन्दामि शमं च विष्णो .. 11\-24.. नभः\-स्पृशम् दीप्तम् अनेक\-वर्णम् व्यात्त\-आननम् दीप्त\-विशाल\-नेत्रम् . दृष्ट्वा हि त्वाम् प्रव्यथित\-अन्तर\-आत्मा धृतिम् न विन्दामि शमम् च विष्णो .. 11\-24.. हे विष्णो##!## त्वाम् नभः\-स्पृशम्\, दीप्तम्\, अनेक\-वर्णम्\, व्यात्त\-आननम्\, दीप्त\-विशाल\-नेत्रम्\, दृष्ट्वा हि ##(##अहं##)## प्रव्यथित\-अन्तर\-आत्मा ##(##भूत्वा##)## धृतिम् शमम् च न विन्दामि . दंष्ट्राकरालानि च ते मुखानि दृष्ट्वैव कालानलसन्निभानि . दिशो न जाने न लभे च शर्म प्रसीद देवेश जगन्निवास .. 11\-25.. दंष्ट्रा\-करालानि च ते मुखानि दृष्ट्वा एव काल\-अनल\-सन्निभानि . दिशः न जाने न लभे च शर्म प्रसीद देवेश जगत्\-निवास .. 11\-25.. हे देवेश##!## हे जगत्\-निवास##!## काल\-अनल\-सन्निभानि दंष्ट्रा\-करालानि च ते मुखानि दृष्ट्वा एव ##(##अहं##)## दिशः न जाने\, शर्म च न लभे\, ##(##अतः त्वं##)## प्रसीद . अमी च त्वां धृतराष्ट्रस्य पुत्राः सर्वे सहैवावनिपालसङ्घैः . भीष्मो द्रोणः सूतपुत्रस्तथासौ सहास्मदीयैरपि योधमुख्यैः .. 11\-26.. वक्त्राणि ते त्वरमाणा विशन्ति दंष्ट्राकरालानि भयानकानि . केचिद्विलग्ना दशनान्तरेषु सन्दृश्यन्ते चूर्णितैरुत्तमाङ्गैः .. 11\-27.. अमी च त्वाम् धृतराष्ट्रस्य पुत्राः सर्वे सह एव अवनिपाल\-सङ्घैः . भीष्मः द्रोणः सूत\-पुत्रः तथा असौ सह अस्मदीयैः अपि योध\-मुख्यैः .. 11\-26.. वक्त्राणि ते त्वरमाणाः विशन्ति दंष्ट्रा\-करालानि भयानकानि . केचित् विलग्नाः दशन\-अन्तरेषु सन्दृश्यन्ते चूर्णितैः उत्तम\-अङ्गैः .. 11\-27.. अमी च सर्वे धृतराष्ट्रस्य पुत्राः अवनिपाल\-सङ्घैः सह एव\, तथा भीष्मः द्रोणः असौ सूत\-पुत्रः अस्मदीयैः अपि योध\-मुख्यैः सह त्वाम् विशन्ति .ते दंष्ट्रा\-करालानि भयानकानि वक्त्राणि त्वरमाणाः ##(##विशन्ति##)##\, केचित् दशन\-अन्तरेषु विलग्नाः चूर्णितैः उत्तम\-अङ्गैः ##(##युक्ताः##)## सन्दृश्यन्ते . यथा नदीनां बहवोऽम्बुवेगाः समुद्रमेवाभिमुखा द्रवन्ति . तथा तवामी नरलोकवीरा विशन्ति वक्त्राण्यभिविज्वलन्ति .. 11\-28.. यथा नदीनाम् बहवः अम्बु\-वेगाः समुद्रम् एव अभिमुखाः द्रवन्ति . तथा तव अमी नर\-लोक\-वीराः विशन्ति वक्त्राणि अभिविज्वलन्ति .. 11\-28.. यथा नदीनाम् बहवः अम्बु\-वेगाः अभिमुखाः समुद्रम् एव द्रवन्ति\, तथा अमी नर\-लोक\-वीराः तव अभिविज्वलन्ति वक्त्राणि विशन्ति . यथा प्रदीप्तं ज्वलनं पतङ्गा विशन्ति नाशाय समृद्धवेगाः . तथैव नाशाय विशन्ति लोकास्\- तवापि वक्त्राणि समृद्धवेगाः .. 11\-29.. यथा प्रदीप्तम् ज्वलनम् पतङ्गाः विशन्ति नाशाय समृद्ध\-वेगाः . तथा एव नाशाय विशन्ति लोकाः तव अपि वक्त्राणि समृद्ध\-वेगाः .. 11\-29.. यथा पतङ्गाः समृद्ध\-वेगाः नाशाय प्रदीप्तम् ज्वलनम् विशन्ति\, तथा एव लोकाः समृद्ध\-वेगाः नाशाय तव अपि वक्त्राणि विशन्ति . लेलिह्यसे ग्रसमानः समन्ताल्\- लोकान्समग्रान्वदनैर्ज्वलद्भिः . तेजोभिरापूर्य जगत्समग्रं भासस्तवोग्राः प्रतपन्ति विष्णो .. 11\-30.. लेलिह्यसे ग्रसमानः समन्तात् लोकान् समग्रान् वदनैः ज्वलद्भिः . तेजोभिः आपूर्य जगत् समग्रम् भासः तव उग्राः प्रतपन्ति विष्णो .. 11\-30.. हे विष्णो##!## समन्तात् ज्वलद्भिः वदनैः समग्रान् लोकान् ग्रसमानः ##(##त्वं##)## लेलिह्यसे\, तव उग्राः भासः तेजोभिः समग्रम् जगत् आपूर्य प्रतपन्ति . आख्याहि मे को भवानुग्ररूपो नमोऽस्तु ते देववर प्रसीद . विज्ञातुमिच्छामि भवन्तमाद्यं न हि प्रजानामि तव प्रवृत्तिम् .. 11\-31.. आख्याहि मे को भवानुग्ररूपो नमः अस्तु ते देववर प्रसीद . विज्ञातुम् इच्छामि भवन्तम् आद्यम् न हि प्रजानामि तव प्रवृत्तिम् .. 11\-31.. हे देववर##!## ते नमः अस्तु\, ##(##त्वं##)## प्रसीद\, भवान् उग्र\-रूपः कः ##(##अस्ति##)####?## ##(##तत्##)## मे आख्याहि . ##(##अहं##)## आद्यम् भवन्तम् विज्ञातुम् इच्छामि . तव प्रवृत्तिम् हि ##(##अहं##)##न प्रजानामि . श्रीभगवानुवाच . श्रीभगवान् उवाच . कालोऽस्मि लोकक्षयकृत्प्रवृद्धो लोकान्समाहर्तुमिह प्रवृत्तः . ऋतेऽपि त्वां न भविष्यन्ति सर्वे येऽवस्थिताः प्रत्यनीकेषु योधाः .. 11\-32.. कालः अस्मि लोक\-क्षय\-कृत् प्रवृद्धः लोकान् समाहर्तुम् इह प्रवृत्तः . ऋते अपि त्वाम् न भविष्यन्ति सर्वे ये अवस्थिताः प्रत्यनीकेषु योधाः .. 11\-32.. ##(##अहं##)## लोक\-क्षय\-कृत् प्रवृद्धः कालः अस्मि\, इह लोकान् समाहर्तुम् प्रवृत्तः ##(##अस्मि##)##\, त्वाम् ऋते अपि प्रत्यनीकेषु ये योधाः अवस्थिताः\, ##(##ते##)## सर्वे न भविष्यन्ति . तस्मात्त्वमुत्तिष्ठ यशो लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यं समृद्धम् . मयैवैते निहताः पूर्वमेव निमित्तमात्रं भव सव्यसाचिन् .. 11\-33.. तस्मात् त्वम् उत्तिष्ठ यशः लभस्व जित्वा शत्रून् भुङ्क्ष्व राज्यम् समृद्धम् . मया एव एते निहताः पूर्वम् एव निमित्त\-मात्रम् भव सव्य\-साचिन् .. 11\-33.. तस्मात् हे सव्य\-साचिन्##!## त्वम् उत्तिष्ठ\, यशः लभस्व\, शत्रून् जित्वा समृद्धम् राज्यम् भुङ्क्ष्व . मया एव एते पूर्वम् एव निहताः\, ##(##त्वं##)## निमित्त\-मात्रम् भव . द्रोणं च भीष्मं च जयद्रथं च कर्णं तथान्यानपि योधवीरान् . मया हतांस्त्वं जहि मा व्यथिष्ठा युध्यस्व जेतासि रणे सपत्नान् .. 11\-34.. द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा अन्यान् अपि योध\-वीरान् . मया हतान् त्वम् जहि मा व्यथिष्ठाः युध्यस्व जेता असि रणे सपत्नान् .. 11\-34.. त्वम् द्रोणम् च भीष्मम् च जयद्रथम् च कर्णम् तथा मया हतान् अन्यान् अपि योध\-वीरान् जहि\, मा व्यथिष्ठाः\, युध्यस्व\, रणे सपत्नान् जेता असि . सञ्जय उवाच . सञ्जयः उवाच . एतच्छ्रुत्वा वचनं केशवस्य कृताञ्जलिर्वेपमानः किरीटी . नमस्कृत्वा भूय एवाह कृष्णं सगद्गदं भीतभीतः प्रणम्य .. 11\-35.. एतत् श्रुत्वा वचनम् केशवस्य कृत\-अञ्जलिः वेपमानः किरीटी . नमस्कृत्वा भूयः एव आह कृष्णम् सगद्गदम् भीत\-भीतः प्रणम्य .. 11\-35.. केशवस्य एतत् वचनम् श्रुत्वा\, वेपमानः किरीटी कृत\-अञ्जलिः कृष्णम् नमः कृत्वा\, भीत\-भीतः प्रणम्य ##(##च##)## भूयः एव सगद्गदम् आह . अर्जुन उवाच . अर्जुनः उवाच . स्थाने हृषीकेश तव प्रकीर्त्या जगत्प्रहृष्यत्यनुरज्यते च . रक्षांसि भीतानि दिशो द्रवन्ति सर्वे नमस्यन्ति च सिद्धसङ्घाः .. 11\-36.. स्थाने हृषीकेश तव प्रकीर्त्या जगत् प्रहृष्यति अनुरज्यते च . रक्षांसि भीतानि दिशः द्रवन्ति सर्वे नमस्यन्ति च सिद्ध\-सङ्घाः .. 11\-36.. हे हृषीकेश##!## स्थाने\, तव प्रकीर्त्या जगत् प्रहृष्यति\, अनुरज्यते च\, भीतानि रक्षांसि दिशः द्रवन्ति\, सर्वे च सिद्ध\-सङ्घाः नमस्यन्ति . कस्माच्च ते न नमेरन्महात्मन् गरीयसे ब्रह्मणोऽप्यादिकर्त्रे . अनन्त देवेश जगन्निवास त्वमक्षरं सदसत्तत्परं यत् .. 11\-37.. कस्मात् च ते न नमेरन् महात्मन् गरीयसे ब्रह्मणः अपि आदि\-कर्त्रे . अनन्त देवेश जगत् निवास त्वम् अक्षरम् सत् असत् तत् परं यत् .. 11\-37.. हे महात्मन्##!## अनन्त\, देवेश##!## ब्रह्मणः अपि गरीयसे आदि\-कर्त्रे##(##तुभ्यं##)## ते कस्मात् च न नमेरन्\, हे जगत्\-निवास##!## यत् सत् असत् ##(##अस्ति##)## तत् परं अक्षरम् त्वम् त्वमादिदेवः पुरुषः पुराणस्\- त्वमस्य विश्वस्य परं निधानम् . वेत्तासि वेद्यं च परं च धाम त्वया ततं विश्वमनन्तरूप .. 11\-38.. त्वम् आदिदेवः पुरुषः पुराणः त्वम् अस्य विश्वस्य परम् निधानम् . वेत्ता असि वेद्यम् च परम् च धाम त्वया ततम् विश्वम् अनन्त\-रूप .. 11\-38.. त्वम् आदिदेवः\, पुराणः पुरुषः\, त्वम् अस्य विश्वस्य परम् निधानम्\, ##(##त्वम्##)## वेत्ता च वेद्यम्. परम् धाम h चासि . हे अनन्त\-रूप##!## त्वया विश्वम् ततम् . वायुर्यमोऽग्निर्वरुणः शशाङ्कः प्रजापतिस्त्वं प्रपितामहश्च . नमो नमस्तेऽस्तु सहस्रकृत्वः पुनश्च भूयोऽपि नमो नमस्ते .. 11\-39.. वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः त्वम् प्रपितामहः च . नमः नमः ते अस्तु सहस्र\-कृत्वः पुनः च भूयः अपि नमः नमः ते .. 11\-39.. त्वम् वायुः यमः अग्निः वरुणः शशाङ्कः प्रजापतिः च प्रपितामहः ##(##असि##)## ते सहस्र\-कृत्वः\, नमः नमः\, पुनः च भूयः अपि ते नमः नमः अस्तु . नमः पुरस्तादथ पृष्ठतस्ते नमोऽस्तु ते सर्वत एव सर्व . अनन्तवीर्यामितविक्रमस्त्वं सर्वं समाप्नोषि ततोऽसि सर्वः .. 11\-40.. नमः पुरस्तात् अथ पृष्ठतः ते नमः अस्तु ते सर्वतः एव सर्व . अनन्त\-वीर्य\-अमित\-विक्रमः त्वम् सर्वम् समाप्नोषि ततः असि सर्वः .. 11\-40.. हे सर्व##!## ते पुरस्तात् नमः\, अथ ते पृष्ठतः नमः\, ##(##ते##)## सर्वतः एव ##(##नमः अस्तु##)##\, हे अनन्त\-वीर्य##!## त्वम्\-अमित\-विक्रमः सर्वम् समाप्नोषि ततः सर्वः असि . सखेति मत्वा प्रसभं यदुक्तं हे कृष्ण हे यादव हे सखेति . अजानता महिमानं तवेदं मया प्रमादात्प्रणयेन वापि .. 11\-41.. यच्चावहासार्थमसत्कृतोऽसि विहारशय्यासनभोजनेषु . एकोऽथवाप्यच्युत तत्समक्षं तत्क्षामये त्वामहमप्रमेयम् .. 11\-42.. सखा इति मत्वा प्रसभम् यत् उक्तम् हे कृष्ण हे यादव हे सखा इति . अजानता महिमानम् तव इदम् मया प्रमादात् प्रणयेन वा अपि .. 11\-41.. यत् च अवहासार्थम् असत् कृतः असि विहार\-शय्या\-आसन\-भोजनेषु . एकः अथवा अपि अच्युत तत् समक्षम् तत् क्षामये त्वाम् अहम् अप्रमेयम् .. 11\-42.. तव इदम् महिमानम् अजानता मया सखा इति मत्वा\, ##'## हे कृष्ण##!## हे यादव\, हे सखा##!## ##'## इति प्रमादात् प्रणयेन वा अपि प्रसभम् यत् उक्तम्\; हे अच्युत##!## यत् च विहार\-शय्या\-आसन\-भोजनेषु\, अवहासार्थम् एकः अथवा तत् समक्षम् अपि\, असत् कृतः असि तत् अहम् अप्रमेयम् त्वाम् क्षामये . पितासि लोकस्य चराचरस्य त्वमस्य पूज्यश्च गुरुर्गरीयान् . न त्वत्समोऽस्त्यभ्यधिकः कुतोऽन्यो लोकत्रयेऽप्यप्रतिमप्रभाव .. 11\-43.. पिता असि लोकस्य चर\-अचरस्य त्वम् अस्य पूज्यः च गुरुः गरीयान् . न त्वत् समः अस्ति अभ्यधिकः कुतः अन्यः लोक\-त्रये अपि अप्रतिम\-प्रभाव .. 11\-43.. हे अप्रतिम\-प्रभाव##!## त्वम् अस्य चर\-अचरस्य लोकस्य पिता\, गरीयान् पूज्यः गुरुः च असि\, लोक\-त्रये अपि त्वत् समः न अस्ति\, कुतः अभ्यधिकः अन्यः##?## तस्मात्प्रणम्य प्रणिधाय कायं प्रसादये त्वामहमीशमीड्यम् . पितेव पुत्रस्य सखेव सख्युः प्रियः प्रियायार्हसि देव सोढुम् .. 11\-44.. तस्मात् प्रणम्य प्रणिधाय कायम् प्रसादये त्वाम् अहम् ईशम् ईड्यम् . पिता इव पुत्रस्य सखा इव सख्युः प्रियः प्रियायाः अर्हसि देव सोढुम् .. 11\-44.. हे देव##!## तस्मात् कायम् प्रणिधाय\, प्रणम्य\, अहम् ईड्यम् ईशम् त्वाम् प्रसादये\, पुत्रस्य ##(##अपराधं##)## पिता इव\, सख्युः ##(##अपराधं##)## सखा \, प्रियायाः ##(##अपराधं##)## प्रियः ##(##इव##)## ##(##मम अपराधान्##)## सोढुम् अर्हसि . अदृष्टपूर्वं हृषितोऽस्मि दृष्ट्वा भयेन च प्रव्यथितं मनो मे . तदेव मे दर्शय देव रूपं प्रसीद देवेश जगन्निवास .. 11\-45.. अदृष्ट\-पूर्वम् हृषितः अस्मि दृष्ट्वा भयेन च प्रव्यथितम् मनः मे . तत् एव मे दर्शय देव रूपम् प्रसीद देवेश जगत्\-निवास .. 11\-45.. हे देवेश##!## हे जगत्\-निवास##!## अदृष्ट\-पूर्वम् ##(##विश्वरूपं त्वां##)## दृष्ट्वा ##(##अहं##)## हृषितः अस्मि, मे मनः भयेन प्रव्यथितम् ##(##अस्ति\, अतः##)## हे देव##!## ##(##त्वं##)## प्रसीद च तत् एव ##(##पूर्वं##)## रूपम् मे दर्शय . किरीटिनं गदिनं चक्रहस्तं इच्छामि त्वां द्रष्टुमहं तथैव . तेनैव रूपेण चतुर्भुजेन सहस्रबाहो भव विश्वमूर्ते .. 11\-46.. किरीटिनम् गदिनम् चक्र\-हस्तम् इच्छामि त्वाम् द्रष्टुम् अहम् तथा एव . तेन एव रूपेण चतुः\-भुजेन सहस्र\-बाहो भव विश्व\-मूर्ते .. 11\-46.. हे सहस्र\-बाहो##!## हे विश्व\-मूर्ते##!## अहम् त्वाम् किरीटिनम् गदिनम् ##(##च##)## तथा एव चक्र\-हस्तम् द्रष्टुम् इच्छामि\, ##(##तस्मात्##)## तेन एव चतुः\-भुजेन रूपेण ##(##युक्तः##)## भव . श्रीभगवानुवाच . श्रीभगवान् उवाच . मया प्रसन्नेन तवार्जुनेदं रूपं परं दर्शितमात्मयोगात् . तेजोमयं विश्वमनन्तमाद्यं यन्मे त्वदन्येन न दृष्टपूर्वम् .. 11\-47.. मया प्रसन्नेन तव अर्जुन इदम् रूपम् परम् दर्शितम् आत्म\-योगात् . तेजोमयम् विश्वम् अनन्तम् आद्यम् यत् मे त्वत् अन्येन न दृष्ट\-पूर्वम् .. 11\-47.. हे अर्जुन##!## यत् त्वत् अन्येन दृष्ट\-पूर्वम् न\, ##(##तत्##)## इदम् मे तेजोमयम् विश्वम् अनन्तम् आद्यम् परम् रूपम् प्रसन्नेन मया आत्म\-योगात् तव दर्शितम् . न वेदयज्ञाध्ययनैर्न दानैर्\- न च क्रियाभिर्न तपोभिरुग्रैः . एवं रूपः शक्य अहं नृलोके द्रष्टुं त्वदन्येन कुरुप्रवीर .. 11\-48.. न वेद\-यज्ञ\-अध्ययनैः न दानैः न च क्रियाभिः न तपोभिः उग्रैः . एवम् रूपः शक्यः अहम् नृ\-लोके द्रष्टुम् त्वत् अन्येन कुरु\-प्रवीर .. 11\-48.. हे कुरु\-प्रवीर##!## अहम् एवम् रूपः नृ\-लोके न वेद\-यज्ञ\-अध्ययनैः न\, दानैः न\, क्रियाभिः न\, उग्रैः तपोभिः चन त्वत् अन्येन द्रष्टुम् शक्यः . मा ते व्यथा मा च विमूढभावो दृष्ट्वा रूपं घोरमीदृङ्ममेदम् . व्यपेतभीः प्रीतमनाः पुनस्त्वं तदेव मे रूपमिदं प्रपश्य .. 11\-49.. मा ते व्यथा मा च विमूढ\-भावः दृष्ट्वा रूपम् घोरम् ईदृक् मम इदम् . व्यपेत\-भीः प्रीत\-मनाः पुनः त्वम् तत् एव मे रूपम् इदम् प्रपश्य .. 11\-49.. मम इदम् ईदृक् घोरम् रूपम् दृष्ट्वा ते व्यथा मा ##(##अस्तु##)## \, विमूढ\-भावः च मा ##(##अस्तु##)## . त्वम् व्यपेत\-भीः प्रीत\-मनाः ##(##भूत्वा##)## पुनः तत् एव इदम् मे रूपम् प्रपश्य . सञ्जय उवाच . सञ्जयः उवाच . इत्यर्जुनं वासुदेवस्तथोक्त्वा स्वकं रूपं दर्शयामास भूयः . आश्वासयामास च भीतमेनं भूत्वा पुनः सौम्यवपुर्महात्मा .. 11\-50.. इति अर्जुनम् वासुदेवः तथा उक्त्वा स्वकम् रूपम् दर्शयामास भूयः . आश्वासयामास च भीतम् एनम् भूत्वा पुनः सौम्य\-वपुः महात्मा .. 11\-50.. महात्मा वासुदेवः इति तथा अर्जुनम् उक्त्वा भूयः स्वकम् रूपम् दर्शयामास . पुनः च सौम्य\-वपुः भूत्वा\, भीतम् एनम् आश्वासयामास . अर्जुन उवाच अर्जुनः उवाच . दृष्ट्वेदं मानुषं रूपं तव सौम्यं जनार्दन . इदानीमस्मि संवृत्तः सचेताः प्रकृतिं गतः .. 11\-51.. दृष्ट्वा इदम् मानुषम् रूपम् तव सौम्यम् जनार्दन . इदानीम् अस्मि संवृत्तः सचेताः प्रकृतिम् गतः .. 11\-51.. हे जनार्दन##!## तव इदम् मानुषम् सौम्यम् रूपम् दृष्ट्वा ##(##अहं##)## इदानीम् सचेताः संवृत्तः अस्मि प्रकृतिम् गतः ##(##अस्मि##)## . श्रीभगवानुवाच . श्रीभगवान् उवाच . सुदुर्दर्शमिदं रूपं दृष्टवानसि यन्मम . देवा अप्यस्य रूपस्य नित्यं दर्शनकाङ्क्षिणः .. 11\-52.. सुदुर्दर्शम् इदम् रूपम् दृष्टवान् असि यत् मम . देवाः अपि अस्य रूपस्य नित्यम् दर्शन\-काङ्क्षिणः .. 11\-52.. यत् मम सुदुर्दर्शम् इदम् रूपम् दृष्टवान् असि\, अस्य रूपस्य देवाः अपि नित्यम् दर्शन\-काङ्क्षिणः ##(##सन्ति##)##. नाहं वेदैर्न तपसा न दानेन न चेज्यया . शक्य एवंविधो द्रष्टुं दृष्टवानसि मां यथा .. 11\-53.. न अहम् वेदैः न तपसा न दानेन न च इज्यया . शक्यः एवम्\-विधः द्रष्टुम् दृष्टवान् असि माम् यथा .. 11\-53.. ##(##त्वं##)## यथा माम् दृष्टवान् असि\, एवम्\-विधः अहम् न वेदैः\, न तपसा\, न दानेन\, न च इज्यया द्रष्टुम् शक्यः ##(##अस्मि##)##. भक्त्या त्वनन्यया शक्य अहमेवंविधोऽर्जुन . ज्ञातुं द्रष्टुं च तत्त्वेन प्रवेष्टुं च परन्तप .. 11\-54.. भक्त्या तु अनन्यया शक्यः अहम् एवम्\-विधः अर्जुन . ज्ञातुम् द्रष्टुम् च तत्त्वेन प्रवेष्टुम् च परन्तप .. 11\-54.. हे परन्तप अर्जुन##!## अहम् एवम्\-विधः तत्त्वेन ज्ञातुम् च द्रष्टुम् प्रवेष्टुम् च अनन्यया भक्त्या तु शक्यः . मत्कर्मकृन्मत्परमो मद्भक्तः सङ्गवर्जितः . निर्वैरः सर्वभूतेषु यः स मामेति पाण्डव .. 11\-55.. मत्\-कर्म\-कृत् मत्\-परमः मत्\-भक्तः सङ्ग\-वर्जितः . निर्वैरः सर्व\-भूतेषु यः सः माम् एति पाण्डव .. 11\-55.. हे पाण्डव##!## यः मत्\-कर्म\-कृत्\, मत्\-परमः\, सङ्ग\-वर्जितः सर्व\-भूतेषु निर्वैरः मत्\-भक्तः ##(##अस्ति##)##\, सः माम् एति . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे विश्वरूपदर्शनयोगो नामैकादशोऽध्यायः .. 11.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे विश्व\-रूप\-दर्शन\-योगः नाम एकादशः अध्यायः .. 11.. \medskip\hrule\medskip अथ द्वादशोऽध्यायः . भक्तियोगः . अथ द्वादशः अध्यायः . भक्ति\-योगः . अर्जुन उवाच . अर्जुनः उवाच . एवं सततयुक्ता ये भक्तास्त्वां पर्युपासते . ये चाप्यक्षरमव्यक्तं तेषां के योगवित्तमाः .. 12\-1.. एवम् सतत\-युक्ताः ये भक्ताः त्वाम् पर्युपासते . ये च अपि अक्षरम् अव्यक्तम् तेषाम् के योग\-वित्तमाः .. 12\-1.. ##(##हे भगवन्##)## एवम् सतत\-युक्ताः ये भक्ताः त्वाम् पर्युपासते\, ये च अपि अव्यक्तम् अक्षरम् ##(##पर्युपासते##)## तेषाम् ##(##मध्ये##)## के योग\-वित्तमाः ##(##सन्ति##)## ##?## श्रीभगवानुवाच . श्रीभगवान् उवाच . मय्यावेश्य मनो ये मां नित्ययुक्ता उपासते . श्रद्धया परयोपेताः ते मे युक्ततमा मताः .. 12\-2.. मयि आवेश्य मनः ये माम् नित्य\-युक्ताः उपासते . श्रद्धया परया उपेताः ते मे युक्ततमाः मताः .. 12\-2.. ##(##हे अर्जुन\!##)## मयि मनः आवेश्य नित्य\-युक्ताः ##(##सन्तः##)## ये परया श्रद्धया उपेताः माम् उपासते\, ते युक्ततमाः मे मताः . ये त्वक्षरमनिर्देश्यमव्यक्तं पर्युपासते . सर्वत्रगमचिन्त्यं च कूटस्थमचलं ध्रुवम् .. 12\-3.. सन्नियम्येन्द्रियग्रामं सर्वत्र समबुद्धयः . ते प्राप्नुवन्ति मामेव सर्वभूतहिते रताः .. 12\-4.. ये तु अक्षरम् अनिर्देश्यम् अव्यक्तम् पर्युपासते . सर्वत्रगम् अचिन्त्यम् च कूटस्थम् अचलम् ध्रुवम् .. 12\-3.. सन्नियम्य इन्द्रिय\-ग्रामम् सर्वत्र सम\-बुद्धयः . ते प्राप्नुवन्ति माम् एव सर्व\-भूत\-हिते रताः .. 12\-4.. ये तु सर्व\-भूत\-हिते रताः सर्वत्र सम\-बुद्धयः ##(##सन्तः##)## इन्द्रिय\-ग्रामम् संनियम्य\, अव्यक्तम्\, अचिन्त्यम्\, अनिर्देश्यम्\, सर्वत्रगम्\, कूटस्थम्\, अचलम्\, ध्रुवम् अक्षरम् च पर्युपासते ते माम् एव प्राप्नुवन्ति . क्लेशोऽधिकतरस्तेषामव्यक्तासक्तचेतसाम् .. अव्यक्ता हि गतिर्दुःखं देहवद्भिरवाप्यते .. 12\-5.. क्लेशः अधिकतरः तेषाम् अव्यक्त\-आसक्त\-चेतसाम् .. अव्यक्ता हि गतिः दुःखम् देहवद्भिः अवाप्यते .. 12\-5.. अव्यक्त\-आसक्त\-चेतसाम् तेषाम् अधिकतरः क्लेशः ##(##अस्ति तैः##)## देहवद्भिः अव्यक्ता गतिः दुःखम् अवाप्यते हि . ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्परः . अनन्येनैव योगेन मां ध्यायन्त उपासते .. 12\-6.. ये तु सर्वाणि कर्माणि मयि संन्यस्य मत्\-पराः . अनन्येन एव योगेन माम् ध्यायन्तः उपासते .. 12\-6.. ये तु मत्\-पराः ##(##सन्तः##)##\, सर्वाणि कर्माणि मयि संन्यस्य\, माम् ध्यायन्तः अनन्येन योगेन एव उपासते\, तेषामहं समुद्धर्ता मृत्युसंसारसागरात् . भवामि न चिरात्पार्थ मय्यावेशितचेतसाम् .. 12\-7.. तेषाम् अहम् समुद्धर्ता मृत्यु\-संसार\-सागरात् . भवामि न चिरात् पार्थ मयि आवेशित\-चेतसाम् .. 12\-7.. हे पार्थ##!## मयि आवेशित\-चेतसाम् तेषाम् मृत्यु\-संसार\-सागरात् न चिरात् अहम् समुद्धर्ता भवामि . मय्येव मन आधत्स्व मयि बुद्धिं निवेशय . निवसिष्यसि मय्येव अत ऊर्ध्वं न संशयः .. 12\-8.. मयि एव मनः आधत्स्व मयि बुद्धिम् निवेशय . निवसिष्यसि मयि एव अतः ऊर्ध्वम् न संशयः .. 12\-8.. मयि एव मनः आधत्स्व्, मयि बुद्धिम् निवेशय\, अतः ऊर्ध्वम् मयि एव निवसिष्यसि\, ##(##अत्र##)## संशयः न . अथ चित्तं समाधातुं न शक्नोषि मयि स्थिरम् . अभ्यासयोगेन ततो मामिच्छाप्तुं धनञ्जय .. 12\-9.. अथ चित्तम् समाधातुम् न शक्नोषि मयि स्थिरम् . अभ्यास\-योगेन ततः माम् इच्छ आप्तुम् धनञ्जय .. 12\-9.. हे धनञ्जय##!## अथ मयि स्थिरम् चित्तम् समाधातुम् न शक्नोषि\, ततः अभ्यास\-योगेन माम् आप्तुम् इच्छ . अभ्यासेऽप्यसमर्थोऽसि मत्कर्मपरमो भव . मदर्थमपि कर्माणि कुर्वन्सिद्धिमवाप्स्यसि .. 12\-10.. अभ्यासे अपि असमर्थः असि मत्\-कर्म\-परमः भव . मत्\-अर्थम् अपि कर्माणि कुर्वन् सिद्धिम् अवाप्स्यसि .. 12\-10.. ##(##त्वं##)## अभ्यासे अपि असमर्थः असि ##(##चेत्##)##\, मत्\-कर्म\-परमः भव\, मत्\-अर्थम् कर्माणि कुर्वन् अपि सिद्धिम् अवाप्स्यसि . अथैतदप्यशक्तोऽसि कर्तुं मद्योगमाश्रितः . सर्वकर्मफलत्यागं ततः कुरु यतात्मवान् .. 12\-11.. अथ एतत् अपि अशक्तः असि कर्तुम् मत्\-योगम् आश्रितः . सर्व\-कर्म\-फल\-त्यागम् ततः कुरु यत\-आत्मवान् .. 12\-11.. अथ एतत् अपि कर्तुम् अशक्तः असि ##(##चेत्##)##\, ततः यत\-आत्मवान् मत्\-योगम् आश्रितः ##(##सन्##)## सर्व\-कर्म\-फल\-त्यागम् कुरु . श्रेयो हि ज्ञानमभ्यासाज्ज्ञानाद्ध्यानं विशिष्यते . ध्यानात्कर्मफलत्यागस्त्यागाच्छान्तिरनन्तरम् .. 12\-12.. श्रेयः हि ज्ञानम् अभ्यासात् ज्ञानात् ध्यानम् विशिष्यते . ध्यानात् कर्म\-फल\-त्यागः त्यागात् शान्तिः अनन्तरम् .. 12\-12.. अभ्यासात् ज्ञानम् हि श्रेयः ##(##अस्ति##)## ज्ञानात् ध्यानम् विशिष्यते\; ध्यानात् कर्म\-फल\-त्यागः ##(##विशिष्यते##)##\; अनन्तरम् त्यागात् शान्तिः ##(##भवति##)## हि . अद्वेष्टा सर्वभूतानां मैत्रः करुण एव च . निर्ममो निरहङ्कारः समदुःखसुखः क्षमी .. 12\-13.. सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः . मय्यर्पितमनोबुद्धिर्यो मद्भक्तः स मे प्रियः .. 12\-14.. अद्वेष्टा सर्व\-भूतानां मैत्रः करुणः एव च . निर्ममः निरहङ्कारः सम\-दुःख\-सुखः क्षमी .. 12\-13.. सन्तुष्टः सततम् योगी यत\-आत्मा दृढ\-निश्चयः . मयि अर्पित\-मनः\-बुद्धिः यः मत्\-भक्तः सः मे प्रियः .. 12\-14.. यः सर्व\-भूतानां अद्वेष्टा\, मैत्रः\, करुणः च एव\, निर्ममः\, निरहङ्कारः\, सम\-दुःख\-सुखः क्षमी\, सततम् सन्तुष्टः\, योगी\, यत\-आत्मा\, दृढ\-निश्चयः\,मयि अर्पित\-मनः\-बुद्धिः\, सः मत्\-भक्तः मे प्रियः ##(##अस्ति##)##. यस्मान्नोद्विजते लोको लोकान्नोद्विजते च यः . हर्षामर्षभयोद्वेगैर्मुक्तो यः स च मे प्रियः .. 12\-15.. यस्मात् न उद्विजते लोकः लोकात् न उद्विजते च यः . हर्ष\-आमर्ष\-भय\-उद्वेगैः मुक्तः यः सः च मे प्रियः .. 12\-15.. लोकः यस्मात् न उद्विजते\, यः च लोकात् न उद्विजते\, यः च हर्ष\-आमर्ष\-भय\-उद्वेगैः मुक्तः\, सः मे प्रियः ##(##अस्ति##)##. अनपेक्षः शुचिर्दक्ष उदासीनो गतव्यथः . सर्वारम्भपरित्यागी यो मद्भक्तः स मे प्रियः .. 12\-16.. अनपेक्षः शुचिः दक्षः उदासीनः गत\-व्यथः . सर्व\-आरम्भ\-परित्यागी यः मत्\-भक्तः सः मे प्रियः .. 12\-16.. यः मत्\-भक्तः अनपेक्षः\, शुचिः\, दक्षः\, उदासीनः\, गत\-व्यथः\, सर्व\-आरम्भ\-परित्यागी\, सः मे प्रियः . यो न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति . शुभाशुभपरित्यागी भक्तिमान्यः स मे प्रियः .. 12\-17.. यः न हृष्यति न द्वेष्टि न शोचति न काङ्क्षति . शुभ\-अशुभ\-परित्यागी भक्तिमान् यः सः मे प्रियः .. 12\-17.. यः न हृष्यति\, न द्वेष्टि\, न शोचति\, न काङ्क्षति\, यः शुभ\-अशुभ\-परित्यागी\, भक्तिमान् ##(##अस्ति##)##\, सः मे प्रियः ##(##भवति##)## . समः शत्रौ च मित्रे च तथा मानापमानयोः . शीतोष्णसुखदुःखेषु समः सङ्गविवर्जितः .. 12\-18.. तुल्यनिन्दास्तुतिर्मौनी सन्तुष्टो येन केनचित् . अनिकेतः स्थिरमतिर्भक्तिमान्मे प्रियो नरः .. 12\-19.. समः शत्रौ च मित्रे च तथा मान\-अपमानयोः . शीत\-उष्ण\-सुख\-दुःखेषु समः सङ्ग\-विवर्जितः .. 12\-18.. तुल्य\-निन्दा\-स्तुतिः मौनी सन्तुष्टः येन केनचित् . अनिकेतः स्थिर\-मतिः भक्तिमान् मे प्रियः नरः .. 12\-19.. ##(##यः##)## शत्रौ मित्रे च तथा मान\-अपमानयोः समः\, शीत\-उष्ण\-सुख\-दुःखेषु समः\, सङ्ग\-विवर्जितः च ##(##अस्ति##)## तुल्य\-निन्दा\-स्तुतिः\, मौनी\, ##(##यः##)## येन केनचित् सन्तुष्टः\, ##(##भवति##)## अनिकेतः\, स्थिर\-मतिः\, भक्तिमान् ##(##सः##)## नरः मे प्रियः . ये तु धर्म्यामृतमिदं यथोक्तं पर्युपासते . श्रद्दधाना मत्परमा भक्तास्तेऽतीव मे प्रियाः .. 12\-20.. ये तु धर्म्य\-अमृतम् इदम् यथा उक्तम् पर्युपासते . श्रद्दधानाः मत्\-परमाः भक्ताः ते अतीव मे प्रियाः .. 12\-20.. ये तु श्रद्दधानाः मत्\-परमाः भक्ताः इदम् यथा उक्तम् धर्म्य\-अमृतम् पर्युपासते\, ते मे अतीव प्रियाः ##(##सन्ति##)##. AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे भक्तियोगो नाम द्वादशोऽध्यायः .. 12.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे भक्ति\-योगः नाम द्वादशः अध्यायः .. 12.. \medskip\hrule\medskip अथ त्रयोदशोऽध्यायः . क्षेत्रक्षेत्रज्ञविभागयोगः . अथ त्रयोदशः अध्यायः . क्षेत्र\-क्षेत्रज्ञ\-विभाग\-योगः . अर्जुन उवाच . अर्जुनः उवाच . प्रकृतिं पुरुषं चैव क्षेत्रं क्षेत्रज्ञमेव च . एतद्वेदितुमिच्छामि ज्ञानं ज्ञेयं च केशव .. 13\-0.. प्रकृतिम् पुरुषम् च एव क्षेत्रम् क्षेत्रज्ञम् एव च . एतत् वेदितुम् इच्छामि ज्ञानम् ज्ञेयम् च केशव .. 13\-0.. हे केशव##!## प्रकृतिम् पुरुषम् च एव क्षेत्रम् क्षेत्रज्ञम् च एव ज्ञानम् ज्ञेयम् च एतत् वेदितुम् इच्छामि . श्रीभगवानुवाच . श्रीभगवान् उवाच . इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते . एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः .. 13\-1.. इदम् शरीरम् कौन्तेय क्षेत्रम् इति अभिधीयते . एतत् यः वेत्ति तम् प्राहुः क्षेत्रज्ञः इति तत्\-विदः .. 13\-1.. हे कौन्तेय##!## इदम् शरीरम् क्षेत्रम् इति अभिधीयते . यः एतत् वेत्ति\, तम् क्षेत्रज्ञः इति तत्\-विदः प्राहुः . क्षेत्रज्ञं चापि मां विद्धि सर्वक्षेत्रेषु भारत . क्षेत्रक्षेत्रज्ञयोर्ज्ञानं यत्तज्ज्ञानं मतं मम .. 13\-2.. क्षेत्रज्ञम् च अपि माम् विद्धि सर्व\-क्षेत्रेषु भारत . क्षेत्र\-क्षेत्रज्ञयोः ज्ञानम् यत् तत् ज्ञानम् मतम् मम .. 13\-2.. हे भारत##!## सर्व\-क्षेत्रेषु माम् अपि च क्षेत्रज्ञम् विद्धि . यत् क्षेत्र\-क्षेत्रज्ञयोः ज्ञानम्\, तत् ज्ञानम् ##(##इति##)## मम मतम् ##(##अस्ति##)##. तत्क्षेत्रं यच्च यादृक्च यद्विकारि यतश्च यत् . स च यो यत्प्रभावश्च तत्समासेन मे शृणु .. 13\-3.. तत् क्षेत्रम् यत् च यादृक् च यत् विकारि यतः च यत् . सः च यः यत् प्रभावः च तत् समासेन मे शृणु .. 13\-3.. तत् क्षेत्रम् यत् च\, यादृक् च\, यत् विकारि ##(##च##)##\, यतः च यत्\, सः च यः\, यत् प्रभावः च ##(##अस्ति##)## तत्\, ##(##त्वं##)## समासेन मे शृणु . ऋषिभिर्बहुधा गीतं छन्दोभिर्विविधैः पृथक् . ब्रह्मसूत्रपदैश्चैव हेतुमद्भिर्विनिश्चितैः .. 13\-4.. ऋषिभिः बहुधा गीतम् छन्दोभिः विविधैः पृथक् . ब्रह्म\-सूत्र\-पदैः च एव हेतुमद्भिः विनिश्चितैः .. 13\-4.. ##(##इदं ज्ञानं##)## ऋषिभिः बहुधा\, ##(##तथा##)## विविधैः छन्दोभिः पृथक् हेतुमद्भिः विनिश्चितैः ब्रह्म\-सूत्र\-पदैः च गीतम् एव . महाभूतान्यहङ्कारो बुद्धिरव्यक्तमेव च . इन्द्रियाणि दशैकं च पञ्च चेन्द्रियगोचराः .. 13\-5.. इच्छा द्वेषः सुखं दुःखं संघातश्चेतना धृतिः . एतत्क्षेत्रं समासेन सविकारमुदाहृतम् .. 13\-6.. महा\-भूतानि अहङ्कारः बुद्धिः अव्यक्तम् एव च . इन्द्रियाणि दश\--एकम् च पञ्च च इन्द्रिय\-गोचराः .. 13\-5.. इच्छा द्वेषः सुखम् दुःखम् संघातः चेतना धृतिः . एतत् क्षेत्रम् समासेन सविकारम् उदाहृतम् .. 13\-6.. महा\-भूतानि\, अहङ्कारः\, बुद्धिः\, अव्यक्तम् एव च \, दश इन्द्रियाणि च\, एकम् ##(##मनः##)## इन्द्रिय\-गोचराः पञ्च च\, इच्छा\, द्वेषः\, सुखम्\, दुःखम्\, संघातः\, चेतना\, धृतिः\, एतत् सविकारम् क्षेत्रम् ##(##मया##)## समासेन उदाहृतम् . अमानित्वमदम्भित्वमहिंसा क्षान्तिरार्जवम् . आचार्योपासनं शौचं स्थैर्यमात्मविनिग्रहः .. 13\-7.. अमानित्वम् अदम्भित्वम् अहिंसा क्षान्तिः आर्जवम् . आचार्य\-उपासनम् शौचम् स्थैर्यम् आत्म\-विनिग्रहः .. 13\-7.. अमानित्वम्\, अदम्भित्वम्\, अहिंसा\, क्षान्तिः\, आर्जवम्\, आचार्य\-उपासनम्\, शौचम्\, स्थैर्यम्\, आत्म\-विनिग्रहः\, इन्द्रियार्थेषु वैराग्यमनहंकार एव च . जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् .. 13\-8.. इन्द्रिय\-अर्थेषु वैराग्यम् अनहंकारः एव च . जन्म\-मृत्यु\-जरा\-व्याधि\-दुःख\-दोष\-अनुदर्शनम् .. 13\-8.. इन्द्रिय\-अर्थेषु वैराग्यम्\, अनहंकारः एव च\, जन्म\-मृत्यु\-जरा\-व्याधि\-दुःख\-दोष\-अनुदर्शनम्\, असक्तिरनभिष्वङ्गः पुत्रदारगृहादिषु . नित्यं च समचित्तत्वमिष्टानिष्टोपपत्तिषु .. 13\-9.. असक्तिः अनभिष्वङ्गः पुत्र\-दार\-गृह\-आदिषु . नित्यम् च सम\-चित्तत्वम् इष्ट अनिष्ट\-उपपत्तिषु .. 13\-9.. असक्तिः\, पुत्र\-दार\-गृह\-आदिषु अनभिष्वङ्गः\, इष्ट\-अनिष्ट\-उपपत्तिषु नित्यम् सम\-चित्तत्वम् च\, मयि चानन्ययोगेन भक्तिरव्यभिचारिणी . विविक्तदेशसेवित्वमरतिर्जनसंसदि .. 13\-10.. मयि च अनन्य\-योगेन भक्तिः अव्यभिचारिणी . विविक्त\-देश\-सेवित्वम् अरतिः जन\-संसदि .. 13\-10.. मयि च अनन्य\-योगेन अव्यभिचारिणी भक्तिः\, विविक्त\-देश\-सेवित्वम्\, जन\-संसदि अरतिः\, अध्यात्मज्ञाननित्यत्वं तत्त्वज्ञानार्थदर्शनम् . एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा .. 13\-11.. अध्यात्म\-ज्ञान\-नित्यत्वम् तत्त्व\-ज्ञान\-अर्थ\-दर्शनम् . एतत् ज्ञानम् इति प्रोक्तम् अज्ञानम् यत् अतः अन्यथा .. 13\-11.. अध्यात्म\-ज्ञान\-नित्यत्वम्\, तत्त्व\-ज्ञान\-अर्थ\-दर्शनम्\, एतत् ज्ञानम् इति प्रोक्तम्\, यत् अतः अन्यथा ##(##तत्##)## अज्ञानम् ##(## इति प्रोक्तम्##)## . ज्ञेयं यत्तत्प्रवक्ष्यामि यज्ज्ञात्वामृतमश्नुते . अनादिमत्परं ब्रह्म न सत्तन्नासदुच्यते .. 13\-12.. ज्ञेयम् यत् तत् प्रवक्ष्यामि यत् ज्ञात्वा अमृतम् अश्नुते . अनादिमत् परम् ब्रह्म न सत् तत् न असत् उच्यते .. 13\-12.. यत् ज्ञेयम्\, यत् ज्ञात्वा ##(##जीवः##)## अमृतम् अश्नुते\, तत् प्रवक्ष्यामि . तत् अनादिमत् परम् ब्रह्म सत् न\, असत् ##(##च##)## न ##(##इति##)## उच्यते . सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् . सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति .. 13\-13.. सर्वतः पाणि\-पादम् तत् सर्वतः अक्षि\-शिरः\-मुखम् . सर्वतः श्रुतिमत् लोके सर्वम् आवृत्य तिष्ठति .. 13\-13.. लोके तत् सर्वतः पाणि\-पादम्\, सर्वतः अक्षि\-शिरः\-मुखम्\, सर्वतः श्रुतिमत् ##(##अस्ति##)##\, सर्वम् ##(##च##)## आवृत्य तिष्ठति . सर्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् . असक्तं सर्वभृच्चैव निर्गुणं गुणभोक्तृ च .. 13\-14.. सर्व\-इन्द्रिय\-गुण\-आभासम् सर्व\-इन्द्रिय\-विवर्जितम् . असक्तम् सर्व\-भृत् च एव निर्गुणम् गुण\-भोक्तृ च .. 13\-14.. ##(##तत्##)## सर्व\-इन्द्रिय\-गुण\-आभासम्\, सर्व\-इन्द्रिय\-विवर्जितम्\, असक्तम्\, सर्व\-भृत् च एव\, निर्गुणम् गुण\-भोक्तृ च ##(##अस्ति##)## . बहिरन्तश्च भूतानामचरं चरमेव च . सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिके च तत् .. 13\-15.. बहिः\-अन्तः च भूतानाम् अचरम् चरम् एव च . सूक्ष्मत्वात् तत् अविज्ञेयम् दूरस्थम् च अन्तिके च तत् .. 13\-15.. तत् भूतानाम् बहिः अन्तः च ##(##अस्ति##)##\, अचरम् चरम् च एव ##(##अस्ति##)##\, तत् सूक्ष्मत्वात् अविज्ञेयम् ##(##अस्ति##)##\, दूरस्थम् च अन्तिके च ##(##अस्ति##)## . अविभक्तं च भूतेषु विभक्तमिव च स्थितम् . भूतभर्तृ च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च .. 13\-16.. अविभक्तम् च भूतेषु विभक्तम् इव च स्थितम् . भूत\-भर्तृ च तत् ज्ञेयम् ग्रसिष्णु प्रभविष्णु च .. 13\-16.. तत् ज्ञेयम् अविभक्तम् च भूतेषु विभक्तम् इव स्थितम्\, भूत\-भर्तृ च ग्रसिष्णु च प्रभविष्णु च ##(##अस्ति##)## . ज्योतिषामपि तज्ज्योतिस्तमसः परमुच्यते . ज्ञानं ज्ञेयं ज्ञानगम्यं हृदि सर्वस्य धिष्ठितम् .. 13\-17.. ज्योतिषाम् अपि तत् ज्योतिः तमसः परम् उच्यते . ज्ञानम् ज्ञेयम् ज्ञानगम्यम् हृदि सर्वस्य धिष्ठितम् .. 13\-17.. तत् ज्योतिषाम् अपि ज्योतिः ##(##अस्ति##)##\, तमसः परम् उच्यते\, ##(##तत्##)## ज्ञानम्\, ज्ञेयम्\, ज्ञानगम्यम् ##(##अस्ति##)##\, सर्वस्य हृदि धिष्ठितम् ##(##अस्ति##)## . इति क्षेत्रं तथा ज्ञानं ज्ञेयं चोक्तं समासतः . मद्भक्त एतद्विज्ञाय मद्भावायोपपद्यते .. 13\-18.. इति क्षेत्रम् तथा ज्ञानम् ज्ञेयम् च उक्तम् समासतः . मत्\-भक्तः एतत् विज्ञाय मत्\-भावाय उपपद्यते .. 13\-18.. इति क्षेत्रम्\, तथा ज्ञानम् ज्ञेयम् च समासतः उक्तम्\, एतत् विज्ञाय\, मत्\-भक्तः मत्\-भावाय उपपद्यते . प्रकृतिं पुरुषं चैव विद्ध्यनादी उभावपि . विकारांश्च गुणांश्चैव विद्धि प्रकृतिसम्भवान् .. 13\-19.. प्रकृतिम् पुरुषम् च एव विद्धि अनादी उभाउ अपि . विकारान् च गुणान् च एव विद्धि प्रकृति\-सम्भवान् .. 13\-19.. ##(##त्वं##)## प्रकृतिम् पुरुषम् च उभाउ अपि अनादी एव विद्धि . विकारान् च गुणान् च प्रकृति\-सम्भवान् एव विद्धि . कार्यकारणकर्तृत्वे हेतुः प्रकृतिरुच्यते . पुरुषः सुखदुःखानां भोक्तृत्वे हेतुरुच्यते .. 13\-20.. कार्य\-कारण\-कर्तृत्वे हेतुः प्रकृतिः उच्यते . पुरुषः सुख\-दुःखानाम् भोक्तृत्वे हेतुः उच्यते .. 13\-20.. प्रकृतिः कार्य\-कारण\-कर्तृत्वे हेतुः उच्यते . पुरुषः सुख\-दुःखानाम् भोक्तृत्वे हेतुः उच्यते . पुरुषः प्रकृतिस्थो हि भुङ्क्ते प्रकृतिजान्गुणान् . कारणं गुणसङ्गोऽस्य सदसद्योनिजन्मसु .. 13\-21.. पुरुषः प्रकृतिस्थः हि भुङ्क्ते प्रकृतिजान् गुणान् . कारणम् गुण\-सङ्गः अस्य सत् असत् योनि\-जन्मसु .. 13\-21.. पुरुषः प्रकृतिस्थः ##(##सन्##)## प्रकृतिजान् गुणान् भुङ्क्ते हि . गुण\-सङ्गः अस्य सत्\-असत्\-योनि\-जन्मसु कारणम् ##(##अस्ति##)## . उपद्रष्टानुमन्ता च भर्ता भोक्ता महेश्वरः . परमात्मेति चाप्युक्तो देहेऽस्मिन्पुरुषः परः .. 13\-22.. उपद्रष्टा अनुमन्ता च भर्ता भोक्ता महेश्वरः . परमात्मा इति च अपि उक्तः देहे अस्मिन् पुरुषः परः .. 13\-22.. उपद्रष्टा\, अनुमन्ता\, भर्ता\, च भोक्ता\, महेश्वरः\, अपि च परमात्मा इति उक्तः परः पुरुषः अस्मिन् देहे ##(##अस्ति##)## . य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह . सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते .. 13\-23.. यः एवम् वेत्ति पुरुषम् प्रकृतिम् च गुणैः सह . सर्वथा वर्तमानः अपि न सः भूयः अभिजायते .. 13\-23.. यः एवम् पुरुषम् गुणैः सह प्रकृतिम् च वेत्ति\, सः सर्वथा वर्तमानः अपि भूयः न अभिजायते . ध्यानेनात्मनि पश्यन्ति केचिदात्मानमात्मना . अन्ये साङ्ख्येन योगेन कर्मयोगेन चापरे .. 13 \-24.. ध्यानेन आत्मनि पश्यन्ति केचित् आत्मानम् आत्मना . अन्ये साङ्ख्येन योगेन कर्म\-योगेन च अपरे .. 13\-24.. केचित् ध्यानेन आत्मना आत्मनि आत्मानम् पश्यन्ति . अन्ये साङ्ख्येन योगेन ##(##आत्मानम् पश्यन्ति##)## . अपरे च कर्म\-योगेन ##(##आत्मानम् पश्यन्ति##)##. अन्ये त्वेवमजानन्तः श्रुत्वान्येभ्य उपासते . तेऽपि चातितरन्त्येव मृत्युं श्रुतिपरायणाः .. 13\-25.. अन्ये तु एवम् अजानन्तः श्रुत्वा अन्येभ्यः उपासते . ते अपि च अतितरन्ति एव मृत्युम् श्रुति\-परायणाः .. 13\-25.. अन्ये तु एवम् अजानन्तः अन्येभ्यः श्रुत्वा उपासते\, ते श्रुति\-परायणाः च अपि मृत्युम् अतितरन्ति एव . यावत्सञ्जायते किञ्चित्सत्त्वं स्थावरजङ्गमम् . क्षेत्रक्षेत्रज्ञस. न्योगात्तद्विद्धि भरतर्षभ .. 13\-26.. यावत् सञ्जायते किञ्चित् सत्त्वम् स्थावर\-जङ्गमम् . क्षेत्र\-क्षेत्रज्ञ\-संयोगात् तत् विद्धि भरतर्षभ .. 13\-26.. हे भरतर्षभ##!## यावत् किञ्चित् स्थावर\-जङ्गमम् सत्त्वम् सञ्जायते\, तत् क्षेत्र\-क्षेत्रज्ञ\-संयोगात् ##(##सञ्जायते इति त्वं##)## विद्धि . समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् . विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति .. 13\-27.. समम् सर्वेषु भूतेषु तिष्ठन्तम् परमेश्वरम् . विनश्यत्सु अविनश्यन्तम् यः पश्यति सः पश्यति .. 13\-27.. यः विनश्यत्सु सर्वेषु भूतेषु समम् तिष्ठन्तम् अविनश्यन्तम् परमेश्वरम् पश्यति\, सः पश्यति . समं पश्यन्हि सर्वत्र समवस्थितमीश्वरम् . न हिनस्त्यात्मनात्मानं ततो याति परां गतिम् .. 13\-28.. समं पश्यन् हि सर्वत्र समवस्थितम् ईश्वरम् . न हिनस्ति आत्मना आत्मानम् ततः याति पराम् गतिम् .. 13\-28.. ##(##यः##)## सर्वत्र समवस्थितम् ईश्वरम् समं पश्यन् हि आत्मना आत्मानम् न हिनस्ति\,##(##सः##)## ततः पराम् गतिम् याति . प्रकृत्यैव च कर्माणि क्रियमाणानि सर्वशः . यः पश्यति तथात्मानमकर्तारं स पश्यति .. 13\-29.. प्रकृत्या एव च कर्माणि क्रियमाणानि सर्वशः . यः पश्यति तथा आत्मानम् अकर्तारम् सः पश्यति .. 13\-29.. यः च प्रकृत्या एव कर्माणि सर्वशः क्रियमाणानि ##(##सन्ति इति पश्यति##)##\, तथा आत्मानम् अकर्तारम् पश्यति\, सः पश्यति . यदा भूतपृथग्भावमेकस्थमनुपश्यति . तत एव च विस्तारं ब्रह्म सम्पद्यते तदा .. 13\-30.. यदा भूत\-पृथक्\-भावम् एकस्थम् अनुपश्यति . ततः एव च विस्तारम् ब्रह्म सम्पद्यते तदा .. 13\-30.. यदा भूत\-पृथक्\-भावम् एकस्थम् च ततः एव विस्तारम् अनुपश्यति\, तदा ब्रह्म सम्पद्यते . अनादित्वान्निर्गुणत्वात्परमात्मायमव्ययः . शरीरस्थोऽपि कौन्तेय न करोति न लिप्यते .. 13\-31.. अनादित्वात् निर्गुणत्वात् परमात्मा अयम् अव्ययः . शरीरस्थः अपि कौन्तेय न करोति न लिप्यते .. 13\-31.. हे कौन्तेय##!## अयम् परमात्मा अनादित्वात्\, निर्गुणत्वात्\, अव्ययः ##(##अस्ति\, अतः सः##)## शरीरस्थः ##(##सन्##)## अपि न करोति, न ##(##च##)## लिप्यते . यथा सर्वगतं सौक्ष्म्यादाकाशं नोपलिप्यते . सर्वत्रावस्थितो देहे तथात्मा नोपलिप्यते .. 13\-32.. यथा सर्वगतम् सौक्ष्म्यात् आकाशम् न उपलिप्यते . सर्वत्र\-अवस्थितः देहे तथा आत्मा न उपलिप्यते .. 13\-32.. यथा सर्वगतम् आकाशम् सौक्ष्म्यात् न उपलिप्यते\, तथा सर्वत्र देहे अवस्थितः आत्मा न उपलिप्यते . यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः . क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत .. 13\-33.. यथा प्रकाशयति एकः कृत्स्नम् लोकम् इमम् रविः . क्षेत्रम् क्षेत्री तथा कृत्स्नम् प्रकाशयति भारत .. 13\-33.. हे भारत##!## यथा एकः रविः इमम् कृत्स्नम् लोकम् प्रकाशयति\, तथा क्षेत्री कृत्स्नम् क्षेत्रम् प्रकाशयति . क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा . भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् .. 13\-34.. क्षेत्र\-क्षेत्रज्ञयोः एवम् अन्तरम् ज्ञान\-चक्षुषा . भूत\-प्रकृति\-मोक्षम् च ये विदुः यान्ति ते परम् .. 13\-34.. एवम् ये ज्ञान\-चक्षुषा क्षेत्र\-क्षेत्रज्ञयोः अन्तरम् ##(##ज्ञानं##)## भूत\-प्रकृति\-मोक्षम् च विदुः\, ते परम् यान्ति . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः .. 13.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे क्षेत्र\-क्षेत्रज्ञ\-विभाग\-योगः नाम त्रयोदशः अध्यायः .. 13.. \medskip\hrule\medskip अथ चतुर्दशोऽध्यायः . गुणत्रयविभागयोगः . अथ चतुर्दशः अध्यायः . गुण\-त्रय\-विभाग\-योगः . श्रीभगवानुवाच . श्रीभगवान् उवाच . परं भूयः प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमम् . यज्ज्ञात्वा मुनयः सर्वे परां सिद्धिमितो गताः .. 14\-1.. परम् भूयः प्रवक्ष्यामि ज्ञानानाम् ज्ञानम् उत्तमम् . यत् ज्ञात्वा मुनयः सर्वे पराम् सिद्धिम् इतः गताः .. 14\-1.. यत् ज्ञात्वा सर्वे मुनयः इतः पराम् सिद्धिम् गताः\, ##(##तत्##)## ज्ञानानाम् उत्तमम् परम् ज्ञानम् भूयः ##(##अहं ते##)## प्रवक्ष्यामि . इदं ज्ञानमुपाश्रित्य मम साधर्म्यमागताः . सर्गेऽपि नोपजायन्ते प्रलये न व्यथन्ति च .. 14\-2.. इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः . सर्गे अपि न उपजायन्ते प्रलये न व्यथन्ति च .. 14\-2.. ##(##य##)## इदम् ज्ञानम् उपाश्रित्य मम साधर्म्यम् आगताः\, ##(##ते##)## सर्गे अपि न उपजायन्ते\, प्रलये च न व्यथन्ति . मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् . सम्भवः सर्वभूतानां ततो भवति भारत .. 14\-3.. मम योनिः महत् ब्रह्म तस्मिन् गर्भम् दधामि अहम् . सम्भवः सर्व\-भूतानाम् ततः भवति भारत .. 14\-3.. हे भारत##!## महत् ब्रह्म मम योनिः ##(##अस्ति##)##\; तस्मिन् अहम् गर्भम् दधामि\; ततः सर्व\-भूतानाम् सम्भवः भवति . सर्वयोनिषु कौन्तेय मूर्तयः सम्भवन्ति याः . तासां ब्रह्म महद्योनिरहं बीजप्रदः पिता .. 14\-4.. सर्व\-योनिषु कौन्तेय मूर्तयः सम्भवन्ति याः . तासाम् ब्रह्म महत् योनिः अहम् बीज\-प्रदः पिता .. 14\-4.. हे कौन्तेय##!## सर्व\-योनिषु याः मूर्तयः सम्भवन्ति तासाम् योनिः महत् ब्रह्म ##(##अस्ति##)##\, अहम् बीज\-प्रदः पिता ##(##च अस्मि##)## . सत्त्वं रजस्तम इति गुणाः प्रकृतिसम्भवाः . निबध्नन्ति महाबाहो देहे देहिनमव्ययम् .. 14\-5.. सत्त्वम् रजः तमः इति गुणाः प्रकृति\-सम्भवाः . निबध्नन्ति महा\-बाहो देहे देहिनम् अव्ययम् .. 14\-5.. हे महा\-बाहो##!## सत्त्वम् रजः तमः इति गुणाः प्रकृति\-सम्भवाः ##(##सन्ति\, ते##)## देहे अव्ययम् देहिनम् निबध्नन्ति . तत्र सत्त्वं निर्मलत्वात्प्रकाशकमनामयम् . सुखसङ्गेन बध्नाति ज्ञानसङ्गेन चानघ .. 14\-6.. तत्र सत्त्वम् निर्मलत्वात् प्रकाशकम् अनामयम् . सुख\-सङ्गेन बध्नाति ज्ञान\-सङ्गेन च अनघ .. 14\-6.. हे अनघ##!## तत्र अनामयम् प्रकाशकम् सत्त्वम् निर्मलत्वात् ##(##आत्मानं##)## सुख\-सङ्गेन ज्ञान\-सङ्गेन च बध्नाति . रजो रागात्मकं विद्धि तृष्णासङ्गसमुद्भवम् . तन्निबध्नाति कौन्तेय कर्मसङ्गेन देहिनम् .. 14\-7.. रजः राग\-आत्मकम् विद्धि तृष्णा\-सङ्ग\-समुद्भवम् . तत् निबध्नाति कौन्तेय कर्म\-सङ्गेन देहिनम् .. 14\-7.. हे कौन्तेय##!## राग\-आत्मकम् रजः तृष्णा\-सङ्ग\-समुद्भवम् विद्धि . तत् देहिनम् कर्म\-सङ्गेन निबध्नाति . तमस्त्वज्ञानजं विद्धि मोहनं सर्वदेहिनाम् . प्रमादालस्यनिद्राभिस्तन्निबध्नाति भारत .. 14\-8.. तमः तु अज्ञानजम् विद्धि मोहनम् सर्व\-देहिनाम् . प्रमाद\-आलस्य\-निद्राभिः तत् निबध्नाति भारत .. 14\-8.. हे भारत##!## तमः तु सर्व\-देहिनाम् मोहनम् अज्ञानजम् विद्धि . तत् ##(##देहिनाम्##)## प्रमाद\-आलस्य\-निद्राभिः निबध्नाति . सत्त्वं सुखे सञ्जयति रजः कर्मणि भारत . ज्ञानमावृत्य तु तमः प्रमादे सञ्जयत्युत .. 14\-9.. सत्त्वम् सुखे सञ्जयति रजः कर्मणि भारत . ज्ञानम् आवृत्य तु तमः प्रमादे सञ्जयति उत .. 14\-9.. हे भारत##!## सत्त्वम् ##(##देहिनाम्##)## सुखे सञ्जयति\, रजः कर्मणि\, उत तमः तु ज्ञानम् आवृत्य प्रमादे सञ्जयति . रजस्तमश्चाभिभूय सत्त्वं भवति भारत . रजः सत्त्वं तमश्चैव तमः सत्त्वं रजस्तथा .. 14\-10.. रजः तमः च अभिभूय सत्त्वम् भवति भारत . रजः सत्त्वम् तमः च एव तमः सत्त्वम् रजः तथा .. 14\-10.. हे भारत##!## सत्त्वम्\, रजः तमः एव अभिभूय ##(##स्वयं##)## भवति\; च रजः\, सत्त्वम् तमः च ##(##अभिभूय स्वयं भवति##)##\; तथा तमः\, सत्त्वम् रजः ##(##अभिभूय स्वयं भवति##)##. सर्वद्वारेषु देहेऽस्मिन्प्रकाश उपजायते . ज्ञानं यदा तदा विद्याद्विवृद्धं सत्त्वमित्युत .. 14\-11.. सर्व\-द्वारेषु देहे अस्मिन् प्रकाशः उपजायते . ज्ञानम् यदा तदा विद्यात् विवृद्धम् सत्त्वम् इति उत .. 14\-11.. उत यदा अस्मिन् देहे सर्व\-द्वारेषु प्रकाशः ज्ञानम् ##(##च##)## उपजायते\, तदा सत्त्वम् विवृद्धम् इति विद्यात् . लोभः प्रवृत्तिरारम्भः कर्मणामशमः स्पृहा . रजस्येतानि जायन्ते विवृद्धे भरतर्षभ .. 14\-12.. लोभः प्रवृत्तिः आरम्भः कर्मणाम् अशमः स्पृहा . रजसि एतानि जायन्ते विवृद्धे भरतर्षभ .. 14\-12.. हे भरतर्षभ##!## लोभः\, प्रवृत्तिः\, कर्मणाम् आरम्भः\, अशमः\, स्पृहा एतानि ##(##चिह्नानि##)## रजसि विवृद्धे ##(##सति##)## जायन्ते . अप्रकाशोऽप्रवृत्तिश्च प्रमादो मोह एव च . तमस्येतानि जायन्ते विवृद्धे कुरुनन्दन .. 14\-13.. अप्रकाशः अप्रवृत्तिः च प्रमादः मोहः एव च . तमसि एतानि जायन्ते विवृद्धे कुरु\-नन्दन .. 14\-13.. हे कुरु\-नन्दन##!## अप्रकाशः\, अप्रवृत्तिः च\, प्रमादः च\, मोहः एव एतानि ##(##चिह्नानि##)## तमसि विवृद्धे ##(##सति##)## जायन्ते . यदा सत्त्वे प्रवृद्धे तु प्रलयं याति देहभृत् . तदोत्तमविदां लोकानमलान्प्रतिपद्यते .. 14\-14.. यदा सत्त्वे प्रवृद्धे तु प्रलयम् याति देह\-भृत् . तदा उत्तम\-विदाम् लोकान् अमलान् प्रतिपद्यते .. 14\-14.. यदा तु सत्त्वे प्रवृद्धे ##(##सति##)## देह\-भृत् प्रलयम् याति तदा उत्तम\-विदाम् अमलान् लोकान् प्रतिपद्यते . रजसि प्रलयं गत्वा कर्मसङ्गिषु जायते . तथा प्रलीनस्तमसि मूढयोनिषु जायते .. 14\-15.. रजसि प्रलयम् गत्वा कर्म\-सङ्गिषु जायते . तथा प्रलीनः तमसि मूढ\-योनिषु जायते .. 14\-15.. ##(##देह\-भृत्##)## रजसि प्रलयम् गत्वा कर्म\-सङ्गिषु जायते . तथा ##(##सः##)## तमसि प्रलीनः मूढ\-योनिषु जायते . कर्मणः सुकृतस्याहुः सात्त्विकं निर्मलं फलम् . रजसस्तु फलं दुःखमज्ञानं तमसः फलम् .. 14\-16.. कर्मणः सुकृतस्य आहुः सात्त्विकम् निर्मलम् फलम् . रजसः तु फलम् दुःखम् अज्ञानम् तमसः फलम् .. 14\-16.. सुकृतस्य कर्मणः सात्त्विकम् निर्मलम् फलम्\, रजसः फलम् तु दुःखम्\, तमसः ##(##च##)## फलम् अज्ञानम् ##(##इति##)## आहुः . सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च . प्रमादमोहौ तमसो भवतोऽज्ञानमेव च .. 14\-17.. सत्त्वात् सञ्जायते ज्ञानम् रजसः लोभः एव च . प्रमाद\-मोहौ तमसः भवतः अज्ञानम् एव च .. 14\-17.. सत्त्वात् ज्ञानम् सञ्जायते\, रजसः लोभः एव च ##(##सञ्जायते##)##\, तमसः प्रमाद\-मोहौ भवतः\, अज्ञानम् च एव ##(##भवति##)## . ऊर्ध्वं गच्छन्ति सत्त्वस्था मध्ये तिष्ठन्ति राजसाः . जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसाः .. 14\-18.. ऊर्ध्वम् गच्छन्ति सत्त्वस्थाः मध्ये तिष्ठन्ति राजसाः . जघन्य\-गुण\-वृत्तिस्थाः अधः गच्छन्ति तामसाः .. 14\-18.. सत्त्वस्थाः ऊर्ध्वम् गच्छन्ति\, राजसाः मध्ये तिष्ठन्ति\, जघन्य\-गुण\-वृत्तिस्थाः तामसाः अधः गच्छन्ति . नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति . गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति .. 14\-19.. न अन्यम् गुणेभ्यः कर्तारम् यदा द्रष्टा अनुपश्यति . गुणेभ्यः च परम् वेत्ति मत्\-भावम् सः अधिगच्छति .. 14\-19.. यदा द्रष्टा गुणेभ्यः अन्यम् कर्तारम् न अनुपश्यति\, गुणेभ्यः च परम् ##(##आत्मानं##)## वेत्ति\, ##(##तदा##)## सः मत्\-भावम् अधिगच्छति . गुणानेतानतीत्य त्रीन्देही देहसमुद्भवान् . जन्ममृत्युजरादुःखैर्विमुक्तोऽमृतमश्नुते .. 14\-20.. गुणान् एतान् अतीत्य त्रीन् देही देह\-समुद्भवान् . जन्म\-मृत्यु\-जरा\-दुःखैः विमुक्तः अमृतम् अश्नुते .. 14\-20.. देही एतान् देह\-समुद्भवान् त्रीन् गुणान् अतीत्य\, जन्म\-मृत्यु\-जरा\-दुःखैः विमुक्तः ##(##सन्##)## अमृतम् अश्नुते . अर्जुन उवाच . अर्जुनः उवाच . कैर्लिङ्गैस्त्रीन्गुणानेतानतीतो भवति प्रभो . किमाचारः कथं चैतांस्त्रीन्गुणानतिवर्तते .. 14\-21.. कैः लिङ्गैः त्रीन् गुणान् एतान् अतीतः भवति प्रभो . किम् आचारः कथम् च एतान् त्रीन् गुणान् अतिवर्तते .. 14\-21.. हे प्रभो##!## एतान् त्रीन् गुणान् अतीतः ##(##जीवः##)## कैः लिङ्गैः ##(##ज्ञातः##)## भवति##?## ##(##सः##)## च किम् आचारः##?## ##(##सः##)## च एतान् त्रीन् गुणान् कथम् अतिवर्तते##?## श्रीभगवानुवाच . श्रीभगवान् उवाच . प्रकाशं च प्रवृत्तिं च मोहमेव च पाण्डव . न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति .. 14\-22.. प्रकाशम् च प्रवृत्तिम् च मोहम् एव च पाण्डव . न द्वेष्टि सम्प्रवृत्तानि न निवृत्तानि काङ्क्षति .. 14\-22.. हे पाण्डव##!## प्रकाशम् च प्रवृत्तिम् च मोहम् एव च सम्प्रवृत्तानि न द्वेष्टि\, निवृत्तानि ##(##च##)## न काङ्क्षति . उदासीनवदासीनो गुणैर्यो न विचाल्यते . गुणा वर्तन्त इत्येवं योऽवतिष्ठति नेङ्गते .. 14\-23.. उदासीनवत् आसीनः गुणैः यः न विचाल्यते . गुणाः वर्तन्ते इति एवम् यः अवतिष्ठति न इङ्गते .. 14\-23.. यः उदासीनवत् आसीनः गुणैः न विचाल्यते\, यः ##(##च##)## गुणाः वर्तन्ते इति ##(##मत्वा##)## एवम् अवतिष्ठति\, ##(##च##)## न इङ्गते . समदुःखसुखः स्वस्थः समलोष्टाश्मकाञ्चनः . तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः .. 14\-24.. सम\-दुःख\-सुखः स्वस्थः सम\-लोष्ट\-अश्म\-काञ्चनः . तुल्य\-प्रिय\-अप्रियः धीरः तुल्य\-निन्दा\-आत्म\-संस्तुतिः .. 14\-24.. ##(##यः##)## सम\-दुःख\-सुखः\, स्वस्थः\, सम\-लोष्ट\-अश्म\-काञ्चनः\, तुल्य\-प्रिय\-अप्रियः\, धीरः\, तुल्य\-निन्दा\-आत्म\-संस्तुतिः\, मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयोः . सर्वारम्भपरित्यागी गुणातीतः स उच्यते .. 14\-25.. मान\-अपमानयोः तुल्यः तुल्यः मित्र\-अरि\-पक्षयोः . सर्व\-आरम्भ\-परित्यागी गुणातीतः सः उच्यते .. 14\-25.. ##(##यः##)## मान\-अपमानयोः तुल्यः\, मित्र\-अरि\-पक्षयोः तुल्यः\, सर्व\-आरम्भ\-परित्यागी ##(##च अस्ति##)## सः गुणातीतः उच्यते . मां च योऽव्यभिचारेण भक्तियोगेन सेवते . स गुणान्समतीत्यैतान्ब्रह्मभूयाय कल्पते .. 14\-26.. माम् च यः अव्यभिचारेण भक्ति\-योगेन सेवते . सः गुणान् समतीत्य एतान् ब्रह्म\-भूयाय कल्पते .. 14\-26.. यः माम् च अव्यभिचारेण भक्ति\-योगेन सेवते\, सः एतान् गुणान् समतीत्य\, ब्रह्म\-भूयाय कल्पते . ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च . शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च .. 14\-27.. ब्रह्मणः हि प्रतिष्ठा अहम् अमृतस्य अव्ययस्य च . शाश्वतस्य च धर्मस्य सुखस्य एकान्तिकस्य च .. 14\-27.. अमृतस्य अव्ययस्य च ब्रह्मणः\, शाश्वतस्य च धर्मस्य\, एकान्तिकस्य सुखस्य च हि अहम् प्रतिष्ठा ##(##अस्मि##)## . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः .. 14.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे गुण\-त्रय\-विभाग\-योगः नाम चतुर्दशः अध्यायः .. 14.. \medskip\hrule\medskip अथ पञ्चदशोऽध्यायः . पुरुषोत्तमयोगः . अथ पञ्चदशः अध्यायः . पुरुषोत्तम\-योगः . श्रीभगवानुवाच . श्रीभगवान् उवाच . ऊर्ध्वमूलमधःशाखमश्वत्थं प्राहुरव्ययम् . छन्दांसि यस्य पर्णानि यस्तं वेद स वेदवित् .. 15\-1.. ऊर्ध्व\-मूलम् अधः\-शाखम् अश्वत्थम् प्राहुः अव्ययम् . छन्दांसि यस्य पर्णानि यः तम् वेद सः वेदवित् .. 15\-1.. छन्दांसि यस्य पर्णानि ##(##सन्ति तं##)## अश्वत्थम् ऊर्ध्व\-मूलम् अधः\-शाखम् अव्ययम् प्राहुः . यः तम् वेद\, सः वेदवित् ##(##इति उच्यते##)##. अधश्चोर्ध्वं प्रसृतास्तस्य शाखा गुणप्रवृद्धा विषयप्रवालाः . अधश्च मूलान्यनुसन्ततानि कर्मानुबन्धीनि मनुष्यलोके .. 15\-2.. अधः च ऊर्ध्वम् प्रसृताः तस्य शाखाः गुण\-प्रवृद्धाः विषय\-प्रवालाः . अधः च मूलानि अनुसन्ततानि कर्म\-अनुबन्धीनि मनुष्य\-लोके .. 15\-2.. तस्य गुण\-प्रवृद्धाः विषय\-प्रवालाः शाखाः अधः ऊर्ध्वम् च प्रसृताः ##(##सन्ति##)## अधः च मनुष्य\-लोके कर्म\-अनुबन्धीनि मूलानि अनुसन्ततानि ##(##सन्ति##)##. न रूपमस्येह तथोपलभ्यते नान्तो न चादिर्न च सम्प्रतिष्ठा . अश्वत्थमेनं सुविरूढमूलं असङ्गशस्त्रेण दृढेन छित्त्वा .. 15\-3.. न रूपम् अस्य इह तथा उपलभ्यते न अन्तः न च आदिः न च सम्प्रतिष्ठा . अश्वत्थम् एनम् सुविरूढ\-मूलम् असङ्ग\-शस्त्रेण दृढेन छित्त्वा .. 15\-3.. ##(##यथा अयं वर्णितः##)## तथा अस्य रूपम् इह न उपलभ्यते . ##(##अस्य##)## अन्तः न\, आदिः च न\, सम्प्रतिष्ठा च न ##(##उपलभ्यते##)##\, सुविरूढ\-मूलम् एनम् अश्वत्थम् दृढेन असङ्ग\-शस्त्रेण छित्त्वा\, ततः पदं तत्परिमार्गितव्यं यस्मिन्गता न निवर्तन्ति भूयः . तमेव चाद्यं पुरुषं प्रपद्ये . यतः प्रवृत्तिः प्रसृता पुराणी .. 15\-4.. ततः पदम् तत् परिमार्गितव्यं यस्मिन् गताः न निवर्तन्ति भूयः . तम् एव च आद्यम् पुरुषम् प्रपद्ये . यतः प्रवृत्तिः प्रसृता पुराणी .. 15\-4.. ततः यतः पुराणी प्रवृत्तिः प्रसृता तम् एव च आद्यम् पुरुषम् प्रपद्ये\, ##(##इति##)## तत् पदम् परिमार्गितव्यं\, यस्मिन् गताः भूयः न निवर्तन्ति . निर्मानमोहा जितसङ्गदोषा अध्यात्मनित्या विनिवृत्तकामाः . द्वन्द्वैर्विमुक्ताः सुखदुःखसंज्ञैर्\- गच्छन्त्यमूढाः पदमव्ययं तत् .. 15\-5.. निर्मान\-मोहाः जितसङ्गदोषाः अध्यात्म\-नित्याः विनिवृत्त\-कामाः . द्वन्द्वैः विमुक्ताः सुख\-दुःख\-संज्ञैः गच्छन्ति अमूढाः पदम् अव्ययं तत् .. 15\-5.. निर्मान\-मोहाः\, जितसङ्गदोषाः\, अध्यात्म\-नित्याः\, विनिवृत्त\-कामाः\, सुख\-दुःख\-संज्ञैः द्वन्द्वैः विमुक्ताः\, अमूढाः\, तत् अव्ययं पदम् गच्छन्ति . न तद्भासयते सूर्यो न शशाङ्को न पावकः . यद्गत्वा न निवर्तन्ते तद्धाम परमं मम .. 15\-6.. न तत् भासयते सूर्यः न शशाङ्कः न पावकः . यत् गत्वा न निवर्तन्ते तत् धाम परमम् मम .. 15\-6.. न सूर्यः\, न शशाङ्कः\, न पावकः ##(##च##)## तत् ##(##पदं##)## भासयते . यत् गत्वा न निवर्तन्ते तत् मम परमम् धाम . ममैवांशो जीवलोके जीवभूतः सनातनः . मनःषष्ठानीन्द्रियाणि प्रकृतिस्थानि कर्षति .. 15\-7.. मम एव अंशः जीव\-लोके जीव\-भूतः सनातनः . मनः\-षष्ठानि\-इन्द्रियाणि प्रकृति\-स्थानि कर्षति .. 15\-7.. ##(##अस्मिन्##)## जीव\-लोके मम एव सनातनः अंशः जीव\-भूतः ##(##अस्ति\, सः##)## प्रकृति\-स्थानि मनः\-षष्ठानि\-इन्द्रियाणि कर्षति . शरीरं यदवाप्नोति यच्चाप्युत्क्रामतीश्वरः . गृहीत्वैतानि संयाति वायुर्गन्धानिवाशयात् .. 15\-8.. शरीरम् यत् अवाप्नोति यत् च अपि उत्क्रामति ईश्वरः . गृहीत्वा एतानि संयाति वायुः गन्धान् इव आशयात् .. 15\-8.. यत् ##(##एषः##)## ईश्वरः शरीरम् अवाप्नोति\, अपि च यत् उत्क्रामति ##(##तत्##)## वायुः आशयात् गन्धान् इव\, एतानि गृहीत्वा संयाति . श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च . अधिष्ठाय मनश्चायं विषयानुपसेवते .. 15\-9.. श्रोत्रम् चक्षुः स्पर्शनम् च रसनम् घ्राणम् एव च . अधिष्ठाय मनः च अयम् विषयान् उपसेवते .. 15\-9.. अयम् ##(##जीवः##)## श्रोत्रम् चक्षुः स्पर्शनम् च\, रसनम् घ्राणम् मनः च एव अधिष्ठाय विषयान् उपसेवते . उत्क्रामन्तं स्थितं वापि भुञ्जानं वा गुणान्वितम् . विमूढा नानुपश्यन्ति पश्यन्ति ज्ञानचक्षुषः .. 15\-10.. उत्क्रामन्तम् स्थितम् वा अपि भुञ्जानम् वा गुण\-अन्वितम् . विमूढाः न अनुपश्यन्ति पश्यन्ति ज्ञान\-चक्षुषः .. 15\-10.. उत्क्रामन्तम् स्थितम् वा\, भुञ्जानम् गुण\-अन्वितम् वा अपि विमूढाः न अनुपश्यन्ति\, ज्ञान\-चक्षुषः पश्यन्ति . यतन्तो योगिनश्चैनं पश्यन्त्यात्मन्यवस्थितम् . यतन्तोऽप्यकृतात्मानो नैनं पश्यन्त्यचेतसः .. 15\-11.. यतन्तः योगिनः च एनम् पश्यन्ति आत्मनि अवस्थितम् . यतन्तः अपि अकृत\-आत्मानः न एनम् पश्यन्ति अचेतसः .. 15\-11.. यतन्तः योगिनः आत्मनि अवस्थितम् एनम् पश्यन्ति\, अचेतसः अकृत\-आत्मानः च यतन्तः अपि एनम् न पश्यन्ति . यदादित्यगतं तेजो जगद्भासयतेऽखिलम् . यच्चन्द्रमसि यच्चाग्नौ तत्तेजो विद्धि मामकम् .. 15\-12.. यत् आदित्य\-गतं तेजः जगत् भासयते अखिलम् . यत् चन्द्रमसि यत् च अग्नौ तत् तेजः विद्धि मामकम् .. 15\-12.. यत् आदित्य\-गतं तेजः अखिलम् जगत् भासयते\, यत् च चन्द्रमसि\, यत् च अग्नौ ##(##स्थितं अस्ति##)##\, तत् मामकम् तेजः ##(##अस्ति इति त्वं##)## विद्धि . गामाविश्य च भूतानि धारयाम्यहमोजसा . पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः .. 15\-13.. गाम् आविश्य च भूतानि धारयामि अहम् ओजसा . पुष्णामि च ओषधीः सर्वाः सोमः भूत्वा रसात्मकः .. 15\-13.. अहम् च गाम् आविश्य भूतानि ओजसा धारयामि . रसात्मकः सोमः भूत्वा च सर्वाः ओषधीः पुष्णामि . अहं वैश्वानरो भूत्वा प्राणिनां देहमाश्रितः . प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् .. 15\-14.. अहम् वैश्वानरः भूत्वा प्राणिनाम् देहम् आश्रितः . प्राण\-अपान\-सम\-आयुक्तः पचामि अन्नम् चतुर्विधम् .. 15\-14.. अहम् प्राणिनाम् देहम् आश्रितः प्राण\-अपान\-सम\-आयुक्तः वैश्वानरः भूत्वा चतुर्विधम् अन्नम् पचामि . सर्वस्य चाहं हृदि सन्निविष्टो मत्तः स्मृतिर्ज्ञानमपोहनञ्च . वेदैश्च सर्वैरहमेव वेद्यो वेदान्तकृद्वेदविदेव चाहम् .. 15\-15.. सर्वस्य च अहम् हृदि सन्निविष्टः मत्तः स्मृतिः ज्ञानम् अपोहनम् च . वेदैः च सर्वैः अहम् एव वेद्यः वेदान्त\-कृत् वेद\-वित् एव च अहम् .. 15\-15.. अहम् सर्वस्य हृदि सन्निविष्टः ##(##अस्मि##)##\, मत्तः ##(##सर्वस्य##)## स्मृतिः ज्ञानम् अपोहनम् च ##(##भवति##)## अहम् च एव सर्वैः वेदैः वेद्यः ##(##अस्मि##)##\, अहम् एव च वेदान्त\-कृत् वेद\-वित् च ##(##अस्मि##)## . द्वाविमौ पुरुषौ लोके क्षरश्चाक्षर एव च . क्षरः सर्वाणि भूतानि कूटस्थोऽक्षर उच्यते .. 15\-16.. द्वौ इमौ पुरुषौ लोके क्षरः च अक्षरः एव च . क्षरः सर्वाणि भूतानि कूटस्थः अक्षरः उच्यते .. 15\-16.. ##(##अस्मिन्##)## लोके क्षरः अक्षरः च एव इमौ द्वौ पुरुषौ ##(##स्तः##)##\, सर्वाणि भूतानि क्षरः\, कूटस्थः च अक्षरः उच्यते . उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः . यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः .. 15\-17.. उत्तमः पुरुषः तु अन्यः परम्\-आत्मा इति उदाहृतः . यः लोक\-त्रयम् आविश्य बिभर्ति अव्ययः ईश्वरः .. 15\-17.. उत्तमः पुरुषः तु अन्यः ##(##अस्ति##)##\, ##(##सः##)## परम्\-आत्मा इति उदाहृतः यः अव्ययः ईश्वरः लोक\-त्रयम् आविश्य ##(##तत्##)## बिभर्ति . यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः . अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः .. 15\-18.. यस्मात् क्षरम् अतीतः अहम् अक्षरात् अपि च उत्तमः . अतः अस्मि लोके वेदे च प्रथितः पुरुषोत्तमः .. 15\-18.. यस्मात् अहम् क्षरम् अतीतः\, अक्षरात् अपि च उत्तमः ##(##अस्मि##)##\, अतः ##(##अहं##)## लोके वेदे च पुरुषोत्तमः इति प्रथितः अस्मि . यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् . स सर्वविद्भजति मां सर्वभावेन भारत.. 15\-19.. यः माम् एवम् असम्मूढः जानाति पुरुषोत्तमम् . सः सर्व\-वित् भजति माम् सर्व\-भावेन भारत .. 15\-19.. हे भारत##!## यः असम्मूढः माम् पुरुषोत्तमम् एवम् जानाति\, सः सर्व\-वित् ##(##भूत्वा##)## माम् सर्व\-भावेन भजति . इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ . एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत .. 15\-20.. इति गुह्यतमम् शास्त्रम् इदम् उक्तम् मया अनघ . एतत् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यः च भारत .. 15\-20.. हे अनघ##!## इति गुह्यतमम् इदम् शास्त्रम् मया उक्तम्\, हे भारत##!## एतत् बुद्ध्वा ##(##जीवः##)## बुद्धिमान् कृतकृत्यः च स्यात् . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः .. 15.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादेपुरुषोत्तम\-योगो नाम पञ्चदशः अध्यायः .. 15.. \medskip\hrule\medskip अथ षोडशोऽध्यायः . दैवासुरसम्पद्विभागयोगः . अथ षोडशः अध्यायः . दैव\-आसुर\-सम्पत्\-विभाग\-योगः . श्रीभगवानुवाच . श्रीभगवान् उवाच . अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः . दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् .. 16\-1.. अभयम् सत्त्व\-संशुद्धिः ज्ञान\-योग\-व्यवस्थितिः . दानम् दमः च यज्ञः च स्वाध्यायः तपः आर्जवम् .. 16\-1.. अभयम्\, सत्त्व\-संशुद्धिः\, ज्ञान\-योग\-व्यवस्थितिः\, दानम्\, दमः च यज्ञः च\, स्वाध्यायः\, तपः\, आर्जवम्\, अहिंसा सत्यमक्रोधस्त्यागः शान्तिरपैशुनम् . दया भूतेष्वलोलुप्त्वं मार्दवं ह्रीरचापलम् .. 16\-2.. अहिंसा सत्यम् अक्रोधः त्यागः शान्तिः अपैशुनम् . दया भूतेषु अलोलुप्त्वम् मार्दवम् ह्रीः अचापलम् .. 16\-2.. अहिंसा\, सत्यम्\, अक्रोधः\, त्यागः\, शान्तिः\, अपैशुनम्\, भूतेषु दया\, अलोलुप्त्वम्\, मार्दवम्\, ह्रीः\, अचापलम्\, तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता . भवन्ति सम्पदं दैवीमभिजातस्य भारत .. 16\-3.. तेजः क्षमा धृतिः शौचम् अद्रोहः न अति\-मानिता . भवन्ति सम्पदम् दैवीम् अभिजातस्य भारत .. 16\-3.. हे भारत##!## तेजः\, क्षमा\, धृतिः\, शौचम्\, अद्रोहः\, न अति\-मानिता ##(##इति एतानि लक्षणानि##)## दैवीम् सम्पदम् अभिजातस्य ##(##पुरुषस्य##)## भवन्ति . दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च . अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् .. 16\-4.. दम्भः दर्पः अभिमानः च क्रोधः पारुष्यम् एव च . अज्ञानम् च अभिजातस्य पार्थ सम्पदम् आसुरीम् .. 16\-4.. हे पार्थ##!## दम्भः\, दर्पः\, अभिमानः च\, क्रोधः\, पारुष्यम्\, एव च अज्ञानम् च ##(##एतानि लक्ष्णानि##)## आसुरीम् सम्पदम् अभिजातस्य ##(##पुरुषस्य भवन्ति##)## . दैवी सम्पद्विमोक्षाय निबन्धायासुरी मता . मा शुचः सम्पदं दैवीमभिजातोऽसि पाण्डव .. 16\-5.. दैवी सम्पत् विमोक्षाय निबन्धाय आसुरी मता . मा शुचः सम्पदम् दैवीम् अभिजातः असि पाण्डव .. 16\-5.. दैवी सम्पत् विमोक्षाय\, आसुरी ##(##सम्पत् च##)## निबन्धाय मता . हे पाण्डव##!## ##(##त्वं##)## दैवीम् सम्पदम् अभिजातः असि\, मा शुचः . द्वौ भूतसर्गौ लोकेऽस्मिन्दैव आसुर एव च . दैवो विस्तरशः प्रोक्त आसुरं पार्थ मे शृणु .. 16\-6.. द्वौ भूत\-सर्गौ लोके अस्मिन् दैवः आसुरः एव च . दैवः विस्तरशः प्रोक्तः आसुरम् पार्थ मे शृणु .. 16\-6.. हे पार्थ##!## अस्मिन् लोके दैवः आसुरः च एव द्वौ भूत\-सर्गौ ##(##स्तः तत्र##)## दैवः विस्तरशः प्रोक्तः आसुरम् मे शृणु . प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः . न शौचं नापि चाचारो न सत्यं तेषु विद्यते .. 16\-7.. प्रवृत्तिम् च निवृत्तिम् च जनाः न विदुः आसुराः . न शौचम् न अपि च आचारः न सत्यम् तेषु विद्यते .. 16\-7.. आसुराः जनाः प्रवृत्तिम् च निवृत्तिम् च न विदुः\, तेषु च न शौचम्\, न आचारः\, न अपि सत्यम् विद्यते . असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् . अपरस्परसम्भूतं किमन्यत्कामहइतुकम् .. 16\-8.. असत्यम् अप्रतिष्ठम् ते जगत् आहुः अनीश्वरम् . अपरस्पर\-सम्भूतं किम् अन्यत् काम\-हैतुकम् .. 16\-8.. ##(##इदं##)## जगत् असत्यम्\, अप्रतिष्ठम्\, अनीश्वरम्\, अपरस्पर\-सम्भूतं काम\-हैतुकम् ##(##च अस्ति##)## अन्यत् किम् ##(##इति##)## ते आहुः . एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः . प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः .. 16\-9.. एताम् दृष्टिम् अवष्टभ्य नष्ट\-आत्मानः अल्प\-बुद्धयः . प्रभवन्ति उग्र\-कर्माणः क्षयाय जगतः अहिताः .. 16\-9.. एताम् दृष्टिम् अवष्टभ्य नष्ट\-आत्मानः\, अल्प\-बुद्धयः\, उग्र\-कर्माणः\, अहिताः जगतः क्षयाय प्रभवन्ति . काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः . मोहाद्गृहीत्वा सद्ग्राहान्प्रवर्तन्तेऽशुचिव्रताः .. 16\-10.. कामम् आश्रित्य दुष्पूरम् दम्भ\-मान\-मद\-अन्विताः . मोहात् गृहीत्वा असत् ग्राहान् प्रवर्तन्ते अशुचि\-व्रताः .. 16\-10.. दुष्पूरम् कामम् आश्रित्य\, मोहात् असत् ग्राहान् गृहीत्वा\, अशुचि\-व्रताः दम्भ\-मान\-मद\-अन्विताः प्रवर्तन्ते . चिन्तामपरिमेयां च प्रलयान्तामुपाश्रिताः . कामोपभोगपरमा एतावदिति निश्चिताः .. 16\-11.. चिन्ताम् अपरिमेयाम् च प्रलयान्ताम् उपाश्रिताः . काम\-उपभोग\-परमाः एतावत् इति निश्चिताः .. 16\-11.. ##(##ते##)## अपरिमेयाम् प्रलयान्ताम् चिन्ताम् उपाश्रिताः काम\-उपभोग\-परमाः च \, एतावत् इति निश्चिताः . आशापाशशतैर्बद्धाः कामक्रोधपरायणाः . ईहन्ते कामभोगार्थमन्यायेनार्थसञ्चयान् .. 16\-12.. आशा\-पाश\-शतैः बद्धाः काम\-क्रोध\-परायणाः . ईहन्ते काम\-भोगार्थम् अन्यायेन अर्थ\-सञ्चयान् .. 16\-12.. आशा\-पाश\-शतैः बद्धाः\, काम\-क्रोध\-परायणाः\, काम\-भोगार्थम् अन्यायेन अर्थ\-सञ्चयान् ईहन्ते . इदमद्य मया लब्धमिमं प्राप्स्ये मनोरथम् . इदमस्तीदमपि मे भविष्यति पुनर्धनम् .. 16\-13.. इदम् अद्य मया लब्धम् इमम् प्राप्स्ये मनोरथम् . इदम् अस्ति इदम् अपि मे भविष्यति पुनः धनम् .. 16\-13.. अद्य इदम् मया लब्धम्\, इमम् मनोरथम् ##(##श्वः##)## प्राप्स्ये\, इदम् धनम् ##(##अधुना##)## अस्ति\, इदम् अपि ##(## धनम् च##)## मे पुनः भविष्यति . असौ मया हतः शत्रुर्हनिष्ये चापरानपि . ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान्सुखी .. 16\-14.. असौ मया हतः शत्रुः हनिष्ये च अपरान् अपि . ईश्वरः अहम् अहं भोगी सिद्धः अहम् बलवान् सुखी .. 16\-14.. असौ शत्रुः मया हतः\, अपरान् च अपि हनिष्ये\, अहम् ईश्वरः\, अहं भोगी\, अहम् सिद्धः\, बलवान् सुखी ##(##च अहं अस्मि##)## . आढ्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मया . यक्ष्ये दास्यामि मोदिष्य इत्यज्ञानविमोहिताः .. 16\-15.. आढ्यः अभिजनवान् अस्मि कः अन्यः अस्ति सदृशः मया . यक्ष्ये दास्यामि मोदिष्ये इति अज्ञान\-विमोहिताः .. 16\-15.. आढ्यः अभिजनवान् अस्मि\, मया सदृशः कः अन्यः अस्ति##?## ##(##अहं##)## यक्ष्ये\, दास्यामि\, मोदिष्ये इति अज्ञान\-विमोहिताः ##(##ते सन्ति##)## . अनेकचित्तविभ्रान्ता मोहजालसमावृताः . प्रसक्ताः कामभोगेषु पतन्ति नरकेऽशुचौ .. 16\-16.. अनेक\-चित्त\-विभ्रान्ताः मोह\-जाल\-समावृताः . प्रसक्ताः काम\-भोगेषु पतन्ति नरके अशुचौ .. 16\-16.. अनेक\-चित्त\-विभ्रान्ताः मोह\-जाल\-समावृताः काम\-भोगेषु प्रसक्ताः\, अशुचौ नरके पतन्ति . आत्मसम्भाविताः स्तब्धा धनमानमदान्विताः . यजन्ते नामयज्ञैस्ते दम्भेनाविधिपूर्वकम् .. 16\-17.. आत्म\-सम्भाविताः स्तब्धाः धन\-मान\-मद\-अन्विताः . यजन्ते नाम\-यज्ञैः ते दम्भेन अविधि\-पूर्वकम् .. 16\-17.. आत्म\-सम्भाविताः स्तब्धाः धन\-मान\-मद\-अन्विताः\, ते दम्भेन अविधि\-पूर्वकम् नाम\-यज्ञैः यजन्ते . अहंकारं बलं दर्पं कामं क्रोधं च संश्रिताः . मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः .. 16\-18.. अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः . माम् आत्म\-पर\-देहेषु प्रद्विषन्तः अभ्यसूयकाः .. 16\-18.. अहंकारम् बलम् दर्पम् कामम् क्रोधम् च संश्रिताः आत्म\-पर\-देहेषु ##(##स्थितं##)## माम् प्रद्विषन्तः अभ्यसूयकाः ##(##ते भवन्ति##)## . तानहं द्विषतः क्रूरान्संसारेषु नराधमान् . क्षिपाम्यजस्रमशुभानासुरीष्वेव योनिषु .. 16\-19.. तान् अहम् द्विषतः क्रूरान् संसारेषु नराधमान् . क्षिपामि अजस्रम् अशुभान् आसुरीषु एव योनिषु .. 16\-19.. तान् द्विषतः क्रूरान्\, अशुभान्\, नराधमान् संसारेषु आसुरीषु एव योनिषु अजस्रम् अहम् क्षिपामि . आसुरीं योनिमापन्ना मूढा जन्मनि जन्मनि . मामप्राप्यैव कौन्तेय ततो यान्त्यधमां गतिम् .. 16\-20.. आसुरीम् योनिम् आपन्नाः मूढाः जन्मनि जन्मनि . माम् अप्राप्य एव कौन्तेय ततः यान्ति अधमाम् गतिम् .. 16\-20.. हे कौन्तेय##!## आसुरीम् योनिम् आपन्नाः जन्मनि जन्मनि मूढाः ##(##सन्तः##)## माम् अप्राप्य एव\, ततः अधमाम् गतिम् यान्ति . त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः . कामः क्रोधस्तथा लोभस्तस्मादेतत्त्रयं त्यजेत् .. 16\-21.. त्रिविधम् नरकस्य इदम् द्वारम् नाशनम् आत्मनः . कामः क्रोधः तथा लोभः तस्मात् एतत् त्रयम् त्यजेत् .. 16\-21.. कामः क्रोधः तथा लोभः इदम् त्रिविधम् आत्मनः नाशनम् नरकस्य द्वारम् ##(##अस्ति##)##\, तस्मात् एतत् त्रयम् त्यजेत् . एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः . आचरत्यात्मनः श्रेयस्ततो याति परां गतिम् .. 16\-22.. एतैः विमुक्तः कौन्तेय तमो\-द्वारैः त्रिभिः नरः . आचरति आत्मनः श्रेयः ततः याति पराम् गतिम् .. 16\-22.. हे कौन्तेय##!## एतैः त्रिभिः तमो\-द्वारैः विमुक्तः नरः\, आत्मनः श्रेयः आचरत्, ततः पराम् गतिम् याति . यः शास्त्रविधिमुत्सृज्य वर्तते कामकारतः . न स सिद्धिमवाप्नोति न सुखं न परां गतिम् .. 16\-23.. यः शास्त्र\-विधिम् उत्सृज्य वर्तते काम\-कारतः . न सः सिद्धिम् अवाप्नोति न सुखम् न पराम् गतिम् .. 16\-23.. यः शास्त्र\-विधिम् उत्सृज्य\, काम\-कारतः वर्तते\, सः न सिद्धिम्\, न सुखम्\, न ##(##च##)## पराम् गतिम् अवाप्नोति . तस्माच्छास्त्रं प्रमाणं ते कार्याकार्यव्यवस्थितौ . ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि .. 16\-24.. तस्मात् शास्त्रम् प्रमाणम् ते कार्य\-अकार्य\-व्यवस्थितौ . ज्ञात्वा शास्त्र\-विधान\-उक्तम् कर्म कर्तुम् इह अर्हसि .. 16\-24.. तस्मात् कार्य\-अकार्य\-व्यवस्थितौ ते शास्त्रम् प्रमाणम् ##(##अस्ति##)##\, शास्त्र\-विधान\-उक्तम् कर्म ज्ञात्वा ##(##तत् त्वं##)## इह कर्तुम् अर्हसि . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे दैवासुरसम्पद्विभागयोगो नाम षोडशोऽध्यायः .. 16.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे दैव\-आसुर\-सम्पत्\-विभाग\-योगः नाम षोडशः अध्यायः .. \medskip\hrule\medskip अथ सप्तदशोऽध्यायः . श्रद्धात्रयविभागयोगः अथ सप्तदशः अध्यायः . श्रद्धा\-त्रय\-विभाग\-योगः अर्जुन उवाच . अर्जुनः उवाच . ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः . तेषां निष्ठा तु का कृष्ण सत्त्वमाहो रजस्तमः .. 17\-1.. ये शास्त्र\-विधिम् उत्सृज्य यजन्ते श्रद्धया अन्विताः . तेषाम् निष्ठा तु का कृष्ण सत्त्वम् आहो रजः तमः .. 17\-1.. हे कृष्ण##!## ये शास्त्र\-विधिम् उत्सृज्य\, श्रद्धया अन्विताः ##(##सन्तः##)## यजन्ते\, तेषां तु का निष्ठा##?## सत्त्वम् रजः आहो तमः ##?## श्रीभगवानुवाच श्रीभगवान् उवाच . त्रिविधा भवति श्रद्धा देहिनां सा स्वभावजा . सात्त्विकी राजसी चैव तामसी चेति तां शृणु .. 17\-2.. त्रिविधा भवति श्रद्धा देहिनाम् सा स्वभावजा . सात्त्विकी राजसी च एव तामसी च इति ताम् शृणु .. 17\-2.. देहिनाम् ##(##या##)## स्वभावजा श्रद्धा\, सा सात्त्विकी च राजसी ##(##च##)## तामसी च एव इति त्रिविधा भवति\, ताम् शृणु . सत्त्वानुरूपा सर्वस्य श्रद्धा भवति भारत . श्रद्धामयोऽयं पुरुषो यो यच्छ्रद्धः स एव सः .. 17\-3.. सत्त्व\-अनुरूपा सर्वस्य श्रद्धा भवति भारत . श्रद्धामयः अयम् पुरुषः यः यत् श्रद्धः सः एव सः .. 17\-3.. हे भारत##!## सर्वस्य सत्त्व\-अनुरूपा श्रद्धा भवति\, अयम् पुरुषः श्रद्धामयः ##(##अस्ति##)##\, यः यत् श्रद्धः ##(##भवति##)##\, सः एव सः . यजन्ते सात्त्विका देवान्यक्षरक्षांसि राजसाः . प्रेतान्भूतगणांश्चान्ये यजन्ते तामसा जनाः .. 17\-4.. यजन्ते सात्त्विकाः देवान् यक्ष\-रक्षांसि राजसाः . प्रेतान् भूतगणान् च अन्ये यजन्ते तामसाः जनाः .. 17\-4.. सात्त्विकाः देवान् यजन्ते\, राजसाः यक्ष\-रक्षांसि ##(##यजन्ते##)##\, अन्ये तामसाः जनाः प्रेतान् भूतगणान् च यजन्ते . अशास्त्रविहितं घोरं तप्यन्ते ये तपो जनाः . दम्भाहंकारसंयुक्ताः कामरागबलान्विताः .. 17\-5.. कर्षयन्तः शरीरस्थं भूतग्राममचेतसः . मां चैवान्तःशरीरस्थं तान्विद्ध्यासुरनिश्चयान् .. 17\-6.. अशास्त्र\-विहितम् घोरम् तप्यन्ते ये तपः जनाः . दम्भ\-अहंकार\-संयुक्ताः काम\-राग\-बल\-अन्विताः .. 17\-5.. कर्षयन्तः शरीरस्थम् भूत\-ग्रामम् अचेतसः . माम् च एव अन्तः\-शरीरस्थम् तान् विद्धि आसुर\-निश्चयान् .. 17\-6.. दम्भ\-अहंकार\-संयुक्ताः काम\-राग\-बल\-अन्विताः ये जनाः अशास्त्र\-विहितम् घोरम् तपः तप्यन्ते\, अचेतसः च ##(##ये##)## शरीरस्थम् भूत\-ग्रामम् अन्तः\-शरीरस्थम् माम् एव कर्षयन्तः तान् आसुर\-निश्चयान् विद्धि . आहारस्त्वपि सर्वस्य त्रिविधो भवति प्रियः . यज्ञस्तपस्तथा दानं तेषां भेदमिमं शृणु .. 17\-7.. आहारः तु अपि सर्वस्य त्रिविधः भवति प्रियः . यज्ञः तपः तथा दानम् तेषाम् भेदम् इमम् शृणु .. 17\-7.. सर्वस्य प्रियः आहारः अपि तु त्रिविधः भवति\, तथा यज्ञः\, तपः\, दानम् ##(##च सर्वस्य त्रिविधं भवति\, त्वं##)## तेषाम् इमम् भेदम् शृणु . आयुःसत्त्वबलारोग्यसुखप्रीतिविवर्धनाः . रस्याः स्निग्धाः स्थिरा हृद्या आहाराः सात्त्विकप्रियाः .. 17\-8.. आयुः\-सत्त्व\-बल\-आरोग्य\-सुख\-प्रीति\-विवर्धनाः . रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक\-प्रियाः .. 17\-8.. आयुः\-सत्त्व\-बल\-आरोग्य\-सुख\-प्रीति\-विवर्धनाः\, रस्याः स्निग्धाः स्थिराः हृद्याः आहाराः सात्त्विक\-प्रियाः ##(##सन्ति##)##. कट्वम्ललवणात्युष्णतीक्ष्णरूक्षविदाहिनः . आहारा राजसस्येष्टा दुःखशोकामयप्रदाः .. 17\-9.. कट्वम्ल\-लवण\-अति\-उष्ण\-तीक्ष्ण\-रूक्ष\-विदाहिनः . आहाराः राजसस्य इह्टाः दुःख\-शोक\-आमय\-प्रदाः .. 17\-9.. कट्वम्ल\-लवण\-अति\-उष्ण\-तीक्ष्ण\-रूक्ष\-विदाहिनः दुःख\-शोक\-आमय\-प्रदाः आहाराः राजसस्य इह्टाः ##(##भवति##)## . यातयामं गतरसं पूति पर्युषितं च यत् . उच्छिष्टमपि चामेध्यं भोजनं तामसप्रियम् .. 17\-10.. यातयामम् गत\-रसम् पूति पर्युषितम् च यत् . उच्छिष्टम् अपि च अमेध्यम् भोजनम् तामस\-प्रियम् .. 17\-10.. यत् यातयामम्\, गत\-रसम्\, पूति\, पर्युषितम् च उच्छिष्टम् अपि च अमेध्यम् भोजनम् ##(##तत्##)## तामस\-प्रियम् ##(##अस्ति##)## . अफलाकाङ्क्षिभिर्यज्ञो विधिदृष्टो य इज्यते . यष्टव्यमेवेति मनः समाधाय स सात्त्विकः .. 17\-11.. अफल\-आकाङ्क्षिभिः यज्ञः विधि\-दृष्टः यः इज्यते . यष्टव्यम् एव इति मनः समाधाय सः सात्त्विकः .. 17\-11.. अफल\-आकाङ्क्षिभिः ##(##पुरुषैः##)## यष्टव्यम् एव इति मनः समाधाय विधि\-दृष्टः यः यज्ञः इज्यते\, सः सात्त्विकः ##(##यज्ञः मतः##)## . अभिसन्धाय तु फलं दम्भार्थमपि चैव यत् . इज्यते भरतश्रेष्ठ तं यज्ञं विद्धि राजसम् .. 17\-12.. अभिसन्धाय तु फलम् दम्भार्थम् अपि च एव यत् . इज्यते भरत\-श्रेष्ठ तम् यज्ञम् विद्धि राजसम् .. 17\-12.. हे भरत\-श्रेष्ठ##!## फलम् तु अभिसन्धाय\, अपि च दम्भार्थम् एव यत् इज्यते\, तम् यज्ञम् राजसम् विद्धि . विधिहीनमसृष्टान्नं मन्त्रहीनमदक्षिणम् . श्रद्धाविरहितं यज्ञं तामसं परिचक्षते .. 17\-13.. विधि\-हीनम् असृष्ट\-अन्नम् मन्त्र\-हीनम् अदक्षिणम् . श्रद्धा\-विरहितम् यज्ञम् तामसम् परिचक्षते .. 17\-13.. विधि\-हीनम्\, असृष्ट\-अन्नम्\, मन्त्र\-हीनम्\, अदक्षिणम्\, श्रद्धा\-विरहितम्\, ##(##च##)## यज्ञम् तामसम् परिचक्षते . देवद्विजगुरुप्राज्ञपूजनं शौचमार्जवम् . ब्रह्मचर्यमहिंसा च शारीरं तप उच्यते .. 17\-14.. देव\-द्विज\-गुरु\-प्राज्ञ\-पूजनम् शौचम् आर्जवम् . ब्रह्मचर्यम् अहिंसा च शारीरम् तपः उच्यते .. 17\-14.. देव\-द्विज\-गुरु\-प्राज्ञ\-पूजनम्\, शौचम्\, आर्जवम्\, ब्रह्मचर्यम्\, अहिंसा च ##(##इति##)## शारीरम् तपः उच्यते . अनुद्वेगकरं वाक्यं सत्यं प्रियहितं च यत् . स्वाध्यायाभ्यसनं चैव वाङ्मयं तप उच्यते .. 17\-15.. अनुद्वेगकरम् वाक्यम् सत्यम् प्रिय\-हितम् च यत् . स्वाध्याय\-अभ्यसनम् च एव वाङ्मयम् तपः उच्यते .. 17\-15.. यत् अनुद्वेगकरम् सत्यम् प्रिय\-हितम् वाक्यम् च ##(##यत्##)## स्वाध्याय\-अभ्यसनम् च\, ##(##तत्##)## एव वाङ्मयम् तपः ##(##इति##)## उच्यते . मनः प्रसादः सौम्यत्वं मौनमात्मविनिग्रहः . भावसंशुद्धिरित्येतत्तपो मानसमुच्यते .. 17\-16.. मनः\-प्रसादः सौम्यत्वम् मौनम् आत्म\-विनिग्रहः . भाव\-संशुद्धिः इति एतत् तपः मानसम् उच्यते .. 17\-16.. मनः\-प्रसादः सौम्यत्वम्\, मौनम्\, आत्म\-विनिग्रहः\, भाव\-संशुद्धिः इति एतत् मानसम् तपः उच्यते . श्रद्धया परया तप्तं तपस्तत्त्रिविधं नरैः . अफलाकाङ्क्षिभिर्युक्तैः सात्त्विकं परिचक्षते .. 17\-17.. श्रद्धया परया तप्तम् तपः तत् त्रिविधम् नरैः . अफल\-आकाङ्क्षिभिः युक्तैः सात्त्विकम् परिचक्षते .. 17\-17.. अफल\-आकाङ्क्षिभिः युक्तैः नरैः परया श्रद्धया तप्तम् ##(##यत्##)## त्रिविधम् तपः\, तत् सात्त्विकम् परिचक्षते . सत्कारमानपूजार्थं तपो दम्भेन चैव यत् . क्रियते तदिह प्रोक्तं राजसं चलमध्रुवम् .. 17\-18.. सत्कार\-मान\-पूजार्थम् तपः दम्भेन च एव यत् . क्रियते तत् इह प्रोक्तम् राजसम् चलम् अध्रुवम् .. 17\-18.. सत्कार\-मान\-पूजार्थम् दम्भेन च एव यत् तपः क्रियते\, तत् इह राजसम्\, चलम्\, अध्रुवम् प्रोक्तम् . मूढग्राहेणात्मनो यत्पीडया क्रियते तपः . परस्योत्सादनार्थं वा तत्तामसमुदाहृतम् .. 17\-19.. मूढ\-ग्राहेण आत्मनः यत् पीडया क्रियते तपः . परस्य उत्सादनार्थम् वा तत् तामसम् उदाहृतम् .. 17\- 19.. मूढ\-ग्राहेण आत्मनः पीडया परस्य उत्सादनार्थम् वा यत् तपः क्रियते\, तत् तामसम् उदाहृतम् . दातव्यमिति यद्दानं दीयतेऽनुपकारिणे . देशे काले च पात्रे च तद्दानं सात्त्विकं स्मृतम् .. 17\-20.. दातव्यम् इति यत् दानम् दीयते अनुपकारिणे . देशे काले च पात्रे च तत् दानम् सात्त्विकम् स्मृतम् .. 17\-20.. दातव्यम् इति यत् दानम् देशे च काले च पात्रे ##(##च##)## अनुपकारिणे दीयते\, तत् दानम् सात्त्विकम् स्मृतम् . यत्तु प्रत्युपकारार्थं फलमुद्दिश्य वा पुनः . दीयते च परिक्लिष्टं तद्दानं राजसं स्मृतम् .. 17\-21.. यत् तु प्रति\-उपकारार्थम् फलम् उद्दिश्य वा पुनः . दीयते च परिक्लिष्टम् तत् दानम् राजसम् स्मृतम् .. 17\-21.. यत् तु प्रति\-उपकारार्थम्\, फलम् उद्दिश्य\, वा पुनः परिक्लिष्टम् च दीयते\, तत् दानम् राजसम् स्मृतम् . अदेशकाले यद्दानमपात्रेभ्यश्च दीयते . असत्कृतमवज्ञातं तत्तामसमुदाहृतम् .. 17\-22.. अदेश\-काले यत् दानम् अपात्रेभ्यः च दीयते . असत्कृतम् अवज्ञातम् तत् तामसम् उदाहृतम् .. 17\-22.. यत् दानम् असत्कृतम् अवज्ञातम्\, अदेश\-काले अपात्रेभ्यः च दीयते\, तत् तामसम् उदाहृतम् . आऊंतत्सदिति निर्देशो ब्रह्मणस्त्रिविधः स्मृतः . ब्राह्मणास्तेन वेदाश्च यज्ञाश्च विहिताः पुरा .. 17\-23.. AUM तत् सत् इति निर्देशः ब्रह्मणः त्रिविधः स्मृतः . ब्राह्मणाः तेन वेदाः च यज्ञाः च विहिताः पुरा .. 17\-23.. AUM तत् सत् इति ब्रह्मणः त्रिविधः निर्देशः स्मृतः तेन ब्राह्मणाः वेदाः च यज्ञाः च पुरा विहिताः . तस्मादोमित्युदाहृत्य यज्ञदानतपःक्रियाः . प्रवर्तन्ते विधानोक्ताः सततं ब्रह्मवादिनाम् .. 17\-24.. तस्मात् OM इति उदाहृत्य यज्ञ\-दान\-तपः\-क्रियाः . प्रवर्तन्ते विधान\-उक्ताः सततम् ब्रह्म\-वादिनाम् .. 17\-24.. तस्मात् ब्रह्म\-वादिनाम् विधान\-उक्ताः यज्ञ\-दान\-तपः\-क्रियाः OM इति उदाहृत्य सततम् प्रवर्तन्ते . तदित्यनभिसन्धाय फलं यज्ञतपःक्रियाः . दानक्रियाश्च विविधाः क्रियन्ते मोक्षकाङ्क्षिभिः .. 17\-25.. तत् इति अनभिसन्धाय फलम् यज्ञ\-तपः\-क्रियाः . दान\-क्रियाः च विविधाः क्रियन्ते मोक्ष\-काङ्क्षिभिः .. 17\-25.. मोक्ष\-काङ्क्षिभिः तत् इति ##(##उदाहृत्य##)## फलम् अनभिसन्धाय विविधाः यज्ञ\-तपः\-क्रियाः दान\-क्रियाः च क्रियन्ते . सद्भावे साधुभावे च सदित्येतत्प्रयुज्यते . प्रशस्ते कर्मणि तथा सच्छब्दः पार्थ युज्यते .. 17\-26.. सत्\-भावे साधु\-भावे च सत् इति एतत् प्रयुज्यते . प्रशस्ते कर्मणि तथा सत् शब्दः पार्थ युज्यते .. 17\-26.. ##(##ज्ञानिभिः##)## सत् इति एतत् सत्\-भावे च साधु\-भावे च प्रयुज्यते\, तथा हे पार्थ##!## प्रशस्ते कर्मणि सत् शब्दः युज्यते . यज्ञे तपसि दाने च स्थितिः सदिति चोच्यते . कर्म चैव तदर्थीयं सदित्येवाभिधीयते .. 17\-27.. यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते . कर्म च एव तत्\-अर्थीयम् सत् इति एव अभिधीयते .. 17\-27.. यज्ञे तपसि दाने च स्थितिः सत् इति च उच्यते . तत्\-अर्थीयम् च एव कर्म सत् इति एव अभिधीयते . अश्रद्धया हुतं दत्तं तपस्तप्तं कृतं च यत् . असदित्युच्यते पार्थ न च तत्प्रेत्य नो इह .. 17\-28.. अश्रद्धया हुतम् दत्तम् तपः तप्तम् कृतम् च यत् . असत् इति उच्यते पार्थ न च तत् प्रेत्य नो इह .. 17\-28.. हे पार्थ##!## अश्रद्धया हुतम् दत्तम्\, तपः तप्तम्\, यत् च कृतम्\, तत् असत् इति उच्यते\; ##(##तत्##)## प्रेत्य\, इह ##(##अपि##)## च न ##(##फलप्रदं##)## नो ##(##भवति##)## . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे श्रद्धात्रयविभागयोगो नाम सप्तदशोऽध्यायः .. 17.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे श्रद्धा\-त्रय\-विभाग\-योगः नाम सप्तदशः अध्यायः .. 17.. \medskip\hrule\medskip अथाष्टादशोऽध्यायः . मोक्षसंन्यासयोगः . अथ अष्टादशः अध्यायः . मोक्ष\-संन्यास\-योगः . अर्जुन उवाच . अर्जुनः उवाच . संन्यासस्य महाबाहो तत्त्वमिच्छामि वेदितुम् . त्यागस्य च हृषीकेश पृथक्केशिनिषूदन .. 18\-1.. संन्यासस्य महा\-बाहो तत्त्वम् इच्छामि वेदितुम् . त्यागस्य च हृषीकेश पृथक् केशि\-निषूदन .. 18\-1.. हे महा\-बाहो##!## हे केशि\-निषूदन हृषीकेश ##!## ##(##अहं##)## संन्यासस्य त्यागस्य च तत्त्वम् पृथक् वेदितुम् इच्छामि . श्रीभगवानुवाच . श्रीभगवान् उवाच . काम्यानां कर्मणां न्यासं संन्यासं कवयो विदुः . सर्वकर्मफलत्यागं प्राहुस्त्यागं विचक्षणाः .. 18\-2.. काम्यानाम् कर्मणाम् न्यासम् संन्यासम् कवयः विदुः . सर्व\-कर्म\-फल\-त्यागम् प्राहुः त्यागम् विचक्षणाः .. 18\-2.. कवयः काम्यानाम् कर्मणाम् न्यासम् संन्यासम् विदुः\, विचक्षणाः ##(##च##)## सर्व\-कर्म\-फल\-त्यागम् त्यागम् प्राहुः . त्याज्यं दोषवदित्येके कर्म प्राहुर्मनीषिणः . यज्ञदानतपःकर्म न त्याज्यमिति चापरे .. 18\-3.. त्याज्यम् दोषवत् इति एके कर्म प्राहुः मनीषिणः . यज्ञ\-दान\-तपः\-कर्म न त्याज्यम् इति च अपरे .. 18\-3.. एके मनीषिणः कर्म दोषवत् ##(##अस्ति तस्मात्##)## त्याज्यम् इति प्राहुः\, अपरे च यज्ञ\-दान\-तपः\-कर्म न त्याज्यम् इति ##(##आहुः##)##. निश्चयं शृणु मे तत्र त्यागे भरतसत्तम . त्यागो हि पुरुषव्याघ्र त्रिविधः सम्प्रकीर्तितः .. 18\-4.. निश्चयम् शृणु मे तत्र त्यागे भरतसत्तम . त्यागः हि पुरुष\-व्याघ्र त्रिविधः सम्प्रकीर्तितः .. 18\-4.. हे भरतसत्तम##!## तत्र त्यागे मे निश्चयम् शृणु . हे पुरुष\-व्याघ्र##!## त्यागः हि त्रिविधः सम्प्रकीर्तितः ##(##अस्ति##)##. यज्ञदानतपःकर्म न त्याज्यं कार्यमेव तत् . यज्ञो दानं तपश्चैव पावनानि मनीषिणाम् .. 18\-5.. यज्ञ\-दान\-तपः\-कर्म न त्याज्यम् कार्यम् एव तत् . यज्ञः दानम् तपः च एव पावनानि मनीषिणाम् .. 18\-5.. यज्ञ\-दान\-तपः\-कर्म न त्याज्यम् तत् कार्यम् एव . यज्ञः दानम् तपः च ##(##एतानि##)## मनीषिणाम् पावनानि एव ##(##सन्ति##)## . एतान्यपि तु कर्माणि सङ्गं त्यक्त्वा फलानि च . कर्तव्यानीति मे पार्थ निश्चितं मतमुत्तमम् .. 18\-6.. एतानि अपि तु कर्माणि सङ्गम् त्यक्त्वा फलानि च . कर्तव्यानि इति मे पार्थ निश्चितम् मतम् उत्तमम् .. 18\-6.. अपि तु एतानि कर्माणि सङ्गम् फलानि च त्यक्त्वा कर्तव्यानि इति\, हे पार्थ##!## मे निश्चितम् उत्तमम् मतम् ##(##अस्ति##)## . नियतस्य तु संन्यासः कर्मणो नोपपद्यते . मोहात्तस्य परित्यागस्तामसः परिकीर्तितः .. 18\-7.. नियतस्य तु संन्यासः कर्मणः न उपपद्यते . मोहात् तस्य परित्यागः तामसः परिकीर्तितः .. 18\-7.. नियतस्य कर्मणः तु संन्यासः न उपपद्यते . मोहात् तस्य परित्यागः तामसः परिकीर्तितः . दुःखमित्येव यत्कर्म कायक्लेशभयात्त्यजेत् . स कृत्वा राजसं त्यागं नैव त्यागफलं लभेत् .. 18\-8.. दुःखम् इति एव यत् कर्म काय\-क्लेश\-भयात् त्यजेत् . सः कृत्वा राजसम् त्यागम् न एव त्याग\-फलम् लभेत् .. 18\-8.. ##(##यः##)## दुःखम् इति ##(##मत्वा##)## एव यत् कर्म काय\-क्लेश\-भयात् त्यजेत्\, सः राजसम् त्यागम् कृत्वा त्याग\-फलम् न एव लभेत् . कार्यमित्येव यत्कर्म नियतं क्रियतेऽर्जुन . सङ्गं त्यक्त्वा फलं चैव स त्यागः सात्त्विको मतः .. 18\-9.. कार्यम् इति एव यत् कर्म नियतम् क्रियते अर्जुन . सङ्गम् त्यक्त्वा फलम् च एव सः त्यागः सात्त्विकः मतः .. 18\-9.. हे अर्जुन##!## कार्यम् इति ##(##मत्वा##)## एव यत् नियतम् कर्म\, सङ्गम् फलम् च एव त्यक्त्वा क्रियते\, सः त्यागः सात्त्विकः मतः . न द्वेष्ट्यकुशलं कर्म कुशले नानुषज्जते . त्यागी सत्त्वसमाविष्टो मेधावी छिन्नसंशयः .. 18\-10.. न द्वेष्टि अकुशलम् कर्म कुशले न अनुषज्जते . त्यागी सत्त्व\-समाविष्टः मेधावी छिन्न\-संशयः .. 18\-10.. ##(##सः##)## त्यागी सत्त्व\-समाविष्टः मेधावी छिन्न\-संशयः ##(##च भवति सः##)## अकुशलम् कर्म न द्वेष्टि\, कुशले ##(##च##)## न अनुषज्जते . न हि देहभृता शक्यं त्यक्तुं कर्माण्यशेषतः . यस्तु कर्मफलत्यागी स त्यागीत्यभिधीयते .. 18\-11.. न हि देह\-भृता शक्यम् त्यक्तुम् कर्माणि अशेषतः . यः तु कर्म\-फल\-त्यागी सः त्यागी इति अभिधीयते .. 18\-11.. देह\-भृता अशेषतः कर्माणि त्यक्तुम् न शक्यम्\, यः तु हि कर्म\-फल\-त्यागी सः त्यागी इति अभिधीयते . अनिष्टमिष्टं मिश्रं च त्रिविधं कर्मणः फलम् . भवत्यत्यागिनां प्रेत्य न तु संन्यासिनां क्वचित् .. 18\-12.. अनिष्टम् इष्टम् मिश्रम् च त्रिविधम् कर्मणः फलम् . भवति अत्यागिनाम् प्रेत्य न तु संन्यासिनाम् क्वचित् .. 18\-12.. अनिष्टम्\, इष्टम्\, मिश्रम् च ##(##इति##)## त्रिविधम् कर्मणः फलम् प्रेत्य अत्यागिनाम् भवति\, संन्यासिनाम् तु क्वचित् न ##(##भवति##)##. पञ्चैतानि महाबाहो कारणानि निबोध मे . साङ्ख्ये कृतान्ते प्रोक्तानि सिद्धये सर्वकर्मणाम् .. 18\-13.. पञ्च एतानि महा\-बाहो कारणानि निबोध मे . साङ्ख्ये कृत\-अन्ते प्रोक्तानि सिद्धये सर्व\-कर्मणाम् .. 18\-13.. हे महा\-बाहो##!## सर्व\-कर्मणाम् सिद्धये कृत\-अन्ते साङ्ख्ये प्रोक्तानि एतानि पञ्च कारणानि मे निबोध . अधिष्ठानं तथा कर्ता करणं च पृथग्विधम् . विविधाश्च पृथक्चेष्टा दैवं चैवात्र पञ्चमम् .. 18\-14.. अधिष्ठानम् तथा कर्ता करणम् च पृथक्\-विधम् . विविधाः च पृथक् चेष्टाः दैवम् च एव अत्र पञ्चमम् .. 18\-14.. अधिष्ठानम्\, तथा कर्ता च\, पृथक्\-विधम् करणम् च\, विविधाः पृथक् चेष्टाः\, अत्र दैवम् पञ्चमम् एव ##(##भवति##)##. शरीरवाङ्मनोभिर्यत्कर्म प्रारभते नरः . न्याय्यं वा विपरीतं वा पञ्चैते तस्य हेतवः .. 18\-15.. शरीर\-वाक्\-मनोभिः यत् कर्म प्रारभते नरः . न्याय्यम् वा विपरीतं वा पञ्च एते तस्य हेतवः .. 18\-15.. नरः शरीर\-वाक्\-मनोभिः न्याय्यम् वा विपरीतं वा यत् कर्म प्रारभते\, तस्य एते पञ्च हेतवः ##(##सन्ति##)## . तत्रैवं सति कर्तारमात्मानं केवलं तु यः . पश्यत्यकृतबुद्धित्वान्न स पश्यति दुर्मतिः .. 18\-16.. तत्र एवम् सति कर्तारम् आत्मानम् केवलम् तु यः . पश्यति अकृत\-बुद्धित्वात् न सः पश्यति दुर्मतिः .. 18\-16.. तत्र एवम् सति यः तु केवलम् आत्मानम् कर्तारम् पश्यति\, सः दुर्मतिः अकृत\-बुद्धित्वात् न पश्यति . यस्य नाहंकृतो भावो बुद्धिर्यस्य न लिप्यते . हत्वाऽपि स इमाँल्लोकान्न हन्ति न निबध्यते .. 18\-17.. यस्य न अहंकृतः भावः बुद्धिः यस्य न लिप्यते . हत्वा अपि सः इमान् लोकान् न हन्ति न निबध्यते .. 18\-17.. यस्य अहंकृतः भावः न\, यस्य बुद्धिः न लिप्यते\, सः इमान् लोकान् हत्वा अपि न हन्ति\, न निबध्यते . ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना . करणं कर्म कर्तेति त्रिविधः कर्मसंग्रहः .. 18\-18.. ज्ञानम् ज्ञेयम् परिज्ञाता त्रिविधा कर्म\-चोदना . करणम् कर्म कर्ता इति त्रिविधः कर्म\-संग्रहः .. 18\-18.. ज्ञानम्\, ज्ञेयम्\, परिज्ञाता इति त्रिविधा कर्म\-चोदना ##(##अस्ति##)## . करणम्\, कर्म\, कर्ता ##(##इति##)## त्रिविधः कर्म\-संग्रहः ##(##अस्ति##)## . ज्ञानं कर्म च कर्ता च त्रिधैव गुणभेदतः . प्रोच्यते गुणसङ्ख्याने यथावच्छृणु तान्यपि .. 18\-19.. ज्ञानम् कर्म च कर्ता च त्रिधा एव गुण\-भेदतः . प्रोच्यते गुण\-सङ्ख्याने यथावत् शृणु तानि अपि .. 18\-19.. ज्ञानम्\, कर्म च कर्ता च त्रिधा एव गुण\-भेदतः गुण\-सङ्ख्याने प्रोच्यते\, तानि अपि यथावत् शृणु . सर्वभूतेषु येनैकं भावमव्ययमीक्षते . अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् .. 18\-20.. सर्व\-भूतेषु येन एकम् भावम् अव्ययम् ईक्षते . अविभक्तम् विभक्तेषु तत् ज्ञानम् विद्धि सात्त्विकम् .. 18\-20.. येन ##(##जीवः##)## विभक्तेषु सर्व\-भूतेषु अविभक्तम्\, एकम् अव्ययम् भावम् ईक्षते\, तत् ज्ञानम् सात्त्विकम् विद्धि . पृथक्त्वेन तु यज्ज्ञानं नानाभावान्पृथग्विधान् . वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् .. 18\-21.. पृथक्त्वेन तु यत् ज्ञानम् नाना\-भावान् पृथक्\-विधान् . वेत्ति सर्वेषु भूतेषु तत् ज्ञानम् विद्धि राजसम् .. 18\-21.. यत् ज्ञानम् पृथक्त्वेन सर्वेषु भूतेषु तु पृथक्\-विधान् नाना\-भावान् वेत्ति\, तत् ज्ञानम् राजसम् विद्धि . यत्तु कृत्स्नवदेकस्मिन्कार्ये सक्तमहइतुकम् . अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् .. 18\-22.. यत् तु कृत्स्नवत् एकस्मिन् कार्ये सक्तम् अहइतुकम् . अतत्त्वार्थवत् अल्पम् च तत् तामसम् उदाहृतम् .. 18\-22.. यत् तु एकस्मिन् कार्ये कृत्स्नवत् सक्तम् अहइतुकम् अतत्त्वार्थवत् अल्पम् च\, तत्##(##ज्ञानं##)## तामसम् उदाहृतम् . नियतं सङ्गरहितमरागद्वेषतः कृतम् . अफलप्रेप्सुना कर्म यत्तत्सात्त्विकमुच्यते .. 18\-23.. नियतम् सङ्ग\-रहितम् अराग\-द्वेषतः कृतम् . अफल\-प्रेप्सुना कर्म यत् तत् सात्त्विकम् उच्यते .. 18\-23.. अफल\-प्रेप्सुना यत् नियतम् कर्म सङ्ग\-रहितम् अराग\-द्वेषतः कृतम्\, तत् सात्त्विकम् उच्यते . यत्तु कामेप्सुना कर्म साहंकारेण वा पुनः . क्रियते बहुलायासं तद्राजसमुदाहृतम् .. 18\-24.. यत् तु काम\-ईप्सुना कर्म साहंकारेण वा पुनः . क्रियते बहुल आयासम् तत् राजसम् उदाहृतम् .. 18\-24.. पुनः यत् तु काम\-ईप्सुना\, साहंकारेण वा बहुल आयासम् कर्म क्रियते\, तत् राजसम् उदाहृतम् . अनुबन्धं क्षयं हिंसामनपेक्ष्य च पौरुषम् . मोहादारभ्यते कर्म यत्तत्तामसमुच्यते .. 18\-25.. अनुबन्धम् क्षयम् हिंसाम् अनपेक्ष्य च पौरुषम् . मोहात् आरभ्यते कर्म यत् तत् तामसम् उच्यते .. 18\-25.. अनुबन्धम् क्षयम् हिंसाम् पौरुषम् च अनपेक्ष्य यत् कर्म मोहात् आरभ्यते\, तत् तामसम् उच्यते . मुक्तसङ्गोऽनहंवादी धृत्युत्साहसमन्वितः . सिद्ध्यसिद्ध्योर्निर्विकारः कर्ता सात्त्विक उच्यते .. 18\-26.. मुक्त\-सङ्गः अनहं\-वादी धृति\-उत्साह\-समन्वितः . सिद्धि\-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते .. 18\-26.. मुक्त\-सङ्गः\, अनहं\-वादी\, धृति\-उत्साह\-समन्वितः\, सिद्धि\-असिद्ध्योः निर्विकारः कर्ता सात्त्विकः उच्यते . रागी कर्मफलप्रेप्सुर्लुब्धो हिंसात्मकोऽशुचिः . हर्षशोकान्वितः कर्ता राजसः परिकीर्तितः .. 18\-27.. रागी कर्म\-फल\-प्रेप्सुः लुब्धः हिंसात्मकः अशुचिः . हर्ष\-शोक\-अन्वितः कर्ता राजसः परिकीर्तितः .. 18\-27.. रागी\, कर्म\-फल\-प्रेप्सुः\, लुब्धः\, हिंसात्मकः\, अशुचिः\, हर्ष\-शोक\-अन्वितः कर्ता राजसः परिकीर्तितः . अयुक्तः प्राकृतः स्तब्धः शठो नैष्कृतिकोऽलसः . विषादी दीर्घसूत्री च कर्ता तामस उच्यते .. 18\-28.. अयुक्तः प्राकृतः स्तब्धः शठः नैष्कृतिकः अलसः . विषादी दीर्घ\-सूत्री च कर्ता तामसः उच्यते .. 18\-28.. अयुक्तः\, प्राकृतः\, स्तब्धः\, शठः\, नैष्कृतिकः\, अलसः\, विषादी\, दीर्घ\-सूत्री च कर्ता तामसः उच्यते . बुद्धेर्भेदं धृतेश्चैव गुणतस्त्रिविधं शृणु . प्रोच्यमानमशेषेण पृथक्त्वेन धनञ्जय .. 18\-29.. बुद्धेः भेदम् धृतेः च एव गुणतः त्रिविधम् शृणु . प्रोच्यमानम् अशेषेण पृथक्त्वेन धनञ्जय .. 18\-29.. हे धनञ्जय##!## बुद्धेः धृतेः च एव गुणतः त्रिविधम् भेदम् अशेषेण पृथक्त्वेन प्रोच्यमानम् शृणु . प्रवृत्तिं च निवृत्तिं च कार्याकार्ये भयाभये . बन्धं मोक्षं च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. 18\-30.. प्रवृत्तिम् च निवृत्तिम् च कार्य\-अकार्ये भय\-अभये . बन्धम् मोक्षम् च या वेत्ति बुद्धिः सा पार्थ सात्त्विकी .. 18\-30.. हे पार्थ##!## या बुद्धिः प्रवृत्तिम् च निवृत्तिम् कार्य\-अकार्ये भय\-अभये च बन्धम् मोक्षम् च वेत्ति\, सा सात्त्विकी ##(##मता##)##. यया धर्ममधर्मं च कार्यं चाकार्यमेव च . अयथावत्प्रजानाति बुद्धिः सा पार्थ राजसी .. 18\-31.. यया धर्मम् अधर्मम् च कार्यम् च अकार्यम् एव च . अयथावत् प्रजानाति बुद्धिः सा पार्थ राजसी .. 18\-31.. हे पार्थ##!## यया च ##(##बुद्ध्या जीवः##)## धर्मम् अधर्मम् च\, कार्यम् अकार्यम् च\, अयथावत् एव प्रजानाति सा बुद्धिः राजसी ##(##मता##)##. अधर्मं धर्ममिति या मन्यते तमसावृता . सर्वार्थान्विपरीतांश्च बुद्धिः सा पार्थ तामसी .. 18\-32.. अधर्मम् धर्मम् इति या मन्यते तमसा आवृता . सर्व\-अर्थान् विपरीतान् च बुद्धिः सा पार्थ तामसी .. 18\-32.. हे पार्थ##!## या तमसा आवृता ##(##बुद्धिः##)## अधर्मम् धर्मम् सर्व\-अर्थान् विपरीतान् च इति मन्यते\, सा बुद्धिः तामसी ##(##स्मृता##)## . धृत्या यया धारयते मनःप्राणेन्द्रियक्रियाः . योगेनाव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. 18\-33.. धृत्या यया धारयते मनः\-प्राण\-इन्द्रिय\-क्रियाः . योगेन अव्यभिचारिण्या धृतिः सा पार्थ सात्त्विकी .. 18\-33.. हे पार्थ##!## ##(##नरः##)## यया अव्यभिचारिण्या धृत्या मनः\-प्राण\-इन्द्रिय\-क्रियाः योगेन धारयते\, सा धृतिः सात्त्विकी ##(##अस्ति##)## . यया तु धर्मकामार्थान्धृत्या धारयतेऽर्जुन . प्रसङ्गेन फलाकाङ्क्षी धृतिः सा पार्थ राजसी .. 18\-34.. यया तु धर्म\-काम\-अर्थान् धृत्या धारयते अर्जुन . प्रसङ्गेन फल\-आकाङ्क्षी धृतिः सा पार्थ राजसी .. 18\-34.. हे अर्जुन##!## यया धृत्या प्रसङ्गेन फल\-आकाङ्क्षी तु ##(##सन्##)## धर्म\-काम\-अर्थान् ##(##नरः##)## धारयते\, हे पार्थ##!## सा धृतिः राजसी ##(##अस्ति##)## . यया स्वप्नं भयं शोकं विषादं मदमेव च . न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी .. 18\-35.. यया स्वप्नम् भयम् शोकम् विषादम् मदम् एव च . न विमुञ्चति दुर्मेधा धृतिः सा पार्थ तामसी .. 18\-35.. हे पार्थ##!## दुर्मेधा ##(##नरः##)## यया स्वप्नम्\, भयम्\, शोकम्\, विषादम्\, मदम् एव च न विमुञ्चति\, सा धृतिः तामसी ##(##मता##)## . सुखं त्विदानीं त्रिविधं शृणु मे भरतर्षभ . अभ्यासाद्रमते यत्र दुःखान्तं च निगच्छति .. 18\-36.. सुखम् तु इदानीम् त्रिविधम् शृणु मे भरतर्षभ . अभ्यासात् रमते यत्र दुःखान्तम् च निगच्छति .. 18\-36.. हे भरतर्षभ##!## इदानीम् तु त्रिविधम् सुखम् मे शृणु\, यत्र ##(##सुखे जीवः##)## अभ्यासात् रमते\, दुःखान्तम् च निगच्छति . यत्तदग्रे विषमिव परिणामेऽमृतोपमम् . तत्सुखं सात्त्विकं प्रोक्तमात्मबुद्धिप्रसादजम् .. 18\-37.. यत् तत् अग्रे विषम् इव परिणामे अमृत\-उपमम् . तत् सुखम् सात्त्विकम् प्रोक्तम् आत्म\-बुद्धि\-प्रसादजम् .. 18\-37.. यत् अग्रे विषम् इव\, परिणामे अमृत\-उपमम् तत् आत्म\-बुद्धि\-प्रसादजम् ##(##अस्ति##)##\, तत् सुखम् सात्त्विकम् प्रोक्तम् . विषयेन्द्रियसंयोगाद्यत्तदग्रेऽमृतोपमम् . परिणामे विषमिव तत्सुखं राजसं स्मृतम् .. 18\-38.. विषय\-इन्द्रिय\-संयोगात् यत् तत् अग्रे अमृत\-उपमम् . परिणामे विषम् इव तत् सुखम् राजसम् स्मृतम् .. 18\-38.. यत् विषय\-इन्द्रिय\-संयोगात् अग्रे अमृत\-उपमम्\, तत् परिणामे ##(##च##)## विषम् इव ##(##अस्ति##)## तत् सुखम् राजसम् स्मृतम् . यदग्रे चानुबन्धे च सुखं मोहनमात्मनः . निद्रालस्यप्रमादोत्थं तत्तामसमुदाहृतम् .. 18\-39.. यत् अग्रे च अनुबन्धे च सुखम् मोहनम् आत्मनः . निद्रा\-आलस्य\-प्रमाद\-उत्थम् तत् तामसम् उदाहृतम् .. 18\-39.. यत् अग्रे च अनुबन्धे च आत्मनः मोहनम् निद्रा\-आलस्य\-प्रमाद\-उत्थम्\, तत् सुखम् तामसम् उदाहृतम् . न तदस्ति पृथिव्यां वा दिवि देवेषु वा पुनः . सत्त्वं प्रकृतिजैर्मुक्तं यदेभिः स्यात्त्रिभिर्गुणैः .. 18\-40.. न तत् अस्ति पृथिव्याम् वा दिवि देवेषु वा पुनः . सत्त्वम् प्रकृतिजैः मुक्तम् यत् एभिः स्यात् त्रिभिः गुणैः .. 18\-40.. यत् सत्त्वम् एभिः प्रकृतिजैः त्रिभिः गुणैः मुक्तम् स्यात्\, तत् पृथिव्याम् वा दिवि वा पुनः देवेषु ##(##वा##)## न अस्ति . ब्राह्मणक्षत्रियविशां शूद्राणां च परन्तप . कर्माणि प्रविभक्तानि स्वभावप्रभवैर्गुणैः .. 18\-41.. ब्राह्मण\-क्षत्रिय\-विशाम् शूद्राणाम् च परन्तप . कर्माणि प्रविभक्तानि स्वभाव\-प्रभवैः गुणैः .. 18\-41.. हे परन्तप##!## ब्राह्मण\-क्षत्रिय\-विशाम् शूद्राणाम् च कर्माणि स्वभाव\-प्रभवैः गुणैः प्रविभक्तानि ##(##सन्ति##)## . शमो दमस्तपः शौचं क्षान्तिरार्जवमेव च . ज्ञानं विज्ञानमास्तिक्यं ब्रह्मकर्म स्वभावजम् .. 18\-42.. शमः दमः तपः शौचम् क्षान्तिः आर्जवम् एव च . ज्ञानम् विज्ञानम् आस्तिक्यम् ब्रह्म\-कर्म स्वभावजम् .. 18\-42.. शमः\, दमः\, तपः\, शौचम्\, क्षान्तिः\, आर्जवम्\, ज्ञानम्\, विज्ञानम्\, आस्तिक्यम् एव च ##(##इति##)## स्वभावजम् ब्रह्म\-कर्म ##(##अस्ति##)## . शौर्यं तेजो धृतिर्दाक्ष्यं युद्धे चाप्यपलायनम् . दानमीश्वरभावश्च क्षात्रं कर्म स्वभावजम् .. 18\-43.. शौर्यम् तेजः धृतिः दाक्ष्यम् युद्धे च अपि अपलायनम् . दानम् ईश्वर\-भावः च क्षात्रम् कर्म स्वभावजम् .. 18\-43.. शौर्यम्\, तेजः\, धृतिः\, दाक्ष्यम्\, युद्धे अपि च अपलायनम्\, दानम्\, ईश्वर\-भावः च ##(##इति##)## स्वभावजम् क्षात्रम् कर्म ##(##अस्ति##)## . कृषिगौरक्ष्यवाणिज्यं वैश्यकर्म स्वभावजम् . परिचर्यात्मकं कर्म शूद्रस्यापि स्वभावजम् .. 18\-44.. कृषि\-गौरक्ष्य\-वाणिज्यम् वैश्य\-कर्म स्वभावजम् . परिचर्या\-आत्मकम् कर्म शूद्रस्य अपि स्वभावजम् .. 18\-44.. कृषि\-गौरक्ष्य\-वाणिज्यम् स्वभावजम् वैश्य\-कर्म ##(##अस्ति##)## अपि ##(##च##)## शूद्रस्य परिचर्या\-आत्मकम् कर्म स्वभावजम् ##(##अस्ति##)## . स्वे स्वे कर्मण्यभिरतः संसिद्धिं लभते नरः . स्वकर्मनिरतः सिद्धिं यथा विन्दति तच्छृणु .. 18\-45.. स्वे स्वे कर्मणि अभिरतः संसिद्धिम् लभते नरः . स्वकर्म\-निरतः सिद्धिम् यथा विन्दति तत् शृणु .. 18\-45.. स्वे स्वे कर्मणि अभिरतः नरः संसिद्धिम् लभते . स्वकर्म\-निरतः ##(##नरः##)## यथा सिद्धिम् विन्दति\, तत् शृणु . यतः प्रवृत्तिर्भूतानां येन सर्वमिदं ततम् . स्वकर्मणा तमभ्यर्च्य सिद्धिं विन्दति मानवः .. 18\-46.. यतः प्रवृत्तिः भूतानाम् येन सर्वम् इदम् ततम् . स्वकर्मणा तम् अभ्यर्च्य सिद्धिम् विन्दति मानवः .. 18\-46.. यतः भूतानाम् प्रवृत्तिः ##(##अस्ति##)##\, येन इदम् सर्वम् ततम् ##(##अस्ति##)## तम् ##(##ईश्वरं##)## स्वकर्मणा अभ्यर्च्य मानवः सिद्धिम् विन्दति . श्रेयान्स्वधर्मो विगुणः परधर्मात्स्वनुष्ठितात् . स्वभावनियतं कर्म कुर्वन्नाप्नोति किल्बिषम् .. 18\-47.. श्रेयान् स्वधर्मः विगुणः पर\-धर्मात् स्वनुष्ठितात् . स्वभाव\-नियतम् कर्म कुर्वन् न आप्नोति किल्बिषम् .. 18\-47.. विगुणः स्वधर्मः स्वनुष्ठितात् पर\-धर्मात् श्रेयान् ##(##अस्ति##)##\, स्वभाव\-नियतम् कर्म कुर्वन् ##(##नरः##)## किल्बिषम् न आप्नोति . सहजं कर्म कौन्तेय सदोषमपि न त्यजेत् . सर्वारम्भा हि दोषेण धूमेनाग्निरिवावृताः .. 18\-48.. सहजम् कर्म कौन्तेय सदोषम् अपि न त्यजेत् . सर्वारम्भाः हि दोषेण धूमेन अग्निः इव आवृताः .. 18\-48.. हे कौन्तेय##!## सहजम् कर्म सदोषम् अपि न त्यजेत्\, धूमेन अग्निः इव हि सर्वारम्भाः दोषेण आवृताः ##(##सन्ति##)## . असक्तबुद्धिः सर्वत्र जितात्मा विगतस्पृहः . नैष्कर्म्यसिद्धिं परमां संन्यासेनाधिगच्छति .. 18\-49.. असक्त\-बुद्धिः सर्वत्र जित\-आत्मा विगत\-स्पृहः . नैष्कर्म्य\-सिद्धिम् परमाम् संन्यासेन अधिगच्छति .. 18\-49.. सर्वत्र असक्त\-बुद्धिः जित\-आत्मा\, विगत\-स्पृहः ##(##नरः##)## परमाम् नैष्कर्म्य\-सिद्धिम् संन्यासेन अधिगच्छति . सिद्धिं प्राप्तो यथा ब्रह्म तथाप्नोति निबोध मे . समासेनैव कौन्तेय निष्ठा ज्ञानस्य या परा .. 18\-50.. सिद्धिम् प्राप्तः यथा ब्रह्म तथा आप्नोति निबोध मे . समासेन एव कौन्तेय निष्ठा ज्ञानस्य या परा .. 18\-50.. हे कौन्तेय##!## सिद्धिम् प्राप्तः ##(##मानवः##)## यथा ब्रह्म आप्नोति\, तथा मे समासेन एव निबोध\, या ##(##च इयं ब्रह्म\-प्राप्तिः##)## ##(##सा##)## ज्ञानस्य परा निष्ठा ##(##वर्तते##)## . बुद्ध्या विशुद्धया युक्तो धृत्यात्मानं नियम्य च . शब्दादीन्विषयांस्त्यक्त्वा रागद्वेषौ व्युदस्य च .. 18\-51.. बुद्ध्या विशुद्धया युक्तः धृत्या आत्मानम् नियम्य च . शब्दादीन् विषयान् त्यक्त्वा राग\-द्वेषौ व्युदस्य च .. 18\-51.. विशुद्धया बुद्ध्या युक्तः\, धृत्या आत्मानम् नियम्य च\, शब्दादीन् विषयान् त्यक्त्वा\, राग\-द्वेषौ च व्युदस्य\, विविक्तसेवी लघ्वाशी यतवाक्कायमानसः . ध्यानयोगपरो नित्यं वैराग्यं समुपाश्रितः .. 18\-52.. विविक्त\-सेवी लघु\-आशी यत\-वाक्\-काय\-मानसः . ध्यान\-योग\-परः नित्यम् वैराग्यम् समुपाश्रितः .. 18\-52.. विविक्त\-सेवी\, लघु\-आशी\, यत\-वाक्\-काय\-मानसः\, नित्यम् ध्यान\-योग\-परः\, वैराग्यम् समुपाश्रितः ##(##च##)##\, अहंकारं बलं दर्पं कामं क्रोधं परिग्रहम् . विमुच्य निर्ममः शान्तो ब्रह्मभूयाय कल्पते .. 18\-53.. अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् . विमुच्य निर्ममः शान्तः ब्रह्म\-भूयाय कल्पते .. 18\-53.. अहंकारम् बलम् दर्पम् कामम् क्रोधम् परिग्रहम् ##(##च##)## विमुच्य\, निर्ममः\, शान्तः\, ##(##नरः##)## ब्रह्म\-भूयाय कल्पते . ब्रह्मभूतः प्रसन्नात्मा न शोचति न काङ्क्षति . समः सर्वेषु भूतेषु मद्भक्तिं लभते पराम् .. 18\-54.. ब्रह्म\-भूतः प्रसन्न\-आत्मा न शोचति न काङ्क्षति . समः सर्वेषु भूतेषु मत्\-भक्तिम् लभते पराम् .. 18\-54.. ब्रह्म\-भूतः प्रसन्न\-आत्मा ##(##सन्##)## न शोचति\, न काङ्क्षति\, ##(##च##)## सर्वेषु भूतेषु समः ##(##भूत्वा##)## पराम् मत्\-भक्तिम् लभते . भक्त्या मामभिजानाति यावान्यश्चास्मि तत्त्वतः . ततो मां तत्त्वतो ज्ञात्वा विशते तदनन्तरम् .. 18\-55.. भक्त्या माम् अभिजानाति यावान् यः च अस्मि तत्त्वतः . ततः माम् तत्त्वतः ज्ञात्वा विशते तत् अनन्तरम् .. 18\-55.. यावान् यः च अस्मि\, ##(##तं##)## माम् तत्त्वतः भक्त्या अभिजानाति\, ततः तत्त्वतः माम् ज्ञात्वा तत् अनन्तरम् ##(##माम्##)## विशते . सर्वकर्माण्यपि सदा कुर्वाणो मद्व्यपाश्रयः . मत्प्रसादादवाप्नोति शाश्वतं पदमव्ययम् .. 18\-56.. सर्व\-कर्माणि अपि सदा कुर्वाणः मत्\-व्यपाश्रयः . मत्\-प्रसादात् अवाप्नोति शाश्वतम् पदम् अव्ययम् .. 18\-56.. मत्\-व्यपाश्रयः सदा सर्व\-कर्माणि अपि कुर्वाणः मत्\-प्रसादात् शाश्वतम् अव्ययम् पदम् अवाप्नोति . चेतसा सर्वकर्माणि मयि संन्यस्य मत्परः . बुद्धियोगमुपाश्रित्य मच्चित्तः सततं भव .. 18\-57.. चेतसा सर्व\-कर्माणि मयि संन्यस्य मत्\-परः . बुद्धि\-योगम् उपाश्रित्य मत्\-चित्तः सततम् भव .. 18\-57.. ##(##त्वं##)## सर्व\-कर्माणि चेतसा मयि संन्यस्य\, मत्\-परः ##(##सन्##)##\, बुद्धि\-योगम् उपाश्रित्य\,सततम् मत्\-चित्तः भव . मच्चित्तः सर्वदुर्गाणि मत्प्रसादात्तरिष्यसि . अथ चेत्त्वमहंकारान्न श्रोष्यसि विनङ्क्ष्यसि .. 18\-58.. मत्\-चित्तः सर्व\-दुर्गाणि मत्\-प्रसादात् तरिष्यसि . अथ चेत् त्वम् अहंकारात् न श्रोष्यसि विनङ्क्ष्यसि .. 18\-58.. ##(##त्वम्##)## मत्\-चित्तः ##(##सन्##)## सर्व\-दुर्गाणि मत्\-प्रसादात् तरिष्यसि . अथ त्वम् अहंकारात् न श्रोष्यसि चेत्\, विनङ्क्ष्यसि . यदहंकारमाश्रित्य न योत्स्य इति मन्यसे . मिथ्यैष व्यवसायस्ते प्रकृतिस्त्वां नियोक्ष्यति .. 18\-59.. यत् अहंकारम् आश्रित्य न योत्स्ये इति मन्यसे . मिथ्या एषः व्यवसायः ते प्रकृतिः त्वाम् नियोक्ष्यति .. 18\-59.. यत् अहंकारम् आश्रित्य ##'##न योत्स्ये##'## इति मन्यसे\, ##(##तत्##)## एषः ते व्यवसायः मिथ्या ##(##एव अस्ति##)##\, प्रकृतिः त्वाम् नियोक्ष्यति . स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा . कर्तुं नेच्छसि यन्मोहात्करिष्यस्यवशोऽपि तत् .. 18\-60.. स्वभावजेन कौन्तेय निबद्धः स्वेन कर्मणा . कर्तुम् न इच्छसि यत् मोहात् करिष्यसि अवशः अपि तत् .. 18\-60.. हे कौन्तेय##!## ##(##यतः##)## स्वभावजेन स्वेन कर्मणा निबद्धः ##(##त्वं##)## यत् मोहात् कर्तुम् न इच्छसि\, तत् अवशः ##(##सन्##)## अपि करिष्यसि . ईश्वरः सर्वभूतानां हृद्देशेऽर्जुन तिष्ठति . भ्रामयन्सर्वभूतानि यन्त्रारूढानि मायया .. 18\-61.. ईश्वरः सर्व\-भूतानाम् हृत्\-देशे अर्जुन तिष्ठति . भ्रामयन् सर्व\-भूतानि यन्त्र\-आरूढानि मायया .. 18\-61.. हे अर्जुन##!## यन्त्र\-आरूढानि सर्व\-भूतानि मायया भ्रामयन् ईश्वरः सर्व\-भूतानाम् हृत्\-देशे तिष्ठति . तमेव शरणं गच्छ सर्वभावेन भारत . तत्प्रसादात्परां शान्तिं स्थानं प्राप्स्यसि शाश्वतम् .. 18\-62.. तम् एव शरणम् गच्छ सर्व\-भावेन भारत . तत् प्रसादात् पराम् शान्तिम् स्थानम् प्राप्स्यसि शाश्वतम् .. 18\-62.. हे भारत##!## ##(##त्वं##)## तम् एव सर्व\-भावेन शरणम् गच्छ . तत् प्रसादात् पराम् शान्तिम् शाश्वतम् स्थानम् ##(##च##)## प्राप्स्यसि . इति ते ज्ञानमाख्यातं गुह्याद्गुह्यतरं मया . विमृश्यैतदशेषेण यथेच्छसि तथा कुरु .. 18\-63.. इति ते ज्ञानम् आख्यातम् गुह्यात् गुह्यतरं मया . विमृश्य एतत् अशेषेण यथा इच्छसि तथा कुरु .. 18\-63.. इति गुह्यात् गुह्यतरं ज्ञानम् मया ते आख्यातम्\, एतत् अशेषेण विमृश्य\, यथा इच्छसि तथा कुरु . सर्वगुह्यतमं भूयः शृणु मे परमं वचः . इष्टोऽसि मे दृढमिति ततो वक्ष्यामि ते हितम् .. 18\-64.. सर्व\-गुह्यतमम् भूयः शृणु मे परमम् वचः . इष्टः असि मे दृढम् इति ततः वक्ष्यामि ते हितम् .. 18\-64.. सर्व\-गुह्यतमम् परमम् वचः मे भूयः शृणु . मे दृढम् इष्टः असि\, इति ततः ते हितम् वक्ष्यामि . मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु . मामेवैष्यसि सत्यं ते प्रतिजाने प्रियोऽसि मे .. 18\-65.. मत्\-मनाः भव मत्\-भक्तः मत्\-याजी माम् नमस्कुरु . माम् एव एष्यसि सत्यम् ते प्रतिजाने प्रियः असि मे .. 18\-65.. मत्\-मनाः\, मत्\-भक्तः\, मत्\-याजी ##(##च##)## भव\, माम् नमस्कुरु ##(##एवं कृत्वा त्वं##)## माम् एव एष्यसि . ##(##इति##)## ते सत्यम् प्रतिजाने\, ##(##यतः त्वं##)## मे प्रियः असि . सर्वधर्मान्परित्यज्य मामेकं शरणं व्रज . अहं त्वा सर्वपापेभ्यो मोक्ष्ययिष्यामि मा शुचः .. 18\-66.. सर्व\-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज . अहम् त्वा सर्व\-पापेभ्यः मोक्ष्ययिष्यामि मा शुचः .. 18\-66.. ##(##त्वं##)## सर्व\-धर्मान् परित्यज्य माम् एकम् शरणम् व्रज \, अहम् त्वा सर्व\-पापेभ्यः मोक्ष्ययिष्यामि\, ##(##त्वं##)## मा शुचः . इदं ते नातपस्काय नाभक्ताय कदाचन . न चाशुश्रूषवे वाच्यं न च मां योऽभ्यसूयति .. 18\-67.. इदम् ते न अतपस्काय न अभक्ताय कदाचन . न च अशुश्रूषवे वाच्यम् न च माम् यः अभ्यसूयति .. 18\-67.. इदम् ते न अतपस्काय\, ##(##च##)## न अभक्ताय\, न च अशुश्रूषवे\, न च यः माम् अभ्यसूयति ##(##तस्मै##)## कदाचन वाच्यम् . य इदं परमं गुह्यं मद्भक्तेष्वभिधास्यति . भक्तिं मयि परां कृत्वा मामेवैष्यत्यसंशयः .. 18\-68.. यः इदम् परमम् गुह्यम् मत्\-भक्तेषु अभिधास्यति . भक्तिम् मयि पराम् कृत्वा माम् एव एष्यति असंशयः .. 18\-68.. यः इदम् परमम् गुह्यम् ##(##ज्ञानं##)## मत्\-भक्तेषु अभिधास्यति\, ##(##सः##)## मयि पराम् भक्तिम् कृत्वा\, असंशयः ##(##सन्##)## माम् एव एष्यति . न च तस्मान्मनुष्येषु कश्चिन्मे प्रियकृत्तमः . भविता न च मे तस्मादन्यः प्रियतरो भुवि .. 18\-69.. न च तस्मात् मनुष्येषु कश्चित् मे प्रिय\-कृत्तमः . भविता न च मे तस्मात् अन्यः प्रियतरः भुवि .. 18\-69.. मनुष्येषु च कश्चित् तस्मात् प्रिय\-कृत्तमः मे न ##(##अस्ति##)##\; तस्मात् अन्यः भुवि प्रियतरः च मे न भविता . अध्येष्यते च य इमं धर्म्यं संवादमावयोः . ज्ञानयज्ञेन तेनाहमिष्टः स्यामिति मे मतिः .. 18\-70.. अध्येष्यते च यः इमम् धर्म्यम् संवादम् आवयोः . ज्ञान\-यज्ञेन तेन अहम् इष्टः स्याम् इति मे मतिः .. 18\-70.. यः च आवयोः इमम् धर्म्यम् संवादम् अध्येष्यते\, तेन ज्ञान\-यज्ञेन अहम् इष्टः स्याम् इति मे मतिः . श्रद्धावाननसूयश्च शृणुयादपि यो नरः . सोऽपि मुक्तः शुभाँल्लोकान्प्राप्नुयात्पुण्यकर्मणाम् .. 18\-71.. श्रद्धावान् अनसूयः च शृणुयात् अपि यः नरः . सः अपि मुक्तः शुभान् लोकान् प्राप्नुयात् पुण्य\-कर्मणाम् .. 18\-71.. श्रद्धावान् अनसूयः च यः नरः ##(##इदं##)## शृणुयात् अपि सः मुक्तः ##(##सन्##)## पुण्य\-कर्मणाम् शुभान् लोकान् अपि प्राप्नुयात् . कच्चिदेतच्छ्रुतं पार्थ त्वयैकाग्रेण चेतसा . कच्चिदज्ञानसम्मोहः प्रनष्टस्ते धनञ्जय .. 18\-72.. कच्चित् एतत् श्रुतम् पार्थ त्वया एकाग्रेण चेतसा . कच्चित् अज्ञान\-सम्मोहः प्रनष्टः ते धनञ्जय .. 18\-72.. हे पार्थ##!## त्वया एतत् एकाग्रेण चेतसा श्रुतम् कच्चित्##?## हे धनञ्जय##!## ते अज्ञान\-सम्मोहः प्रनष्टः कच्चित्##?## अर्जुन उवाच . अर्जुनः उवाच . नष्टो मोहः स्मृतिर्लब्धा त्वत्प्रसादान्मयाच्युत . स्थितोऽस्मि गतसन्देहः करिष्ये वचनं तव .. 18\-73.. नष्टः मोहः स्मृतिः लब्धा त्वत् प्रसादात् मया अच्युत . स्थितः अस्मि गत\-सन्देहः करिष्ये वचनम् तव .. 18\-73.. हे अच्युत##!## त्वत् प्रसादात् ##(##मे##)## मोहः नष्टः\, मया स्मृतिः लब्धा\, ##(##अहं##)## गत\-सन्देहः स्थितः अस्मि\, ##(##इदानीं##)## तव वचनम् करिष्ये . सञ्जय उवाच . सञ्जयः उवाच . इत्यहं वासुदेवस्य पार्थस्य च महात्मनः . संवादमिममश्रौषमद्भुतं रोमहर्षणम् .. 18\-74.. इति अहम् वासुदेवस्य पार्थस्य च महात्मनः . संवादम् इमम् अश्रौषम् अद्भुतम् रोम\-हर्षणम् .. 18\-74.. इति अहम् वासुदेवस्य महात्मनः पार्थस्य च इमम् अद्भुतम् रोम\-हर्षणम् संवादम् अश्रौषम् . व्यासप्रसादाच्छ्रुतवानेतद्गुह्यमहं परम् . योगं योगेश्वरात्कृष्णात्साक्षात्कथयतः स्वयम् .. 18\-75.. व्यास\-प्रसादात् श्रुतवान् एतत् गुह्यम् अहम् परम् . योगम् योगेश्वरात् कृष्णात् साक्षात् कथयतः स्वयम् .. 18\-75.. व्यास\-प्रसादात् स्वयम् योगम् कथयतः योगेश्वरात् कृष्णात् एतत् परम् गुह्यम् अहम् साक्षात् श्रुतवान् . राजन्संस्मृत्य संस्मृत्य संवादमिममद्भुतम् . केशवार्जुनयोः पुण्यं हृष्यामि च मुहुर्मुहुः .. 18\-76.. राजन् संस्मृत्य संस्मृत्य संवादम् इमम् अद्भुतम् . केशव\-अर्जुनयोः पुण्यम् हृष्यामि च मुहुः मुहुः .. 18\-76.. हे राजन्##!## ##(##अहं##)## केशव\-अर्जुनयोः इमम् पुण्यम् अद्भुतम् च संवादम् संस्मृत्य संस्मृत्य मुहुः मुहुः हृष्यामि . तच्च संस्मृत्य संस्मृत्य रूपमत्यद्भुतं हरेः . विस्मयो मे महान् राजन्हृष्यामि च पुनः पुनः .. 18\-77.. तत् च संस्मृत्य संस्मृत्य रूपम् अति\-अद्भुतम् हरेः . विस्मयः मे महान् राजन् हृष्यामि च पुनः पुनः .. 18\-77.. हे राजन्##!## हरेः तत् च अति\-अद्भुतम् रूपम् संस्मृत्य संस्मृत्य मे महान् विस्मयः ##(##भवति##)##\, ##(##अहं##)## पुनः पुनः हृष्यामि च . यत्र योगेश्वरः कृष्णो यत्र पार्थो धनुर्धरः . तत्र श्रीर्विजयो भूतिर्ध्रुवा नीतिर्मतिर्मम .. 18\-78.. यत्र योगेश्वरः कृष्णः यत्र पार्थः धनुर्धरः . तत्र श्रीः विजयः भूतिः ध्रुवा नीतिः मतिः मम .. 18\-78.. यत्र योगेश्वरः कृष्णः यत्र धनुर्धरः पार्थः\, तत्र श्रीः\, विजयः\, भूतिः\, ध्रुवा नीतिः ##(##च इति##)## मम मतिः ##(##अस्ति##)## . AUM तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे मोक्षसंन्यासयोगो नाम अष्टादशोऽध्यायः .. 18.. AUM तत् सत् इति श्रीमत् भगवत् गीतासु उपनिषत्सु ब्रह्म\-विद्यायाम् योग\-शास्त्रे श्रीकृष्ण\-अर्जुन\-संवादे मोक्ष\-संन्यास\-योगः नाम अष्टादशः अध्यायः .. 18.. ## anvaya formulated and retyped by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}