% Text title : gurugItA shorter version % File name : gurugiitaa.itx % Category : gItA, giitaa, gurudev % Location : doc\_giitaa % Author : Vyasa (by tradition) author of Puranas % Transliterated by : Kapila and Mrs. Shankaran achintya at ican.net % Proofread by : Sunder Hattangadi, Kirk Wortman % Latest update : July 22, 1998, November 22, 2006 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. guru gItA - short version ..}## \itxtitle{.. shrIgurugItA laghu ..}##\endtitles ## \chapter{.. shrIgurugItA ..} \section{|| shrI gurupAdukA pa~nchakam ||} OM namo gurubhyo गुरुपादुकाभ्यो नमः परेभ्यः परपादुकाभ्यः । आचार्य सिद्धेश्वर पादुकाभ्यो नमो नमः श्री गुरुपादुकाभ्यः ॥ ऐङ्कार ह्रीङ्कार रहस्य युक्त श्रीङ्कार गूढार्थमहाविभूत्या ॥ 1॥ ओङ्कार मर्म प्रतिपादिनीभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥ 2॥ होत्राग्नि हौत्राग्नि हविष्यहोत्र होमादि सर्वाकृति भासमानाम् । यद् ब्रह्म तद्बोध वितारिणीभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥ 3॥ कामादि सर्पव्रज गारुडाभ्यां विवेक वैराग्य निधि प्रदाभ्याम् । बोध प्रदाभ्यां दृतमोक्षदाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥ 4॥ अनन्त संसार समुद्र तार नौकायिताभ्यां स्थिरभक्तिदाभ्याम् । जाड्याब्धि संशोषण वाडवाभ्यां नमो नमः श्री गुरुपादुकाभ्याम् ॥ 5॥ ॥ OM शान्तिः शान्तिः शान्तिः ॥ \section{|| atha shrI gurugItA prAraMbhaH ||} श्रीगणेशाय नमः । श्रीसरस्वत्यै नमः . श्रीगुरुभ्यो नमः . \centerline{|| OM ||} अस्य श्री गुरुगीता स्तोत्रमन्त्रस्य । भगवान् सदाशिव ऋषिः । नानाविधानि छन्दांसि । श्री गुरुपरमात्मा देवता । हं बीजम् । सः शक्तिः । क्रों कीलकम् । श्री गुरुप्रसादसिद्ध्यर्थे जपे विनियोगः ॥ \section{|| atha dhyAnam ||} हंसाभ्यां परिवृत्तपत्रकमलैर्दिव्यैर्जगत्कारणैर् \- विश्वोत्कीर्णमनेकदेहनिलयैः स्वच्छन्दमात्मेच्छया । तद्द्योतं पदशांभवं तु चरणं दीपाङ्कुरग्राहिणं प्रत्यक्षाक्षरविग्रहं गुरुपदं ध्यायेद्विभुं शाश्वतम् ॥ मम चतुर्विधपुरुषार्थसिद्ध्यर्थे जपे विनियोगः । \section{|| atha shrIgurugItA ||} सूत उवाच \- कैलास शिखरे रम्ये भक्तिसन्धाननायकम् । प्रणम्य पार्वती भक्त्या शङ्करं पर्यपृच्छत ॥ 1॥ श्री देव्युवाच \- OM नमो देवदेवेश परात्परजगद्गुरो । सदाशिव महादेव गुरुदीक्षां प्रदेहि मे ॥ 2॥ केन मार्गेण भो स्वामिन् देहि ब्रह्ममयो भवेत् । त्वं कृपां कुरु मे स्वामिन् नमामि चरणौ तव ॥ 3॥ ईश्वर उवाच \- ममरूपासि देवि त्वं त्वत्प्रीत्यर्थं वदाम्यहम् । लोकोपकारकः प्रश्नो न केनापि कृतः पुरा ॥ 4॥ दुर्लभं त्रिषु लोकेषु तच्छृणुष्व वदाम्यहम् । गुरुं विना ब्रह्म नान्यत्सत्यं सत्यं वरानने ॥ 5॥ वेदशास्त्रपुराणानि इतिहासादिकानि च । मन्त्रयन्त्रादिविद्याश्च स्मृतिरुच्चाटनादिकम् ॥ 6॥ शैवशाक्तागमादीनि अन्यानि विविधानि च । अपभ्रंशकराणीह जीवानां भ्रान्तचेतसाम् ॥ 7॥ यज्ञो व्रतं तपो दानं जपस्तीर्थं तथैव च । गुरुतत्त्वमविज्ञाय मूढास्ते चरते जनाः ॥ 8॥ गुरुर्बुद्ध्यात्मनो नान्यत् सत्यं सत्यं न संशयः । तल्लाभार्थं प्रयत्नस्तु कर्तव्यो हि मनीषिभिः ॥ 9॥ गूढ विद्या जगन्माया देहे चाज्ञानसंभवा । उदयो यत्प्रकाशेन गुरुशब्देन कथ्यते ॥ 10॥ सर्वपापविशुद्धात्मा श्रीगुरोः पादसेवनात् । देही ब्रह्म भवेद्यस्मात्त्वत्कृपार्थं वदामि ते ॥ 11॥ गुरुपादांबुजं स्मृत्वा जलं शिरसि धारयेत् । सर्वतीर्थावगाहस्य सम्प्राप्नोति फलं नरः ॥ 12॥ शोषणं पापपङ्कस्य दीपनं ज्ञानतेजसाम् । गुरुपादोदकं सम्यक् संसारार्णवतारकम् ॥ 13॥ अज्ञानमूलहरणं जन्म कर्म निवारणम् । ज्ञानवैराग्यसिद्ध्यर्थं गुरुपादोदकं पिबेत् ॥ 14॥ गुरोः पादोदकं पीत्वा गुरोरुच्छिष्टभोजनम् । गुरुमूर्तेः सदा ध्यानं गुरुमन्त्रं सदा जपेत् ॥ 15॥ काशी क्षेत्रं तन्निवासो जाह्नवी चरणोदकम् । गुरुर्विश्वेश्वरः साक्षात् तारकं ब्रह्म निश्चितम् ॥ 16॥ गुरोः पादोदकं यत्तु गयाऽसौ सोऽक्षयो वटः । तीर्थराजः प्रयागश्च गुरुमूर्त्यै नमो नमः ॥ 17॥ गुरुमूर्तिं स्मरेन्नित्यं गुरुनाम सदा जपेत् । गुरोराज्ञां प्रकुर्वीत गुरोरन्यन्न भावयेत् ॥ 18॥ गुरुवक्त्रस्थितं ब्रह्म प्राप्यते तत्प्रसादतः । गुरोर्ध्यानं सदा कुर्यात्कुलस्त्री स्वपतेर्यथा ॥ 19॥ स्वाश्रमं च स्वजातिं च स्वकीर्तिपुष्टिवर्धनम् । एतत्सर्वं परित्यज्य गुरोरन्यन्न भावयेत् ॥ 20॥ अनन्याश्चिन्तयन्तो मां सुलभं परमं पदम् । तस्मात् सर्वप्रयत्नेन गुरोराराधनं कुरु ॥ 21॥ त्रैलोक्ये स्फुटवक्तारो देवाद्यसुरपन्नगाः । गुरुवक्त्रस्थिता विद्या गुरुभक्त्या तु लभ्यते ॥ 22॥ गुकारस्त्वन्धकारश्च रुकारस्तेज उच्यते । अज्ञानग्रासकं ब्रह्म गुरुरेव न संशयः ॥ 23॥ गुकारः प्रथमो वर्णो मायादिगुणभासकः । रुकारो द्वितीयो ब्रह्म माया भ्रान्ति विनाशनम् ॥ 24॥ एवं गुरुपदं श्रेष्ठं देवानामपि दुर्लभम् । हाहा हूहू गणैश्चैव गन्धर्वैश्च प्रपूज्यते ॥ 25॥ ध्रुवं तेषां च सर्वेषां नास्ति तत्त्वं गुरोः परम् । आसनं शयनं वस्त्रं भूषणं वाहनादिकम् ॥ 26॥ साधकेन प्रदातव्यं गुरुसंतोषकारकम् । गुरोराराधनं कार्यं स्वजीवित्वं निवेदयेत् ॥ 27॥ कर्मणा मनसा वाचा नित्यमाराधयेद्गुरुम् । दीर्घदण्डं नमस्कृत्य निर्लज्जो गुरुसन्निधौ ॥ 28॥ शरीरमिन्द्रियं प्राणां सद्गुरुभ्यो निवेदयेत् । आत्मदारादिकं सर्वं सद्गुरुभ्यो निवेदयेत् ॥ 29॥ कृमिकीटभस्मविष्ठा दुर्गन्धिमलमूत्रकम् । श्लेष्मरक्तं त्वचा मांसं वञ्चयेन्न वरानने ॥ 30॥ संसारवृक्षमारूढाः पतन्तो नरकार्णवे । येन चैवोद्धृताः सर्वे तस्मै श्रीगुरवे नमः ॥ 31॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वरः । गुरुरेव परब्रह्म तस्मै श्रीगुरवे नमः ॥ 32॥ हेतवे जगतामेव संसारार्णवसेतवे । प्रभवे सर्वविद्यानां शम्भवे गुरवे नमः ॥ 33॥ अज्ञानतिमिरान्धस्य ज्ञानाञ्जनशलाकया । चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः ॥ 34॥ त्वं पिता त्वं च मे माता त्वं बन्धुस्त्वं च देवता । संसारप्रतिबोधार्थं तस्मै श्रीगुरवे नमः ॥ 35॥ यत्सत्येन जगत्सत्यं यत्प्रकाशेन भाति तत् । यदानन्देन नन्दन्ति तस्मै श्रीगुरवे नमः ॥ 36॥ यस्य स्थित्या सत्यमिदं यद्भाति भानुरूपतः । प्रियं पुत्रदि यत्प्रीत्या तस्मै श्रीगुरवे नमः ॥ 37॥ येन चेतयते हीदं चित्तं चेतयते न यम् । जाग्रत्स्वप्नसुषुप्त्यादि तस्मै श्रीगुरवे नमः ॥ 38॥ यस्य ज्ञानादिदं विश्वं न दृश्यं भिन्नभेदतः । सदेकरूपरूपाय तस्मै श्रीगुरवे नमः ॥ 39॥ यस्यामतं तस्य मतं मतं यस्य न वेद सः । अनन्यभाव भावाय तस्मै श्रीगुरवे नमः ॥ 40॥ यस्य कारणरूपस्य कार्यरूपेण भाति यत् । कार्यकारणरूपाय तस्मै श्रीगुरवे नमः ॥ 41॥ नानारूपमिदं सर्वं न केनाप्यस्ति भिन्नता । कार्यकारणता चैव तस्मै श्रीगुरवे नमः ॥ 42॥ यदङ्घ्रिकमलद्वन्द्वं द्वन्द्वतापनिवारकम् । तारकं सर्वदाऽपद्भ्यः श्रीगुरुं प्रणमाम्यहम् ॥ 43॥ शिवे क्रुद्धे गुरुस्त्राता गुरौ क्रुद्धे शिवो न हि । तस्मात् सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥ 44॥ वन्दे गुरुपदद्वन्द्वं वाङ्मनश्चित्तगोचरम् श्वेतरक्तप्रभाभिन्नं शिवशक्त्यात्मकं परम् ॥ 45॥ गुकारं च गुणातीतं रुकारं रूपवर्जितम् । गुणातीतस्वरूपं च यो दद्यात्स गुरुः स्मृतः ॥ 46॥ अत्रिनेत्रः सर्वसाक्षी अचतुर्बाहुरच्युतः । अचतुर्वदनो ब्रह्मा श्रीगुरुः कथितः प्रिये ॥ 47॥ अयं मयाञ्जलिर्बद्धो दया सागरवृद्धये । यदनुग्रहतो जन्तुश्चित्रसंसारमुक्तिभाक् ॥ 48॥ श्रीगुरोः परमं रूपं विवेकचक्षुषोऽमृतम् । मन्दभाग्या न पश्यन्ति अन्धाः सूर्योदयं यथा ॥ 49॥ श्रीनाथचरणद्वन्द्वं यस्यां दिशि विराजते । तस्यै दिशे नमस्कुर्याद् भक्त्या प्रतिदिनं प्रिये ॥ 50॥ तस्यै दिशे सततमञ्जलिरेष आर्ये प्रक्षिप्यते मुखरितो मधुपैर्बुधैश्च । जागर्ति यत्र भगवान्गुरुचक्रवर्ती विश्वोदय प्रलयनाटकनित्यसाक्षी ॥ 51॥ श्रीनाथादि गुरुत्रयं गणपतिं पीठत्रयं भैरवं सिद्धौघं बटुकत्रयं पदयुगं दूतीक्रमं मण्डलम् । वीरान्द्व्यष्टचतुष्क षष्टि नवकं वीरावली पञ्चकं श्रीमन्मालिनिमन्त्रराजसहितं वन्दे गुरोर्मण्डलम् ॥ 52॥ अभ्यस्तैः सकलैः सुदीर्घमनिलैर्व्याधिप्रदैर्दुष्करैः प्राणायामशतैरनेककरणैर्दुःखात्मकैर्दुर्जयैः । यस्मिन्नभ्युदिते विनश्यति बली वायुः स्वयं तत्क्षणात् प्राप्तुं तत्सहजं स्वभावमनिशं सेवध्वमेकं गुरुम् ॥ 53॥ स्वदेशिकस्यैव शरीरचिन्तनं भवेदनन्तस्य शिवस्य चिन्तनम् । स्वदेशिकस्यैव च नामकीर्तनं भवेदनन्तस्य शिवस्य कीर्तनम् ॥ 54॥ यत्पादरेणुकणिका कापि संसारवारिधेः । सेतुबन्धायते नाथं देशिकं तमुपास्महे ॥ 55॥ यस्मादनुग्रहं लब्ध्वा महदज्ञानमुत्सृजेत् । तस्मै श्रीदेशिकेन्द्राय नमश्चाभीष्टसिद्धये ॥ 56॥ पादाब्जं सर्वसंसारदावानलविनाशकम् । ब्रह्मरन्ध्रे सिताम्भोजमध्यस्थं चन्द्रमण्डले ॥ 57॥ अकथादित्रिरेखाब्जे सहस्रदलमण्डले । हंसपार्श्वत्रिकोणे च स्मरेत्तन्मध्यगं गुरुम् ॥ 58॥ सकलभुवनसृष्टिः कल्पिताशेषपुष्टिः निखिलनिगमदृष्टिः सम्पदां व्यर्थदृष्टिः । अवगुणपरिमार्ष्टिस्तत्पदार्थैकदृष्टिः भव गुणपरमेष्टिर्मोक्षमार्गैकदृष्टिः ॥ 59॥ सकलभुवनरङ्गस्थापना स्तम्भयष्टिः सकरुणरसवृष्टिस्तत्त्वमालासमष्टिः । सकलसमयसृष्टिः सच्चिदानन्ददृष्टिर्\- निवसतु मयि नित्यं श्रीगुरोर्दिव्यदृष्टिः ॥ 60॥ अग्निशुद्धसमं तात ज्वाला परिचकाधिया । मन्त्रराजमिमं मन्येऽहर्निशं पातु मृत्युतः ॥ 61॥ तदेजति तन्नैजति तद्दूरे तत्समीपके । तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ 62॥ अजोऽहमजरोऽहं च अनादिनिधनः स्वयम् । अविकारश्चिदानन्द अणीयान्महतो महान् ॥ 63॥ अपूर्वाणां परं नित्यं स्वयंज्योतिर्निरामयम् । विरजं परमाकाशं ध्रुवमानन्दमव्ययम् ॥ 64॥ श्रुतिः प्रत्यक्षमैतिह्यमनुमानश्चतुष्टयम् । यस्य चात्मतपो वेद देशिकं च सदा स्मरेत् ॥ 65॥ मनुञ्च यद्भवं कार्यं तद्वदामि महामते । साधुत्वं च मया दृष्ट्वा त्वयि तिष्ठति सांप्रतम् ॥ 66॥ अखण्डमण्डलाकारं व्याप्तं येन चराचरम् । तत्पदं दर्शितं येन तस्मै श्रीगुरवे नमः ॥ 67॥ सर्वश्रुतिशिरोरत्नविराजितपदाम्बुजः । वेदान्ताम्बुजसूर्यो यस्तस्मै श्रीगुरवे नमः ॥ 68॥ यस्य स्मरणमात्रेण ज्ञानमुत्पद्यते स्वयम् । य एव सर्व सम्प्राप्तिस्तस्मै श्रीगुरवे नमः ॥ 69॥ चैतन्यं शाश्वतं शान्तं व्योमातीतं निरञ्जनम् । नादबिन्दुकलातीतं तस्मै श्रीगुरवे नमः ॥ 70॥ स्थावरं जङ्गमं चैव तथा चैव चराचरम् । व्याप्तं येन जगत्सर्वं तस्मै श्रीगुरवे नमः ॥ 71॥ ज्ञानशक्तिसमारूढस्तत्त्वमाला विभूषितः । भुक्तिमुक्तिप्रदाता यस्तस्मै श्रीगुरवे नमः ॥ 72॥ अनेकजन्मसम्प्राप्तसर्वकर्मविदाहिने । स्वात्मज्ञानप्रभावेण तस्मै श्रीगुरवे नमः ॥ 73॥ न गुरोरधिकं तत्त्वं न गुरोरधिकं तपः । तत्त्वं ज्ञानात्परं नास्ति तस्मै श्रीगुरवे नमः ॥ 74॥ मन्नाथः श्रीजगन्नाथो मद्गुरुस्त्रिजगद्गुरुः । ममात्मा सर्वभूतात्मा तस्मै श्रीगुरवे नमः ॥ 75॥ ध्यानमूलं गुरोर्मूर्तिः पूजामूलं गुरोः पदम् । मन्त्रमूलं गुरोर्वाक्यं मोक्षमूलं गुरोः कृपा ॥ 76॥ गुरुरादिरनादिश्च गुरुः परमदैवतम् । गुरोः परतरं नास्ति तस्मै श्रीगुरवे नमः ॥ 77॥ सप्तसागरपर्यन्त तीर्थस्नानादिकं फलम् । गुरोरङ्घ्रिपयोबिन्दुसहस्रांशे न दुर्लभम् ॥ 78॥ हरौ रुष्टे गुरुस्त्राता गुरौ रुष्टे न कश्चन । तस्मात्सर्वप्रयत्नेन श्रीगुरुं शरणं व्रजेत् ॥ 79॥ गुरुरेव जगत्सर्वं ब्रह्मविष्णुशिवात्मकम् । गुरोः परतरं नास्ति तस्मात्सम्पूजयेद्गुरुम् ॥ 80॥ ज्ञानं विज्ञानसहितं लभ्यते गुरुभक्तितः । गुरोः परतरं नास्ति ध्येयोऽसौ गुरुमार्गिभिः ॥ 81॥ यस्मात्परतरं नास्ति नेति नेतीति वै श्रुतिः । मनसा वचसा चैव नित्यमाराधयेद्गुरुम् ॥ 82॥ गुरोः कृपा प्रसादेन ब्रह्मविष्णुसदाशिवाः । समर्थाः प्रभवादौ च केवलं गुरुसेवया ॥ 83॥ देवकिन्नरगन्धर्वाः पितरो यक्षचारणाः । मुनयोऽपि न जानन्ति गुरुशुश्रूषणे विधिम् ॥ 84॥ महाहङ्कारगर्वेण तपोविद्याबलान्विताः । संसारकुहरावर्ते घटयन्त्रे यथा घटाः ॥ 85॥ न मुक्ता देवगन्धर्वाः पितरो यक्षकिन्नराः । ऋषयः सर्वसिद्धाश्च गुरुसेवा पराङ्मुखाः ॥ 86॥ ध्यानं शृणु महादेवि सर्वानन्दप्रदायकम् । सर्वसौख्यकरं नित्यं भुक्तिमुक्तिविधायकम् ॥ 87॥ श्रीमत्परब्रह्म गुरुं स्मरामि श्रीमत्परब्रह्म गुरुं वदामि । श्रीमत्परब्रह्म गुरुं नमामि श्रीमत्परब्रह्म गुरुं भजामि ॥ 88॥ ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्तिं द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ 89॥ नित्यं शुद्धं निराभासं निराकारं निरञ्जनम् । नित्यबोधं चिदानन्दं गुरुं ब्रह्म नमाम्यहम् ॥ 90॥ हृदम्बुजे कर्णिकमध्यसंस्थे सिंहासने संस्थितदिव्यमूर्तिम् । ध्यायेद्गुरुं चन्द्रकलाप्रकाशं चित्पुस्तकाभीष्टवरं दधानम् ॥ 91॥ श्वेताम्बरं श्वेतविलेपपुष्पं मुक्ताविभूषं मुदितं द्विनेत्रम् । वामाङ्कपीठस्थितदिव्यशक्तिं मन्दस्मितं सान्द्रकृपानिधानम् ॥ 92॥ आनन्दमानन्दकरं प्रसन्नं ज्ञानस्वरूपं निजबोधयुक्तम् । योगीन्द्रमीड्यं भवरोगवैद्यं श्रीमद्गुरुं नित्यमहं नमामि ॥ 93॥ यस्मिन्सृष्टिस्थितिध्वंसनिग्रहानुग्रहात्मकम् । कृत्यं पञ्चविधं शश्वद्भासते तं नमाम्यहम् ॥ 94॥ प्रातः शिरसि शुक्लाब्जे द्विनेत्रं द्विभुजं गुरुम् । वराभययुतं शान्तं स्मरेत्तं नामपूर्वकम् ॥ 95॥ न गुरोरधिकं न गुरोरधिकं न गुरोरधिकं न गुरोरधिकम् । शिवशासनतः शिवशासनतः शिवशासनतः शिवशासनतः ॥ 96॥ इदमेव शिवं त्विदमेव शिवं त्विदमेव शिवं त्विदमेव शिवम् । मम शासनतो मम शासनतो मम शासनतो मम शासनतः ॥ 97॥ एवंविधं गुरुं ध्यात्वा ज्ञानमुत्पद्यते स्वयम् । तत्सद्गुरुप्रसादेन मुक्तोऽहमिति भावयेत् ॥ 98॥ गुरुदर्शितमार्गेण मनःशुद्धिं तु कारयेत् । अनित्यं खण्डयेत्सर्वं यत्किञ्चिदात्मगोचरम् ॥ 99॥ ज्ञेयं सर्वस्वरूपं च ज्ञानं च मन उच्यते । ज्ञानं ज्ञेयसमं कुर्यान् नान्यः पन्था द्वितीयकः ॥ 100॥ एवं श्रुत्वा महादेवि गुरुनिन्दां करोति यः । स याति नरकं घोरं यावच्चन्द्रदिवाकरौ ॥ 101॥ यावत्कल्पान्तको देहस्तावदेव गुरुं स्मरेत् । गुरुलोपो न कर्तव्यः स्वच्छन्दो यदि वा भवेत् ॥ 102॥ हुङ्कारेण न वक्तव्यं प्राज्ञैः शिष्यैः कथञ्चन । गुरोरग्रे न वक्तव्यमसत्यं च कदाचन ॥ 103॥ गुरुं त्वंकृत्य हुंकृत्य गुरुं निर्जित्य वादतः । अरण्ये निर्जले देशे स भवेद्ब्रह्मराक्षसः ॥ 104॥ मुनिभिः पन्नगैर्वाऽपि सुरैर्वा शापितो यदि । कालमृत्युभयाद्वापि गुरू रक्षति पार्वति ॥ 105॥ अशक्ता हि सुराद्याश्च अशक्ता मुनयस्तथा । गुरुशापेन ते शीघ्रं क्षयं यान्ति न संशयः ॥ 106॥ मन्त्रराजमिदं देवि गुरुरित्यक्षरद्वयम् । स्मृतिवेदार्थवाक्येन गुरुः साक्षात्परं पदम् ॥ 107॥ श्रुतिस्मृती अविज्ञाय केवलं गुरुसेवकाः । ते वै संन्यासिनः प्रोक्ता इतरे वेषधारिणः ॥ 108॥ नित्यं ब्रह्म निराकारं निर्गुणं बोधयेत् परम् । सर्वं ब्रह्म निराभासं दीपो दीपान्तरं यथा ॥ 109॥ गुरोः कृपाप्रसादेन आत्मारामं निरीक्षयेत् । अनेन गुरुमार्गेण स्वात्मज्ञानं प्रवर्तते ॥ 110॥ आब्रह्म स्तंबपर्यन्तं परमात्मस्वरूपकम् । स्थावरं जङ्गमं चैव प्रणमामि जगन्मयम् ॥ 111॥ वन्देऽहं सच्चिदानन्दं भेदातीतं सदा गुरुम् । नित्यं पूर्णं निराकारं निर्गुणं स्वात्मसंस्थितम् ॥ 112॥ परात्परतरं ध्येयं नित्यमानन्दकारकम् । हृदयाकाशमध्यस्थं शुद्धस्फटिकसन्निभम् ॥ 113॥ स्फटिकप्रतिमारूपं दृश्यते दर्पणे यथा । तथात्मनि चिदाकारमानन्दं सोऽहमित्युत ॥ 114॥ अङ्गुष्ठमात्रपुरुषं ध्यायतश्चिन्मयं हृदि । तत्र स्फुरति भावो यः शृणु तं कथयाम्यहम् ॥ 115॥ अगोचरं तथाऽगम्यं नामरूपविवर्जितम् । निःशब्दं तद्विजानीयात् स्वभावं ब्रह्म पार्वति ॥ 116॥ यथा गन्धः स्वभावेन कर्पूरकुसुमादिषु । शीतोष्णादि स्वभावेन तथा ब्रह्म च शाश्वतम् ॥ 117॥ स्वयं तथाविधो भूत्वा स्थातव्यं यत्रकुत्रचित् । कीटभ्रमरवत्तत्र ध्यानं भवति तादृशम् ॥ 118॥ गुरुध्यानं तथा कृत्वा स्वयं ब्रह्ममयो भवेत् । पिण्डे पदे तथा रूपे मुक्तोऽसौ नात्र संशयः ॥ 119॥ श्री पार्वत्युवाच \- पिण्डं किं तु महादेव पदं किं समुदाहृतम् । रूपातीतं च रूपं किमेतदाख्याहि शङ्कर ॥ 120॥ श्री महादेव उवाच \- पिण्डं कुण्डलिनीशक्तिः पदं हंसमुदाहृतम् । रूपं बिन्दुरिति ज्ञेयं रूपातीतं निरञ्जनम् ॥ 121॥ पिण्डे मुक्ता पदे मुक्ता रूपे मुक्ता वरानने । रूपातीते तु ये मुक्तास्ते मुक्ता नात्र संशयः ॥ 122॥ स्वयं सर्वमयो भूत्वा परं तत्त्वं विलोकयेत् । परात्परतरं नान्यत् सर्वमेतन्निरालयम् ॥ 123॥ तस्यावलोकनं प्राप्य सर्वसङ्गविवर्जितः । एकाकी निःस्पृहः शान्तस्तिष्ठासेत्तत्प्रसादतः ॥ 124॥ लब्धं वाऽथ न लब्धं वा स्वल्पं वा बहुलं तथा । निष्कामेनैव भोक्तव्यं सदा संतुष्टचेतसा ॥ 125॥ सर्वज्ञपदमित्याहुर्देही सर्वमयो बुधाः । सदानन्दः सदा शान्तो रमते यत्रकुत्रचित् ॥ 126॥ यत्रैव तिष्ठते सोऽपि स देशः पुण्यभाजनम् । मुक्तस्य लक्षणं देवि तवाग्रे कथितं मया ॥ 127॥ उपदेशस्तथा देवि गुरुमार्गेण मुक्तिदः । गुरुभक्तिस्तथा ध्यानं सकलं तव कीर्तितम् ॥ 128॥ अनेन यद्भवेत्कार्यं तद्वदामि महामते । लोकोपकारकं देवि लौकिकं तु न भावयेत् ॥ 129॥ लौकिकात्कर्मणो यान्ति ज्ञानहीना भवार्णवम् । ज्ञानी तु भावयेत्सर्वं कर्म निष्कर्म यत्कृतम् ॥ 130॥ इदं तु भक्तिभावेन पठते शृणुते यदि । लिखित्वा तत्प्रदातव्यं तत्सर्वं सफलं भवेत् ॥ 131॥ गुरुगीतात्मकं देवि शुद्धतत्त्वं मयोदितम् । भवव्याधिविनाशार्थं स्वयमेव जपेत्सदा ॥ 132॥ गुरुगीताक्षरैकं तु मन्त्रराजमिमं जपेत् । अन्ये च विविधा मन्त्राः कलां नार्हन्ति षोडशीम् ॥ 133॥ अनन्तफलमाप्नोति गुरुगीताजपेन तु । सर्वपापप्रशमनं सर्वदारिद्र्यनाशनम् ॥ 134॥ कालमृत्युभयहरं सर्वसङ्कटनाशनम् । यक्षराक्षसभूतानां चोरव्याघ्रभयापहम् ॥ 135॥ महाव्याधिहरं सर्वं विभूतिसिद्धिदं भवेत् । अथवा मोहनं वश्यं स्वयमेव जपेत्सदा ॥ 136॥ वस्त्रासने च दारिद्र्यं पाषाणे रोगसंभवः । मोदिन्यां दुःखमाप्नोति काष्ठे भवति निष्फलम् ॥ 137॥ कृष्णाजिने ज्ञानसिद्धिर्मोक्षश्री व्याघ्रचर्मणि । कुशासने ज्ञानसिद्धिः सर्वसिद्धिस्तु कंबले ॥ 138॥ कुशैर्वा दूर्वया देवि आसने शुभ्रकंबले । उपविश्य ततो देवि जपेदेकाग्रमानसः ॥ 139॥ ध्येयं शुक्लं च शान्त्यर्थं वश्ये रक्तासनं प्रिये । अभिचारे कृष्णवर्णं पीतवर्णं धनागमे ॥ 140॥ उत्तरे शान्तिकामस्तु वश्ये पूर्वमुखो जपेत् । दक्षिणे मारणं प्रोक्तं पश्चिमे च धनागमः ॥ 141॥ मोहनं सर्वभूतानां बन्धमोक्षकरं भवेत् । देवराजप्रियकरं सर्वलोकवशं भवेत् ॥ 142॥ सर्वेषां स्तंभनकरं गुणानां च विवर्धनम् । दुष्कर्मनाशनं चैव सुकर्मसिद्धिदं भवेत् ॥ 143॥ असिद्धं साधयेत्कार्यं नवग्रहभयापहम् । दुःस्वप्ननाशनं चैव सुस्वप्नफलदायकम् ॥ 144॥ सर्वशान्तिकरं नित्यं तथा वन्ध्यासुपुत्रदम् । अवैधव्यकरं स्त्रीणां सौभाग्यदायकं सदा ॥ 145॥ आयुरारोग्यमैश्वर्यपुत्रपौत्रप्रवर्धनम् । अकामतः स्त्री विधवा जपान्मोक्षमवाप्नुयात् ॥ 146॥ अवैधव्यं सकामा तु लभते चान्यजन्मनि । सर्वदुःखभयं विघ्नं नाशयेच्छापहारकम् ॥ 147॥ सर्वबाधाप्रशमनं धर्मार्थकाममोक्षदम् । यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितम् ॥ 148॥ कामितस्य कामधेनुः कल्पनाकल्पपादपः । चिन्तामणिश्चिन्तितस्य सर्वमङ्गलकारकम् ॥ 149॥ मोक्षहेतुर्जपेन्नित्यं मोक्षश्रियमवाप्नुयात् । भोगकामो जपेद्यो वै तस्य कामफलप्रदम् ॥ 150॥ जपेच्छाक्तश्च सौरश्च गाणपत्यश्च वैष्णवः । शैवश्च सिद्धिदं देवि सत्यं सत्यं न संशयः ॥ 151॥ अथ काम्यजपे स्थानं कथयामि वरानने । सागरे वा सरित्तीरेऽथवा हरिहरालये ॥ 152॥ शक्तिदेवालये गोष्ठे सर्वदेवालये शुभे । वटे च धात्रीमूले वा मठे वृन्दावने तथा ॥ 153॥ पवित्रे निर्मले स्थाने नित्यानुष्ठानतोऽपि वा । निर्वेदनेन मौनेन जपमेतं समाचरेत् ॥ 154॥ श्मशाने भयभूमौ तु वटमूलान्तिके तथा । सिद्ध्यन्ति धौत्तरे मूले चूतवृक्षस्य सन्निधौ ॥ 155॥ गुरुपुत्रो वरं मूर्खस्तस्य सिद्ध्यन्ति नान्यथा । शुभकर्माणि सर्वाणि दीक्षाव्रततपांसि च ॥ 156॥ संसारमलनाशार्थं भवपाशनिवृत्तये । गुरुगीताम्भसि स्नानं तत्त्वज्ञः कुरुते सदा ॥ 157॥ स एव च गुरुः साक्षात् सदा सद्ब्रह्मवित्तमः । तस्य स्थानानि सर्वाणि पवित्राणि न संशयः ॥ 158॥ सर्वशुद्धः पवित्रोऽसौ स्वभावाद्यत्र तिष्ठति । तत्र देवगणाः सर्वे क्षेत्रे पीठे वसन्ति हि ॥ 159॥ आसनस्थः शयानो वा गच्छंस्तिष्ठन् वदन्नपि । अश्वारूढो गजारूढः सुप्तो वा जागृतोऽपि वा ॥ 160॥ शुचिष्मांश्च सदा ज्ञानी गुरुगीताजपेन तु । तस्य दर्शनमात्रेण पुनर्जन्म न विद्यते ॥ 161॥ समुद्रे च यथा तोयं क्षीरे क्षीरं घृते घृतम् । भिन्ने कुंभे यथाकाशस्तथात्मा परमात्मनि ॥ 162॥ तथैव ज्ञानी जीवात्मा परमात्मनि लीयते । ऐक्येन रमते ज्ञानी यत्र तत्र दिवानिशम् ॥ 163॥ एवंविधो महामुक्तः सर्वदा वर्तते बुधः । तस्य सर्वप्रयत्नेन भावभक्तिं करोति यः ॥ 164॥ सर्वसन्देहरहितो मुक्तो भवति पार्वति । भुक्तिमुक्तिद्वयं तस्य जिह्वाग्रे च सरस्वती ॥ 165॥ अनेन प्राणिनः सर्वे गुरुगीता जपेन तु । सर्वसिद्धिं प्राप्नुवन्ति भुक्तिं मुक्तिं न संशयः ॥ 166॥ सत्यं सत्यं पुनः सत्यं धर्म्यं साङ्ख्यं मयोदितम् । गुरुगीतासमं नास्ति सत्यं सत्यं वरानने ॥ 167॥ एको देव एकधर्म एकनिष्ठा परं तपः । गुरोः परतरं नान्यन्नास्ति तत्त्वं गुरोः परम् ॥ 168॥ माता धन्या पिता धन्यो धन्यो वंशः कुलं तथा । धन्या च वसुधा देवि गुरुभक्तिः सुदुर्लभा ॥ 169॥ शरीरमिन्द्रियं प्राणाश्चार्थः स्वजनबान्धवाः । माता पिता कुलं देवि गुरुरेव न संशयः ॥ 170॥ आकल्पजन्मना कोट्या जपव्रततपःक्रियाः । तत्सर्वं सफलं देवि गुरुसंतोषमात्रतः ॥ 171॥ विद्यातपोबलेनैव मन्दभाग्याश्च ये नराः । गुरुसेवां न कुर्वन्ति सत्यं सत्यं वरानने ॥ 172॥ ब्रह्मविष्णुमहेशाश्च देवर्षिपितृकिन्नराः । सिद्धचारणयक्षाश्च अन्येऽपि मुनयो जनाः ॥ 173॥ गुरुभावः परं तीर्थमन्यतीर्थं निरर्थकम् । सर्वतीर्थाश्रयं देवि पादाङ्गुष्ठं च वर्तते ॥ 174॥ जपेन जयमाप्नोति चानन्तफलमाप्नुयात् । हीनकर्म त्यजन्सर्वं स्थानानि चाधमानि च ॥ 175॥ जपं हीनासनं कुर्वन्हीनकर्मफलप्रदम् । गुरुगीतां प्रयाणे वा सङ्ग्रामे रिपुसङ्कटे ॥ 176॥ जपञ्जयमवाप्नोति मरणे मुक्तिदायकम् । सर्वकर्म च सर्वत्र गुरुपुत्रस्य सिद्ध्यति ॥ 177॥ इदं रहस्यं नो वाच्यं तवाग्रे कथितं मया । सुगोप्यं च प्रयत्नेन मम त्वं च प्रिया त्विति ॥ 178॥ स्वामि मुख्यगणेशादि विष्ण्वादीनां च पार्वति । मनसापि न वक्तव्यं सत्यं सत्यं वदाम्यहम् ॥ 179॥ अतीवपक्वचित्ताय श्रद्धाभक्तियुताय च । प्रवक्तव्यमिदं देवि ममात्माऽसि सदा प्रिये ॥ 180॥ अभक्ते वञ्चके धूर्ते पाखण्डे नास्तिके नरे । मनसापि न वक्तव्या गुरुगीता कदाचन ॥ 181॥ संसारसागरसमुद्धरणैकमन्त्रं ब्रह्मादिदेवमुनिपूजितसिद्धमन्त्रम् ॥ दारिद्र्यदुःखभवरोगविनाशमन्त्रं वन्दे महाभयहरं गुरुराजमन्त्रम् ॥ 182॥ ॥ इति श्रीस्कंदपुराणे उत्तरखंडे ईश्वरपार्वती संवादे गुरुगीता समाप्त ॥ ॥ श्रीगुरुदत्तात्रेयार्पणमस्तु ॥ ## \iti Transliterated by Kapila Shankaran \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}