% Text title : kAmagItA % File name : kAmagItA.itx % Category : giitaa, gItA % Location : doc\_giitaa % Latest update : December 23, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kAmagItA ..}## \itxtitle{.. kAmagItA ..}##\endtitles ## ##Mahabharata - Ashvamedhika Parva 14.13 ## कामस्य शक्तिकथनेन दुर्जयत्वकथनपूर्वकं तज्जयोपायकथनम् । वासुदेव उवाच । न बाह्यं द्रव्यमुत्सृज्य सिद्धिर्भवति भारत । शारीरं द्रव्यमुत्सृज्य सिद्धिर्भवति वा न वा ॥ 1॥ बाह्यद्रव्यविमुक्तस्य शारीरेषु च गृह्यतः । यो धर्मो यत्सुखं चैव द्विषतामस्तु तत्तव ॥ 2॥ द्व्यक्षरस्तु भवेन्मृत्युस्त्र्यक्षरं ब्रह्म शाश्वतम् । ममेति द्व्यक्षरो मृत्युर्नममेति च शाश्वतम् ॥ 3॥ ब्रह्ममृत्यू ततो राजन्नात्मन्येव व्यवस्थितौ । अदृश्यमानौ भूतानि योधयेतामसंशयम् ॥ 4॥ अविनाशोऽस्य तत्त्वस्य नियतो यदि भारत । भित्त्वा शरीरं भूतानामहिंसां प्रतिपद्यते ॥ 5॥ लब्ध्वा हि पृथिवीं कृत्स्नां सहस्थावरजङ्गमाम् । ममत्वं यस्य नैव स्यात्किं तया स करिष्यति ॥ 6॥ अथवा वसतः पार्थ वने वन्येन जीवतः । ममता यस्य वित्तेषु मृत्योरांस्ये स वर्तते ॥ 7॥ ब्राह्यान्तराणां शत्रूणां स्वभावं पश्य भारत । यन्न पश्यति तद्भूतं मुच्यते स महाभयात् ॥ 8॥ कामात्मानं न प्रशंसन्ति लोके नेहाकामा काचिदस्ति प्रवृत्तिः । सर्वे कामा मनसोऽङ्ग प्रभूता यान्पण्डितः संहरते विचिन्त्य ॥ 9॥ भूयोभूयो जन्मनोऽभ्यासयोगाद्योगी योगं सारमार्गं विचिन्त्य । दानं च वेदाध्ययनं तपश्च काम्यानि कर्माणि च वैदिकानि ॥ 10॥ व्रतं यज्ञान्नियमान्ध्यानयोगान्कामेन यो नारभते विदित्वा । यद्यच्चायं कामयते स धर्मो नयो धर्मो नियमस्तस्य मूलम् ॥ 11॥ यद्यद्ध्ययं अत्र गाथाः कामगीताः कीर्तयन्ति पुराविदः । शृणु सङ्कीर्त्यमानास्ता अखिलेन युधिष्ठिर । काम उवाच । नाहं शक्योऽनुपायेन हन्तुं भूतेन केनचित् ॥ 12॥ यो मां प्रयतते हन्तुं ज्ञात्वा प्रहरणे बलम् । तस्य तस्मिन्प्रहरणे पुनः प्रादुर्भवाम्यहम् ॥ 13॥ यो मां प्रयतते हन्तुं यज्ञैर्विविधदक्षिणैः । जङ्गमेष्विव धर्मात्मा पुनः प्रादुर्भवाम्यहम् ॥ 14॥ यो मां प्रयतते हन्तुं वेदैर्वेदान्तसाधनैः । स्थावरेष्विव भूतात्मा तस्य प्रादुर्भवाम्यहम् ॥ 15॥ यो मां प्रयतते हन्तुं धृत्या सत्यपराक्रमः । भावो भवामि तस्याहं स च मां नावबुध्यते ॥ 16॥ यो मां प्रयतते हन्तुं तपसा संशितव्रतः । ततस्पपसि तस्यथ पुनः प्रादुर्भवाम्यहम् ॥ 17॥ यो मां प्रयतते हन्तुं मोक्षमास्थाय पण्डितः । तस्य मोक्षरतिस्थस्य नृत्यामि च हसामि च । अवध्यः सर्वभूतानामहमेकः सनातनः ॥ 18॥ तस्मात्त्वमपि तं कामं यज्ञैर्विविधदक्षिणैः । धर्मे कुरु महाराज तत्र ते स भविष्यति ॥ 19॥ (यजस्व वाजिमेधेन विधिवद् दक्षिणावता । अन्यश्च विविधैर्यज्ञैः समृद्ध्यैराप्तदक्षिणैः ॥) मा ते व्यथाऽस्तु निहतान्बन्धून्वीक्ष्य पुनःपुनः । न शक्यास्ते पुनर्द्रष्ट्रं येऽहतास्मिन्रणाजिरे ॥ 20॥ स त्वमिष्ट्वा महायज्ञैः समृद्धैराप्तदक्षिणैः । कीर्तिं लोके परां प्राप्य गतिमग्र्यां गमिष्यसि ॥ 21॥ इति श्रीमन्महाभारते अश्वमेधपर्वणि कृष्णधर्मराजसंवादे त्रयोदशोऽध्याये कामगीता समाप्ता .. 13 .. ## Verses 14.13.1 to 14.13.21 \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}