% Text title : pRithivIgItA % File name : pRithivIgItA.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : PSA Easwaran psaeaswaran at gmail.com % Proofread by : PSA Easwaran psaeaswaran at gmail.com % Latest update : May 18, 2013 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. pRithivIgItA ..}## \itxtitle{.. pR^ithivIgItA ..}##\endtitles ## maitreya pR^ithivIgItA shlokAshchAtra nibodha tAn | yAnAha dharmadhvajine janakAyAsito muniH || 1|| pR^ithivyuvAcha \-\- kathameSha narendrANAM moho buddhimatAmapi | yena kena sadharmANo.apyabhivishvastachetasaH || 2|| pUrvamAtmajayaM kR^itvA jetumichChanti mantriNaH | tato bhR^ityAMshcha paurAMshcha jigIShante tathA ripUn || 3|| krameNAnena jeShyAmo vayaM pR^ithvIM sasAgarAm | ityAsaktadhiyo mR^ityuM na pashyantyavidUrakam || 4|| samudrAvaraNaM yAti manmaNDalamatho vasham | kiyadAtmajayAdetanmuktirAtmajaye phalam || 5|| utsR^ijya pUrvajA yAtA yAM nAdAya gataH pitA | tAM mameti vimUDhatvAt jetumichChanti pArthivAH || 6|| matkR^ite pitR^iputrANAM bhrAtR^INAM chApi vigrahAH | jAyante.atyantamohena mamatAdhR^itachetasAm || 7|| pR^ithvI mameyaM sakalA mamaiShA mamAnvayasyApi cha shAshvateyam | yo yo mR^ito hyatra babhUva rAjA kubuddhirAsIditi tasya tasya || 8|| dR^iShTvA mamatvAyatachittamekaM vihAya mAM mR^ityupathaM vrajantam | tasyAnvayastasya kathaM mamatvaM hR^idyAspadaM matprabhavaH karoti || 9|| pR^ithvI mamaiShAshu parityajainaM vadanti ye dUtamukhaiH svashatrum | narAdhipAsteShu mamAtihAsaH punashcha mUDheShu dayAbhyupaiti || 10|| parAshara uvAcha ityete dharaNIgItAshlokA maitreya yaiH shrutaiH | mamatvaM vilayaM yAti tApanyastaM yathA himam || 11|| iti pR^ithivIgItA samAptA | ## Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}