% Text title : pingalagItA % File name : pingalagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi(sunderh at hotmail.com) % Latest update : June 2, 1998 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. pingalAgItA ..}## \itxtitle{.. pi~NgalAgItA ..}##\endtitles ## अध्यायः 168 y धर्माः पितामहेनोक्ता राजधर्माश्रिताः शुभाः . धर्ममाश्रमिणां श्रेष्ठं वक्तुमर्हसि पार्थिव .. 1.. भीष्मोवाच सर्वत्र विहितो धर्मः स्वर्ग्यः सत्यफलं तपः . बहु द्वारस्य धर्मस्य नेहास्ति विफला क्रिया .. 2.. यस्मिन्यस्मिंस्तु विनये यो यो याति विनिश्चयम् . स तमेवाभिजानाति नान्यं भरतसत्तम .. 3.. यथा यथा च पर्येति लोकतन्त्रमसारवत् . तथा तथा विरागोऽत्र जायते नात्र संशयः .. 4.. एवं व्यवसिते लोके बहुदोषे युधिष्ठिर . आत्ममोक्षनिमित्तं वै यतेत मतिमान्नरः .. 5.. y नष्टे धने वा दारे वा पुत्रे पितरि वा मृते . यया बुद्ध्या नुदेच्छोकं तन्मे ब्रूहि पितामह .. 6.. भीष्मोवाच नष्टे धने वा दारे वा पुत्रे पितरि वा मृते . अहो दुःखमिति ध्यायञ्शोकस्यापचितिं चरेत् .. 7.. अत्राप्युदाहरन्तीममितिहासं पुरातनम् . यथा सेनजितं विप्रः कश्चिदित्यब्रवीद्वचः .. 8.. पुत्रशोकाभिसन्तप्तं राजानं शोकविह्वलम् . विषन्नवदनं दृष्ट्वा विप्रो वचनमब्रवीत् .. 9.. किं नु खल्वसि मूढस्त्वं शोच्यः किमनुशोचसि . यदा त्वामपि शोचन्तः शोच्या यास्यन्ति तां गतिम् .. 10.. त्वं चैवाहं च ये चान्ये त्वां राजन्पर्युपासते . सर्वे तत्र गमिष्यामो यत एवागता वयम् .. 11.. सेनाजितोवाच का बुद्धिः किं तपो विप्र कः समाधिस्तपोधन . किं ज्ञानं किं श्रुतं वा ते यत्प्राप्य न विषीदसि .. 12.. ब्राह्मणोवाच पश्य भूतानि दुःखेन व्यतिषक्तानि सर्वशः . आत्मापि चायं न मम सर्वा वा पृथिवी मम .. 13.. यथा मम तथान्येषामिति बुद्ध्या न मे व्यथा . एतां बुद्धिमहं प्राप्य न प्रहृष्ये न च व्यथे .. 14.. यथा काष्ठं च काष्ठं च समेयातां महोदधौ . समेत्य च व्यपेयातां तद्वद्भूतसमागमः .. 15.. एवं पुत्राश्च पौत्राश्च ज्ञातयो बान्धवास्तथा . तेषु स्नेहो न कर्तव्यो विप्रयोगो हि तैर्ध्रुवम् .. 16.. अदर्शनादापतितः पुनश्चादर्शनं गतः . न त्वासौ वेद न त्वं तं कः सन्कमनुशोचसि .. 17.. तृष्णार्ति प्रभवं दुःखं दुःखार्ति प्रभवं सुखम् . सुखात्सञ्जायते दुःखमेवमेतत्पुनः पुनः . सुखस्यानन्तरं दुःखं दुःखस्यानन्तरं सुखम् .. 18.. सुखात्त्वं दुःखमापन्नः पुनरापत्स्यसे सुखम् . न नित्यं लभते दुःखं न नित्यं लभते सुखम् .. 19.. नालं सुखाय सुहृदो नालं दुःखाय शत्रवः . न च प्रज्ञालमर्थानां न सुखानामलं धनम् .. 20.. न बुद्धिर्धनलाभाय न जाद्यमसमृद्धये . लोकपर्याय वृत्तान्तं प्राज्ञो जानाति नेतरः .. 21.. बुद्धिमन्तं च मूढं च शूरं भीरुं जदं कविम् . दुर्बलं बलवन्तं च भागिनं भजते सुखम् .. 22.. धेनुर्वत्सस्य गोपस्य स्वामिनस्तस्करस्य च . पयः पिबति यस्तस्या धेनुस्तस्येति निश्चयः .. 23.. ये च मूढतमा लोके ये च बुद्धेः परं गताः . ते नराः सुखमेधन्ते क्लिश्यत्यन्तरितो जनः .. 24.. अन्त्येषु रेमिरे धीरा न ते मध्येषु रेमिरे . अन्त्य प्राप्तिं सुखामाहुर्दुःखमन्तरमन्तयोः .. 25.. ये तु बुद्धिसुखं प्राप्ता द्वन्द्वातीता विमत्सराः . तान्नैवार्था न चानर्था व्यथयन्ति कदा चन .. 26.. अथ ये बुद्धिमप्राप्ता व्यतिक्रान्ताश्च मूढताम् . तेऽतिवेलं प्रहृष्यन्ति सन्तापमुपयान्ति च .. 27.. नित्यप्रमुदिता मूढा दिवि देवगणा इव . अवलेपेन महता परिदृब्धा विचेतसः .. 28.. सुखं दुःखान्तमालस्यं दुःखं दाक्ष्यं सुखोदयम् . भूतिश्चैव श्रिया सार्धं दक्षे वसति नालसे .. 29.. सुखं वा यदि वा दुःखं द्वेष्यं वा यदि वा प्रियम् . प्राप्तं प्राप्तमुपासीत हृदयेनापराजितः .. 30.. शोकस्थान सहस्राणि हर्षस्थान शतानि च . दिवसे दिवसे मूढमाविशन्ति न पण्डितम् .. 31.. बुद्धिमन्तं कृतप्रज्ञं शुश्रूसुमनसूयकम् . दान्तं जितेन्द्रियं चापि शोको न स्पृशते नरम् .. 32.. एतां बुद्धिं समास्थाय गुप्तचित्तश्चरेद्बुधः . उदयास्तमयज्ञं हि न शोकः स्प्रस्तुमर्हति .. 33.. यन्निमित्तं भवेच्छोकस्त्रासो वा दुःखमेव वा . आयासो वा यतोमूलस्तदेकाङ्गमपि त्यजेत् .. 34.. यद्यत्त्यजति कामानां तत्सुखस्याभिपूर्यते . कामानुसारी पुरुषः कामाननु विनश्यति .. 35.. यच्च कामसुखं लोके यच्च दिव्यं महत्सुखम् . तृष्णा क्षयसुखस्यैते नार्हतः सोदशीं कलाम् .. 36.. पूर्वदेहकृतं कर्म शुभं वा यदि वाशुभम् . प्राज्ञं मूढं तथा शूरं भजते यादृशं कृतम् .. 37.. एवमेव किलैतानि प्रियाण्येवाप्रियाणि च . जीवेषु परिवर्तन्ते दुःखानि च सुखानि च .. 38.. तदेवं बुद्धिमास्थाय सुखं जीवेद्गुणान्वितः . सर्वान्कामाञ्जुगुप्सेत सङ्गान्कुर्वीत पृष्ठतः . वृत्त एष हृदि प्रौधो मृत्युरेष मनोमयः .. 39.. यदा संहरते कामान्कूर्मोऽङ्गानीव सर्वशः . तदात्मज्योतिरात्मा च आत्मन्येव प्रसीदति .. 40.. किं चिदेव ममत्वेन यदा भवति कल्पितम् . तदेव परितापार्थं सर्वं सम्पद्यते तदा .. 41.. न बिभेति यदा चायं यदा चास्मान्न बिभ्यति . यदा नेच्छति न द्वेष्टि ब्रह्म सम्पद्यते तदा .. 42.. उभे सत्यानृते त्यक्त्वा शोकानन्दौ भयाभये . प्रियाप्रिये परित्यज्य प्रशान्तात्मा भविष्यसि .. 43.. यदा न कुरुते धीरः सर्वभूतेषु पापकम् . कर्मणा मनसा वाचा ब्रह्म सम्पद्यते तदा .. 44.. या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः . योऽसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् .. 45.. अत्र पिङ्गलया गीता गाथाः श्रूयन्ति पार्थिव . यथा सा कृच्छ्रकालेऽपि लेभे धर्मं सनातनम् .. 46.. सङ्केते पिङ्गला वेश्या कान्तेनासीद्विनाकृता . अथ कृच्छ्रगता शान्तां बुद्धिमास्थापयत्तदा .. 47.. पिन्गला उन्मत्ताहमनुन्मत्तं कान्तमन्ववसं चिरम् . अन्तिके रमणं सन्तं नैनमध्यगमं पुरा .. 48.. एकस्थूनं नवद्वारमपिधास्याम्यगारकम् . का हि कान्तमिहायान्तमयं कान्तेति मन्स्यते .. 49.. अकामाः कामरूपेण धूर्ता नरकरूपिणः . न पुनर्वञ्चयिष्यन्ति प्रतिबुद्धास्मि जागृमि .. 50.. अनर्थोऽपि भवत्यर्थो दैवात्पूर्वकृतेन वा . सम्बुद्धाहं निराकारा नाहमद्याजितेन्द्रिया .. 51.. सुखं निराशः स्वपिति नैराश्यं परमं सुखम् . आशामनाशां कृत्वा हि सुखं स्वपिति पिङ्गला .. 52.. भीष्मोवाच एतैश्चान्यैश्च विप्रस्य हेतुमद्भिः प्रभाषितैः . पर्यवस्थापितो राजा सेनजिन्मुमुदे सुखम् .. 53.. #### .. इति पिङ्गलागीता समाप्ता .. ## Adhyaya number 168 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition it is 174. Another possible source of pi.ngalA gItA is Bhagavata Purana 11:8:30-44 ( a part of Uddhava Gita) Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}