% Text title : putragItA % File name : putragItA.itx % Category : gItA, giitaa % Location : doc\_giitaa % Description-comments : adhyAya 175/174 % Source : Mahabharata, Shantiparva, Mokshadharmaparva, pitAputrasaMvAda % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. putragItA ..}## \itxtitle{.. putragItA ..}##\endtitles ## भीष्मेण युधिष्ठिरम्प्रति कालस्य द्रुततरपातितय सद्यः साधनस्य सम्पादनीयत्वे प्रमाणतया पितृपुत्रसंवादानुवादः .. 1.. युधिष्ठिर उवाच । 0 अतिक्रामति कालेऽस्मिन्सर्वभूतक्षयावहे . किं श्रेयः प्रतिपद्येत तन्मे ब्रूहि पितामह .. 1 भीष्म उवाच । 2 अत्राप्युदाहरन्तीममितिहासं पुरातनम् . पितुः पुत्रेण संवादं तं निबोध युधिष्ठिर .. 2 द्विजातेः कस्यचित्पार्थ स्वाध्यायनिरतस्य वै . बभूव पुत्रो मेधावी मेधावीनाम नामतः .. 3 सोऽब्रवीत्पितरं पुत्रः स्वाध्यायकरणे रतम् . मोक्षधर्मार्थकुशलो लोकतन्त्रविचक्षणः .. 4 पुत्र उवाच । 5 धीरः किंस्वित्तात कुर्यात्प्रजानन् क्षिप्रं ह्यायुर्भ्रश्यते मानवानाम् . पितस्तदाचक्ष्व यथार्थयोगं ममानुपूर्व्या येन धर्मं चरेयम् .. 5 पितोवाच. 6 वेदानधीत्य ब्रह्मचर्येण पुत्र पुत्रानिच्छेत्पावनार्थं पितृणाम् . अग्नीनाधाय विधिवच्चेष्टयज्ञो वनं प्रविश्याथ मुनिर्बुभूषेत् .. 6 पुत्र उवाच । 7 एवमभ्याहते लोके समन्तात्परिवारिते . अमोघासु पतन्तीषु किं धीर इव भाषसे .. 7 पितोवाच. 8 कथमभ्याहतो लोकः केन वा परिवारितः . अमोघाः काः पतन्तीह किन्नु भीषयसीव माम् .. 8 पुत्र उवाच । 9 मृत्युनाभ्याहतो लोको जरया परिवारितः . अहोरात्राः पतन्त्येते ननु कस्मान्न बुध्यसे . अमोघा रात्रयश्चापि नित्यमायान्ति यान्ति च .. 9 पितोवाच. 10 यथाऽहमेतज्जानामि न मृत्युस्तिष्ठतीति ह . सोऽहं कथं प्रतीक्षिष्ये जालेनेवावृतश्चरन् .. 10 पुत्र उवाच । 11 रात्र्यांरात्र्यां व्यतीतायामायुरल्पतरं यदा . तदैव बन्ध्यं दिवसमिति विन्द्याद्विचक्षणः .. 11 गाधोदके मत्स्य इव सुखं विन्देत कस्तदा . अनवाप्तेषु कामेषु मृत्युरभ्योति मानवम् .. 12 पुष्पाणीव विचिन्वन्तमन्यत्र गतमानसम् . वृकीवोरणमासाद्य मृत्युरादाय गच्छति .. 13 अद्यैव कुरु यच्छ्रेयो मा त्वां कालोऽत्यगादयम् . अकृतेष्वेव कार्येषु मृत्युर्वै सम्प्रकर्षति .. 14 श्वः कार्यमद्य कुर्वीत पूर्वाह्णे चापराह्णिकम् . नहि प्रतीक्षते मृत्युः कृतमस्य न वा कृतम् .. 15 को हि जानाति कस्याद्य मृत्युकालो भविष्यति . युवैव धर्मशीलः स्यादनित्यं खलु जीवितम् . कृते धर्मे भवेत्कीर्तिरिह प्रेत्य च वै सुखम् .. 16 मोहेन हि समाविष्टः पुत्रदारार्थमुद्यतः . कृत्वा कार्यमकार्यं वा पुष्टिमेषां प्रयच्छति .. 17 तं पुत्रपशुसम्पन्नं व्यासक्तमनसं नरम् . सुप्तं व्याघ्रो मृगमिव मृत्युरादाय गच्छति .. 18 सञ्चिन्वानकमेवैनं कामानामवितृप्तकम् . व्याघ्रः पशुमिवादाय मृत्युरादाय गच्छति .. 19 इदं कृतमिदं कार्यमिदमन्यत्कृताकृतम् . एवमीहासुखासक्तं कृतान्तः कुरुते वशे .. 20 कृतानां फलमप्राप्तं कर्मणां कर्मसंज्ञितम् . क्षेत्रापणगृहासक्तं मृत्युरादाय गच्छति .. 21 दुर्बलं बलवन्तं च शूरं भीरुं जडं कविम् . अप्राप्तं सर्वकामार्थान्मृत्युरादाय गच्छति .. 22 नृत्युर्जरा च व्याधिश्च दुःखं चानेककारणम् . अनुषक्तं यदा देहे किं स्वस्थ इव तिष्ठसि .. 23 जातमेवान्तकोऽन्ताय जरा चान्वेति देहिनम् . अनुषक्ता द्वयेनैते भावाः स्थावरजङ्गमाः .. 24 अत्योर्वा मुखमेतद्वै या ग्रामे वसतो रतिः . वानामेष वै गोष्ठो यदरण्यमिति श्रुतिः .. 25 तेबन्धनी रज्जुरेषा या ग्रामे वसतो रवि . छेत्त्वेता सुकृतो यान्ति नैनां छिन्दन्ति दुष्कृतः .. 26 हिंसयति यो जन्तून्मनोवाक्कायहेतुभिः . जीवितार्थापनयनैः प्राणिभिर्न स हिंस्यते .. 27 न मृत्युसेनामायान्तीं जातु कश्चित्प्रबाधते . ऋते सत्यमसत्त्याज्यं सत्ये ह्यमृतमाश्रितम् .. 28 तस्मात्सत्यव्रताचारः सत्ययोगपरायणः . सत्यागमः सदा दान्तः सत्येनैवान्तकं जयेत् .. 29 अमृतं चैव मृत्युश्च द्वयं देहे प्रतिष्ठितम् . मृत्युरापद्यते मोहात्सत्येनापद्यतेऽमृतम् .. 30 सोऽहं ह्यहिंस्रः सत्यार्थी कामक्रोधबहिष्कृतः . समदुःखसुखः क्षेमी मृत्युंहास्याम्यमर्त्यवत् .. 31 शान्तियज्ञरतो दान्तो ब्रह्मयज्ञे स्थितो मुनिः . वाङ्भनः कर्मयज्ञश्च भविष्याम्युदगायने .. 32 पशुयज्ञैः कथं हिंस्रैर्मादृशो चष्टुमर्हति . अन्तवद्भिरिव प्राज्ञः क्षेत्रयज्ञैः पिशाचवत् .. 33 यस्य वाङ्भनसी स्यातां सम्यक्प्रणिहिते सदा . तपस्त्यागश्च सत्यं च स वै सर्वमवाप्नुयात् .. 34 नास्ति विद्यासमं चक्षुर्नास्ति सत्यसमं तपः . नास्ति रागसमन्दुःखं नास्ति त्यागसमं सुखम् .. 35 आत्मन्येवात्मना जात आत्मनिष्ठोऽप्रजोऽपि वा . आत्मन्येव भविष्यामि न मां तारयति प्रजा .. 36 नैतादृशं ब्राह्मणस्यास्ति वित्तं यथैकता समता सत्यता च . शीलं स्थितिर्दण्डनिधानमार्जवं ततस्ततश्चोपरभः क्रियाभ्यः .. 37 किं ते धनैर्बान्धवैर्वापि किं ते किं ते दारैर्ब्राह्मण यो मरिष्यसि . आत्मानमन्विच्छ गुहां प्रविष्टं पितामहास्ते क्व गताः पिता च .. 38 भीष्म उवाच । 39 पुत्रस्यैतद्वचः श्रुत्वा यथाऽकार्षीत्पिता नृप . तथा त्वमपि वर्तस्व सत्यधर्मपरायणः .. .. 39 इति श्रीमन्महाभारते शान्तिपर्वणि मोक्षधर्मपर्वणि चतुःसप्तत्यधिकशततमोऽध्यायः .. 174\.. ##Mahabharata - Shanti Parva - Chapter Footnotes## 4 मोक्षधर्माणामर्थेषु कुशलः .. 5 यथार्थयोगं फलसम्बन्धमनतिक्रम्य तात कुर्याच्छुभार्थी इति Da.tha.pAThaH . तात कुर्यात्प्रजासु इति ट. पाठः .. 7 अमोधास्वायुर्हरणेन सफलासु रात्रिषु .. 11 वन्ध्यं निष्फलम् .. 12 यदा मृत्युरभ्येति तदा कः सुखं विन्देतेति सम्बन्धः .. 13 पुष्पाणि काम्यकर्मफलानि मेषीणामार्तवानि वा . आर्तवं विना पशूनां स्त्रीसङ्गे प्रवृत्त्यदर्शनात्. विचिन्वन्तं शास्त्रदृष्ट्या आघ्राणेन च. उरणं मेषम् .. 17 एषां पुत्रादीनाम् .. 19 सञ्चिन्वानकं कुत्सितं सञ्चिन्वानं सङ्ग्रहीतारम् .. 20 कार्यं कर्तुमिष्टम् . कृताकृतमर्धकृतम् .. ईहा तृष्णा .. 21 कर्मसंज्ञितं वणिगित्यादि कर्मानुरूपसंज्ञावन्तम् .. 24 द्वयेनान्तकजराख्येन .. 25 ग्रामे ख्यादिसङ्घे रतिरासक्तिरेव मृत्योर्मुखं न तु वासमात्रम् . गोष्ठमिव गोष्ठं वासस्थानाम्. अरण्यं विविक्तदेशः. गृहं त्यक्त्वैकान्ते ध्यानपरो भवेदित्यर्थः .. 26 यान्ति मुक्तिमिति शेषः .. 27 न हिंसयति हिंसां न कारयति न करोति चेत्यर्थः . हेतुः श्राद्धादिनिमित्तं तैः जीवितमर्थांश्चापनयन्ति तैर्हिस्नस्तेनादिभिः .. 28 मृत्युसेनां जराव्याधिरूपां सत्ये ब्रह्मज्ञाने अमृतं कैवल्यम् .. 29 सत्यव्रताचारः सत्यं ब्रह्मज्ञाने तदर्थं व्रतं वेदान्तश्रवणादि तदाचारस्तदनुष्ठाता . सत्ययोगपरायणः ब्रह्मध्यानपरायणः. सत्यः प्रमाणभूत आगमो गुरुवे दवाक्यं यस्य स सत्यागमः श्रद्धावान् .. 32 शान्तियज्ञ इन्द्रियनिग्रहः . ब्रह्मयज्ञो नित्यमुपनिषदर्थचिन्तनम्. वाग्यज्ञः जपः. मनोयज्ञः ध्यानं. कर्मयज्ञः स्रानशौचगुरुशुश्रूषाद्यावश्यक धर्मानुष्ठानम्. उदगायने देवयानपथनिमित्तम्. दैर्घ्यमार्षम् .. 33 अन्तवद्भिरनित्यफलैः . क्षेत्रयज्ञैः शरीरनाशनैः .. 36 आत्मनि परमात्मनि प्रलये स्थित इति शेषः . आत्मना सृष्टिकाले जातः .. 37 एकता एकप्रकारता शीलं श्लाघनीयं वृत्तम् . दण्डनिधानं वाङ्भनः कायौर्हिसात्यागः .. ## शान्तिपर्व (12), अध्याय 174 (अध्याय number defers in the scanned file.) httpsH//archive.org/details/in.ernet.dli.2015.345584 \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}