% Text title : sUtagItA % File name : sUtagItA.itx % Category : gItA, giitaa, vIrashaiva % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi sunder at hotmail.com % Proofread by : Sunder Hattangadi sunder at hotmail.com % Description-comments : From Skanda Purana, Yajnavaibhava Khanda % Latest update : Feb. 28, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. sUtagItA ..}## \itxtitle{.. sUtagItA ..}##\endtitles ## श्रीमत्सूतसंहितायां . चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे सूतगीताप्रारम्भः । प्रथमोऽध्यायः . 1\. सूतगीतिः . 1\-28 द्वितीयोऽध्यायः . 2\. आत्मना सृष्टिकथनम् . 1\-80 तृतीयोऽध्यायः . 3\. सामान्यसृष्टिकथनम् . 1\-65 चतुर्थोऽध्यायः . 4\. विशेषसृष्टिकथनम् . 1\-49 पञ्चमोऽध्यायः . 5\. आत्मस्वरूपकथनम् . 1\-74 षष्ठोऽध्यायः . 6\. सर्वशास्त्रार्थसङ्ग्रहवर्णनम् . 1\-37 सप्तमोऽध्यायः . 7\. रहस्यविचारः . 1\-34 अष्टमोऽध्यायः . 8\. सर्ववेदान्तसङ्ग्रहः ॥ 1\-91 ## Total chapters 8 versess 458 ## \medskip\hrule\medskip atha प्रथमोऽध्यायः । 1\. सूतगीतिः । ऐश्वरं परमानन्दमनन्तं सत्यचिद्घनम् । आत्मत्वेनैव पश्यन्तं निस्तरङ्गसमुद्रवत् ॥ 1॥ निर्विकल्पं सुसम्पूर्णं सुप्रसन्नं शुचिस्मितम् । भासयन्तं जगद्भासा भानुमन्तमिवापरम् ॥ 2॥ प्रणम्य मुनयः सूतं दण्डवत्पृथिवीतले । कृतञ्जलिपुटा भूत्वा तुष्टुवुः परया मुदा ॥ 3॥ नमस्ते भगवन् शम्भुप्रसादावाप्तवेदन । नमस्ते भगवन् शम्भुचरणाम्भोजवल्लभ ॥ 4॥ नमस्ते शम्भुभक्तानामग्रगण्य समाहित । नमस्ते शम्भुभक्तानामतीव हितबोधक ॥ 5॥ नमस्ते वेदवेदान्तपद्मखण्डदिवाकर । व्यासविज्ञानदीपस्य वर्तिभूताय ते नमः ॥ 6॥ पुराणमुक्तामालायाः सूत्रभूताय ते नमः । अस्माकं भववृक्षस्य कुठाराय नमोऽस्तु ते ॥ 7॥ कृपासागर सर्वेषां हितप्रद नमोऽस्तु ते । नमोऽविज्ञातदोषाय नमो ज्ञानगुणाय ते ॥ 8॥ मातृभूताय मर्त्यानां व्यासशिष्याय ते नमः । धर्मिष्ठाय नमस्तुभ्यं ब्रह्मनिष्ठाय ते नमः ॥ 9॥ समाय सर्वजन्तूनां सारभूताय ते नमः । साक्षात्सत्यपराणां तु सत्यभूताय ते नमः ॥ 10॥ नमो नमो नमस्तुभ्यं पुनर्भूयो नमो नमः । अस्माकं गुरवे साक्षान्नमः स्वात्मप्रदायिने ॥ 11॥ एवं गोत्रर्षयः स्तुत्वा सूतं सर्वहितप्रदम् । प्रश्नं प्रचक्रिरे सर्वे सर्वलोकहितैषिणः ॥ 12॥ सोऽपि सूतः स्वतः सिद्धः स्वरूपानुभवात्परात् । उत्थाय स्वगुरुं व्यासं दध्यौ सर्वहिते रतम् ॥ 13॥ अस्मिन्नवसरे व्यासः साक्षात्सत्यवतीसुतः । भस्मोद्धूलितसर्वाङ्गस्त्रिपुण्ड्राङ्कितमस्तकः ॥ 14॥ कृष्णाजिनी सोत्तरीय आषाढेन विराजितः । रुद्राक्षमालाभरणस्तत्रैवाविरभूत्स्वयम् ॥ 15॥ तं दृष्ट्वा देशिकेन्द्राणां देशिकं करुणाकरम् । सूतः सत्यवतीसूनुं स्वशिष्यैः सह सत्तमैः ॥ 16॥ प्रणम्य दण्डवद्भूमौ प्रसन्नेन्द्रियमानसः । यथार्हं पूजयामास दत्त्वा चाऽऽसनमुत्तमम् ॥ 17॥ भद्रमस्तु सुसम्पूर्णं सूत शिष्य ममाऽऽस्तिक । तवैषामपि किं कार्यं मया तद्ब्रूहि मेऽनघ ॥ 19॥ एवं व्यासवचः श्रुत्वा सूतः पौराणिकोत्तमः । उवाच मधुरं वाक्यं लोकानां हितमुत्तमम् ॥ 20॥ सूत उवाच \- इमे हि मुनयः शुद्धाः सत्यधर्मपरायणाः । मद्गीताश्रवणे चैषामस्ति श्रद्धा महत्तरा ॥ 21॥ भवत्प्रसादे सत्येव शक्यते सा विभाषितुम् । यदि प्रसन्नो भगवन् वदेत्याज्ञापयाद्य माम् ॥ 22॥ इति सूतवचः श्रुत्वा भगवान् करुणानिधिः । त्वदीयामद्य तां गीतां वदैषामर्थिनां शुभाम् ॥ 23॥ इत्युक्त्वा शिष्यमालिङ्ग्य हृदयं तस्य संस्पृशन् । साम्बं सर्वेश्वरं ध्यात्वा निरीक्ष्यैनं कृपाबलात् ॥ 24॥ स्थापयित्वा महादेवं हृदये तस्य सुस्थिरम् । तस्य मूर्धानमाघ्राय भगवानगमद्गुरुः ॥ 25॥ सोऽपि सूतः पुनः साम्बं ध्यात्वा देवं त्र्यम्बकम् । प्रणम्य दण्डवद्भूमौ स्मृत्वा व्यासं च सद्गुरुम् ॥ 26॥ कृताञ्जलिपुटो भूत्वा मन्त्रमाद्यं षडक्षरम् । जपित्वा श्रद्धया सार्धं निरीक्ष्य मुनिपुङ्गवन् ॥ 27॥ कृतप्रणामो मुनिभिः स्वगीतामतिनिर्मलाम् । वक्तुमारभते सूत सर्वलोकहिते रतः ॥ 28॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सूतगीतिर्नाम प्रथमोऽध्यायः ॥ 1 ॥ \medskip\hrule\medskip अथ द्वितीयोऽध्यायः ॥ 2\. आत्मना सृष्टिकथनम् । सूत उवाच \- श्रुणुत ब्रह्मविच्छ्रेष्ठा भाग्यवन्तः समाहिताः । वक्ष्यामि परमं गुह्यं विज्ञानं वेदसंमतम् ॥ 1॥ अस्ति कश्चित्स्वत सिद्धः सत्यज्ञानसुखाद्वयः । विश्वस्य जगतः कर्ता पशुपाशविलक्षणः ॥ 2॥ आकाशादीनि भूतानि पञ्च तेषां प्रकीर्तिताः । गुणाः शब्दादयः पञ्च पञ्च कर्मेन्द्रियाणि च ॥ 3॥ ज्ञानेन्द्रियाणि पञ्चैव प्राणाद्या दश वायवः । मनो बुद्धिरहङ्कारश्चित्तं चेति चतुष्टयम् ॥ 4॥ तेषां कारणभूतैकाऽविद्या षट्त्रिंशकः पशुः । विश्वस्य जगतः कर्ता पशोरन्यः परः शिवः ॥ 5॥ आत्मानः पशवः सर्वे प्रोक्ता अज्ञानिनः सदा । अज्ञानमात्मनामेषामनाद्येव स्वभावतः ॥ 6॥ संसारबीजमज्ञानं संसार्यज्ञः पुमान्यतः । ज्ञानात्तस्य निवृत्तिः स्यात्प्रकाशात्तमसो यथा ॥ 7॥ अज्ञानाकारभेदेनाविद्याख्येनैव केवलम् । पशूनामात्मनां भेदः कल्पितो न स्वभावतः ॥ 8॥ अज्ञानाकारभेदेन मायाख्येनैव केवलम् । विभागः कल्पितो विप्राः परमातत्वलक्षणः ॥ 9॥ घटाकाशमहाकाशविभागः कल्पितो यथा । तथैव कल्पितो भेदो जीवात्मपरमात्मनोः ॥ 10॥ यथा जीवबहुत्वं तु कल्पितं मुनिपुङ्गवाः । तथा परबहुत्वं च कल्पितं न स्वभावतः ॥ 10॥ यथोच्चावचभावस्तु जीवभेदे तु कल्पितः । तथोच्चावचभावश्च परभेदे च कल्पितः ॥ 12॥ देहेन्द्रियादिसङ्घातवासनाभेदभेदिता । अविद्या जीवभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ 13॥ गुणानां वासनाभेदभेदिता या द्विजर्षभाः । माया सा परभेदस्य हेतुर्नान्यः प्रकीर्तितः ॥ 14॥ यस्य मायागतं सत्त्वं शरीरं स्यात्तमोगुणः । संहाराय त्रिमूर्तीनां स रुद्रः स्यान्न चापरः ॥ 15॥ तथा यस्य तमः साक्षाच्छरीरं सात्त्विको गुणः । पालनाय त्रिमूर्तीनां स विष्णुः स्यान्न चापरः ॥ 16॥ रजो यस्य शरीरं स्यात्तदेवोत्पादनाय च । त्रिमूर्तीनां स वै ब्रह्मा भवेद्विप्रा न चापरः ॥ 17॥ रुद्रस्य विग्रहं शुक्लं कृष्णं विष्णोश्च विग्रहम् । ब्रह्मणो विग्रहं रक्तं चिन्तयेद्भुक्तिमुक्तये ॥ 18॥ शौक्ल्यं सत्त्वगुणाज्जातं रागो जातो रजोगुणात् । कार्ष्ण्यं तमोगुणाज्जातमिति विद्यात्समासतः ॥ 19॥ परतत्त्वैकताबुद्ध्या ब्रह्माणं विष्णुमीश्वरम् । परतत्त्वतया वेदा वदन्ति स्मृतयोऽपि च ॥ 20॥ पुराणानि समस्तानि भारतप्रमुखान्यपि । परतत्त्वैकताबुद्ध्या तात्पर्यं प्रवदन्ति च ॥ 21॥ ब्रह्मविष्ण्वादिरूपेण केवलं मुनिपुङ्गवाः । ब्रह्मविष्ण्वादयस्त्वेव न परं तत्त्वमास्तिकाः ॥ 22॥ तथाऽपि रुद्रः सर्वेषामुत्कृष्टः परिकीर्तितः । स्वशरीरतया यस्मान्मनुते सत्त्वमुत्तमम् ॥ 23॥ रजसस्तमसः सत्त्वमुत्कृष्टं हि द्विजोत्तमाः । सत्त्वात्सुखं च ज्ञानं च यत्किञ्चिदपरं परम् ॥ 24॥ परतत्त्वप्रकाशस्तु रुद्र्स्यैव महत्तरः । ब्रह्मविष्ण्वादिदेवानां न तथा मुनिपुङ्गवाः ॥ 25॥ परतत्त्वतया रुद्रः स्वात्मानं मनुते भृशम् । परतत्त्वप्रकाशेन न तथा देवतान्तरम् ॥ 26॥ हरिब्रह्मादिरूपेण स्वात्मानं मनुते भृशम् । हरिब्रह्मादयो देवा न तथा रुद्रमास्तिकाः ॥ 27॥ रुद्रः कथंचित्कार्यार्थं मनुते रुद्ररूपतः । न तथा देवताः सर्वा ब्रह्मस्फूर्त्यल्पताबलात् ॥ 28॥ ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा । न कश्चित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ 29॥ ब्रह्मविष्ण्वादयो देवाः स्वात्मानं मन्वतेऽञ्जसा । कथंचित्तत्त्वरूपेण न तथा रुद्र आस्तिकाः ॥ 30॥ तत्त्वबुद्धिः स्वतःसिद्धा रुद्रस्यास्य तपोधनाः । हरिब्रह्मादिबुद्धिस्तु तेषां स्वाभाविकी मता ॥ 31॥ हरिब्रह्मादिदेवान्ये पूजयन्ति यथाबलम् । अचिरान्न परप्राप्तिस्तेषामस्ति क्रमेण हि ॥ 32॥ रुद्रं ये वेदविच्छ्रेष्ठाः पूजयन्ति यथाबलम् । तेषामस्ति परप्राप्तिरचिरान्न क्रमेण तु ॥ 33॥ रुद्राकारतया रुद्रो वरिष्ठो देवतान्तरात् । इति निश्चयबुद्धिस्तु नराणां मुक्तिदायिनी ॥ 34॥ गुणाभिमानिनो रुद्राद्धरिब्रह्मादिदेवताः । वरिष्ठा इति बुद्धिस्तु सत्यं संसारकारणम् ॥ 35॥ परतत्त्वादपि श्रेष्ठो रुद्रो विष्णुः पितामहः । इति निश्चयबुद्धिस्तु सत्यं संसारकारणम् ॥ 36॥ रुद्रो विष्णुः प्रजानाथः स्वराट्सम्राट्पुरन्दरः । परतत्त्वमिति ज्ञानं नराणां मुक्तिकारणम् ॥ 37॥ अमात्ये राजबुद्धिस्तु न दोषाय फलाय हि । तस्माद्ब्रह्ममतिर्मुख्या सर्वत्र न हि संशयः ॥ 38॥ तथाऽपि रुद्रे विप्रेन्द्राः परतत्त्वमतिर्भृशम् । वरिष्ठा न तथाऽन्येषु परस्फूर्त्यल्पताबलात् ॥ 39॥ अस्ति रुद्रस्य विप्रेन्द्रा अन्तः सत्त्वं बहिस्तमः । विष्णोरन्तस्तमः सत्त्वं बहिरस्ति रजोगुणः ॥ 40॥ अन्तर्बहिश्च विप्रेन्द्रा अस्ति तस्य प्रजापतेः । अतोऽपेक्ष्य गुणं सत्त्वं मनुष्या विवदन्ति च ॥ 41॥ हरिः श्रेष्ठो हरः श्रेष्ठ इत्यहो मोहवैभवम् । सत्त्वाभावात्प्रजानाथं वरिष्ठं नैव मन्वते ॥ 42॥ अनेकजन्मसिद्धानां श्रौतस्मार्तानुवर्तिनाम् । हरः श्रेष्ठो हरेः साक्षादिति बुद्धिः प्रजायते ॥ 43॥ महापापवतां नॄणां हरिः श्रेष्ठो हरादिति । बुद्धिर्विजायते तेषां सदा संसार एव हि ॥ 44॥ निर्विकल्पे परे तत्त्वे श्रद्धा येषां विजायते । अयत्नसिद्धा परमा मुक्तिस्तेषां न संशयः ॥ 45॥ निर्विकल्पं परं तत्त्वं नाम साक्षाच्छिवः परः । सोऽयं साम्बस्त्रिनेत्रश्च चन्द्रार्धकृतशेखरः ॥ 46॥ स्वात्मतत्त्वसुखस्फूर्तिप्रमोदात्ताण्डवप्रियः । रुद्रविष्णुप्रजानाथैरुपास्यो गुणमूर्तिभिः ॥ 47॥ ईदृशी परमा मूर्तिर्यस्यासाधारणी सदा । तद्धि साक्षात्परं तत्त्वं नान्यत्सत्यं मयोदितम् ॥ 48॥ विष्णुं ब्रह्माणमन्यं वा स्वमोहान्मन्वते परम् । न तेषां मुक्तिरेषाऽस्ति ततस्ते न परं पदम् ॥ 49॥ तस्मादेषा परा मूर्तिर्यस्यासाधारणी भवेत् । स शिवः सच्चिदानन्दः साक्षात्तत्त्वं न चापरः ॥ 50॥ ब्रह्मा विष्णुश्च रुद्रश्च विभक्ता अपि पण्डिताः । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ 51॥ अविद्योपाधिको जीवो न मायोपाधिकः खलु । मायोपाधिकचैतन्यं परमात्मा हि नापरम् ॥ 52॥ मायाकार्यगुणच्छन्ना ब्रह्मविष्णुमहेश्वराः । मायोपाधिपरव्यूहा न जीवव्यूहसंस्थिताः ॥ 53॥ परमात्मविभागत्वं ब्रह्मादीनां द्विजर्षभाः । समानमपि रुद्रस्तु वरिष्ठो नात्र संशयः ॥ 54॥ ब्रह्मा विष्णुश्च रुद्रस्य स्वासाधारणरूपतः । स्वविभूत्यात्मना चापि कुर्वाते एव सेवनम् ॥ 55॥ रुद्र स्वेनैव रूपेण विष्णोश्च ब्रह्मणस्तथा । सेवनं नैव कुरुते विभूतेर्वा द्वयोरपि ॥ 56॥ केवलं कृपया रुद्रो लोकानां हितकाम्यया । स्वविभूत्यात्मना विष्णोर्ब्रह्मणश्चापरस्य च ॥ 57॥ करोति सेवां हे विप्राः कदाचित्सत्यमीरितम् । न तथा ब्रह्मणा विष्णुर्न ब्रह्मा न पुरन्दरः ॥ 58॥ एतावन्मात्रमालम्ब्य रुद्रं विष्णुं प्रजापतिम् । मन्वते हि समं मर्त्या मायया परिमोहिताः ॥ 59॥ केचिदेषां महायासात्साम्यं वाञ्छन्ति मोहिताः । हरेरजस्य चोत्कर्षं हराद्वाञ्छन्ति केचन ॥ 60॥ रुद्रेण साम्यमन्येषां वाञ्छन्ति च विमोहिताः । ते महापातकैर्युक्ता यास्यन्ति नरकार्णवम् ॥ 61॥ रुद्रादुत्कर्षमन्येषां ये वाञ्छन्ति मोहिताः । पच्यन्ते नरके तीव्रे सदा ते न हि संशयः ॥ 62॥ केचिदद्वैतमाश्रित्य बैडालव्रतिका नराः । साम्यं रुद्रेण सर्वेषां प्रवदन्ति विमोहिताः ॥ 63॥ देहाकारेण चैकत्वे सत्यपि द्विजपुङ्गवाः । शिरसा पादयोः साम्यं सर्वथा नास्ति हि द्विजाः ॥ 64॥ यथाऽऽस्यापानयोः साम्यं छिद्रतोऽपि न विद्यते । तथैकत्वेऽपि सर्वेषां रुद्रसाम्यं न विद्यते ॥ 65॥ विष्णुप्रजापतीन्द्राणामुत्कर्षं शङ्करादपि । प्रवदन्तीव वाक्यानि श्रौतानि प्रतिभान्ति च ॥ 66॥ पौराणिकानि वाक्यानि स्मार्तानि प्रतिभान्ति च । तानि तत्त्वात्मना तेषामुत्कर्षं प्रवदन्ति हि ॥ 67॥ विष्णुप्रजापतीन्द्रेभ्यो रुद्रस्योत्कर्षमास्तिकाः । वदन्ति यानि वाक्यानि तानि सर्वाणि हे द्विजाः ॥ 68॥ प्रवदन्ति स्वरूपेण तथा तत्त्वात्मनाऽपि च । नैवं विष्ण्वादिदेवानामिति तत्त्वव्यवस्थितिः ॥ 69॥ बहुनोक्तेन किं जीवास्त्रिमूर्तीनां विभूतयः । वरिष्ठा हि विभूतिभ्यस्ते वरिष्ठा न संशयः ॥ 70॥ तेषु रुद्रो वरिष्ठश्च ततो मायी परः शिवः । मायाविशिष्टात्सर्वज्ञः साम्बः सत्यादिलक्षणः ॥ 71॥ वरिष्ठो मुनयः साक्षाच्छिवो नात्र विचारणा । शिवाद्वरिष्ठो नैवास्ति मया सत्यमुदीरितम् ॥ 72॥ शिवस्वरूपमालोड्य प्रवदामि समासतः । शिवादन्यतया भातं शिव एव न संशयः ॥ 73॥ शिवादन्यतया भातं शिवं यो वेद वेदतः । स वेद परमं तत्त्वं नास्ति संशयकारणम् ॥ 74॥ यः शिवः सकलं साक्षाद्वेद वेदान्तवाक्यतः । स मुक्तो नात्र सन्देहः सत्यमेव मयोदितम् ॥ 75॥ भासमानमिदं सर्वं भानमेवेति वेद यः । स भानरूपं देवेशं याति नात्र विचारणा ॥ 76॥ प्रतीतमखिलं शम्भुं तर्कतश्च प्रमाणतः । स्वानुभूत्या च यो वेद स एव परमार्थवित् ॥ 77॥ जगद्रूपतया पश्यन्नपि नैव प्रपश्यति । प्रतीतमखिलं ब्रह्म सम्पश्यन्न हि संशयः ॥ 78॥ प्रतीतमप्रतीतं च सदसच्च परः शिवः । इति वेदान्तवाक्यानां निष्ठाकाष्ठा सुदुर्लभा ॥ 79॥ इति सकलं कृपया मयोदितं वः श्रुतिवचस कथितं यथा तथैव । यदि हृदये निहितं समस्तमेत\- त्परमगतिर्भवतामिहैव सिद्धा ॥ 80॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मना सृष्टिकथनं नाम द्वितीयोऽध्यायः ॥ 2॥ \medskip\hrule\medskip अथ तृतीयोऽध्यायः । 3\. सामान्यसृष्टिकथनम् । सूत उवाच \- शिवात्सत्यपरानन्दप्रकाशैकस्वलक्षणात् । आविर्भूतमिदं सर्वं चेतनाचेतनात्मकम् ॥ 1॥ अद्वितीयोऽविकारी च निर्मलः स शिवः परः । तथाऽपि सृजति प्राज्ञाः सर्वमेतच्चराचरम् ॥ 2॥ मणिमन्रौषधादीनां स्वभावोऽपि न शक्यते । किमु वक्तव्यमाश्चर्यं विभोरस्य परात्मनः ॥ 3॥ श्रुतिः सनातनी साध्वी सर्वमानोत्तमोत्तमा । प्राह चाद्वैतनैर्मल्यं निर्विकारत्वमात्मनः ॥ 4॥ सर्गस्थित्यन्तमप्याह चेतनाचेतनस्य च । अतीन्द्रियार्थविज्ञाने मानं नः श्रुतिरेव हि ॥ 5॥ श्रुत्यैकगम्ये सूक्ष्मार्थे स तर्कः किं करिष्यति । मानानुग्राहकस्तर्को न स्वतन्त्रः कदाचन ॥ 6॥ श्रुतिः सनातनी शम्भोरभिव्यक्ता न संशयः । शङ्करेण प्रणीतेति प्रवदन्त्यपरे जनाः ॥ 7॥ यदा साऽनादिभूतैव तदा मानमतीव सा । स्वतश्च परतो दोषो नास्ति यस्माद्द्विजर्षभाः ॥ 8॥ स्वतो दोषो न वेदस्य विद्यते सूक्ष्मदर्शने । अस्ति चेद्व्यवहारस्य लोप एव प्रसज्यते ॥ 9॥ परतश्च न दोषोऽस्ति परस्याभावतो द्विजाः । स्वतो दुष्टोऽपि शब्दस्तु मानमेवाऽऽप्तसङ्गमात् ॥ 10॥ इति वार्ताऽपि वार्तैव मुनीन्द्राः सूक्ष्मदर्शने । स्वतो दुष्टः कथं मानं भवत्यन्यस्य सङ्गमात् ॥ 11॥ यत्सम्बन्धेन यो भावो यस्य प्राज्ञाः प्रसिद्ध्यति । स तस्य भ्रान्तिरेव स्यान्न स्वभावः कथंचन ॥ 12॥ जपाकुसुमलौहित्यं विभाति स्फटिके भृशम् । तथाऽपि तस्य लौहित्यं भ्रान्तिरेव न वास्तवम् ॥ 13॥ वह्निपाकजलौहित्यमिष्टकायां न वास्तवम् । लौहित्यं तैजसांशस्तु नेष्टकाया निरूपणे ॥ 14॥ अन्यत्रान्यस्य धर्मस्तु प्रतीतो विभ्रमो मतः । आप्तापेक्षी तु शब्दस्तु प्रामाण्याय न सर्वथा ॥ 15॥ अनाप्तयोगाच्छब्दस्य प्रामाण्यं मुनिपुङ्गवाः । स्वतःसिद्धं तिरोभूतं स्वनाशाय हि केवलम् ॥ 16॥ यदा सा शङ्कएरेणोक्ता तदाऽपि श्रुतिरास्तिकाः । प्रमाणं सुतरामाप्ततम एव महेश्वरः ॥ 17॥ सर्वदोषविहीनस्य महाकारुणिकस्य च । सर्वज्ञस्यैव शुद्धस्य कथं दोषः प्रकल्प्यते ॥ 18॥ सर्वदोषविशिष्टस्य निर्घृणस्य दुरात्मनः । अल्पज्ञस्य च जीवस्य दृष्टाऽनाप्तिर्हि सत्तमाः ॥ 19॥ यस्य स्मरणमात्रेण समलो निर्मलो भवेत् । ब्रूत सत्यतपोनिष्ठाः कथं स मलिनो भवेत् ॥ 20॥ अतः पक्षद्वयेनापि वेदो मानं न संशयः । वेदोऽनादिः शिवस्तस्य व्यञ्जकः परमार्थतः ॥ 21॥ अभिव्यक्तिमपेक्ष्यैव प्रणेतेत्युच्यते शिवः । तस्माद्वेदोपदिष्टार्थो यथार्थो नात्र संशयः ॥ 22॥ इह तावन्मया प्रोक्तमद्वितीयः परः शिवः । तथाऽपि तेन सकलं निर्मितं तत्स एव हि ॥ 23॥ चित्स्वरूपः शिवश्चेत्यं जगत्सर्वं चराचरम् । तथा सति विरुद्धं तज्जगच्छम्भुः कथं भवेत् ॥ 24॥ इत्येवमादिचोद्यस्य द्विजेन्द्रा नास्ति सम्भवः । यत्र वेदविरोधः स्यात्तत्र चोद्यस्य सम्भवः ॥ 25॥ चोदनालक्षणे धर्मे न यथा चोद्यसम्भवः । तथा न चोदनागम्ये शिवे चोद्यस्य सम्भवः ॥ 26॥ बाध्यबाधकभावस्तु व्याधिभेषजयोर्यथा । शास्त्रेण गम्यते तद्वदयमर्थोऽपि नान्यतः ॥ 27॥ ईश्वरस्य स्वरूपे च जगत्सर्गादिषु द्विजाः । अतीन्द्रियार्थेष्वन्येषु मानं नः श्रुतिरेव हि ॥ 28॥ अथवा देवदेवस्य सर्वदुर्घटकारिणी । शक्तिरस्ति तया सर्वं घटते माययाऽनघाः ॥ 29॥ प्रतीतिसिद्धा सा माया तत्त्वतोऽत्र न संशयः । तया दुर्घटकारिण्या सर्वं तस्योपपद्यते ॥ 30॥ सा तिष्ठतु महामाया सर्वदुर्घटकारिणी । वेदमानेन संसिद्धं सर्वं तद्ग्राह्यमेव हि ॥ 31॥ चोद्यानर्हे तु वेदार्थे चोद्यं कुर्वन् पतत्यधः । अतः सर्वं परित्यज्य वेदमेकं समाश्रयेत् ॥ 32॥ रूपावलोकने चक्षुर्यथाऽसाधारणं भवेत् । तथा धर्मादिविज्ञाने वेदोऽसाधारणः परः ॥ 33॥ रूपावलोकनस्येदं यथा घ्राणं न कारणम् । तथा धर्मादिबुद्धेस्तु द्विजास्तर्को न कारणम् ॥ 34॥ तस्माद्वेदोदितेनैव प्रकारेण महेश्वरः । अद्वितीयः स्वयं शुद्धस्तथाऽपीदं जगत्ततः ॥ 35॥ आविर्भूतं तिरोभूतं स एव सकलं जगत् । वैभवं तस्य विज्ञातुं न शक्यं भाषितुं मया ॥ 36॥ स एव साहसी साक्षात्सर्वरूपतया स्थितः । परिज्ञातुं च वक्तुं च समर्थो नापरः पुमान् ॥ 37॥ यथाऽयः पावकेनेद्धं भातीव दहतीव च । तथा वेदः शिवेनेद्धः सर्वं वक्तीव भासते ॥ 38॥ अयोऽवयवसङ्क्रान्तो यथा दहति पावकः । तथा वेदेषु सङ्क्रान्तः शिवः सर्वार्थसाधकः ॥ 39॥ तथाऽपि वेदरहितः स्वयं धर्मादिवस्तुनि । न प्रमाणं विना तेन वेदोऽपि द्विजपुङ्गवाः ॥ 40 ॥ तस्माद्वेदो महेशेद्धः प्रमाणं सर्ववस्तुनि । अन्यथा न जडः शब्दोऽतीन्द्रियार्थस्य साधकः ॥ 41॥ मेरुपार्श्वे तपस्तप्त्वा दृष्ट्वा शम्भुं जगद्गुरुम् । अयमर्थो मया ज्ञातस्ततस्तस्य प्रसादतः ॥ 42॥ तदाज्ञयैव विप्रेन्द्राः संहितेयं मयोदिता । अहं क्षुद्रोऽपि युष्माकं महतामपि देशिकः ॥ 43॥ अभवं सा शिवस्याऽऽज्ञा लङ्घनीया न केनचित् । शिवस्याऽऽज्ञाबलाद्विष्णुर्जायते म्रियतेऽपि च ॥ 44॥ ब्रह्मा सर्वजगत्कर्ता विराट्सम्राट्स्वराडपि । खरोष्ट्रतरवः क्षुद्रा ब्रह्मविष्ण्वादयोऽभवन् ॥ 45॥ तस्माद् गुरुत्वं मे विप्रा युज्यते न हि संशयः । शिष्यत्वं चापि युष्माकं स्वतन्त्रः खलु शङ्करः ॥ 46॥ महादेवस्य भक्ताश्च तद्भक्ता अपि देहिनः । स्वतन्त्रा वेदविच्छ्रेष्ठाः किं पुनः स महेश्वरः ॥ 47॥ स्वातन्त्र्याद्धि शिवेनैव विषं भुक्तं विनाऽमृतम् । ब्रह्मणश्च शिरश्छिन्नं विष्णोरपि तथैव च ॥ 48॥ स्वातन्त्र्याद्धि कृतं तेन मुनीन्द्रा ब्रह्मवादिनः । तत्प्रसादान्मया सर्वं विदितं करबिल्ववत् ॥ 49॥ प्रसादबलतः साक्षात्सत्यार्थः कथितो मया । प्रसादेन विना वक्तुं को वा शक्तो मुनीश्वराः ॥ 50॥ तस्मात्सर्वं परित्यज्य श्रद्धया परया सह । मदुक्तं परमाद्वैतं विद्याद्वेदोदितं बुधः ॥ 51॥ विज्ञानेन विनाऽन्येन नास्ति मुक्तिर्न संशयः । अतो यूयमपि प्राज्ञा भवताद्वैतवादिनः ॥ 52॥ परमाद्वैतविज्ञानं सिद्धं स्वानुभवेन च । श्रुतिस्मृतिपुराणाद्यैस्तर्कैर्वेदानुसारिभिः ॥ 53॥ परमाद्वैतविज्ञानमेव ग्राह्यं यथास्थितम् । नान्यतर्कैश्च हन्तव्यमिदमाम्नायवाक्यजम् ॥ 54॥ विनैव परमाद्वैतं भेदं केचन मोहिताः । कल्पयन्ति तदा शम्भुः सद्वितीयो भविष्यति ॥ 55॥ आम्नायार्थं महाद्वैतं नैव जानन्ति ये जनाः । वेदसिद्धं महाद्वैतं को वा विज्ञातुमर्हति ॥ 56॥ भिन्नाभिन्नतया देवं परमाद्वैतलक्षणम् । कल्पयन्ति महामोहात्केचित्तच्च न सङ्गतम् ॥ 57॥ भेदाभेदेऽपि भेदांशो मिथ्या भवति सत्तमाः । भेदानिरूपणादेव धर्म्यादेरनिरूपणात् ॥ 58॥ तस्मान्नास्तीश्वरादन्यत्किञ्चिदप्यास्तिकोत्तमाः । द्वितीयाद्वै भयं जन्तोर्भवतीत्याह हि श्रुतिः ॥ 59॥ को मोहस्तत्र कः शोक एकत्वमनुपश्यतः । इति चाऽऽह हि सा साध्वी श्रुतिरद्वैतमास्तिकाः ॥ 60॥ एकत्वमेव वाक्यार्थो नापरः परमास्तिकाः । स्तुतिनिन्दे विरुध्येते भेदो यदि विवक्षितः ॥ 61॥ अतीव शुद्धचित्तानां केवलं करुणाबलात् । परमाद्वैतमाम्नायात्प्रभाति श्रद्धया सह ॥ 62॥ शिवभट्टारकस्यैव प्रसादे पुष्कले सति । परमाद्वैतमाभाति यथावन्नान्यहेतुना ॥ 63॥ न भाति परमाद्वैतं प्रसादरहितस्य तु । दुर्लभः खलु देवस्य प्रसादः परमास्तिकाः ॥ 64॥ अतश्च वेदोदितवर्त्मनैव विहाय वादान्तरजन्मबुद्धिम् । विमुक्तिकामः परमाद्वितीयं समाश्रयेदेव शिवस्वरूपम् ॥ 65॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सामान्यसृष्टिकथनं नाम तृतीयोऽध्यायः ॥ 3॥ \medskip\hrule\medskip अथ चतुर्थोऽध्यायः । 4\. विशेषसृष्टिकथनम् । सूत उवाच \- ईश्वरो जगतः कर्ता मायया स्वीयया पुरा । अभेदेन स्थितः पूर्वकल्पवासनयान्वितः ॥ 1॥ कालकर्मानुगुण्येन स्वाभिन्नस्वीयमायया । अभिन्नोऽपि तया स्वस्य भेदं कल्पयति प्रभुः ॥ 2॥ कल्पितोऽयं द्विजा भेदो नाभेदं बाधते सदा । कल्पितानामवस्तुत्वादविरोधश्च सिध्यते ॥ 3॥ पुनः पूर्वक्षणोत्पन्नवासनाबलतोऽनघाः । ईक्षिता पूर्ववद्भूत्वा स्वशक्त्या परया युतः ॥ 4॥ मायाया गुणभेदेन रुद्रं विष्णुं पितामहम् । सृष्ट्वानुप्राविशत्तेषामन्तर्यामितया हरः ॥ 5॥ तेषां रुद्रः पराभेदात्परतत्त्ववदेव तु । करोति सर्गस्थित्यन्तं रुद्ररूपेण सत्तमाः ॥ 6॥ संहरत्यविशेषेण जगत्सर्वं चराचरम् । विष्णुरप्यास्तिकाः साक्षात्परभेदेन केवलम् ॥ 7॥ करोति सर्गस्थित्यन्तं विष्णुरूपेण हे द्विजाः । पालयत्यविशेषेण जगत्सर्वं चराचरम् ॥ 8॥ ब्रह्माऽपि मुनिशार्दूलाः पराभेदेन केवलम् । करोति सर्गस्थित्यन्तं ब्रह्मरूपेण सत्तमाः । करोति विविधं सर्वं जगत्पूर्वं यथा तथा ॥ 9॥ शब्दादिभूतसृष्टिस्तुपरस्यैव शिवस्य तु ॥ 10॥ सर्वान्तःकरणानां तु समष्टेः सृष्टिरास्तिकाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ 11॥ प्राणानामपि सर्वेषां समष्टेः सृष्टिरास्तिकाः । अपि रुद्रस्य तस्यैव प्राधान्येन न संशयः ॥ 12॥ सर्वज्ञानेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ 13॥ सर्वकर्मेन्द्रियाणां तु समष्टीनां जनिर्द्विजाः । त्रिमूर्तीनां हरस्यैव प्राधान्येन न संशयः ॥ 14॥ तथाऽपि परमं तत्त्वं त्रिमूर्तीनां तु कारणम् । ब्रह्मविष्णुमहेशानां सृष्टावुपकरोति च ॥ 15॥ उपचारतया तेऽपि स्रष्टार इति शब्दिताः । तत्रापि तत्त्वतः स्रष्टृ ब्रह्मैवाद्वयमास्तिकाः ॥ 16॥ व्यष्टयस्तु समष्टिभ्यो जायन्ते ब्रह्मणानघाः । समष्टिषु विजायन्ते देवताः पूर्वकल्पवत् ॥ 17॥ समष्टिव्यष्टिरूपाणां सृष्टानां पालको हरिः । रुद्रस्तेषां तु संहर्ता द्विजा रूपान्तरेण च ॥ 18॥ या देवताऽन्तःकरणसमष्टौ पूर्वकल्पवत् । विजाता स मुनिश्रेष्ठा रुक्मगर्भ इतीरितः ॥ 19॥ जाता प्राणसमष्टौ या स सूत्रात्मसमाह्वयः । दिग्वाय्वर्कजलाध्यक्षपृथिव्याख्यास्तु देवताः । जायन्ते क्रमशः श्रोत्रप्रमुखेषु समष्टिषु ॥ 20॥ पादपाण्यादिषु प्राज्ञाः कर्मेन्द्रिय समष्टिषु । त्रिविक्रमेन्द्रप्रमुखा जायन्ते देवताः क्रमात् ॥ 21॥ समष्टिषु विजाता या देवतास्ता यथाक्रमम् । व्यष्टिभूतेन्द्रियाणां तु नियन्त्र्यो देवता द्विजाः ॥ 22॥ मारुतस्त्वगधिष्ठाता दिग्देवी कर्णदेवता ॥ 23॥ नेत्राभिमानी सूर्यः स्याज्जिह्वाया वरुणस्तथा । घ्राणाभिमानिनी देवी पृथिवीति प्रकीर्तिता ॥ 24॥ पायोर्मित्रोऽभिमान्यात्मा पादस्यापि त्रिविक्रमः । इन्द्रो हस्तनियन्ता स्याच्छिवः सर्वनियामकः ॥ 25॥ मनो बुद्धिरहङ्कारश्चित्तं चेति चतुर्विधम् । स्यादन्तःकरणं प्राज्ञाः क्रमात्तेषां हि देवताः ॥ 26॥ चन्द्रो वाचस्पतिर्विप्राः साक्षात्कालाग्निरुद्रकः । शिवश्चेति मया प्रोक्ताः साक्षावेदान्तपारगाः ॥ 27॥ आकाशादीनि भूतानि स्थूलानि पुनरास्तिकाः । जायन्ते सूक्ष्मभूतेभ्यः पूर्वकल्पे यथा तथा ॥ 28॥ अण्डभेदस्तथा लोकभेदास्तेषु च चेतनाः । अचेतनानि चान्यानि भौतिकानि च पूर्ववत् ॥ 29॥ विजायन्ते च भोगार्थं चेतनानां शरीरिणाम् । भोक्तारः पशवः सर्वे शिवो भोजयिता परः ॥ 30॥ सुखदुःखादिसंसारो भोगः सर्वमिदं सुराः । स्वप्नवद्देवदेवस्य माययैव विनिर्मितम् ॥ 31॥ मायया निर्मितं सर्वं मायैव हि निरूपणे । कारणव्यतिरेकेण कार्यं नेति हि दर्शितम् ॥ 32॥ मायाऽपि कारणत्वेन कल्पिता मुनिपुङ्गवाः । अधिष्ठानातिरेकेण नास्ति तत्त्वनिरूपणे ॥ 33॥ व्यवहारदृशा मायाकल्पना नैव वस्तुतः । वस्तुतः परमाद्वैतं ब्रह्मैवास्ति न चेतरत् ॥ 34॥ मायारूपतया साक्षाद्ब्रह्मैव प्रतिभासते । जगज्जीवादिरूपेणाप्यहो देवस्य वैभवम् ॥ 35॥ स्वस्वरूपातिरेकेण ब्रह्मणो नास्ति किंचन । तथाऽपि स्वातिरेकेण भाति हा दैववैभवम् ॥ 36॥ जगदात्मतया पश्यन्बध्यते न विमुच्यते ॥ 37॥ सर्वमेतत्परं ब्रह्म पश्यन्स्वानुभवेन तु । मुच्यते घोरसंसारात्सद्य एव न संशयः ॥ 38॥ सर्वमेतत्परं ब्रह्म विदित्वा सुदृढं बुधाः । मानतर्कानुभूत्यैव गुरूक्त्या च प्रसादतः । ज्ञानप्राकट्यबाहुल्याज्ज्ञानं च स्वात्मनैव तु ॥ 39॥ स्वात्मना केवलेनैव तिष्ठन्मुच्येत बन्धनात् । य एवं वेद वेदार्थं मुच्यते स तु बन्धनात् ॥ 40॥ सोपानक्रमतश्चैवं पश्यन्नात्मानमद्वयम् । सर्वं जगदिदं विप्राः पश्यन्नपि न पश्यति ॥ 41॥ भासमानमिदं सर्वं भानरूपं परं पदम् । पश्यन्वेदान्तमानेन सद्य एव विमुच्यते ॥ 42॥ एवमात्मानमद्वैतमपश्यन्नेव पश्यतः । जगदात्मतया भानमपि स्वात्मैव केवलम् ॥ 43॥ विदित्वैवं महायोगी जगद्भानेऽपि निश्चलः । यथाभातमिदं सर्वमनुजानाति चाऽऽत्मना ॥ 44॥ निषेधति च तत्सिद्धिरनुज्ञातस्य केवलम् । तदसिद्धिर्निषेधोऽस्य सिद्ध्यसिद्धी च तस्य न ॥ 45॥ प्रकाशात्मतया साक्षात्स्थितिरेवास्य केवलम् । विद्यते नैव विज्ञानं नाज्ञानं न जगत्सदा ॥ 46॥ प्रकाशात्मतया साक्षात्स्थितिरत्यपि भाषणम् । अहं वदामि मोहेन तच्च तस्मिन्न विद्यते ॥ 47॥ तस्य निष्ठा मया वक्तुं विज्ञातुं च न शक्यते । श्रद्धामात्रेण यत्किंचिज्जप्यते भ्रान्तचेतसा ॥ 48॥ इति गुह्यमिदं कथितं मया निखिलोपनिषद्धृदयङ्गमम् । हरपङ्कजलोचनपालितं विदिअतं यदि वेदविदेव सः ॥ 49॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभाभागे सूतगीतायां विशेषसृष्टिकथनंनाम चतुर्थोऽध्यायः ॥ 4॥ \medskip\hrule\medskip अथ पञ्चमोऽध्यायः । 5\. आत्मस्वरूपकथनम् । सूत उवाच \- वक्ष्यामि परमं गुह्यं युष्माकं मुनिपुङ्गवाः । विज्ञानं वेदसम्भूतं भक्तानामुत्तमोत्तमम् ॥ 1॥ रुद्र विष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । स्वरसेनाहमित्याहुरिदमित्यपि च स्वतः ॥ 2॥ इदंबुद्धिश्च बाह्यार्थे त्वहंबुद्धिस्तथाऽऽत्मनि । प्रसिद्धा सर्वजन्तूनां विवादोऽत्र न कश्चन ॥ 3॥ इदमर्थे घटाद्यर्थेऽनात्मत्वं सर्वदेहिनाम् । अहमर्थे तथाऽऽत्मत्वमपि सिद्धं स्वभावतः ॥ 4॥ एवं समस्तजन्तूनामनुभूतिर्व्यवस्थिता । भ्रान्ता अपि न कुर्वन्ति विवादं चात्र सत्तमाः ॥ 5॥ एवं व्यवस्थिते ह्यर्थे सति बुद्धिमतां वराः । संसारविषवृक्षस्य मूलच्छेदनकाङ्क्षिभिः ॥ 6॥ यत्र यत्रेदमित्येषा बुद्धिर्दृष्टा स्वभावतः । तत्र तत्र त्वनात्मत्वं विज्ञातव्यं विचक्षणैः ॥ 7॥ यत्र यत्राहमित्येषा बुद्धिर्दृष्टा स्वभावतः । तत्र तत्र तथात्मत्वं विज्ञातव्यं मनीषिभिः ॥ 8॥ शरीरे दृश्यते सर्वैरिदंबुद्धिस्तथैव च । अहंबुद्धिश्च विप्रेन्द्रास्ततस्ते भिन्नगोचरे ॥ 9॥ शरीरालम्बना बुद्धिरिदमित्यास्तिकोत्तमाः । चिदात्मलम्बना साक्षादहंबुद्धिर्न संशयः ॥ 10॥ इदमर्थे शरीरे तु याऽहमित्युदिता मतिः । सा महाभ्रान्तिरेव स्यादतस्मिंस्तद्ग्रहत्वतः ॥ 11॥ अचिद्रूपमहंबुद्धीः पिण्डं नाऽलम्बनं भवेत् । मृत्पिण्डादिष्वदृष्टत्वात्ततोऽनात्मैव विग्रहः ॥ 12॥ अचित्त्वादिन्द्रियाणां च प्राणस्य मनसस्तथा । आलम्बनत्वं नास्त्येव बुद्धेश्चाहंमतिं प्रति ॥ 13॥ बुद्धेरचित्त्वं सङ्ग्राह्यं दृष्टत्वाज्जन्मनाशयोः । अचिद्रूपस्य कुड्यादेः खलु जन्मावनाशनम् ॥ 14॥ अहङ्कारस्य चाचित्त्वाच्चित्तस्य च तथैव च । आलम्बनत्वं नास्त्येव सदाऽहंप्रत्ययं प्रति ॥ 15॥ सर्वप्रत्ययरूपेण सदाऽहङ्कार एव हि । निवर्ततेऽतोहङ्कारस्त्वनात्मैव शरीरवत् ॥ 16॥ परिणामस्वभावस्य क्षीरादेर्द्विजपुङ्गवाः । अचेतनत्वं लोकेऽस्मिन्प्रसिद्धं खलु सन्ततम् ॥ 17॥ तस्माच्चिद्रूप एवाऽऽत्माऽहंबुद्धेरर्थ आस्तिकाः । अचिद्रूपमिदंबुद्धेरनात्मैवार्तः ईरुतः ॥ 18॥ सत्यपि प्रत्ययार्थत्वे प्रत्यगात्मा स्वयंप्रभः । वृत्त्यधीनतया नैव विभाति घटकुड्यवत् ॥ 19॥ स्वच्छवृत्तिमनुप्राप्य वृत्तेः साक्षितया स्थितः । वृत्त्या निवर्त्यमज्ञानं ग्रसते तेन तेजसा ॥ 20॥ अनुप्रविष्टचैतन्यसम्बन्धात् वृत्तिरास्तिकाः । जडरूपं घटाद्यर्थं भासयत्यात्मरूपवत् ॥ 21॥ अतोऽहंप्रत्ययार्थेऽपि नानात्मा स्याद्घटादिवत् । स्वयंप्रकाशरूपेण साक्षादात्मैव केवलम् ॥ 22॥ यत्सम्बन्धादहंवृत्तिः प्रत्ययत्वेन भासते । स कथं प्रत्ययाधीनप्रकाशः स्यात्स्वयंप्रभः ॥ 23॥ अहंवृत्तिः स्वतःसिद्धचैतन्येद्भाऽवभासते । तत्सम्बन्धादहङ्कारः प्रत्ययीव प्रकाशते ॥ 24॥ आत्माऽहंप्रत्ययाकारसम्बन्धभ्रान्तिमात्रतः । कर्ता भोक्ता सुखी दुःखी ज्ञातेति प्रतिभासते ॥ 25॥ वस्तुतस्तस्य नास्त्येव चिन्मात्रादपरं वपुः । चिद्रूपमेव स्वाज्ञानादन्यथा प्रतिभासते ॥ 26॥ सर्वदेहेष्वहंरूपः प्रत्ययो यः प्रकाशते । तस्य चिद्रूप एवाऽऽत्मा साक्षादर्थो न चापरः ॥ 27॥ गौरिति प्रत्ययस्यार्थो यथा गोत्वं तु केवलम् । तथाऽहंप्रत्ययस्यार्थश्चिद्रूपात्मैव केवलम् ॥ 28॥ व्यक्तिसम्बन्धरूपेण गोत्वं भिन्नं प्रतीयते । चिदहङ्कारसम्बन्धाद्भेदेन प्रतिभाति च ॥ 29॥ यथैवैकोऽपि गोशब्दो भिन्नार्थो व्यक्तिभेदतः । तथैवैकोऽप्यहंशब्दो भिन्नार्थो व्यक्तिभेदतः ॥ 30॥ यथा प्रतीत्या गोव्यक्तिर्गोशब्दार्थो न तत्त्वतः । तत्त्वतो गोत्वमेवार्थः साक्षाद्वेदविदां वराः ॥ 31॥ तथा प्रतीत्याऽहंकारोऽहंशब्दार्थो न तत्त्वतः । तत्त्वतः प्रत्यगात्मैव स एवाखिलसाधकः ॥ 32॥ एकत्वेऽपि पृथक्त्वेन व्यपदेशोऽपि युज्यते । अन्तःकरणभेदेन साक्षिणः प्रत्यगात्मनः ॥ 33॥ रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । चिन्मात्रात्मन्यहंशब्दं प्रयुञ्जन्ते हि तत्त्वतः ॥ 34॥ सुषुप्तोऽस्मीति सर्वोऽयं सुषुप्तादुत्थितो जनः । सुषुप्तिकालीनस्वात्मन्यहंशब्दं द्विजोत्तमाः ॥ 35॥ प्रयुङ्क्ते तत्र देहादिविशेषाकारभासनम् । न हि केवलचैतन्यं सुषुप्तेः साधकं स्वतः ॥ 36॥ प्रतिभाति ततस्तस्मिंश्चिन्मात्रे प्रत्यगात्मनि । अहंशब्दप्रवृत्तिः स्यान्न तु सोपाधिकात्मनि ॥ 37॥ यथाऽयो दहतीत्युक्ते वह्निर्दहति केवलम् । नायस्तद्वदहंशब्दश्चैतन्यस्यैव वाचकः ॥ 38॥ प्रतीत्या वह्निसम्बन्धाद्यथाऽयो दाहकं तथा । चित्सम्बन्धादहङ्कारोऽहंशब्दार्थः प्रकीर्तितः ॥ 39॥ चैतन्येद्धाहम स्पर्शाद्देहादौ भ्रान्तचेतसाम् । अहंशब्दप्रयोगः स्यात्तथाऽहंप्रत्ययोऽपि च ॥ 40॥ इत्थं विवेकतः साक्ष्यं देहादिप्राणपूर्वकम् । अन्तःकरणमात्मानं विभज्य स्वात्मनः पृथक् ॥ 41॥ सर्वसाक्षिणमात्मानं स्वयंज्योतिःस्वलक्षणम् । सत्यमानन्दमद्वैतमहमर्थं विचिन्तयेत् ॥ 42॥ रुद्रविष्णुप्रजानाथप्रमुखाः सर्वचेतनाः । अहमेव परं ब्रह्मेत्याहुरात्मानमेव हि ॥ 43॥ ते तु चिन्मात्रमद्वैतमहमर्थतया भृशम् । अङ्गीकृत्याहमद्वैतं ब्रह्मेत्याहुर्न देहतः ॥ 44॥ चिन्मात्रं सर्वगं सत्यं सम्पूर्णसुखमद्वयम् । साक्षाद्ब्रह्मैव नैवान्यदिति तत्त्वविदां स्थितिः ॥ 45॥ शास्त्रं सत्यचिदानन्दमनन्तं वस्तु केवलम् । शुद्धं ब्रह्मेति सश्रद्धं प्राह वेदविदां वराः ॥ 46॥ प्रत्यगात्माऽयमद्वन्द्वः साक्षी सर्वस्य सर्वदा । सत्यज्ञानसुखानन्तलक्षणः सर्वदाऽनघाः ॥ 47॥ अतोऽयं प्रत्यगात्मैव स्वानुभूत्येकगोचरः । शास्त्रसिद्धं परं ब्रह्म नापरं परमार्थतः ॥ 48॥ एवं तर्कप्रमाणाभ्यामाचार्योक्त्या च मानवः । अविज्ञाय शिवात्मैक्यं संसारे पतति भ्रमात् ॥ 49॥ शास्त्राचार्योपदेशेन तर्कैः शास्त्रानुसारिभिः । सर्वसाक्षितयाऽऽत्मानं सम्यङ् निश्चित्य सुस्थिरः ॥ 50॥ स्वात्मनोऽन्यतया भातं समस्तमविशेषतः । स्वात्ममात्रतया बुद्ध्वा पुनः स्वात्मानमद्वयम् ॥ 51॥ शुद्धं ब्रह्मेति निश्चित्य स्वयं स्वानुभवेन च । निश्चयं च स्वचिन्मात्रे विलाप्याविक्रियेऽद्वये ॥ 52॥ विलापनं च चिद्रूपं बुद्ध्वा केवलरूपतः । स्वयं तिष्ठेदयं साक्षाद्ब्रह्मवित्प्रवरो मुनिः ॥ 53॥ ईदृशी परमा निष्ठा श्रौती स्वानुभवात्मिका । देशिकालोकनेनैव केवलेन हि सिध्यति ॥ 54॥ देशिकालोकनं चापि प्रसादात्पारमेश्वरात् । सिध्यत्ययत्नतः प्राज्ञाः सत्यमेव मयोदितम् ॥ 55॥ सत्यं सत्यं पुनः सत्यमुद्धृत्य भुजमुच्यते । प्रसादादेव सर्वेषां सर्वसिद्धिर्महेशितुः ॥ 56॥ प्रसादे शाम्भवे सिद्धे सर्वं शम्भुतया स्वतः । विभाति नान्यथा विप्राः सत्यमेव मयोदितम् ॥ 57॥ यदा शम्भुतया सर्वं विभाति स्वत एव तु । तदा हि शाम्भवः साक्षात्प्रसादः सत्यमीरितम् ॥ 58॥ शिवादन्यतया किंचिदपि भाति यदा द्विजाः । तदा न शाङ्करो बोधः संजात इति मे मतिः ॥ 59॥ शिवादन्यतया सर्वं प्रतीतमपि पण्डितः । तत्त्वदृष्ट्या शिवं सर्वं सुस्थिरं परिपश्यति ॥ 60॥ शिवाकारेण वा नित्यं प्रपञ्चाकारतोऽपि वा । जीवाकारेण वा भातं यत्तद्ब्रह्म विचिन्तयेत् ॥ 61॥ शम्भुरेव सदा भाति सर्वाकारेण नापरः । इति विज्ञानसम्पन्नः शाङ्करज्ञानिनां वरः ॥ 62॥ शम्भुरूपतया सर्वं यस्य भाति स्वभावतः । न तस्य वैदिकं किंचित्तान्त्रिकं चास्ति लौकिकम् ॥ 63॥ यथाभातस्वरूपेण शिवं सर्वं विचिन्तयन् । योगी चरति लोकानामुपकाराय नान्यथा ॥ 64॥ स्वस्वरूपातिरेकेण निषिद्धं विहितं तु वा । न पश्यति महायोगी भाति स्वात्मतयाऽखिलम् ॥ 65॥ चण्डालगेहे विप्राणां गृहे वा परमार्थवित् । भक्ष्यभोज्यादिवैषम्यं न किंचिदपि पश्यति ॥ 66॥ यथेष्टं वर्तते योगी शिवं सर्वं विचिन्तयन् । तादृशो हि महायोगी को वा तस्य निवारकः ॥ 67॥ बहुनोक्तेन किं साक्षाद्देशिकस्य निरीक्षणात् । प्रसादादेव रुद्रस्य परशक्तेस्तथैव च ॥ 68॥ श्रुतिभक्तिबलात्पुण्यपरिपाकबलादपि । शिवरूपतया सर्वं स्वभावादेव पश्यति ॥ 69॥ शिवः सर्वमिति ज्ञानं शाङ्करं शोकमोहनुत् । अयमेव हि वेदार्थो नापरः सत्यमीरितम् ॥ 70॥ श्रुतौ भक्तिर्गुरौ भक्तिः शिवे भक्तिश्च देहिनाम् । साधनं सत्यविद्यायाः सत्यमेव मयोदितम् ॥ 71॥ सोपानक्रमतो लब्धं विज्ञानं यस्य सुस्थिरम् । तस्य मुक्तिः परा सिद्धा सत्यमेव मयोदितम् ॥ 72॥ नित्यमुक्तस्य संसारो भ्रान्तिसिद्धः सदा खलु । तस्माज्ज्ञानेन नाशः स्यात्संसारस्य न कर्मणा ॥ 73॥ ज्ञानलाभाय वेदोक्तप्रकारेण समाहितः । महाकारुणिकं साक्षाद्गुरुमेव समाश्रयेत् ॥ 74॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां आत्मस्वरूपकथनं नाम पञ्चमोऽध्यायः ॥ 5॥ \medskip\hrule\medskip अथ षष्ठोऽध्यायः । 6\. सर्वशास्त्रार्थसंग्रहवर्णनम् । सूत उवाच \- वक्ष्यामि परमं गुह्यं सर्वशास्त्रार्थसङ्ग्रहम् । यं विदित्वा द्विजा मर्त्यो न पुनर्जायते भुवि ॥ 1॥ साक्षात्परतरं तत्त्वं सच्चिदानन्दलक्षणम् । सर्वेषां नः सदा साक्षादात्मभूतमपि स्वतः ॥ 2॥ दुर्दर्शमेव सूक्ष्मत्वाद्देवानां महतामपि । रुद्रः स्वात्मतया भातं तत्सदा परिपश्यति ॥ 3॥ विष्णुः कदाचित्तत्त्वं कथंचित्परिपश्यति । तथा कथंचिद्ब्रह्माऽपि कदाचित्परिपश्यति ॥ 4॥ त्रिमूर्तीनां तु यज्ज्ञानं ब्रह्मैकविषयं परम् । तस्यापि साधकं तत्त्वं साक्षित्वान्नैव गोचरम् ॥ 5॥ प्रसादादेव तस्यैव परतत्त्वस्य केवलम् । देवादयोऽपि पश्यन्ति तत्रापि ब्रह्म साधकम् ॥ 6॥ अतः प्रसादसिद्ध्यर्थं परया श्रद्धया सह । ध्येयमेव परं तत्त्वं हृदयाम्भोजमध्यगम् ॥ 7॥ त्रिमूर्तीनां तु रुद्रोऽपि शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ 8॥ त्रिमूर्तीनां तु विष्णुश्च शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ 9॥ त्रिमूर्तीनां विरिञ्चोऽपि शिवं परमकारणम् । सदा मूर्त्यात्मना प्रीत्या ध्यायति द्विजपुङ्गवाः ॥ 10॥ ब्रह्मविष्णुमहेशानां त्रिमूर्तीनां विचक्षणाः । विभूतिरूपा देवाश्च ध्यायन्ति प्रीतिसंयुताः ॥ 11॥ घृतकाठिन्यवन्मूर्तिः सच्चिदानन्दलक्षणा । शिवाद्भेदेन नैवास्ति शिव एव हि सा सदा ॥ 12॥ ब्रह्मविष्णुमहेशाद्याः शिवध्यानपरा अपि । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ 13॥ ब्रह्मविष्णुमहेशानामाविर्भावा अपि द्विजाः । परमात्मविभागस्था न जीवव्यूहसंस्थिताः ॥ 14॥ परतत्त्व परं ब्रह्म जीवात्मपरमात्मनोः । औपाधिकेन भेदेन द्विधाभूतमिव स्थितम् ॥ 15॥ पुण्यपापावृता जीवा रागद्वेषमलावृताः । जन्मनाशाभिभूताश्च सदा संसारिणोऽवशाः ॥ 16॥ ब्रह्मविष्णुमहेशानां तथा तेषां द्विजर्षभाः । आविर्भावविशेषाणां पुण्यपापादयो न हि ॥ 17॥ आज्ञया परतत्त्वस्य जीवानां हितकाम्यया । आविर्भावतिरोभावौ तेषां केवलमास्तिकाः ॥ 18॥ हरिब्रह्महरास्तेषामाविर्भावाश्च सुव्रताः । सदा संसारिभिर्जीवैरुपास्या भुक्तिमुक्तये ॥ 19॥ उपास्यत्वे समानेऽपि हरः श्रेष्ठो हरेरजात् । न समो न विहीनश्च नास्ति सन्देहकारणम् ॥ 20॥ विहीनं वा समं वाऽपि हरिणा ब्रह्मणा हरम् । ये पश्यन्ति सदा ते तु पच्यन्ते नरकानले ॥ 21॥ हरिब्रह्मादिदेवेभ्यः श्रेष्ठं पश्यन्ति ये हरम् । ते महाघोरसंसारान्मुच्यन्ते नात्र संशयः ॥ 22॥ प्राधान्येन परं तत्त्वं मूर्तिद्वारेण योगिभिः । ध्येयं मुमुक्षिभिर्नित्यं हृदयाम्भोजमध्यमे ॥ 23॥ कार्यभूता हरिब्रह्मप्रमुखाः सर्वदेवताः । अप्रधानतया ध्येया न प्रधानतया सदा ॥ 24॥ सर्वैश्वर्येण सम्पन्नः सर्वेशः सर्वकारणम् । शम्भुरेव सदा साम्बो न विष्णुर्न प्रजापतिः ॥ 25॥ तस्मात्तत्कारणं ध्येयं प्राधान्येन मुमुक्षुभिः । न कार्यकोटिनिक्षिप्ता ब्रह्मविष्णुमहेश्वराः ॥ 26॥ शिवंकरत्वं सर्वेषां देवानां वेदवित्तमाः । स्वविभूतिमपेक्ष्यैव न परब्रह्मवत्सदा ॥ 27॥ शिवंकरत्वं सम्पूर्णं शिवस्यैव परात्मनः । साम्बमूर्तिधरस्यास्य जगतः कारणस्य हि ॥ 28॥ अतोऽपि स शिवो ध्येयः प्राधान्येन शिवंकरः । सर्वमन्यत्परित्यज्य दैवतं परमेश्वरात् ॥ 29॥ साक्षात्परशिवस्यैव शेषत्वेनाम्बिकापतेः । देवताः सकला ध्येया न प्राधान्येन सर्वदा ॥ 30॥ शिखाऽप्याथर्वणी साध्वी सर्ववेदोत्तमोत्तमा । अस्मिन्नर्थे समाप्ता सा श्रुतयश्चापरा अपि ॥ 31॥ यथा साक्षात्परं ब्रह्म प्रतिष्ठा सकलस्य च । तथैवाथर्वणो वेदः प्रतिष्ठैवाखिलश्रुतेः ॥ 32॥ कन्दस्तारस्तथा बिन्दुः शक्तिस्तारो महाद्रुमः । स्कन्धशाखा अकाराद्या वर्णा यद्वत्तथैव तु ॥ 33॥ तारस्कन्दः श्रुतेर्जातिः शक्तिराथर्वणो द्रुमः । स्कन्धशाखास्त्रयो वेदाः पर्णाः स्मृतिपुराणकाः ॥ 34॥ अङ्गानि शाखावरणं तर्कास्तस्यैवरक्षकाः । पुष्पं शिवपरिज्ञानं फलं मुक्तिः परा मता ॥ 35॥ बहुनोक्तेन किं विप्राः शिवो ध्येयः शिवंकरः । सर्वमन्यत्परित्यज्य दैवतं भुक्तिमुक्तये ॥ 36॥ सर्वमुक्तं समासेन सारात्सारतरं बुधाः । शिवध्यानं सदा यूयं कुरुध्वं यत्नतः सदा ॥ 37॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सर्वशास्त्रार्थसङ्ग्रहो नाम षष्ठोऽध्यायः ॥ 6 ॥ \medskip\hrule\medskip अथ सप्तमोऽध्यायः । 7\. रहस्यविचारः । सूत उवाच \- रहस्यं सम्प्रवक्ष्यामि समासेन न विस्तरात् । श्रुणुत श्रद्धया विप्राः सर्वसिद्ध्यर्थमुत्तमम् ॥ 1॥ देवताः सर्वदेहेषु स्थिताः सत्यतपोधनाः । सर्वेषां कारणं साक्षात्परतत्त्वमपि स्थितम् ॥ 2॥ पञ्चभूतात्मके देहे स्थूले षाट्कौशिके सदा । पृथिव्यादिक्रमेणैव वर्तन्ते पञ्च देवताः ॥ 3॥ कार्यं ब्रह्मा महीभागे कार्यं विष्णुर्जलांशके । कार्यं रुद्रोऽग्निभागे च वाय्वंशे चेश्वरः परः । आकाशांशे शरीरस्य स्थितः साक्षात्सदाशिवः ॥ 4॥ शरीरस्य बहिर्भागे विराडात्मा स्थितः सदा ॥ 5॥ अन्तर्भागे स्वराडात्मा सम्राड्देहस्य मध्यमे । ज्ञानेन्द्रियसमाख्येषु श्रोत्रादिषु यथाक्रमात् ॥ 6॥ दिग्वाय्वर्कजलाध्यक्षभूमिसंज्ञाश्च देवताः । कर्मेन्द्रियसमाख्येषु पादपाण्यादिषु क्रमात् ॥ 7॥ त्रिविक्रमेन्द्रवह्न्याख्या देवताश्च प्रजापतिः । मित्रसंज्ञश्च वर्तन्ते प्राणे सूत्रात्मसंज्ञितः ॥ 8॥ हिरण्यगर्भो भगवानन्तःकरणसंज्ञिते । तदवस्थाप्रभेदेषु चन्द्रमा मनसि स्थितः ॥ 9॥ बुद्धौ बृहस्पतिर्विप्राः स्थितः कालाग्निरुद्रकः । अहङ्कारे शिवश्चित्ते रोमसु क्षुद्रदेवताः ॥ 10॥ भूतप्रेतादयः सर्वे देहस्यास्थिषु संस्थिताः । पिशाचा राक्षसाः सर्वे स्थिताः स्नायुषु सर्वशः ॥ 11॥ मज्जाख्ये पितृगन्धर्वास्त्वङ्मांसरुधिरेषु च । वर्तन्ते तत्र संसिद्धा देवताः सकला द्विजाः ॥ 12॥ त्रिमूर्तीनां तु यो ब्रह्मा तस्य घोरा तनुर्द्विजाः । दक्षिणाक्षिणि जन्तूनामन्तर्भागे रविर्बहिः ॥ 13॥ त्रिमूर्तीनां तु यो ब्रह्मा तस्य शान्ता तनुर्द्विजाः । वर्तते वामनेत्रान्तर्भागे बाह्ये निशाकरः ॥ 14॥ त्रिमूर्तीनां तु यो विष्णुः स कण्ठे वर्तते सदा । अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ 15॥ त्रिमूर्तीनां तु यो रुद्रो हृदये वर्तते सदा । अन्तः शान्ततनुर्घोरा तनुर्बाह्ये द्विजर्षभाः ॥ 16॥ सर्वेषां कारणं यत्तद्ब्रह्म सत्यादिलक्षणम् । ब्रह्मरन्ध्रे महास्थाने वर्तते सततं द्विजाः ॥ 17॥ चिच्छक्तिः परमा देहमध्यमे सुप्रतिष्ठिता । मायाशक्तिर्ललाटाग्रभागे व्योमाम्बुजादधः ॥ 18॥ नादरूपा परा शक्तिर्ललाटस्य तु मध्यमे । भागे बिन्दुमयी शक्तिर्ललाटस्यापरांशके ॥ 19॥ बिन्दुमध्ये तु जीवात्मा सूक्ष्मरूपेण वर्तते । हृदये स्थूलरूपेण मध्यमेन तु मध्यमे ॥ 20॥ देवी सरस्वती साक्षाद्ब्रह्मपत्नी सनातनी । जिह्वाग्रे वर्तते नित्यं सर्वविद्याप्रदायिनी ॥ 21॥ विष्णुपत्नी महालक्ष्मीर्वर्ततेऽनाहते सदा । रुद्रपत्नी तु रुद्रेण पार्वती सह वर्तते ॥ 22॥ सर्वत्र वर्तते साक्षाच्छिवः साम्बः सनातनः । सत्यादिलक्षणः शुद्धः सर्वदेवनमस्कृतः ॥ 23॥ सम्यग्ज्ञानवतां देहे देवताः सकला अमूः । प्रत्यगात्मतया भान्ति देवतारूपतोऽपि च ॥ 24॥ वेद मार्गैकनिष्ठानां विशुद्धानां तु विग्रहे । देवतारूपतो भान्ति द्विजा न प्रत्यगात्मना ॥ 25॥ तान्त्रिकाणां शरीरे तु देवताः सकला अमूः । वर्तन्ते न प्रकाशन्ते द्विजेन्द्राः शुद्ध्यभावतः ॥ 26॥ यथाजातजनानां तु शरीरे सर्वदेवताः । तिरोभूततया नित्यं वर्तन्ते मुनिसत्तमाः ॥ 27॥ अतश्च भोगमोक्षार्थी शरीरं देवतामयम् । स्वकीयं परकीयं च पूजयेत्तु विशेषतः ॥ 28॥ नावमानं सदा कुर्यान्मोहतो वाऽपि मानवः । यदि कुर्यात्प्रमादेन पतत्येव भवोदधौ ॥ 29॥ दुर्वृत्तमपि मूर्खं च पूजयेद्देवतात्मना । देवतारूपतः पश्यन्मुच्यते भवबन्धनात् ॥ 30॥ मोहेनापि सदा नैव कुर्यादप्रियभाषणम् । यदि कुर्यात्प्रमादेन हन्ति तं देवता परा ॥ 31॥ न क्षतं विग्रहे कुर्यादस्त्रशस्त्रनखादिभिः । तथा न लोहितं कुर्याद्यदि कुर्यात्पतत्यधः ॥ 32॥ स्वदेहे परदेहे वा न कुर्यादङ्कनं नरः । यदि कुर्याच्च चक्राद्यैः पतत्येव न संशयः ॥ 33॥ रहस्यं सर्वशास्त्राणां मया प्रोक्तं समासतः । शरीरं देवतारूपं भजध्वं यूयमास्तिकः ॥ 34॥ ॥ इति श्रीसूतसंहितायां यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां रहस्यविचारो नाम सप्तमोऽध्यायः ॥ 7॥ \medskip\hrule\medskip अथ अष्टमोऽध्यायः । 8\. सर्ववेदान्तसङ्ग्रहः । सूत उवाच \- अथ वक्ष्ये समासेन सर्ववेदान्तसङ्ग्रहम् । यं विदित्वा नरः साक्षान्निर्वाणमधिगच्छति ॥ 1॥ परात्परतरं तत्त्वं शिवः सत्यादिलक्षणः । तस्यासाधारणी मूर्तिरम्बिकासहिता सदा ॥ 2॥ स्वस्वरूपमहानन्दप्रमोदात्ताण्डवप्रिया । शिवादिनामान्येवास्य नामानि मुनिपुङ्गवाः ॥ 3॥ ब्रह्मा विष्णुश्च रुद्रश्च परतत्त्वविभूतयः । त्रिमूर्तीनां तु रुद्रस्तु वरिष्ठो ब्रह्मणो हरेः ॥ 4॥ संसारकारणं माया सा सदा सद्विलक्षणा । प्रतीत्यैव तु सद्भावस्तस्या नैव प्रमाणतः ॥ 5॥ साऽपि ब्रह्मातिरेकेण वस्तुतो नैव विद्यते । तत्त्वज्ञानेन मायाया बाधो नान्येन कर्मणा ॥ 6॥ ज्ञानं वेदान्तवाक्योत्थं ब्रह्मात्मैकत्वगोचरम् । तच्च देवप्रसादेन गुरोः साक्षान्निरीक्षणात् । जायते शक्तिपातेन वाक्यादेवाधिकारिणाम् ॥ 7॥ ज्ञानेच्छाकारणं दानं यज्ञाश्च विविधा अपि । तपांसि सर्ववेदानां वेदान्तानां तथैव च ॥ 8॥ पुराणानां समस्तानां स्मृतीनां भारतस्य च । वेदाङ्गानां च सर्वेषामपि वेदार्थपारगाः ॥ 9॥ अध्यापनं चाध्ययनं वेदार्थे त्वरमाणता । उपेक्षा वेदबाह्यार्थे लौकिकेष्वखिलेष्वपि ॥ 10॥ शान्तिदान्त्यादयो धर्मा ज्ञानस्याङ्गानि सुव्रताः ॥ 11॥ ज्ञानाङ्गेषु समस्तेषु भक्त्या लिङ्गे शिवार्चनम् । प्रतिष्ठा देवदेवस्य शिवस्थाननिरीक्षणम् ॥ 12॥ शिवभक्तस्य पूजा च शिवभक्तिस्तथैव च । रुद्राक्षधारणं भक्त्या कर्णे कण्ठे तथा करे ॥ 13॥ अग्निरित्यादिभिर्मन्त्रैर्भस्मनैवावगुण्ठनम् । त्रिपुण्ड्रधारणं चापि ललाटादिस्थलेषु च ॥ 14॥ वेदवेदान्तनिष्ठस्य महाकारुणिकस्य च । गुरोः शुश्रूषणं नित्यं वरिष्ठं परिकीर्तितम् ॥ 15॥ चिन्मन्त्रस्य पदाख्यस्य हंसाख्यस्य मनोर्जपः । षडक्षरस्य तारस्य वरिष्ठः परिकीर्तितः ॥ 16॥ अविमुख्यसमाख्यं च स्थानं व्याघ्रपुराभिधम् । श्रीमद्दक्षिणकैलाससमाख्यं च सुशोभनम् ॥ 17॥ मार्गान्तरोदिताचारात्स्मार्तो धर्मः सुशोभनः । स्मार्ताच्छ्रौतः परो धर्मः श्रौताच्छ्रेष्ठो न विद्यते ॥ 18॥ अतीन्द्रियार्थे धर्मादौ शिवे परमकारणे । श्रुतिरेव सदा मानं स्मृतिस्तदनुसारिणी ॥ 19॥ आस्तिक्यं सर्वधर्मस्य कन्दभूतं प्रकीर्तितम् । प्रतिषिद्धक्रियात्यागः कन्दस्यापि च कारणम् ॥ 20॥ शिवः सर्वमिति ज्ञानं सर्वज्ञानोत्तमोत्तमम् । तत्तुल्यं तत्परं चापि न किंचिदपि विद्यते ॥ 21॥ वक्तव्यं सकलं प्रोक्तं मयाऽतिश्रद्धया सह । अतः परं तु वक्तव्यं न पश्यामि मुनीश्वराः ॥ 22॥ इत्युक्त्वा भगवान्सूतो मुनीनां भावितात्मनाम् । साम्बं सर्वेश्वरं ध्यात्वा भक्त्या परवशोऽभवत् ॥ 23॥ अथ परशिवभक्त्या सच्चिदानन्दपूर्णं परशिवमनुभूय त्वात्मरूपेण सूतः । मुनिगणमवलोक्य प्राह साक्षाद्घृणाब्धि\- र्जनपदहितरूपं वेदितव्यं तु किंचित् ॥ 24॥ श्रुतिपथगलितानां मानुषाणां तु तन्त्रं गुरुगुरुरखिलेशः सर्ववित्प्राह शम्भुः । श्रुतिपथनिरतानां तत्र नैवास्ति किंचि\- द्धितकरमिह सर्वं पुष्कलं सत्यमुक्तम् ॥ 25॥ श्रुतिरपि मनुजानां वर्णधर्मं बभाषे परगुरुरखिलेशः प्राह तन्त्रेषु तद्वत् । श्रुतिपथगलितानां वर्णधर्मं घृणाब्धिः श्रुतिपथनिरतानां नैव तत्सेवनीयम् ॥ 26॥ श्रुतिपथनिरतानामाश्रमा यद्वदुक्ताः परगुरुरखिलेशस्तद्वदाहाऽऽश्रमांश्च । श्रुतिपथगलितानां मानुषाणां तु तन्त्रं हरिरपि मुनिमुख्याः प्राह तन्त्रे स्वकीये ॥ 27॥ विधिरपि मनुजानामाह वर्णाश्रमांश्च श्रुतिपथगलितानामेव तन्त्रे स्वकीये । श्रुतिपथनिरतानां ते न संसेवनीयाः । श्रुतिपथसममार्गौ नैव सत्यं मयोतम् ॥ 28॥ हरहरिविधिपूजा कीर्तिता सर्वतन्त्र श्रुतिपथनिरतानं यद्वदुक्तातु पूजा । श्रुतिपथगलितानांयद्वदुक्ता तु पूजा । श्रुतिपथगलितानामेव तन्त्रोक्तपूजा श्रुतिपथनिरतानां सर्ववेदोदितैव ॥ 29॥ श्रुतिपथगलितानां सर्वतन्त्रेषु लिङ्गं कथितमखिलदुःखध्वंसध्वंसकं तत्र तत्र । श्रुतिपथनिरतानां तत्सदा नैव धार्यं श्रुतिरपिमनुजानामाह लिङ्गं विशुद्धम् ॥ 30॥ शिवागमोक्ताश्रमनिष्ठमानव\- स्त्रिपुण्ड्रलिङ्गं तु सदैव धारयेत् । तदुक्ततन्त्रेण ललाटमध्यमे महादरेणैव सितेन भस्मना ॥ 31॥ विष्ण्वागमोक्ताश्रमनिष्ठमानव\- स्तथैव पुण्ड्रान्तरमूर्ध्वरूपकम् । त्रिशूलरूपं चतुरश्रमेव वा मृदा ललाटे तु सदैव धारयेत् ॥ 32॥ ब्रह्मागमोक्ताश्रमनिष्ठमानवो ललाटमध्येऽपि च वर्तुलाकृतिम् । तदुक्तमन्त्रेण सितेन भस्मना मृदाऽथवा चन्दनस्तु धारयेत् ॥ 33॥ अश्वत्थपत्रसदृशं हरिचन्दनेन मध्येललाटमतिशोभनमादरेण । बुद्धागमे मुनिवरा यदि संस्कृतश्चे\- न्मृद्वारिणा सततमेव तु धारयेच्च ॥ 34॥ ऊर्ध्वपुण्ड्रत्रयं नित्यं धारयेद्भस्मना मृदा । ललाटे हृदये बाह्वोश्चन्दनेनाथवा नरः ॥ 35॥ सितेन भस्मना तिर्यक्त्रिपुण्ड्रस्य च धारणम् । सर्वागमेषु निष्ठानां तत्तन्मन्त्रेण शोभनम् ॥ 36॥ शिवागमेषु निष्ठानां धार्यं तिर्यक्त्रिपुण्ड्रकम् । एकमेव सदा भूत्या नैव पुण्ड्रान्तरं बुधाः ॥ 37॥ वेदमार्गैकनिष्ठानां वेदोक्तेनैव वर्त्मना । ललाटे भस्मना तिर्यक्त्रिपुण्ड्रं धार्यमेव हि ॥ 38॥ ललाटे भस्मना तिर्यक्त्रिपुण्ड्रस्य तु धारणम् । विना पुण्ड्रान्तरं मोहाद्धारयन्पतति द्विजः ॥ 39॥ विष्ण्वागमादितन्त्रेषु दीक्षितानां विधीयते । शङ्खचक्रगदापूर्वैरङ्कनं नान्यदेहिनाम् ॥ 40॥ दीक्षितानां तु तन्त्रेषु नराणामङ्कन द्विजाः । उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ 41॥ पुण्ड्रान्तरस्य तन्त्रेषु धारणं दीक्षितस्य तु । उपकारकमेवोक्तं क्रमेण मुनिपुङ्गवाः ॥ 42॥ वेदमार्गैकनिष्ठस्तु मोहेनाप्यङ्कितो यदि । पतत्येव न सन्देहस्तथा पुण्ड्रान्तरादपि ॥ 43॥ नाङ्कनं विग्रहे कुर्याद्वेदपन्थानमाश्रितः । पुण्ड्रान्तरं भ्रमाद्वापि ललाटे न धारयेत् ॥ 44॥ तन्त्रोक्तेन प्रकारेण देवता या प्रतिष्ठिता । साऽपि वन्द्या सुसेव्या च पूजनीया च वैदिकैः ॥ 45॥ शुद्धमेव हि सर्वत्र देवतारूपमास्तिकाः । तत्तत्तन्त्रोक्तपूजा तु तन्त्रनिष्ठस्य केवलम् ॥ 46॥ तन्त्रेषु दीक्षितो मर्त्यो वैदिकं न स्पृशेत्सदा । वैदिकश्चापि तन्त्रेषु दीक्षितं न स्पृशेत्सदा ॥ 47॥ राजा तु वैदिकान्सर्वांस्तान्त्रिकानखिलानपि । असंकीर्णतया नित्यं स्थापयेन्मतिमत्तमाः ॥ 48॥ अन्नपानादिभिर्वस्त्रैः सर्वान् राजाऽभिरक्षयेत् । वैदिकांस्तु विशेषेण ज्ञानिनं तु विशेषतः ॥ 49॥ महादेवसमो देवो यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ 50॥ शिवज्ञानसमं ज्ञानं यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ 51॥ यथा वाराणसी तुल्या पुरी नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ 52॥ षडक्षरोसमो मन्त्रो यथा नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ 53॥ यथा भागीरथीतुल्या नदी नास्ति श्रुतौ स्मृतौ । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ 54॥ ओदनेन समं भोज्यं यथा लोके न विद्यते । तथा वैदिकतुल्यस्तु नास्ति तन्त्रावलम्बिषु ॥ 55॥ देवदेवो महादेवो यथा सर्वैः प्रपूज्यते । तथैव वैदिको मर्त्यः पूज्यः सर्वजनैरपि ॥ 56॥ आदित्येन विहीनं तु जगदन्धं यथा भवेत् । तथा वैदिकहीनं तु जगदन्धं न संशयः ॥ 57॥ प्राणेन्द्रियादिहीनं तु शरीरं कुणपं यथा । तथा वैदिकहीनं तु जगद्व्यर्थं न संशयः ॥ 58॥ अहो वैदिकमाहात्म्यं मया वक्तुं न शक्यते । वेद एव तु माहात्म्यं वैदिकस्याब्रवीन्मुदा ॥ 59॥ स्मृतयश्च पुराणानि भारतादीनि सुव्रताः । वैदिकस्य तु माहात्म्यं प्रवदन्ति सदा मुदा ॥ 60॥ वेदोक्तं तान्त्रिकाः सर्वे स्वीकुर्वन्ति द्विजर्षभाः । नोपजीवन्ति तन्त्रोक्तं वेद साक्षात्सनातनः ॥ 61॥ इत्युक्त्वा भगवान्सूतः स्वगुरुं व्याससंज्ञितम् । स्मृत्वा भक्त्या वशो भूत्वा पपात भुवि दण्डवत् ॥ 62॥ अस्मिन्नवसरे श्रीमान्मुनिः सत्यवतीसुतः । शिष्यस्मृत्यङ्कुशाकृष्टस्तत्रैवाऽऽविरभूत्स्वयम् ॥ 63॥ तं दृष्ट्वा मुनयः सर्वे सन्तोषाद्गद्गदस्वराः । निश्चेष्टा नितरां भूमौ प्रणम्य करुणानिधिम् ॥ 64॥ स्तोत्रैः स्तुत्वा महात्मानं व्यासं सत्यवतीसुतम् । पूजयामासुरत्यर्थं वन्यपुष्पफलादिभिः ॥ 65॥ भगवानपि सर्वज्ञः करुणासागरः प्रभुः । उवाच मधुरं वाक्यं मुनीनालोक्य सुव्रतान् ॥ 66॥ व्यास उवाच \- शिवमस्तु मुनीन्द्राणां नाशिवं तु कदाचन । अहो भाग्यमहो भाग्यं मया वक्तुं न शक्यते ॥ 67॥ श्रूयतां मुनयः सर्वे भाग्यवन्तः समाहिताः । प्रसादादेव रुद्रस्य प्रभोः कारुणिकस्य च ॥ 68॥ पुराणानां समस्तानामहं कर्ता पुराऽभवम् । मत्प्रसादादयं सूतस्त्वभवद्रुद्रवल्लभः ॥ 69॥ रुद्रस्याऽऽज्ञाबलादेव प्रभोः कारुणिकस्य च । पुराणसंहितकर्ता देशिकश्चाभवद्भृशम् ॥ 70॥ पुरा कृतेन पुण्येन भवन्तोऽपीश्वराज्ञया । सूतादस्माच्छ्रुतेरर्थं श्रुतवन्तो यथातथम् ॥ 71॥ कृतार्थाश्च प्रसादश्च रौद्रः किं न करिष्यति । आज्ञया केवलं शम्भोरहं वेदार्थवेदने ॥ 72॥ सम्पूर्णः सर्ववेदान्तवाक्यानामर्थनिश्चये । समर्थश्च नियुक्तश्च सूत्रारम्भकृतेऽपि च ॥ 73॥ आज्ञया देवदेवस्य भवतामपि योगिनाम् । ज्ञाने गुरुगुरुश्चाहमभवं मुनिपुङ्गवाः ॥ 74॥ भवन्तोऽपि शिवज्ञाने वेदसिद्धे विशेषतः । भक्त्या परमया युक्ता निष्ठा भवत सर्वदा ॥ 75॥ इत्युक्त्वा भगवान् व्यासः स्वशिष्यं सूतमुत्तमम् । उत्थाप्याऽऽलिङ्ग्य देवेशं स्मृत्वा नत्वाऽगमद्गुरुः ॥ 76॥ पुनश्च सूतः सर्वज्ञः स्वशिष्यानवलोक्य च । प्राह गम्भीरया वाचा भवतां शिवमस्त्विति ॥ 77॥ मयोक्ता परमा गीता पठिता येन तस्य तु । आयुरारोग्यमैश्वर्यं विज्ञानं च भविष्यति ॥ 78॥ शिवप्रसादः सुलभो भविष्यति न संशयः । गुरुत्वं च मनुष्याणां भविष्यति न संशयः ॥ 79॥ विद्यारूपा या शिवा वेदवेद्या सत्यानन्दानन्तसंवित्स्वरूपा । तस्या वाचः सर्वलोकैक मातु\- र्भक्त्या नित्यं चम्बिकायाः प्रसादात् ॥ 80॥ गुरुप्रसादादपि सुव्रता मया शिवप्रसादादपि चोत्तमोत्तमात् । विनायकस्यापि महाप्रसादात् षडाननस्यापि महाप्रसादात् ॥ 81॥ यज्ञवैभवसमाह्वयः कृतः सर्ववेदमथनेन सत्तमाः । अत्र मुक्तिरपि शोभना परा सुस्थितैव न हि तत्र संशयः ॥ 82॥ यज्ञवैभवसमाह्वयं परं खण्डमत्र विमलं पठेन्नरः । सत्यबोधसुखलक्षणं सत्यमेव झटिति प्रयाति हि ॥ 83॥ मदुक्तसंहिता परा समस्तदुःखहारिणी नरस्य मुक्तिदायिनी शिवप्रसादकारिणी । समस्तवेदसारतः सुनिर्मिताऽतिशोभना महत्तरानुभूतिमद्भिरादृता न चापरैः ॥ 84॥ मदुक्तसंहिता तु या तया विरुद्धमस्ति चे\- दनर्थकं हि तद्बुधा वचः प्रयोजनाय न । श्रुतिप्रमाणरूपिणी सुसंहिता मयोदिता श्रुतिप्रमाणमेव सा महाजनस्य सन्ततम् ॥ 85॥ मदुक्तसंहितामिमामतिप्रियेण मानवः पठन्न याति संसृतिं प्रयाति शङ्करं परम् । अतश्च शोभनामिमामहर्निशं समाहितः श्रुतिप्रमाणवत्पठेदतन्द्रितः स्वमुक्तये ॥ 86॥ पुराणसंहितामिमामतिप्रियेण यः पुमान् श्रुणोति संसृतिं पुनर्न याति याति शङ्करम् । परानुभूतिरद्वया विजायते च तस्य सा शिवा च वाचि नृत्यति प्रियेण शङ्करोऽपि च ॥ 87॥ सत्यपूर्णसुखबोधलक्षणं तत्त्वमर्थविभवं सनातनम् । सत्स्वरूपमशुभापहं शिवं भक्तिगम्यममलं सदा नुमः ॥ 88॥ याऽनुभूतिरमला सदोदिता वेदमाननिरता शुभावहा । तामतीव सुखदामहं शिवां केशवादिजनसेवितां नुमः ॥ 89॥ वेदपद्मनिकरस्य भास्करं देवदेवसदृशं घृणानिधिम् । व्यासमिष्टफलदं गुरुं नुमः शोकमोहविषरोगभेषजम् ॥ 90॥ ये वेदवेदान्तधना महाजनाः शिवाभिमानैकनिरस्तकिल्बिषाः । नमामि वाचा शिरसा हृदा च तान् भवाहिवेगस्य निवारकानहम् ॥ 91॥ ॥ इति श्रीस्कान्दपुराणे सूतसंहितायां चतुर्थस्य यज्ञवैभवखण्डस्योपरिभागे सूतगीतायां सर्ववेदान्तसङ्ग्रहो नामाष्टमोऽध्यायः ॥ 8॥ सूतगीता समाप्ता । AUM tatsat ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}