% Text title : shaMkaragItA % File name : shaMkaragItA.itx % Category : gItA, giitaa, shiva % Location : doc\_giitaa % Transliterated by : PSA Easwaran % Proofread by : PSA Easwaran % Description-comments : viShNudharmottara purAna 51-57 % Latest update : December 28, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shankara Gita ..}## \itxtitle{.. sha~NkaragItA ..}##\endtitles ## \section{sha~NkaragItAsu prathamo.adhyAyaH} atha श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु प्रथमोऽध्यायः ॥ 1॥ मार्कण्डेय उवाच । कैलासशिखरे रम्ये नानाधातुविचित्रिते । नानाद्रुमलताकीर्णे नानापक्षिनिनादिते ॥ 1॥ गङ्गानिर्झरसञ्जाते सततं चारुनिःस्वने । देवदेवं महादेवं पर्यपृच्छत भार्गवः ॥ 2॥ राम उवाच । देवदेव महादेव गङ्गालुलितमूर्धज । शशाङ्कलेखासंयुक्त जटाभारातिभास्वर ॥ 3॥ पार्वतीदत्तदेहार्ध कामकालाङ्गनाशन । भगनेत्रान्तकाचिन्त्य पूष्णो दशनशातन ॥ 4॥ त्वत्तः परतरं देवं नान्यं पश्यामि कञ्चन । पूजयन्ति सदा लिङ्गं तव देवाः सवासवाः ॥ 5॥ स्तुवन्ति त्वामृषिगणा ध्यायन्ति च मुहुर्मुहुः । पूजयन्ति तथा भक्त्या वरदं परमेश्वर ॥ 6॥ जगतोऽस्य समुत्पत्तिस्थितिसंहारपालने । त्वामेकं कारणं मन्ये त्वयि सर्वं प्रतिष्ठितम् ॥ 7॥ कं त्वं ध्यायसि देवेश तत्र मे संशयो महान् । आचक्ष्व तन्मे भगवन् यद्यनुग्राह्यता मयि ॥ 8॥ प्रमादसाम्मुख्यतया मयैतद्विस्रम्भमासाद्य जगत्प्रधान । भवन्तमीड्यं प्रणिपत्य मूर्ध्ना पृच्छामि सञ्जातकुतूहलात्मा ॥ 9॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे परशुरामोपाख्याने शङ्करगीतासु रामप्रश्नो नामैकपञ्चाशत्तमोऽध्यायः ॥ 51॥ \section{sha~NkaragItAsu dvitIyo.adhyAyaH} अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु द्वितीयोऽध्यायः ॥ 2॥ शङ्कर उवाच । त्वदुक्तोऽयमनुप्रश्नो राम राजीवलोचन । त्वमेकः श्रोतुमर्होऽसि मत्तो भृगुकुलोद्वह ॥ 1॥ यत्तत्परमकं धाम मम भार्गवनन्दन । यत्तदक्षरमव्यक्तं पारं यस्मान्न विद्यते । ज्ञानज्ञेयं ज्ञानगम्यं हृदि सर्वस्य चाश्रितम् ॥ 2॥ त्वामहं पुण्डरीकाक्षं चिन्तयामि जनार्दनम् । एतद्राम रहस्यं ते यथावत्कथितं वचः ॥ 3॥ ये भक्तास्तमजं देवं न ते यान्ति पराभवम् । तमीशमजमव्यक्तं सर्वभूतपरायणम् ॥ 4॥ नारायणमनिर्देश्यं जगत्कारणकारणम् । सर्वतः पाणिपादं तं सर्वतोऽक्षिशिरोमुखम् ॥ 5॥ सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति । सार्वेन्द्रियगुणाभासं सर्वेन्द्रियविवर्जितम् ॥ 6॥ असक्तं सर्वतश्चैव निर्गुणं गुणभोक्तृ च । बहिरन्तश्च भूतनामचरश्चर एव च ॥ 7॥ सूक्ष्मत्वात्तदविज्ञेयं दूरस्थं चान्तिकं च यत् । अविभक्तं विभक्तेषु विभक्तमिव च स्थितम् ॥ 8॥ भूतवर्ति च तज्ज्ञेयं ग्रसिष्णु प्रभविष्णु च । ##इन् BG ## भूतभर्तृ ज्योतिषामपि तज्ज्योतिः तमसां परमुच्यते ॥ 9॥ ##इन् BG ## तमसः अनादिमत्परं ब्रह्म न सत्तन्नाऽसदुच्यते । प्रकृतिर्विकृतिर्योऽसौ जगतां भूतभावनः ॥ 10॥ यस्मात्परतरं नास्ति तं देवं चिन्तयाम्यहम् । इच्छामात्रमिदं सर्वं त्रैलोक्यं सचराचरम् ॥ 11॥ यस्य देवादिदेवस्य तं देवं चिन्तयाम्यहम् । यस्मिन् सर्वं यतः सर्वं यः सर्वं सर्वतश्च यः ॥ 12॥ यश्च सर्वमयो देवस्तं देवं चिन्तयाम्ययम् । योगीश्वरं पद्मनाभं विष्णुं जिष्णुं जगत्पतिम् ॥ 13॥ जगन्नाथं विशालाक्षं चिन्तयामि जगद्गुरुम् । शुचिं शुचिपदं हंसं तत्परं परमेष्ठिनम् ॥ 14॥ युक्त्वा सर्वात्मनाऽऽत्मानं तं प्रपद्ये जगत्पतिम् । यस्मिन् विश्वानि भूतानि तिष्ठन्ति च विशन्ति च ॥ 15॥ गुणभूतानि भूतेशे सूत्रे मणिगणा इव । यस्मिन्नित्ये तते तन्तौ दृष्टे स्रगिव तिष्ठति ॥ 16॥ सदसद्ग्रथितं विश्वं विश्वाङ्गे विश्वकर्मणि । हरिं सहस्रशिरसं सहस्रचरणेक्षणम् ॥ 17॥ प्राहुर्नारायणं देवं यं विश्वस्य परायणम् । अणीयसामणीयांसं स्थविष्ठं च स्थवीयसाम् ॥ 18॥ गरीयसां गरिष्ठं च श्रेष्ठं च श्रेयसामपि । यं वाकेष्वनुवाकेषु निषत्सूपनिषत्स्वपि ॥ 19॥ गृणन्ति सत्यकर्माणं सत्यं सत्येषु सामसु । चतुर्भिश्चतुरात्मानं सत्त्वस्थं सात्त्वतां पतिम् ॥ 20॥ यं दिव्यैर्देवमर्चन्ति मुह्यैः परमनामभिः । यमनन्यो व्यपेताशीरात्मानं वीतकल्मषम् ॥ 21॥ इष्ट्वानन्त्याय गोविन्दं पश्यत्यात्मन्यवस्थितम् । पुराणः पुरुषः प्रोक्तो ब्रह्मा प्रोक्तो युगादिषु ॥ 22॥ क्षये सङ्कर्षणः प्रोक्तस्तमुपास्यमुपास्महे । यमेकं बहुधाऽऽत्मानं प्रादुर्भूतमधोक्षजम् ॥ 23॥ नान्यभक्ताः क्रियावन्तो यजन्ते सर्वकामदम् । यमाहुर्जगतां कोशं यस्मिन् सन्निहिताः प्रजाः ॥ 24॥ यस्मिन् लोकाः स्फुरन्तीमे जले शकुनयो यथा । ऋतमेकाक्षरं ब्रह्म यत्तत्सदसतः परम् ॥ 25॥ अनादिमध्यपर्यन्तं न देवा नर्षयो विदुः । यं सुरासुरगन्धर्वास्ससिद्धर्षिमहोरगाः ॥ 26॥ प्रयता नित्यमर्चन्ति परमं दुःखभेषजम् । अनादिनिधनं देवमात्मयोनिं सनातनम् ॥ 27॥ अप्रतर्क्यमविज्ञेयं हरिं नारायणं प्रभुम् । अतिवाय्विन्द्रकर्माणं चातिसूर्याग्नितेजसम् ॥ 28॥ अतिबुद्धीन्द्रियग्रामं तं प्रपद्ये प्रजापतिम् । यं वै विश्वस्य कर्तारं जगतस्तस्थुषां पतिम् ॥ 29॥ वदन्ति जगतोऽध्यक्षमक्षरं परमं पदम् । यस्याग्निरास्यं द्यौर्मूर्धा खं नाभिश्चरणौ क्षितिः ॥ 30॥ चन्द्रादित्यौ च नयने तं देवं चिन्तयाम्यहम् । यस्य त्रिलोकी जठरे यस्य काष्ठाश्च वाहनाः ॥ 31॥ यस्य श्वासश्च पवनस्तं देवं चिन्तयाम्यहम् । विषये वर्तमानानां यं तं वैशेषिकैर्गुणैः ॥ 32॥ प्राहुर्विषयगोप्तारं तं देवं चिन्तयाम्यहम् । परः कालात्परो यज्ञात्परस्सदसतश्च यः ॥ 33॥ अनादिरादिर्विश्वस्य तं देवं चिन्तयाम्यहम् । पद्भ्यां यस्य क्षितिर्जाता श्रोत्राभ्यां च तथा दिशः ॥ 34॥ पूर्वभागे दिवं यस्य तं देवं चिन्तयाम्यहम् । नाभ्यां यस्यान्तरिक्षस्य नासाभ्यां पवनस्य च ॥ 35॥ प्रस्वेदादम्भसां जन्म तं देवं चिन्तयाम्यहम् ॥ 36॥ वराहशीर्षं नरसिंहरूपं देवेश्वरं वामनरूपरूपम् । त्रैलोक्यनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥ 37॥ वक्त्राद्यस्य ब्राह्मणास्सम्प्रभूता यद्वक्षसः क्षत्रियाः सम्प्रभूताः । यस्योरुयुग्माच्च तथैव वैश्याः पद्भ्यां तथा यस्य शूद्राः प्रसूताः ॥ 38॥ व्याप्तं तथा येन जगत्समग्रं विभूतिभिर्भूतभवोद्भवेन । देवाधिनाथं वरदं वरेण्यं तं राम नित्यं मनसा नतोऽस्मि ॥ 39॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे श्रीभार्गवरामप्रश्ने शङ्करगीतासु ध्येयनिर्देशो नाम द्विपञ्चाशत्तमोऽध्यायः ॥ 52॥ \section{sha~NkaragItAsu tR^itIyo.adhyAyaH} अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु तृतीयोऽध्यायः ॥ 3॥ राम उवाच । वराहं नरसिंहं च वामनं च महेश्वर । त्वत्तोऽहं श्रोतुमिच्छामि प्रादुर्भावान्महात्मनः ॥ 1॥ शङ्कर उवाच । अदितिश्च दितिश्चैव द्वे भार्ये कश्यपस्य च । अदितिर्जनयामास देवानिन्द्रपुरोगमान् ॥ 2॥ दितिश्च जनयामास द्वौ पुत्रौ भीमविक्रमौ । हिरण्याक्षं दुराधर्षं हिरण्यकशिपुं तथा ॥ 3॥ ततोऽभिषिक्तवान् शक्रं देवराज्ये प्रजापतिः । दानवानां तथा राज्ये हिरण्याक्षं बलोत्कटम् ॥ 4॥ अभिषिच्य तयोः प्रादात्स्वर्गं पातालमेव च । पातालं शासति तथा हिरण्याक्षे महासुरे ॥ 5॥ धराधारा धरां त्यक्त्वा खमुत्पेतू रयात्पुरा । पक्षवन्तो महाभाग नूनं भाव्यर्थचोदिताः ॥ 6॥ धराधरपरित्यक्ता धरा चलनिबन्धना । यदा तदा दैत्यपुरं सकलं व्याप्तमम्भसा ॥ 7॥ दृष्ट्वैव स्वपुरं व्याप्तमम्भसा दितिजोत्तमः । सैन्यमुद्योजयामास जातशङ्कः सुरान् प्रति ॥ 8॥ उद्युक्तेन स सैन्येन दैत्यानां चतुरङ्गिणा । विजित्य त्रिदशाञ्जन्ये आजहार त्रिविष्टपम् ॥ 9॥ हृताधिकारास्त्रिदशा जग्मुः शरणमञ्जसा । देवराजं पुरस्कृत्य वासुदेवमजं विभुम् ॥ 10॥ त्रिदशान् शरणं प्रप्तान् हिरण्याक्षविवासितान् । संयोज्याभयदानेन विससर्ज जनार्दनः ॥ 11॥ विसृज्य त्रिदशान् सर्वान् चिन्तयामास केशवः । किन्नु रूपमहं कृत्वा घातयिष्ये सुरार्दनम् ॥ 12॥ तिर्यङ्मनुष्यदेवानामवध्यः स सुरान्तकः । ब्रह्मणो वरदानेन तस्मात्तस्य वधेप्सया ॥ 13॥ नृवराहो भविष्यामि न देवो न च मानुषः । तिर्यग्रूपेण चैवाहं घातयिष्यामि तं ततः ॥ 14॥ एतावदुक्त्वा सङ्गेन नृवराहोऽभवत्प्रभुः । चूर्णिताञ्जनशैलाभस्तप्तजाम्बूनदाम्बरः ॥ 15॥ यमुनावर्त्तकृष्णाङ्गः तदावर्ततनूरुहः । तदोघ इव दुर्वार्यस्तत्पित्रा तेजसा समः ॥ 16॥ तत्प्रवाह इवाक्षोभ्यस्तत्प्रवाह इवौघवान् । तत्प्रवाहामलतनुस्तत्प्रवाहमनोहरः ॥ 17॥ सजलाञ्जनकृष्णाङ्गः सजलाम्बुदसच्छविः । पीतवासास्तदा भाति सविद्युदिव तोयदः ॥ 18॥ उरसा धारयन् हारं शशाङ्कसदृशच्छविः । शुशुभे सर्वभूतात्मा सबलाक इवाम्बुदः ॥ 19॥ शशाङ्कलेखाविमले दंष्ट्रे तस्य विरेजतुः । मेघान्तरितबिम्बस्य द्वौ भागौ शशिनो यथा ॥ 20॥ कराभ्यां धारयन् भाति शङ्खचक्रे जनार्दनः । चन्द्रार्कसदृशे राम पादचारीव पर्वतः ॥ 21॥ महाजीमूतसङ्काशो महाजीमूतसन्निभः । महाजीमूतवद्वेगी महाबलपराक्रमः ॥ 22॥ दानवेन्द्रवधाकाङ्क्षी हिरण्याक्षसभां ययौ । हिरण्याक्षोऽपि तं दृष्ट्वा नृवराहं जनार्दनम् ॥ 23॥ दानवांश्चोदयामास तिर्यग्जातमपूर्वकम् । गृह्यतां बध्यतां चैव क्रीडार्थं स्थाप्यतां तथा ॥ 24॥ इत्येवमुक्तः संरब्धः पाशहस्तांस्तु दानवान् । जिघृक्षमाणांश्चक्रेण जघान शतशो रणे ॥ 25॥ हन्यमानेषु दैत्येषु हिरण्याक्षोऽथ दानवान् । चोदयामास संरब्धान् वराहाधिककारणात् ॥ 26॥ चोदिता दानवेन्द्रेण दानवाः शस्त्रपाणयः । प्रववर्षुस्तथा देवं शस्त्रवर्षेण केशवम् ॥ 27॥ दैत्याः शस्त्रनिपातेन देवदेवस्य चक्रिणः । नैव शेकुर्वृथाकर्तुं यत्नवन्तोऽपि निर्भयाः ॥ 28॥ हन्यमानोऽपि दैत्येन्द्रैः दानवान् मधुसूदनः । जघान चक्रेण तदा शतशोऽथ सहस्रशः ॥ 29॥ हन्यमानेषु सैन्येषु हिरण्याक्षः स्वयं ततः । उत्थाय धनुषा देवं प्रववर्ष सुरोत्तमम् ॥ 30॥ हिरण्याक्षस्तु तान् दृष्ट्वा विफलांश्च शिलीमुखान् । शिलीमुखाभान् सम्पश्यन् समपश्यन्महद्भयम् ॥ 31॥ ततोऽस्त्रैर्युयुधे तेन देवदेवेन चक्रिणा । तान्यस्य फलहीनानि चकार भगवान् स्वयम् ॥ 32॥ ततो गदां काञ्चनपट्टनद्धां विभूषितां किङ्किणिजालसङ्घैः । चिक्षेप दैत्याधिपतिः स घोरां तां चापि देवो विफलीचकार ॥ 33॥ शक्तिं ततः पट्टविनद्धमध्यामुल्कानलाभां तपनीयचित्राम् । चिक्षेप दैत्यस्स वराहकाये हुङ्कारदग्धा निपपात सा च ॥ 34॥ ततस्त्रिशूलं ज्वलिताग्रशूलं स शीघ्रगं देवगणस्य सङ्ख्ये । दैत्याधिपस्तस्य ससर्ज वेगादवेक्षितः सोऽपि जगाम भूमिम् ॥ 35॥ शङ्खस्वनेनापि जनार्दनश्च विद्राव्य दैत्यान् सकलान् महात्मा । सकुण्डलं दैत्यगणाधिपस्य चिच्छेद चक्रेण शिरः प्रसह्य ॥ 36॥ निपातिते दैत्यपतौ स देवः सम्पूजितः शक्रपितामहाभ्याम् । मया च सर्वैस्त्रिदशैः समेतैर्जगाम काष्ठां मनसा त्वभीष्टाम् ॥ 37॥ शक्रोऽपि लब्ध्वा त्रिदिवं महात्मा चिच्छेद पक्षान् धरणीधराणाम् । ररक्ष चेमां सकलां त्रिलोकीं धर्मेण धर्मज्ञभृतां वरिष्ठः ॥ 38॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे शङ्करगीतासु नृवराहप्रादुर्भावे हिरण्याक्षवधो नाम त्रिपञ्चाशत्तमोऽध्यायः ॥ 53॥ \section{sha~NkaragItAsu chaturtho.adhyAyaH} अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु चतुर्थोऽध्यायः ॥ 4॥ शङ्कर उवाच । हिरण्याक्षे हते दैत्ये भ्राता तस्य महात्मनः । हिरण्यकशिपुर्नाम चकारोग्रं महत्तपः ॥ 1॥ दशवर्षसहस्राणि दशवर्षशतानि च । जयोपवासनिरतः स्नानमौनाश्रितव्रतः ॥ 2॥ तपःशमदमाभ्यां च ब्रह्मचर्येण चानघ । ब्रह्मा प्रीतमनास्तस्य स्वयमागत्य भार्गव ॥ 3॥ विमानेनार्कवर्णेन हंसयुक्तेन भास्वता । आदित्यैस्सहितः साध्यैस्सहितो मरुदश्विभिः ॥ 4॥ रुद्रैर्विश्वसहायैश्च यक्षराक्षसपन्नगैः । दिग्भिर्विदिग्भिश्च तथा खेचरैश्च महाग्रहैः ॥ 5॥ निम्नगाभिः समुद्रैश्च मासर्त्वयनसन्धिभिः । नक्षत्रैश्च मुहूर्तैश्च कालस्यावयवैस्तथा ॥ 6॥ देवर्षिभिः पुण्यतमैः सिद्धैः सप्तर्षिभिस्तथा । राजर्षिभिः पुण्यतमैर्गन्धर्वैरप्सरोगणैः ॥ 7॥ चराचरगुरुः श्रीमान् वृतः सर्वैर्दिवौकसैः । ब्रह्मा ब्रह्मविदां श्रेष्ठो दैत्यं वचनमब्रवीत् ॥ 8॥ ब्रह्मोवाच । प्रीतोऽस्मि तव भक्तस्य तपसानेन सुव्रत । वरं वरय भद्रं ते यथेष्टं काममाप्नुहि ॥ 9॥ हिरण्यकशिपुरुवाच । न देवासुरगन्धर्वा न यक्षोरगराक्षसाः । न मानुषाः पिशाचा वा हन्युर्मां देवसत्तम ॥ 10॥ ऋषयोऽपि न मां शापं क्रुद्धा लोकपितामह । शपेयुस्तपसा युक्ता वरमेतद्वृणोम्यहम् ॥ 11॥ न शस्त्रेण न चास्त्रेण गिरिणा पादपेन च । न शुष्केन न चाऽऽर्द्रेण वधं मे स्यात्कथञ्चन ॥ 12॥ भवेयमहमेवार्कः सोमो वायुर्हुताशनः । सलिलं चान्तरिक्षं च नक्षत्राणि दिशो दश ॥ 13॥ अहं क्रोधश्च कामश्च वरुणो वासवो यमः । धनदश्च तथाध्यक्षो यक्षः किम्पुरुषाधिपः ॥ 14॥ ब्रह्मोवाच । एते दिव्यवरांस्तात मया दत्तास्तवाद्भुताः । सर्वान् कामानिमांस्तस्मात्प्राप्स्यसि त्वं न संशयः ॥ 15॥ शङ्कर उवाच । एवमुक्त्वा स भगवान् जगामाकाशमेव हि । वैराजं देवसदनं महर्षिगणसेवितम् ॥ 16॥ ततो देवाश्च नागाश्च गन्धर्वा मुनयस्तथा । वरप्रदानं श्रुत्वैव पितामहमुपस्थिताः ॥ 17॥ देवा ऊचुः । वरेणानेन भगवन् वधिष्यति स नोऽसुरः । तन्नः प्रसीद भगवन् वधोऽप्यस्य विचिन्त्यताम् ॥ 18॥ भगवान् सर्वभूतानां स्वयम्भूरादिकृत्प्रभुः । स्रष्टा च हव्यकव्यानां चाव्यक्तः प्रकृतिर्ध्रुवः ॥ 19॥ शङ्कर उवाच । सर्वलोकहितं वाक्यं श्रुत्वा देवः प्रजापतिः । प्रोवाच वरदो वाक्यं सर्वान् देवगणांस्ततः ॥ 20॥ ब्रह्मोवाच । अवश्यं त्रिदशास्तेन प्राप्तव्यं तपसः फलम् । ततस्तस्य वधं विष्णुस्तपसोऽन्ते करिष्यति ॥ 21॥ शङ्कर उवाच । एवं श्रुत्वा सुराः सर्वे वाक्यं पङ्कजजन्मनः । स्वानि स्थानानि दिव्यानि जग्मुस्ते वै मुदान्विताः ॥ 22॥ लघुमात्रे वरे तस्मिन् सर्वाः सोऽबाधत प्रजाः । हिरण्यकशिपुर्दैत्यो वरदानेन दर्पितः ॥ 23॥ आश्रमेषु महात्मानो मुनीन्द्रान् संशितव्रतान् । सत्यधर्मरतान् दान्तान् दुराधर्षो भवंस्तु सः ॥ 24॥ देवन् त्रिभुवनस्थांश्च पराजित्य महासुरः । त्रैलोक्यं वशमानीय स्वर्गे वसति दानवः ॥ 25॥ यदा वरमदोन्मत्तो ह्यावासं कृतवान् दिवि । याज्ञियान् कृतवान् दैत्यानयाज्ञेयाश्च देवताः ॥ 26॥ आदित्यवसवो रुद्रा विश्वेदेवास्तथाश्विनौ । भृगवोऽङ्गिरसः साध्या मरुतश्च सवासवाः ॥ 27॥ शरण्यं शरणं विष्णुमुपतस्थुर्महाबलम् । देवं ब्रह्ममयं विष्णुं ब्रह्मभूतसनातनम् ॥ 28॥ भूतभव्यभविष्यस्य प्रभुं लोकपरायणम् । नारायणं विभुं देवाः शरण्यं शरणं गताः ॥ 29॥ देवा ऊचुः । त्रायस्व नोऽद्य देवेश हिरण्यकशिपोर्वधात् । त्वं हि नः परमो देवो ब्रह्मादीनां सुरोत्तम ॥ 30॥ प्रोत्फुल्लामलपत्राक्ष शत्रुपक्षक्षयङ्कर । क्षयाय दितिवंशस्य शरणं त्वं भवस्व नः ॥ 31॥ श्रीभगवानुवाच । भयं त्यजध्वममरा अभयं वो ददाम्यहम् । तथैव त्रिदिवं देवाः प्रतिपद्यत माचिरम् ॥ 32॥ एषोऽमुं सबलं दैत्यं वरदानेन दर्पितम् । अवध्यममरेन्द्राणां दानवेन्द्रं निहन्म्यहम् ॥ 33॥ शङ्कर उवाच । एवमुक्त्वा स भगवान् विसृज्य त्रिदिवेश्वरान् । नारसिंहं वपुश्चक्रे सहस्रांशुसमप्रभम् ॥ 34॥ प्रांशुं कनकशैलाभं ज्वालापुञ्जविभूषितम् । दैत्यसैन्यमहाम्भोधिबडवानलवर्चसम् ॥ 35॥ सन्ध्यानुरक्तमेघाभं नीलवाससमच्युतम् । देवदारुवनच्छन्नं यथा मेरुं महागिरिम् ॥ 36॥ सम्पूर्णवक्त्रदशनैः शशाङ्कशकलोपमैः । पूर्णं मुक्ताफलैः शुभ्रैः समुद्रमिव काञ्चनम् ॥ 37॥ नखैर्विद्रुमसङ्काशैर्विराजितकरद्वयम् । दैत्यनाथक्षयकरैः क्रोधस्येव यथाङ्कुरैः ॥ 38॥ सटाभारं सकुटिलं वह्निज्वालाग्रपिङ्गलम् । धारयन् भाति सर्वात्मा दावानलमिवाचलः ॥ 39॥ दृश्यादृश्यमुखे तस्य जिह्वाभ्युदितचञ्चला । प्रलयान्ताम्बुदस्येव चञ्चला तु तडिल्लता ॥ 40॥ आवर्तिभिर्लोमघनैः व्याप्तं विग्रहमूर्जितम् । महाकटितटस्कन्धमलातप्रतिमेक्षणम् ॥ 41॥ कल्पान्तमेघनिर्घोषज्वालानिःश्वासमारुतम् । दुर्निरीक्ष्यं दुराधर्षं वज्रमध्यविभीषणम् ॥ 42॥ कृत्वा मूर्तिं नृसिंहस्य दानवेन्द्रसभां ययौ । तां बभञ्ज तु वेगेन दैत्यानां भयवर्धनः ॥ 43॥ भज्यमानां सभां दृष्ट्वा नृसिंहेन महात्मना । हिरण्यकशिपू राजा दानवान् समचोदयत् ॥ 44॥ सत्त्वजातमिदं घोरं चापूर्वं पुनरागतम् । घातयध्वं दुराधर्षं येन मे नाशिता सभा ॥ 45॥ तस्य तद्वचनं श्रुत्वा दैत्याः शतसहस्रशः । आयुधैर्विविधैर्जघ्नुर्देवदेवं जनार्दनम् ॥ 46॥ नानायुधसहस्राणि तस्य गात्रेषु भार्गव । विशीर्णान्येव दृश्यन्ते मृल्लोष्टानीव पर्वते ॥ 47॥ दैत्यायुधानां वैफल्यं कृत्वा हत्वा च दानवान् । करपादप्रहारैश्च शतशोऽथ सहस्रशः ॥ 48॥ जग्राह वेगाद्दैतेयं हिरण्यकशिपुं ततः । नृसिंहहेतोर्विक्रान्तमस्त्रवर्षमहाम्बुदम् ॥ 49॥ वेगेनोत्सङ्गमारोप्य कदलीदललीलया । दारयामास दैत्येशं वक्षस्थलमहागिरिम् ॥ 50॥ कृत्वा तमसुभिर्हीनं दैत्येशं केशवः स्वयम् । असुराणां विनाशं च क्रुद्धो नरहरिर्व्यधात् ॥ 51॥ हत्वासुरं शोणितबिन्दुचित्रं सम्पूज्य देवाः सह वासवेन । जग्मुः स्वधिष्ण्यानि मुदा समेता देवोऽप्यथान्तर्हितमूर्तिरास ॥ 52॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु नरसिंहप्रादुर्भावो नाम चतुष्पञ्चाशत्तमोऽध्यायः ॥ 54॥ \section{sha~NkaragItAsu pa~nchamo.adhyAyaH} अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु पञ्चमोऽध्यायः ॥ 5॥ शङ्कर उवाच । हते हिरण्यकशिपौ दानवे देवकण्टके । हतशेषास्तु दैतेयाः पातालतलमाश्रिताः ॥ 1॥ पातालतलसंस्थेषु दानवेषु महायशाः । प्रह्लादपौत्रो धर्मात्मा विरोचनसुतो बलिः ॥ 2॥ आराध्य तपसोग्रेण वरं लेभे पितामहात् । अवध्यत्वमजेयत्वं समरेषु सुरासुरैः ॥ 3॥ वरलब्धं बलिं ज्ञात्वा पुनश्चक्रुर्दितेः सुताः । प्रहृष्टा दैत्यराजानं प्रह्लादानुमतेर्बलिम् ॥ 4॥ सम्प्राप्य दैत्यराज्यं तु बलेन चतुरङ्गिणा । जित्वा देवेश्वरं शक्रमाजहारामरावतीम् ॥ 5॥ स्थानभ्रष्टो महेन्द्रोऽपि कश्यपं शरणं गतः । कश्यपेन तदा सार्धं ब्रह्माणं शरणं गतः ॥ 6॥ ब्रह्मणाऽभिहितो देवं जगाम शरणं हरिम् । अमृताध्मातमेघाभं शङ्खचक्रगदाधरम् ॥ 7॥ देवोऽप्यभयदानेन संयोज्य बलसूदनम् । उवाच वचनं काले मेघगम्भीरया गिरा ॥ 8॥ श्रीभगवानुवाच । गच्छ शक्र भविष्यामि त्राता ते बलसूदन । देवरूपधरो भूत्वा वञ्चयिष्यामि तं बलिम् ॥ 9॥ शङ्कर उवाच । एवमुक्तस्तदा शक्रः प्रययौ कश्यपाश्रमम् । आदिदेशादितेर्गर्भं चांशेनाथ च सर्वदा ॥ 10॥ गर्भस्य एव तेजांसि दानवेभ्यः स आददे । ततः कालेन सुषुवे अदितिर्वामनाकृतिम् ॥ 11॥ यस्मिन् जाते सुरगणाः प्रहर्षमतुलं गताः । ऋषयश्च महाभागास्त्रैकाल्यामलदर्शिनः ॥ 12॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः । बलिर्दैत्यपतिः श्रिमान् स्यालिग्राममुपाश्रितः ॥ 13॥ वामस्कन्धे तमादाय तस्य यज्ञे बृहस्पतिः । अनयद्भृगुशार्दूल नूनं तस्यैव मायया ॥ 14॥ यज्ञवाटं स सम्प्राप्य यज्ञं तुष्टाव वामनः । आत्मानमात्मना ब्रह्मन् भस्मच्छन्न इवानलः ॥ 15॥ प्रवेशयामास च तं बलिर्धर्मभृतां वरः । ददर्श च महाभागं वामनं सुमनोहरम् ॥ 16॥ संयुक्तसर्वावयवैः पीनैः सङ्क्षिप्तपर्वभिः । कृष्णाजिनजटादण्डकमण्डलुविराजितम् ॥ 17॥ विक्रमिष्यन् यथा व्याघ्रो लीयति स्म स्वविग्रहे । विक्रमिष्यंस्तथैवोर्वीं लीनगात्रः स्वविग्रहे ॥ 18॥ एतस्मिन्नेव काले तु हयमेधाय दीक्षितः । तस्मात्तु प्रार्थयद्राजन् देहि मह्यं क्रमत्रयम् ॥ 19॥ एवमुक्तस्तु देवेन बलिर्दैत्यगणाधिपः । प्रददावुदकं तस्य पावयस्वेति चाब्रवीत् ॥ 20॥ अन्न्यच्च यदभीष्टं ते तद्गृहाण द्विजोत्तम । प्रतिजग्राह च जलं प्रवात्येव तदा हरिः ॥ 21॥ उदङ्मुखैर्दैत्यवरैः वीक्ष्यमाण इवाम्बुदः । आक्रमंस्तु हरिर्लोकान् दानवाः शस्त्रपाणयः ॥ 22॥ अभिद्रवन्ति वेगेन नानावक्त्रशिरोधराः । गरुडाननाः खड्गमुखा मयूरवदनास्तदा ॥ 23॥ घोरा मकरवक्त्राश्च क्रोष्टुवक्त्राश्च दानवाः । आखुदर्दुरवक्त्राश्च घोरवृकमुखास्तथा ॥ 24॥ मार्जारशशवक्त्राश्च हंसकाकाननास्तथा । गोधाशल्यकवक्त्राश्च अजाविमहिषाननाः ॥ 25॥ सिंहव्याघ्रशृगालानां द्वीपिवानरपक्षिणाम् । हस्त्यश्वगोखरोष्ट्राणां भुजगानां समाननाः ॥ 26॥ प्रतिग्रहजलं प्राप्य व्यवर्धत तदा हरिः । उदङ्मुखैर्देवगणैरीक्षमाण इवाम्बुदः ॥ 27॥ विक्रमन्तं हरिं लोकान् दानवाः शस्त्रपाणयः । मत्स्यकच्छपवक्त्राणां दर्दुराणां समाननाः ॥ 28॥ स्थूलदन्ता विवृत्ताक्षा लम्बोष्ठजठरास्तथा । पिङ्गलाक्षा विवृत्तास्या नानाबाहुशिरोधराः ॥ 29॥ स्थूलाग्रनासाश्चिपिटा महाहनुकपालिनः । चीनांशुकोत्तरासङ्गाः केचित्कृष्णाजिनाम्बराः ॥ 30॥ भुजङ्गाभरणाश्चान्ये केचिन्मुकुटभूषिताः । सकुण्डलाः सकटकाः सशिरस्त्राणमस्तकाः ॥ 31॥ धनुर्बाणधराश्चान्ये तथा तोमरपाणयः । खड्गचर्मधराश्चान्ये तथा परिघपाणयः ॥ 32॥ शतघ्नीचक्रहस्ताश्च गदामुसलपाणयः । अश्मयन्त्रायुधोपेता भिण्डिपालायुधास्तथा ॥ 33॥ शूलोलूखलहस्ताश्च परश्वधधरास्तथा । महावृक्षप्रवहणा महापर्वतयोधिनः ॥ 34॥ क्रममाणं हृषीकेशमुपावर्तन्त सर्वशः । स तान् ममर्द सर्वात्मा तन्मुखान् दैत्यदानवान् ॥ 35॥ सरसीव महापद्मान् महाहस्तीव दानवान् । प्रमथ्य सर्वान् दैतेयान् हस्तपादतलैस्ततः ॥ 36॥ रूपं कृत्वा महाभीममाजहाराऽऽशु मेदिनीम् । तस्य विक्रमतो भूमिं चन्द्रादित्यौ स्तनान्तरे ॥ 37॥ परं प्रक्रममाणस्य नाभिदेशे व्यवस्थितौ । ततः प्रक्रममाणस्य जानुदेशे व्यवस्थितौ ॥ 38॥ ततोऽपि क्रममाणस्य पद्भ्यां देवौ व्यवस्थितौ । जित्वा स मेदिनीं कृत्स्नां हत्वा चासुरपुङ्गवान् ॥ 39॥ ददौ शक्राय वसुधां विष्णुर्बलवतां वरः । स्वं रूपं च तथाऽऽसाद्य दानवेन्द्रमभाषत ॥ 40॥ श्रीभगवानुवाच । यज्ञवाटे त्वदीयेऽस्मिन् सालिग्रामे महासुर । मया निविष्टपादेन मापितेयं वसुन्धरा ॥ 41॥ प्रथमं तु पदं जातं नौर्बन्धशिखरे मम । द्वितीयं मेरुशिखरे तृतीयं नाभवत्क्वचित् ॥ 42॥ तन्मे वरय दैत्येन्द्र यन्मयाऽऽप्तं प्रतिग्रहम् । बलिरुवाच । यावती वसुधा देव त्वयैव परिनिर्मिता ॥ 43॥ तावती ते न सम्पूर्णा देवदेव क्रमत्रयम् । न कृतं यत्त्वया देव कुतस्तन्मे महेश्वर ॥ 44॥ न च तद्विद्यते देव तथैवान्यस्य कस्यचित् । श्रीभगवानुवाच । न मे त्वयाऽऽपूर्यते मे दानवेन्द्र यथाश्रुतम् ॥ 45॥ सुतलं नाम पातालं वस तत्र सुसंयतः । मयैव निर्मिता तत्र मनसा शोभना पुरी ॥ 46॥ ज्ञातिभिः सह धर्मिष्ठैर्वस तत्र यथासुखम् । तत्र त्वं भोक्ष्यसे भोगान् विशिष्टान् बलसूदनात् ॥ 47॥ अवाप्स्यसि तथा भोगान् लोकाद्विधिविवर्जितान् । प्राकाम्ययुक्तश्च तथा लोकेषु विहरिष्यसि ॥ 48॥ मन्वन्तरे द्वितीये च महेन्द्रत्वं करिष्यसि । तेजसा च मदीयेन शक्रत्वे योक्ष्यसे बले ॥ 49॥ तव शत्रुगणान् सर्वान् घातयिष्याम्यहं तदा । ब्रह्मण्यस्त्वं शरण्यस्त्वं यज्ञशीलः प्रियंवदः ॥ 50॥ तपस्वी दानशीलश्च वेदवेदाङ्गपारगः । तस्माद्यशोभिर्वृद्ध्यर्थं मया त्वमभिसन्धितः ॥ 51॥ देवराजाधिकान् भोगान् पातालस्थोऽपि भोक्ष्यसे । सन्निधानञ्च तत्राहं करिष्याम्यसुराधिप ॥ 52॥ मया च रंस्यसे सार्धं स्पृहणीयः सुरैरपि । शक्रत्वं च तथा कृत्वा भाव्ये सावर्णिकेऽन्तरे ॥ 53॥ सर्वसन्धिविनिर्मुक्तो मयैव सह रंस्यसे ॥ 54॥ शङ्कर उवाच । इत्येवमुक्त्वा सजलाम्बुदाभः प्रतप्तचामीकरधौतवस्त्रः । अदर्शनं देववरो जगाम शक्रश्च लेभे सकलां त्रिलोकीम् ॥ 55॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु वामनप्रादुर्भावो नाम पञ्चपञ्चाशत्तमोऽध्यायः ॥ 55॥ \section{sha~NkaragItAsu ShaShTho.adhyAyaH} अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु षष्ठोऽध्यायः ॥ 6॥ राम उवाच । तस्य देवादिदेवस्य विष्णोरमिततेजसः । त्वत्तोऽहं श्रोतुमिच्छामि दिव्या आत्मविभूतयः ॥ 1॥ शङ्कर उवाच । न शक्या विस्तराद्वक्तुं देवदेवस्य भूतयः । प्राधान्यतस्ते वक्ष्यामि शृणुष्वैकमना द्विज ॥ 2॥ सर्गे ब्रह्मा स्थितौ विष्णुः संहारे च तथा हरः । वरुणो वायुराकाशो ज्योतिश्च पृथिवी तथा ॥ 3॥ दिशश्च विदिशश्चापि तथा ये च दिगीश्वराः । आदित्या वसवो रुद्रा भृगवोऽङ्गिरसस्तथा ॥ 4॥ साध्याश्च मरुतो देवा विश्वेदेवास्तथैव च । अश्विनौ पुरुहूतश्च गन्धर्वाप्सरसां गणाः ॥ 5॥ पर्वतोदधिपाताला लोका द्वीपाश्च भार्गव । तिर्यगूर्ध्वमधश्चैव त्विङ्गितं यश्च नेङ्गते ॥ 6॥ सच्चासच्च महाभाग प्रकृतिर्विकृतिश्च यः । कृमिकीटपतङ्गानां वयसां योनयस्तथा ॥ 7॥ विद्याधरास्तथा यक्षा नागाः सर्पाः सकिन्नराः । राक्षसाश्च पिशाचाश्च पितरः कालसन्धयः ॥ 8॥ धर्मार्थकाममोक्षाश्च धर्मद्वाराणि यानि च । यज्ञाङ्गानि च सर्वाणि भूतग्रामं चतुर्विधम् ॥ 9॥ जरायुजाण्डजाश्चैव संस्वेदजमथोद्भिजम् । एकज्योतिः स मरुतां वसूनां स च पावकः ॥ 10॥ अहिर्बुध्न्यश्च रुद्राणां नादैवाश्विनयोस्तथा । नारायणश्च साध्यानां भृगूणां च तथा क्रतुः ॥ 11॥ आदित्यानां तथा विष्णुरायुरङ्गिरसां तथा । विश्वेषां चैव देवानां रोचमानः सुकीर्तितः ॥ 12॥ वासवः सर्वदेवानां ज्योतिषां च हुताशनः । यमः संयमशीलानां विरूपाक्षः क्षमाभृताम् ॥ 13॥ यादसां वरुणश्चैव पवनः प्लवतां तथा । धनाध्यक्षश्च यक्षाणां रुद्रो रौद्रस्तथान्तरः ॥ 14॥ अनन्तः सर्वनागानां सूर्यस्तेजस्विनां तथा । ग्रहाणां च तथा चन्द्रो नक्षत्राणां च कृत्तिका ॥ 15॥ कालः कलयतां श्रेष्ठो युगानां च कृतं युगम् । कल्पं मन्वन्तरेशाश्च मनवश्च चतुर्दश ॥ 16॥ स एव देवः सर्वात्मा ये च देवेश्वरास्तथा । संवत्सरस्तु वर्षाणां चायनानां तथोत्तरः ॥ 17॥ मार्गशीर्षस्तु मासानां ऋतूनां कुसुमाकरः । शुक्लपक्षस्तु पक्षाणां तिथीनां पूर्णिमा तिथिः ॥ 18॥ कारणानां वधः प्रोक्तो मुहूर्तानां तथाऽभिजित् । पातालानां सुतलश्च समुद्राणां पयोदधिः ॥ 19॥ जम्बूद्वीपश्च द्वीपानां लोकानां सत्य उच्यते । मेरुः शिलोच्चयानां च वर्षेष्वपि च भारतम् ॥ 20॥ हिमालयः स्थावराणां जाह्नवी सरितां तथा । पुष्करः सर्वतीर्थानां गरुडः पक्षिणां तथा ॥ 21॥ गन्धर्वाणां चित्ररथः सिद्धानां कपिलो मुनिः । ऋषीणां च भृगुर्देवो देवर्षीणां च नारदः ॥ 22॥ तथा ब्रह्मर्षीणां च अङ्गिराः परिकीर्तितः । विद्याधराणां सर्वेषां देवश्चित्राङ्गदस्तथा ॥ 23॥ कम्बरः किन्नराणां च सर्पाणामथ वासुकिः । प्रह्लादः सर्वदैत्यानां रम्भा चाप्सरसां तथा ॥ 24॥ उच्चैःश्रवसमश्वानां धेनूनां चैव कामधुक् । ऐरावतो गजेन्द्राणां मृगाणां च मृगाधिपः ॥ 25॥ आयुधानां तथा वज्रो नराणां च नराधिपः । क्षमा क्षमावतां देवो बुद्धिर्बुद्धिमतामपि । 26॥ धर्माविरुद्धः कामश्च तथा धर्मभृतां नृणाम् । धर्मो धर्मभृतां देवस्तपश्चैव तपस्विनाम् ॥ 27॥ यज्ञानां जपयज्ञश्च सत्यः सत्यवतां तथा । वेदानां सामवेदश्च अंशुनां ज्योतिषां पतिः ॥ 28॥ गायत्री सर्वमन्त्राणां वाचः प्रवदतां तथा । अक्षराणामकारश्च यन्त्राणां च तथा धनुः ॥ 29॥ अध्यात्मविद्या विद्यानां कवीनामुशना कविः । चेतना सर्वभूतानामिन्द्रियाणां मनस्तथा ॥ 30॥ ब्रह्मा ब्रह्मविदां देवो ज्ञानं ज्ञानवतां तथा । कीर्तिः श्रीर्वाक् च नारीणां स्मृतिर्मेधा तथा क्षमा ॥ 31॥ आश्रमाणां चतुर्थश्च वर्णानां ब्राह्मणस्तथा । स्कन्दः सेनाप्रणेतॄणां सदयश्च दयावताम् ॥ 32॥ जयश्च व्यवसायश्च तथोत्साहवतां प्रभुः । अश्वत्थः सर्ववृक्षाणामोषधीनां तथा यवः ॥ 33॥ मृत्युः स एव म्रियतामुद्भवश्च भविष्यताम् । झषाणां मकरश्चैव द्यूतं छलयतां तथा ॥ 34॥ मानश्च सर्वगुह्यानां रत्नानां कनकं तथा । धृतिर्भूमौ रसस्तेजस्तेजश्चैव हुताशने ॥ 35॥ वायुः स्पर्शगुणानां च खं च शब्दगुणस्तथा । एवं विभूतिभिः सर्वं व्याप्य तिष्ठति भार्गव ॥ 36॥ एकांशेन भृगुश्रेष्ठ तस्यांशत्रितयं दिवि । देवाश्च ऋषयश्चैव ब्रह्मा चाहं च भार्गव ॥ 37॥ चक्षुषा यन्न पश्यन्ति विना ज्ञानगतिं द्विज । ज्ञाता ज्ञेयस्तथा ध्याता ध्येयश्चोक्तो जनार्दनः ॥ 38॥ यज्ञो यष्टा च गोविन्दः क्षेत्रं क्षेत्रज्ञ एव च । अन्नमन्नाद एवोक्तः स एव च गुणत्रयम् । 39॥ गामाविश्य च भूतानि धारयत्योजसा विभुः । पुष्णाति चौषधीः सर्वा सोमो भूत्वा रसात्मकः ॥ 40॥ प्राणिनां जठरस्थोऽग्निर्भुक्तपाची स भार्गव । चेष्टाकृत्प्राणिनां ब्रह्मन् स च वायुः शरीरगः ॥ 41॥ यथादित्यगतं तेजो जगद्भासयतेऽखिलम् । यच्चन्द्रमसि यच्चाग्नौ तत्तेजस्तत्र कीर्तितम् ॥ 42॥ सर्वस्य चासौ हृदि सन्निविष्टस्तस्मात्स्मृतिर्ज्ञानमपोहनं च । सर्वैश्च देवैश्च स एव वन्द्यो वेदान्तकृद्वेदकृदेव चासौ ॥ 43॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु विभूतिवर्णनं नाम षट्पञ्चाशत्तमोऽध्यायः ॥ 56॥ \section{sha~NkaragItAsu saptamo.adhyAyaH} अथ श्रीविष्णुधर्मोत्तरे प्रथमखण्डान्तर्गते शङ्करगीतासु सप्तमोऽध्यायः ॥ 7॥ राम उवाच । आराध्यते स भगवान् कर्मणा येन शङ्कर । तन्ममाचक्ष्व भगवन् सर्वसत्त्वसुखप्रदम् ॥ 1॥ शङ्कर उवाच । साधु राम महाभाग साधु दानवनाशन । यन्मां पृच्छसि धर्मज्ञ केशवाराधनं प्रति ॥ 2॥ दिवसं दिवसार्धं वा मुहूर्तमेकमेव वा । नाशश्चाशेषपापस्य भक्तिर्भवति केशवे ॥ 3॥ अनेकजन्मसाहस्रैर्नानायोन्यन्तरेषु च । जन्तोः कल्मषहीनस्य भक्तिर्भवति केशवे ॥ 4॥ नाधन्यः केशवं स्तौति नाधन्योऽर्चयति प्रभुम् । नमत्यधन्यश्च हरिं नाधन्यो वेत्ति माधवम् ॥ 5॥ मनश्च तद्धि धर्मज्ञ केशवे यत्प्रवर्तते । सा बुद्धिस्तद्व्रतायैव सततं प्रतितिष्ठति ॥ 6॥ सा वाणी केशवं देवं या स्तौति भृगुनन्दन । श्रवणौ तौ श्रुता याभ्यां सततं तत्कथाः शुभाः ॥ 7॥ अवेहि धर्मज्ञ तथा तत्पूजाकरणात्करौ । तदेकं सफलं कर्म केशवार्थाय यत्कृतम् ॥ 8॥ यतो मुख्यफलावाप्तौ करणं सुप्रयोजनम् । मनसा तेन किं कार्यं यन्न तिष्ठति केशवे ॥ 9॥ बुद्ध्या वा भार्गवश्रेष्ठ तया नास्ति प्रयोजनम् । रोगः सा रसना वापि यया न स्तूयते हरिः ॥ 10॥ गर्तौ ब्रह्मव्रतौ कर्णौ याभ्यां तत्कर्म न श्रुतम् । भारभूतैः करैः कार्यं कि तस्य नृपशोर्द्विज ॥ 11॥ यैर्न सम्पूजितो देवः शङ्खचक्रगदाधरः । पादौ तौ सफलौ राम केशवालयगामिनौ ॥ 12॥ ते च नेत्रे महाभाग याभ्यां सन्दृश्यते हरिः । किं तस्य चरणैः कार्यं कृतस्य निपुणैर्द्विज ॥ 13॥ याभ्यां न व्रजते जन्तुः केशवालयदर्शने । जात्यन्धतुल्यं तं मन्ये पुरुषं पुरुषोत्तम ॥ 14॥ यो न पश्यति धर्मज्ञ केशवार्चा पुनः पुनः । क्लेशसञ्जननं कर्म वृथा तद्भृगुनन्दन ॥ 15॥ केशवं प्रति यद्राम क्रियतेऽहनि सर्वदा । पश्य केशवमाराध्य मोदमानं शचीपतिम् ॥ 16॥ यमञ्च वरुणञ्चैव तथा वैश्रवणं प्रभुम् । देवेन्द्रत्वमतिस्फीतं सर्वभूतिस्मितं पदम् ॥ 17॥ हरिभक्तिद्रुमात्पुष्पं राजसात्सात्त्विकं फलम् । अणिमा महिमा प्राप्तिः प्राकाम्यं लघिमा तथा ॥ 18॥ ईशित्वञ्च वशित्वञ्च यत्र कामावसायिता । आराध्य केशवं देवं प्रप्यन्ते नात्र संशयः ॥ 19॥ हतप्रत्यङ्गमातङ्गो रुधिरारुणभूतले । सङ्ग्रामे विजयं राम प्राप्यते तत्प्रसादतः ॥ 20॥ महाकटितटश्रोण्यः पीनोन्नतपयोधराः । अकलङ्कशशाङ्काभवदना नीलमूर्धजाः ॥ 21॥ रमयन्ति नरं स्वप्ने देवरामा मनोहराः । सकृद्येनार्चितो देवो हेलया वा नमस्कृतः ॥ 22॥ वेदवेदाङ्गवपुषां मुनीनां भावितात्मनाम् । ऋषित्वमपि धर्मज्ञ विज्ञेयं तत्प्रसादजम् ॥ 23॥ रमन्ते सह रामाभिः प्राप्य वैद्याधरं पदम् । अन्यभावतया नाम्नः कीर्तनादपि भार्गव ॥ 24॥ रत्नपर्यङ्कशयिता महाभोगाश्च भोगिनः । वीज्यन्ते सह रामाभिः केशवस्मरणादपि ॥ 25॥ सौगन्धिके वने रम्ये कैलासपर्वते द्विज । यद्यक्षा विहरन्ति स्म तत्प्राहुः कुसुमं नतेः ॥ 26॥ रत्नचित्रासु रम्यासु नन्दनोद्यानभूमिषु । क्रीडन्ति च सह स्त्रीभिर्गन्धर्वीभिः कथाश्रुतेः ॥ 27॥ चतुस्समुद्रवेलायां मेरुविन्ध्यपयोधराम् । धरां ये भुञ्जते भूपाः प्रणिपातस्य तत्फलम् ॥ 28॥ तस्मात्तवाहं वक्ष्यामि यद्यदाचरतः सदा । पुरुषस्येह भगवान् सुतोषस्तुष्यते हरिः ॥ 29॥ पूज्यः स नित्यं वरदो महात्मा स्तव्यः स नित्यं जगदेकवन्द्यः । ध्येयः स नित्यं सकलाघहर्ता चैतावदुक्तं तव राम गुह्यम् ॥ 30॥ इति श्रीविष्णुधर्मोत्तरे प्रथमखण्डे मार्कण्डेयवज्रसंवादे शङ्करगीतासु भक्तिफलप्रदर्शनं नाम सप्तपञ्चाशत्तमोऽध्यायः ॥ 57॥ ## Encoded and proofread by PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}