% Text title : shaunakagItA % File name : shaunakagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi sunder at hotmail.com % Proofread by : Sunder Hattangadi sunder at hotmail.com % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shaunakagItA ..}## \itxtitle{.. shaunakagItA ..}##\endtitles ## || atha शौनकगीता॥ शोकस्थानसहस्राणि भयस्थानशतानि च । दिवसे दिवसे मूढमाविशन्ति न पण्डितम् ॥ 1॥ न हि ज्ञानविरुद्धेषु बहुदोषेषु कर्मसु । श्रेयोघातिषु सज्जन्ते बुद्धिमन्तो भवद्विधाः ॥ 2॥ अष्टाङ्गां बुद्धिमाहुर्या सर्वाश्रेयोविघातिनीम् । श्रुतिस्मृतिसमायुक्तां राजन्सा त्वय्यवस्थिता ॥ 3॥ अर्थकृच्छ्रेषु दुर्गेषु व्यापत्सु स्वजनस्य च । शारीर मानसैर्दुःखैर्नसीदन्ति भवद्विधाः ॥ 4॥ श्रूयतां चाभिधास्यामि जनकेन यथा पुरा । आत्मव्यवस्थानकरा गीताः श्लोका महात्मना ॥ 5॥ मनोदेहसमुत्थाभ्यां दुःखाभ्यां मर्दितं जगत् । तयोर्व्याससमासाभ्यां शमोपायमिमं श्रुणु ॥ 6॥ व्याधेरनिष्टसंस्पर्शाच्छ्रमादिष्टविवर्जनात् । दुःखं चतुर्भिः शारीरं कारणैः सम्प्रवर्तते ॥ 7॥ तदातत्प्रतिकाराच्च सततं चाविचिन्तनात् । आधिव्याधिप्रशमनं क्रियायोगद्वयेन तु ॥ 8॥ मतिमन्तो ह्यतो वैद्याः शमं प्रागेव कुर्वते । मानसस्य प्रियाख्यानैः संभोगोपनयैर्नृणाम् ॥ 9॥ मानसेनहि दुःखेन शरीरमुपतप्यते । अयस्तप्तेन पिण्डेन कुम्भसंस्थमिवोदकम् ॥ 10॥ मानसं शमयेत्तस्माज्ज्ञानेनाग्निमिवाम्बुना । प्रशान्ते मानसे ह्यस्य शारीरमुपशाम्यति ॥ 11॥ मनसो दुःखमूलं तु स्नेह इत्युपलभ्यते । स्नेहात्तु सज्जते जन्तुर्दुःखयोगमुपैति च ॥ 12॥ स्नेहमूलानि दुःखानि स्नेहजानि भयानि च । शोकहर्षौ तथायासः सर्वस्नेहात्प्रवर्तते ॥ 13॥ स्नेहाद्भावोऽनुरागश्च प्रजज्ञे विषये तथा । अश्रेयस्कावुभावेतौ पूर्वस्तत्र गुरुः स्मृतः ॥ 14॥ कोटराग्निर्यथाशेषं समूलं पादपं दहेत् । धर्मार्थौ तु तथाऽल्पोऽपि रागदोषो विनाशयेत् ॥ 15॥ विप्रयोगेन तु त्यागी दोषदर्शी समागमे । विरागं भजते जन्तुर्निर्वैरो निरवग्रहः ॥ 16॥ तस्मात्स्नेहं न लिप्सेत मित्रेभ्यो धनसंचयात् । स्वशरीरसमुत्थं च ज्ञानेन विनिवर्तयेत् ॥ 17॥ ज्ञानान्वितेषु युक्तेषु शास्त्रज्ञेषु कृतात्मसु । न तेषु सज्जते स्नेहः पद्मपत्रेष्विवोदकम् ॥ 18॥ रागाभिभूतः पुरुषः कामेन परिकृष्यते । इच्छा संजायते तस्य ततस्तृष्णा विवर्धते ॥ 19॥ तृष्णाहि सर्वपापिष्ठा नित्योद्वेगकरी स्मृता । अधर्मबहुला चैव घोरा पापानुबन्धिनी ॥ 20॥ या दुस्त्यजा दुर्मतिभिर्या न जीर्यति जीर्यतः । योसौ प्राणान्तिको रोगस्तां तृष्णां त्यजतः सुखम् ॥ 21॥ अनाद्यन्ता हि सा तृष्णा अन्तर्देहगता नृणाम् । विनाशयति भूतानि अयोनिज इवानलः ॥ 22॥ यथैधः स्वसमुत्थेन वह्निना नाशमृच्छति । तथाऽकृतात्मा लोभेन सहजेन विनश्यति ॥ 23॥ राजतः सलिलादग्नेश्चोरतः स्वजनादपि । भयमर्थवतां नित्यं मृत्योः प्राणभृतामिव ॥ 24॥ यथा ह्यामिषमाकाशे पक्षिभिः श्वापदैर्भुवि । भक्ष्यन्ते सलिले मत्स्यैस्तथा सर्वत्र वित्तवान् ॥ 25॥ अर्थ एव हि केषांचिदनर्थ भजते नृणाम् । अर्थ श्रेयसि चासक्तो न श्रेयो विन्दते नरः ॥ 26॥ तस्मादर्थागमाः सर्वे मनोमोहविवर्धनाः । कार्पण्यं दर्पमानौ च भयमुद्वेग एव च ॥ 27॥ अर्थजानिं विदुः प्राज्ञा दुःखन्येतानि देहिनाम् । अर्थस्योत्पादने चैव पालने च तथाक्षये ॥ 28॥ सहन्ति च महद्दुःखं घ्नन्ति चैवार्थकारणात् । अर्थाद्दुःखं परित्यक्तं पालिताश्चैव शत्रवः ॥ 29॥ दुःखेन चाधिगम्यन्ते तस्मान्नाशं न चिन्तयेत् । असन्तोषपरा मूढाः सन्तोषं यान्ति पण्डिताः ॥ 30॥ अन्तो नास्ति पिपासायाः सन्तोषः परमं सुखम् । तस्मात्सन्तोषमेवेह परं पश्यन्ति पण्डिताः ॥ 31॥ अनित्यं यौवनं रूपं जीवितं रत्नसंचयः । ऐश्वर्यं प्रियसंवासो गृद्ध्येत्तत्र न पण्डितः ॥ 32॥ त्यजेत सञ्चयांस्तस्मात्तज्जान्क्लेशान् सहेत च । न हि सञ्चयवान्कश्चिद्दृश्यते निरुपद्रवः । अतश्च धार्मिकैः पुंभिरनीहार्थः प्रशस्यते ॥ 33॥ धर्मार्थ यस्य वित्तेहा वरं तस्य निरीहता । प्रक्षालनाद्धि पङ्कस्य श्रेयो न स्पर्शनं नृणाम् ॥ 34॥ युधिष्ठिरैवं सर्वेषु न स्पृहां कर्तुमर्हसि । धर्मेण यदिते कार्य विमुक्तेच्छो भवार्थतः ॥ 35॥ ॥ इति शौनकगीता समाप्ता ॥ ## From Mahabharata Vanaparva Adhyaya 2, shloka 15-48. Encoded and proofread by Sunder Hattangadi sunder at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}