% Text title : shrIdhIshagItA % File name : shrIdhIshagItA.itx % Category : giitaa, gItA, ganesha, upanishhat % Location : doc\_giitaa % Proofread by : Mohan Chettoor % Description/comments : See the Hindi translation of Shri Dhishagita % Acknowledge-Permission: Shri Bharat Dharma Mahamandal Varanasi % Latest update : November 19, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Dhisha Gita ..}## \itxtitle{.. shrI dhIshagItA ..}##\endtitles ## श्रीगणेशाय नमः । \section{1\. svasvarUpabhAvanirUpaNam} अथ प्रथमोऽध्यायः । सूत उवाच ॥ 1॥ गुरो ! वेदान्ततत्त्वज्ञ ! वेदार्थद्योतकान्यहो । अनेकानि पुराणानि कृपातः श्रावितानि मे ॥ 2॥ अनेकोपनिषत्साररूपा गीताश्च कीर्त्तिताः । जातोऽस्म्यहं ततो देव ! कृतकृत्यो न संशयः ॥ 3॥ अश्रौषञ्च भवत्तोऽहं पुराख्यानप्रसङ्गतः । जगत्कर्ता जगद्धाता जगज्जन्मादिकारणम् ॥ 4॥ जगत्पिता जगद्बन्धुर्भगवान् विश्वपालकः । परे बुद्धेः स्थितो बुद्धिमधिष्ठाय कृपावशात् ॥ 5॥ मुक्तिं ददाति जीवेभ्यः शरणागतवत्सलः । अतः सम्प्रोच्यते धीश आम्नायैरखिलैरसौ ॥ 6॥ इत्यप्याकर्णितं नाथ ! भवतो वदनाम्बुजात । यत्पुरादिव्यमासाद्य धीशलोकं महर्षयः ॥ 7॥ श्रीमद्गणपतेर्देवाच्छ्रूतवन्तो हिताञ्च्छभान् । अनेकोपनिषत्सारोपदेशान्मुक्तिदायकान् ॥ 8॥ तवासीमकृपाराशिर्मय्यास्ते या तयैव माम् । दिव्यां धीशर्षिसंवादरूपां पुण्यमयीमतः ॥ 9॥ ज्ञानदां मुक्तिदां श्रव्यां धीशगीतां सुधोपमाम् । कुरुष्व श्रावयित्वामां कृतकृत्यं कृपार्णव ! ॥ 10॥ कस्मान्महर्षिभिर्धीशलोकः प्राप्तः पुरा प्रभो ! क्व वासो धीशलोकोऽस्ति कथम्वा तत्र गम्यते ॥ 11॥ कान्यध्यात्मरहस्यानि धीशदेवेन प्रोचिरे । श्रावयित्वा च तत्सर्वं व्यासतो मां कृतार्थय ॥ 12॥ येन श्रौतरहस्यं तत्प्रचाय्र्र्घाहं पुनः पुनः । मुमुक्षूणां कृते लोके धन्यः स्यां हि स्वयं ध्रुवम् ॥ 13॥ व्यास उवाच ॥ 14॥ सूत ! ते धर्मजिज्ञासाप्रवृत्त्या जन्मसिद्धया । भक्तया गुरोश्च सद्बुद्धया विश्वकल्याणसक्तया ॥ 15॥ प्रसन्नोऽस्म्यहमत्यन्तं सौम्यात्ते च स्वभावतः । यत्त्वं जिज्ञाससे तात ! यत्त्वं या शङ्कसे ह्यतः ॥ 16॥ तत्समाधानदानेन नितान्तं मोदमावहे । यतो मे प्रियशिष्योऽसि मत्कृपापुञ्जभाजनम् ॥ 17॥ जिज्ञासुप्राणिवृन्देभ्यः शिक्षादानं निरन्तरम् । मुमुक्षुसाधकेभ्यश्चश्च तत्त्वज्ञानोपदे शनम् ॥ 18॥ वेदानां ज्ञानरूपाणां विश्वस्मिंश्च प्रचारणम् । तेषां प्रकाशनञ्चास्ति जीवनस्य व्रतं मम ॥ 19॥ सूत ! विश्वेशमाहात्म्यमचारः पुण्यवर्द्धनः । स्वभावाद्रोचते मह्यं तत्रासि त्वं सहायकः ॥ 20॥ सानन्दं पूरयिष्येऽतः प्रार्थनामुत्तमामिमाम् । समाहितमना बुद्धया युक्तः श्रद्धान्वितः शृणु ॥ 21॥ ब्रह्माण्डमेतत्सप्ताधः सप्तोर्द्ध्वञ्चैव विद्यते । चतुर्दशमितेष्वेवं विभक्तं भुवनेष्वहो ॥ 22॥ चतुर्दशमितान्येतद्भुवनान्येव कोविदाः । ऊर्द्ध्वलोकानधोलोकान् सप्त सप्त वदन्ति च ॥ 23॥ स्वाभाविक्यसुरावासभूरधस्ताद् भवेत्तयोः । सप्तलोक्यां तथोवस्था सप्तलोकी च देवभूः ॥ 24॥ चतुर्दशमितानाञ्च युवनानां विराजते । मध्यसन्धिस्थितो मृत्युलोको मर्त्यनिवासभूः ॥ 25॥ असौ सृत ! किल प्राज्ञैर्भूलोकोऽपि निगद्यते । पार्थिवो मृत्युलोकोऽस्य पितृलोकोऽस्ति दैविकः ॥ 26॥ युद्धे देवासुरे जाते क्वाचित्केऽपि कदाचन । तयोर्निवासभूम्योः स्यात् कादाचित्को विपर्य्ययः ॥ 27॥ हे सूताध्यात्मराज्यस्य चालका ऋषयो यतः । तच्चतुर्दशलोकेषु गतिस्तेषामबाधिता ॥ 28॥ वासस्थानानि तेषान्तु लोकाः सप्तोर्द्ध्ववर्त्तिनः । श्रेण्योऽनेका महर्षीणामूर्द्ध्वलोकेषु सन्त्यतः ॥ 29॥ तेषां निवासभूमीनां नाना भेदा निरूपिताः । अधोलोका यथा सप्तासुरभावप्रधानकाः ॥ 30॥ भवन्त्यसुरराजेण विस्तरान्नियमेन च । सर्वदा सर्वथा नूनं नितान्तमनुशासिताः ॥ 31॥ तथा नैवोर्द्ध्वलोकेषु देवराजानुशासनम् । आवश्यकं वर्त्तते ते यतः सत्त्वप्रधानकाः ॥ 32॥ ऋषीणां नितरां तत्र सुलभाप्यस्ति सङ्गतिः । यस्मान्न पुनरावृत्तिः सत्यलोकस्त्वसौ सदा ॥ 33॥ मुक्तात्मभिस्तपोनिष्ठैर्योगयुञ्जानमानसैः । ब्रह्मसद्भावसंयुक्तै ऋषिभिः पूरितोऽस्त्यलम् ॥ 34॥ सम्भवः पुनरावृत्तेः सगुणाखिललोकतः । सर्वेतः सगुणा लोका ऊर्ध्वस्थानाधिवर्त्तिनः ॥ 35॥ लोकयोः सन्धिमध्यस्थास्तपःसत्याभिधानयोः । नात्र त्वं विस्मयं कुर्य्याः सूत! दर्भाग्रधीषण ! ॥ 36॥ उर्ध्वलोकेषु सर्वेषु निश्चितं निवसन्त्यहो । यथाधिकारसंल्लब्धि यथास्थानं महर्षयः ॥ 37॥ निर्जरा निखिलाः सूत! लब्ध्वा येषां सुसङ्गतिम् । पारयन्ते स्वधर्मस्य पालनं कर्तुमुत्तमम् ॥ 38॥ एकदा मिलिता नैके पुराकाले महर्षयः । अध्यात्मतत्त्वजिज्ञासासद्वाञ्छाभिश्च प्रेरिताः ॥ 39॥ एकाग्रमानसाः श्रद्धाभक्तिभावसमन्विताः । एकतत्त्वयुताः शान्ता धीशलोकमधिश्रिताः ॥ 40॥ श्रीमद्गणपतिं देवं सज्ज्ञानानन्दविग्रहम् । तत्रैत्य भगवन्तं तं प्रार्थयामासुरादरात् ॥ 41॥ ऋषय ऊचुः ॥ 42॥ भगवन् ! धीश ! सर्वज्ञ ! जगन्मान्य ! जगद्गुरो ! | कृपातो भवतो वेदान् प्राप्तवन्तो वयं पुरा ॥ 43॥ तेषामर्थानुसन्धाने कृतकार्य्या अभूम च । तवास्माभिः परं नैव ज्ञातं रूपं यथार्थतः ॥ 44॥ अतो नैवभवच्छान्तिरस्माकं चेतसि प्रभो ! | वयं शरणमापन्ना भवल्लोक्रमुपस्थिताः ॥ 45॥ अद्य नः कृपया देहि स्वरूपज्ञानमात्मनः । तत्त्वज्ञाननिधेः सारं ज्ञानं तच्छ्रावयामृतम् ॥ 46॥ यत्स्याच्चोपनिषद्रपमस्मन्निःश्रेयसप्रदम् । चिरशान्तिकरं देव ! ब्रह्मानन्दप्रदायकम् ॥ 47॥ गणपतिरुवाच ॥ 48॥ पारङ्गतोऽस्म्यलं विप्राः ! स्वसप्तज्ञानभूमितः । सच्चिदानन्दरूपेण विराजे चाहमव्ययः ॥ 49॥ विभुं मामप्यहो भक्ता भावुकाः स्वेच्छया द्विजाः ! | नानारूपेषु पश्यन्ति कृतकृत्या भवन्ति च ॥ 50॥ रूपहीनोऽस्म्यहं विप्राः ! श्रद्धावन्तस्तथापि मे । भक्ता मां स्थूलरूपे वा ज्योतीरूपे निरीक्ष्य च ॥ 51॥ सानन्दाः कृतकृत्याः स्युर्नात्र कार्य्या विचारणा । स्युः प्रपञ्चमयादस्मात् स्थूलाद्वै विषयात्परे ॥ 52॥ इन्द्रियौघास्ततः सन्ति तन्मात्राण्यखिलानि च । तन्मात्रेभ्यः परे पारे वृत्तयश्च भवन्त्यहो ॥ 53॥ ताभ्यः पारं गता भावा भावेभ्योऽपि परं महत् । महतोऽपि परं नित्यं कुर्वते दर्शनं मम ॥ 54॥ ज्ञानिनो योगानिष्णाता भक्ता मे तत्त्वचिन्तकाः । एतद्रूपं परं ज्ञात्वा चिरं शान्तिमवाप्नुत ॥ 55॥ अहमेवास्मि सद्रूपश्चिद्रूपोऽपि महर्षयः ! | अहमानन्दरूपोऽस्मि नूनमत्र न संशयः ॥ 56॥ विभुश्च निर्विकारोऽहं निराकारश्च निर्गुणः । द्वन्द्वातीतश्च निर्लिप्तो ज्ञानरूपोऽप्यहं ध्रुवम् ॥ 57॥ स्वरूपावस्थितौ मूल\-प्रकृतिर्मे महर्षयः । मल्लीना भावमद्वैतमाविर्भावयतेतराम् ॥ 58॥ सा व्युत्थानदशायान्तु स्वं रूपं त्रिगुणात्मकम् । धृत्वा दृश्यमपञ्चस्य सृष्टिस्थितिलयक्रियाः ॥ 59॥ कुर्वार्णाऽऽस्ते सदा विप्राः! मदाज्ञावशवर्त्तिनी । मत्प्रकृत्याश्च भो विप्राः! तमस्सत्त्वरजोगुणाः ॥ 60॥ ज्ञायन्ते सच्चिदानन्दरूपैर्भावैस्त्रिभिर्मम । नन्वध्यात्माधिदैवा धिभूतभावैरहो त्रिभिः ॥ 61॥ आविर्भूयात्मभक्तेभ्यो ज्ञानिभ्यः सत्त्वरं ध्रुवम् । अहमेव प्रयच्छामि तत्त्वज्ञानं न संशयः ॥ 62॥ तदा मे ज्ञानिनो भक्ता भावत्रय्याश्रयाद्ध्रुवम् । अघट्यघटनायां या प्रकृतिर्मे पटीयसी ॥ 63॥ तस्यास्त्रैगुण्यमय्या हि कृत्वा तात्त्विकदर्शनम् । मामकीनां लभन्तेऽन्ते मुक्ति सायुज्यनामिकाम् ॥ 64॥ त्रिभावात्मकमेवास्ति तटस्थज्ञानमद्भुतम् । मत्स्वरूपावबोधाय सूपायः सर्वथोत्तमः ॥ 65॥ मत्कारणदशायां वै सच्चिदानन्दरूपिणः । त्रिभावा अवतिष्ठन्तेऽद्वैतरूपे न संशयः ॥ 66॥ नन्वध्यात्माधिदेवाधिभूतभावैस्त्रिभिर्ध्रुवम् । प्रकृतेर्मे प्रजातस्य कार्यब्रह्मण एव हि ॥ 67॥ अङ्गोपाङ्गानि सर्वाणि व्याप्नुवन्नु पृथक् पृथक् । विश्वं प्रकाशये सर्वमहं वैचित्र्यसङ्कुलम् ॥ 68॥ स्थानं तन्नास्ति विश्वस्मिन् व्याप्तं यन्न त्रिभावतः । यद्ब्रह्मेशविराड्रूपैः पश्यन्तो ज्ञानिनो हि माम् ॥ 69॥ उन्मज्जन्ति निमज्जन्ति भक्ता मे भक्तिसागरे । तत्रापि कारणं वित्त नित्यभावत्रयं खलु ॥ 70॥ यत्तद्ब्रह्म मनोवाचामङ्गोचरमितीरितम् । तत् सर्वकारणं वित्त सर्वाध्यात्मिकमित्यपि ॥ 71॥ अनाद्यन्तमजं दिव्यमजरं ध्रुवमव्ययम् । अप्रतर्क्यमविज्ञेयं ब्रह्माग्रे सम्प्रवर्तते ॥ 72॥ स्वेच्छया मायया यत्तज्जगज्जन्मादिकारणम् । ईश्वराख्यं तु तत्तत्वमधिदैवमिति स्मृतम् ॥ 73॥ सर्वज्ञः सद्गुरुर्नित्यो ह्यन्तर्यामी कृपानिधिः । सर्वसद्गुणसारात्मा दोषशून्यः परः पुमान् ॥ 74॥ यत्कार्यब्रह्म विश्वस्य निधानं प्राकृतात्मकम् । विराडीख्यं स्थूलतरमधिभूतं तदुच्यते ॥ 75॥ पुनर्वः सम्प्रवक्ष्येऽहं श्रूयतां तत्त्वमुत्तमम् । नन्वध्यात्माधिदैवाधिभूतभावत्रयानुगम् ॥ 76॥ ययाध्यात्माधिदैवाधिभूतभावत्रयं द्विजाः ! | विद्यते कारणे नूनं काय्येष्वपि तथैव तत् ॥ 77॥ विस्तरात्सम्प्रवक्ष्येऽहं तत्स्वरूपं निशम्यताम् । अहमेव स्वकीयां तां महामायामुपाश्रितः ॥ 78॥ विभ्राणोऽध्यात्मभावेन ऋषिरुपं सदोत्तमम् । तथाधिदैवभावेन देवतारूपमादधेत् ॥ 79॥ तथाधिभूतभावेन पितृरूपमधिश्रयन् । नानाब्रह्माण्डसङ्घातं संरक्षामि महर्षयः ! ॥ 80॥ आकाशं प्रथमं भूतं श्रोत्रमध्यात्ममुच्यते । अधिभूतं तथा शब्दो दिशस्तत्राधिदैवतम् ॥ 81॥ द्वितीयं मारुतं भूतं त्वगध्यात्मं च विश्रुतम् । स्पष्टव्यमधिभूतश्च विद्युत्तत्राधिदैवतम् ॥ 82॥ तृतीयं ज्योतिरित्याहुश्चक्षुरध्यात्ममुच्यते । अधिभूतं ततो रूपं सूर्य्यस्तत्राधिदैवतम् ॥ 83॥ चतुर्थमापो विज्ञेयं जिह्वा चाध्यात्ममुच्यते । अधिभूतं रसश्चात्र सोमस्तत्राधिदैवतम् ॥ 84॥ पृथिवी पञ्चमं भूतं घ्राणञ्चाध्यात्ममुच्यते । अधिभूतं तथा गन्धो वायुस्तत्राधिदैवतम् ॥ 85॥ पादावध्यात्ममित्याहुर्ब्राह्मणास्त्तत्त्वदर्शिनः । अधिभूतं तु गन्तव्यं विष्णुस्तत्राधिदैवतम् ॥ 86॥ अवाग्गतिरपानश्च पायुरध्यात्ममुच्यते । अधिभूतं विसर्गश्च मित्रस्तभार्दैवतम् ॥ 87॥ प्रजनः सर्वभूतानामुपस्थोऽध्यात्मनुच्यते । अधिभूतं तथा शुक्रं दैवतञ्च प्रजापतिः ॥ 88॥ हस्तावध्यात्ममित्याहुरध्यात्मवेदिनो जनाः । अधिभूतं च कर्माणि शक्रस्तत्राधिदैवतम् ॥ 89॥ वैश्वदेवी ततः पूर्वा वागध्यात्ममिहोच्यते । वक्तव्यमधिभूतञ्च वह्निस्तत्राधिदैवतम् ॥ 90॥ अहङ्कारस्तथास्ध्यात्मं सर्वसंसारकारकम् । अभिमानोऽधिभूतञ्च रुद्रस्तत्राधिदैवतम् ॥ 91॥ बुद्धिरध्यात्ममित्याहुर्यथावदभिदर्शिनः । बोद्धव्यमधिभूतं तु क्षेत्रज्ञश्चाधिदैवतम् ॥ 92॥ अध्यात्मं मन इत्याहुः पञ्चभृतात्मवारकम् । अधिभूतञ्च सङ्कल्पश्चन्द्रमाश्चाधिदैवतम् ॥ 93॥ वेदः शब्दमयं ज्ञेयं मत्स्वरूपं न संशयः । मन्त्रास्तत्राधिभुतं स्यादीश्वरश्चाधिदेवतम् ॥ 94॥ ज्ञानमध्यात्ममित्याहुर्वेदनिष्णातबुद्धयः । सरस्वत्याश्च गायत्र्याः सावित्र्याश्च तथैव हि ॥ 95॥ मच्छक्तिरेव वेदेषु त्रीणि रूपाणि विभ्रती । ज्ञानशक्तिः क्रियाशक्तिर्यज्ञशक्तिस्तथा द्विजाः ॥ 96॥ एतच्छक्तित्रयं नूनं समुत्पादयतेतराम् । नात्र कश्चन सन्देहो विद्यते विप्रपुङ्गवाः ! ॥ 97॥ निगमागमयोरैक्याच्छास्त्रेऽपि वेदसम्मते । सादृश्यं तु त्रिभावानामेवमेवास्त्यसंशयम् ॥ 98॥ अन्तःकरणमेवास्ति कारणं बन्धमोक्षयोः । अहङ्कारो मनो बुद्धिश्चित्तश्चैतच्चतुष्टयम् ॥ 99॥ तत्राधिभूतमेवास्ति ब्रह्मा तत्राधिदैवतम् । ममानन्दविलासश्च तत्राध्यात्मं समुच्यते ॥ 100॥ जगद्धारकधर्मस्याधिभूतं कर्म प्रोच्यते । उपासनाधिदैवं स्यादध्यात्मं ज्ञानमुच्यते ॥ 101॥ धर्माङ्गेष्वपि सर्वेषु प्रत्येकं विद्यते द्विजाः ! | सम्बन्धो हि त्रिभावानां संशयो नात्र कश्चन ॥ 102॥ वेद एवास्ति भो विप्राः ! मदाज्ञायाः प्रकाशकः । वेदसम्मतशास्त्राणि तस्य व्याख्यानिभानिच ॥ 103॥ अहमेवास्म्यतो वेदे शास्त्रेषु तत्परेषु च । लौकिकी परकीया च समाधिनामिका तथा ॥ 104॥ एतस्त्रयेण धृत्वाऽहं त्रिभावं भामि सन्ततम् । अधिभूतञ्च विद्यानां सर्वासां शास्त्रमुच्यते ॥ 105॥ अधिदैवमृषिः प्रोक्तमध्यात्मं वेद उच्यते । अधिभूतं ध्रुवं सृष्टेः पिण्डसृष्टिमहर्षयः ! ॥ 106॥ ब्रह्माण्डसृष्टिरेवास्ति नूनं तत्राधिदैवतम् । सच्चितोर्नित्यमानन्दविलासोऽध्यात्ममुच्यते ॥ 107॥ अनन्तकोटिब्रह्माण्ड\-कारणं यच्च प्रोच्यते । पिण्डनाशोऽविभूतं स्यात्प्रलयस्य महर्षयः ॥ 108॥ प्राहुरज्ञाश्च यं मृत्युं जीवानां रोमहर्षणम् । ब्रह्माण्डप्रलयश्चास्ति विप्राः तत्राधिदैवतम् ॥ 109॥ अध्यात्मं तत्र जीवानां मत्सायुज्यसमागमः । जीवस्यावरणं नूनं बन्धकारणमुच्यते ॥ 110॥ अधिभूतं हि यस्यास्ति कोषाणां पञ्चकं बुधाः ! | अधिदैवमविद्या मे सत्सत्ताऽध्यात्ममुच्यते ॥ 111॥ सामञ्जस्यसुरक्षार्थं सृष्टेरुत्पद्यते तु यः । देवासुराख्यसङ्ग्रामः पूर्णः सोऽपि त्रिभावतः ॥ 112॥ विज्ञा महर्षयो नात्र काचित् कार्य्या विचारणा । धर्माधर्मामयीनां यद्द्वृत्तीनां द्वन्द्वसङ्गरम् ॥ 113॥ अन्तःकरणमासाद्य जायते नित्यमद्भुतम् । देवासुराख्ययुद्धस्य तदेवाध्यात्ममुच्यते ॥ 114॥ देवासुरं देवलोके युद्धं नैमित्तिकं तु यत् । भवेत्तदेव भो विप्रा आस्ते खल्वधिदैवतम् ॥ 115॥ दैवीनामासुरीणाञ्च सम्पत्तीनां प्रभावतः । जायते मृत्युलोके यद्महायुद्धं परस्परम् ॥ 116॥ अधिभूतं तदेवास्ति तस्य युद्धस्य निश्चितम् । ममैव प्रकृतिर्नूनमाश्रयेण ममैव तु ॥ 117॥ आविर्भावयते सृष्टि\-प्रपञ्च सन्ततं द्विजाः ! | कारणं बन्धनस्यातः प्रकृते में गुणत्रयम् ॥ 118॥ ये त्रिभावाश्रयान्मे तु पश्यन्ति प्रकृतिं मम । त्रिभिर्गुणैर्न बध्यन्ते प्रकृतेस्ते कदाचन ॥ 119॥ मामकीनं स्वकीयञ्च गृहीत्वाऽऽदर्शमुत्तमम् । ममैषा प्रकृतिर्विप्राः ! संसारेऽपारसीमनि ॥ 120॥ नारीधारां नृधाराञ्च प्रोत्पाद्य विश्वमश्नुते । अतो धाराद्वयेऽस्मिंश्च बन्धमोक्षदशाद्वयम् ॥ 121॥ कर्तुं सार्थकमेवास्ति द्विधा भावत्रयं खलु । सृष्टेर्दशायां दम्पत्योः क्षेत्रबीजे महर्षयः ॥ 122॥ अधिभूतं तथा चास्ते पितरस्त्वधिदैवतम् । भूतभावोद्भवकरो विसर्गः कर्मसंज्ञितः ॥ 123॥ अध्यात्मं प्रोच्यते तत्र नात्र कश्चन संशयः । मुक्तेर्दशायां दम्पत्योर्मल्लिङ्गं प्रकृतिश्च मे ॥ 124॥ अधिभूतं तथास्ते सच्चिद्भावावधिदैवतम् । परमानन्द एवास्ति तत्राध्यात्मं न संशयः ॥ 125॥ ब्राह्मणाः ! इत्थमेवाहं त्रिभावैर्देशकालयोः । पात्रोऽपि दर्शनं दत्वा स्वभक्तान् ज्ञानिनो ध्रुवम् ॥ 126॥ प्रकृतेर्बन्न्धनान्नूनं मोचयामि न संशयः । एतद्गूढरहस्यं वः कथितं विप्रपुङ्गवाः ॥ 127॥ शुद्धभावमयो यश्च पूर्णशक्तिप्रकाशकः । ओं तत्त्सदिति मन्त्रो हि सद्भावत्रयवाचकः ॥ 128॥ भावनाभिस्तदर्थानां तज्जपैश्च निरन्तरम् । मद्रक्तैर्ज्ञाननिष्णातैर्मन्त्रतत्त्वपरायणैः ॥ 129॥ अविभक्तज्ञानपूर्णा तैरन्तर्दृष्टिराप्यते । ममैव सच्चिदानन्द\-भावत्रयसमाश्रयात् ॥ 130॥ नन्वध्यात्माधिदैवाधिभूतरूपं महर्षयः ! | भावत्रयं हि सर्वस्मिन् कार्य्यब्रह्मणि भासते ॥ 131॥ दृश्यं नातो भवेत् किञ्चिच्छून्यं भावत्रयेण वै । प्राप्य भक्तेः पराकाष्ठां ज्ञानयोगान्तिमस्थलीम् ॥ 132॥ यदा मे ज्ञानिनो भक्ता मां द्रष्टुं शक्नुवन्ति ह । सर्वेषु देशकालेषु तदा भावत्रयं मम ॥ 133॥ भवन्त्यनुभवन्तस्ते मच्चित्ता नात्र संशयः । अघट्यघटनायां या प्रकृतिर्मे पटीयसी ॥ 134॥ सा त्रैगुण्यमयी देवी तमःसत्त्वरजोऽभिधैः । त्रिभिगुणैस्तदा नालं बद्धुं भक्तान् मम प्रियान् ॥ 135॥ अहो मत्प्रकृतिश्चैव विद्यारूपं समाश्रिता । नयते ज्ञानिनो भक्तान् मत्सायुज्यं न संशयः ॥ 136॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे स्वस्वरूपभावनिरूपणं नाम प्रथमोऽध्यायः । \section{2\. siddhisvarUpanirUpaNam} अथ द्वितीयोऽध्यायः । महर्षय ऊचुः ॥ 1॥ ज्ञात्वा लोकोत्तरं दिव्यं तत्त्वातीतं कृपानिधे ! | परतत्त्वात्मकं सम्यक् स्वरूपं ते यथार्थतः ॥ 2॥ दृश्यप्रञ्चजातञ्च परिव्याप्नुवतोऽखिलम् । त्रिभावात्मकरूपस्य रहस्यं परमाद्भुतम् ॥ 3॥ समाकर्ण्य वयं जाताः कृतकृत्या न संशयः । किन्त्वन्यदेव नो जातं परं कौतूहलं हृदि ॥ 4॥ पश्यामः साम्प्रतं सप्त\-ज्ञानभूमेरुपर्य्यहो । भवन्तं मुखमासीनं सुरम्ये कमलासने ॥ 5॥ धीश ! सर्वज्ञ ! सर्वात्मन्नासितस्यास्य ते विभो! | सौन्दर्यं कमलस्यास्ते वाङ्मनोबुद्धयगोचरम् ॥ 6॥ शरीरं भवतो धीश ! रक्तवर्णमपि प्रभो ! | अतोतं सर्ववर्णेभ्यो रक्तादिभ्योऽधुनात्यलम् ॥ 7॥ तर्पयत्यस्मदीयां वै रूपदर्शनलालसाम् । चक्रपद्मत्रिशूलस्तु मोदकेन च भूषितैः ॥ 8॥ करैर्दिव्यैरेभिरस्त्रैर्भवान् नित्यं चतुर्भुजः । कैवल्याभ्युदयौ दातुभिवाश्वासयते च नः ॥ 9॥ समाधत्ते च नो बुद्धि भवान् भूत्वा गजाननः । उपदिष्टा वयं पूर्व भवता यत्ततस्व ॥ 10॥ ईशा ज्ञातुं स्वरूपस्य रहस्यं यत्किमप्यहो । सुन्दरीं लोहिताङ्गीन्तु भवद्वामाङ्कवर्त्तिनीम् ॥ 11॥ शङ्खशक्त्यब्जचक्रातिविभूषितचतुर्भुजाम् । यां विश्वमोहिनीं देवीं षोडशीं शक्तिशालिनीम् ॥ 12॥ पश्यामो वयमेतस्याः स्वरूपस्याधुनावधि । नाज्ञासिष्म रहस्यं तत् कृपां कृत्वैव साम्प्रतम् ॥ 13॥ \ldq{}कास्तेऽसौ ? तत्स्वरूपं किं ? तद्रहस्यञ्च विस्तृतं ?\rdq{}| व्यासतो वर्णयित्वैतत् कृतकृत्यान् कुरुष्व नः ॥ 14॥ गणपतिरुवाच ॥ 15॥ शक्तिरेषा ममैवास्ते सर्वकार्यसहायिका । सिद्धिं नाम्ना च यामाहुर्ब्राह्मणा वेदपारगाः ॥ 16॥ ममैव प्रकतिर्विप्राः ! सदा त्रैगुण्यशोभिता । अत्यन्तं सा प्रसीदन्ती सिद्धिरूपञ्च विभ्रती ॥ 17॥ सेवायां मे रता नित्यं मामुपाश्रित्य राजते । पूर्णाङ्गललिता रम्या षोडशी सर्वसुन्दरी ॥ 18॥ चक्राब्जशङ्खशक्तीनां धारिणी शक्तिरूपिणी । सिद्धिर्विच्योतते नैव सेवातो मे कदाचन ॥ 19॥ अपि चेन्निरपेक्षोऽहं तत्सेवाऽऽदानकर्मणि । शुश्रूषते तथाप्येषा धृत्वा रूपं चतुर्विधम् ॥ 20॥ नन्वध्यात्माधिदैवाधिभूतानि सहजं तथा । सिद्धेरस्या हि रूपाणि चत्वारि ब्राह्मणोत्तमाः ! ॥ 21॥ ऐश्वर्य्यस्य चिता यद्वत् बलस्य च सता यथा । सम्बन्धः कर्मणः शक्त्या रूपस्य तेजसा सह ॥ 22॥ तथैवास्ते च सम्बन्धः सिद्धेः सार्धं मया ध्रुवम् । सम्बन्धोऽयमपूर्वोऽस्ति नात्र कार्य्या विचारणा ॥ 23॥ विष्णोः प्रिया यथा लक्ष्मीः प्रिया श्यामा शिवस्य च । ब्रह्ममय्या महाशक्तेः प्रिय आस्ते यथा पुनः ॥ 24॥ चिद्विलासात्मको भावः स्वकार्यब्रह्मणः खलु । अरुणोऽस्ति यथा विज्ञाः ! सूर्य्यदेवस्य च प्रियः ॥ 25॥ महर्षयस्तथैवास्ते सिद्धिरेषा हि मे प्रिया । परन्तु निर्विकारं मां निर्लिप्तं ज्ञानरूपिणम् ॥ 26॥ स्वप्रेमावरणे सिद्धिर्नासज्जयितुमस्त्यलम् । अलौकिकोऽस्ति सम्बन्धः सिद्ध्यैवं मे महर्षयः ! ॥ 27॥ मन्त्रसिद्धिस्तपःसिद्धिर्योगसिद्धिस्तथैव च । एवं नानाविधा लोके विख्याता याश्च सिद्धयः ॥ 28॥ उत याः सिद्धयो विमा ऐश्यः सन्त्यणिमादयः । जैव्यो वा सिद्धयः सन्ति या मेधाप्रतिभादयः ॥ 29॥ औषधीसिद्धयो याश्च या रसायनमूलिकाः ! पदार्थसिद्धयो याश्च विश्वस्मिन्मन्त्रदर्शिनः ! ॥ 30॥ बलसिद्धिःर्द्रव्यसिद्धिसिद्धिश्च पुरुषार्थगा । सम्मोहनादयः ख्याताः सन्ति वा याश्च सिद्धयः ॥ 31॥ ज्ञानस्य सिद्धयो नाना वेदशास्त्रप्रकाशिकाः । सर्वास्तास्सन्ति मत्सिद्धेरङ्गभूता न संशयः ॥ 32॥ जन्मौषधिपदोपास्तितपोमन्त्रसमाधिभिः । संयमेनापि लभ्यन्ते सिद्धयोऽलौकिका द्विजाः ॥ 33॥ अष्टोपायाः प्रधाना हि सन्तीमे सिद्धिलब्धये । सन्ति जातिस्मरत्वादिसिद्धयो जन्मसिद्धयः ॥ 34॥ या सिद्धगुटिका कायकल्पश्चैव रसायनम् । अन्या चैवंविधा सिद्धिरोषधीसिद्धिरुच्यते ॥ 35॥ नैमित्तिक्यश्च या देव शक्तयो राजशक्तयः । अन्याश्चैवंविधाः सर्वाः शक्तयः पदसिद्धयः ॥ 36॥ उपास्तेः सिद्धयः सन्ति देवतादर्शनादयः । यासु सिद्धिषु लब्धालु जायतेऽभ्युदयो ध्रुवम् ॥ 37॥ षड् वशीकरणादीनि यानि कर्माणि सन्ति च । अन्यान्यन्तर्भवन्त्येवं मन्त्रसिद्धौ न संशयः ॥ 38॥ नैवास्त्येवम्विधा सिद्धिर्दैवी वा कापि लौकिकी । या संयमसमाधिभ्यां लभ्येत तपसा न वा ॥ 39॥ चतुर्विधा हि लभ्यन्ते सिद्धयो निश्चितं द्विजाः । उपायैरष्टभिः प्रोक्तैर्नात्र कार्य्या विचारणा ॥ 40॥ अनन्ताः सिद्धयो याश्च लोके मच्छक्तिसम्भवाः । विभक्तास्सन्ति तास्सर्वाश्चतुर्वैव मया पुरा ॥ 41॥ तासाञ्च लब्धये नूनमुपाया अष्ट नर्मिताः । तैरेव ताश्च प्राप्यन्ते निश्चितं विप्रपुङ्गवाः ! ॥ 42॥ कुर्वाणा लौकिकं कार्य्यं सन्ति याः सिद्धयोऽखिलाः । ता ज्ञेया निखिला विप्रा आधिभौतिक सिद्धयः ॥ 43॥ या दैवकार्य्यकारिण्यः सिद्धयः सम्प्रकीर्त्तिताः । ता ज्ञेया आधिदैविक्यः सिद्धयो निखिलाः खलु ॥ 44॥ सिद्धयो ज्ञानविज्ञान\-प्रकाशिन्यश्च या इह । आध्यात्मिक्यश्च सर्वास्ताः सिद्धयः प्रोचिरे बुधैः ॥ 45॥ भवतां मन्त्रद्रष्टृणां सिद्धयोऽन्तर्गता इह ॥ नैवात्र विस्मयः कार्य्यो भवद्भिर्विप्रपुङ्गवाः ! ॥ 46॥ सहजाख्या तु या सिद्धिर्वर्त्तते विज्ञसत्तमाः ! | एताभ्यः सर्वसिद्धिभ्यः सा नितान्तमलौकिकी ॥ 47॥ ममावतारवृन्देऽसौ स्वत एव प्रकाशते । तत्त्वज्ञानैर्महात्मानो मनोनाशेन वै ध्रुवम् ॥ 48॥ निर्वासनतया चैवोन्मूलयन्तः स्वजीवताम् । शिवरूपीभवन्तश्च समाधौ निर्विकल्पके ॥ 49॥ तिष्ठन्तो यान्ति मय्येव लयमेकान्ततो यदा । मदिच्छया तदा तेषु सहजा कर्हिचिद्भवेत् ॥ 50॥ उन्नताः सहजा बह्व्यः सिद्धयो यद्यपि द्विजाः ! | तास्वहो सन्ति मुख्यास्तु त्रयस्त्रिशच्च केवलम् ॥ 51॥ योगिवृन्देऽवतारेषु जीवन्मुक्तमहात्मसु । तपस्विषु प्रकाशन्ते त्रयस्त्रिशच्च सिद्धयः ॥ 52॥ समाहितैर्भवद्भिस्ताः श्रूयन्तां वर्णयाम्यहम् । तासां नामानि पुण्यानि भवतामन्तिके द्विजाः ! ॥ 53॥ एताः सर्वाः सिद्धयो हि वेदशास्त्रेषु वर्णिताः । अणिमा लघिमा प्राप्तिः प्राकाम्यं महिमा तथा ॥ 54॥ वशित्वं गरिमेशित्वे तथा कामावसायिता । दूरश्रवणमेवालं परकायप्रवेशनम् ॥ 55॥ मनोयायित्वमेवेति सर्वज्ञत्वमभीप्सितम् । वह्निस्तम्भो जलस्तम्भः चिरजीवित्वमेव वा ॥ 56॥ वायुस्तम्भः क्षुत्पिपासानिद्रास्तम्भनमेव च ॥ कायव्यूहश्च वाक्सिद्धिमृतानयनमीप्सितम् ॥ 57॥ सृष्टिसंहारकर्तृत्वं प्राणाकर्षणमेव च । प्राणानाञ्च प्रदानञ्च लोभादीनाञ्च स्तम्भनम् ॥ 58॥ इन्द्रियाणां स्तम्भनञ्च बुद्धिस्तम्भनमेव च । कल्पवृक्षत्वसत्यानुसन्धाने अमरत्वकम् ॥ 59॥ अघट्यघटनायां या प्रकृतिर्मे पटीयसी । जगद्विमोहिनी सैव महामायापराभिधा ॥ 60॥ महतो ज्ञानिनश्चैवं योगिनोऽपि तपस्विनः । सिद्धिसार्थैरनेकैर्हि मोहयन्ती निरन्तरम् ॥ 61॥ आवागमनचक्रेऽस्मिन् स्वविलासात्मके मुहुः । मोक्षमार्गञ्च रुन्धाना घूर्णयेत समन्ततः ॥ 62॥ ब्राह्मणाः ! प्रकृतिर्मेऽसौ महामायापराभिधा । किन्तु मे ज्ञानिनो भक्तान् मोहितुं न कदाप्यलम् ॥ 63॥ कुलाङ्गनानां साध्वीनामङ्गानामिव दर्शनम् । ज्ञानिनां मम भक्तानां भवेत् सिद्धिप्रकाशनम् ॥ 64॥ पुरुषांश्च परान् कांश्चिद् यथा काचित् कुलाङ्गनाः । दर्शनाय निजाङ्गानां न क्षमन्ते कदाचन ॥ 65॥ भवन्त्युत्कण्ठिताः किन्तु सर्वथा जनसंसदि । दर्शनाय निजाङ्गानां निर्लज्जाः कुलटा मुहुः ॥ 66॥ सर्वसामर्थ्यवन्तोऽपि मद्भक्ता ज्ञानिनस्तथा । सिद्धिं स्वां नैव भो विप्राः! द्योतयन्ते कदाचन ॥ 67॥ योगिनो भक्तिहीनास्तु लक्ष्यहीनास्तपस्विनः के । साधका उग्रकर्माणो ज्ञानहीनास्तथा द्विजा ! ॥ 68॥ स्वीयाः सिद्धीर्वणिग्वृत्त्या सम्प्रकाश्य पतन्त्यलम् । प्रकाश्याः सिद्धयो नैव सर्वथातो महात्मभिः ॥ 69॥ कदाचिद्भ्रातरः पुत्रा आत्मीयाः स्वजना उत । दैवादनिच्छयेक्षेरन् यथाङ्गानि कुलस्त्रियाः ॥ 70॥ ज्ञानिनां सम भक्तानां सिद्धीनां वैभवं तथा । प्रकटत्वं हठायाति दैवाल्लोके कदाचन ॥ 71॥ हस्ताभ्यां मे यथा सिद्धिर्द्वाभ्यां विप्रा निरन्तरम् । मायामोहितजीवेभ्यः शक्त्यर्थौ प्रददत्यलम् ॥ 72॥ बघ्नात्यस्मिन् हि संसारे कारागारे चिरन्तने । तथाऽन्याभ्यां स्वहस्ताभ्यां धर्मार्थौ वितरन्त्यहो ॥ 73॥ प्रदत्ते ज्ञानिभक्तेभ्यः कैवल्याभ्युदयौ ध्रुवम् । साधका मोहिता अज्ञाः कर्मस्वासक्तमानसाः ॥ 74॥ माययोत्पादिताः सिद्धीः संसारे क्षणभङगुराः । परिणामस्वभावा हि लब्ध्वा तत्सेवया मुहुः ॥ 75॥ नरके स्वर्गलोके च लोकयोः पितृप्रेतयोः । नित्यं घूर्णायमानास्ते सन्तप्यन्ते त्रितापतः ॥ 76॥ किन्तु मे ज्ञानिनो भक्ताः परमानन्दसागरम् । स्वरूपं तत्त्वतो ज्ञात्वा सच्चिदान्दरूपकम् ॥ 77॥ समस्तसिद्धिसर्वस्वं मामेव प्राप्नुवन्त्यलम् । निरापदं पदं श्रेष्ठमधिकुर्वन्ति मे ततः ॥ 78॥ मच्छक्तिरूपिणी सिद्धिः प्रभावात्यन्तशोभिनी । मद्भक्तेर्विमुखाञ्जीवान् मत्तोऽलञ्च निवर्त्य सा ॥ 79॥ संसारापारपाथोधावज्ञानावर्त्तसभ्रमे । निपात्य नितरां शश्वत् क्लिश्नातीह महर्षयः ! ॥ 80॥ भजतोऽनन्यभक्तथा मां भूयोऽसौ साधकान् वरान् । मत्समीपं समानीय कृतार्थान् कुरुते द्रुतम् ॥ 81॥ यथा स्नेहमयी माता स्वात्मजानतियत्नतः । वर्द्धयन्ती प्रसादेन पुष्णन्ती पालयन्त्यपि ॥ 82॥ अधिकारयते क्षिप्रं परमं मङ्गलास्पदम् । तथा कारुण्यपूर्णाऽसौ सिद्धिर्मातेव सर्वदा ॥ 83॥ आर्त्तानर्थार्थिनो भक्तान्, जिज्ञासूंस्त्रीनिमान्मम । नूनमानन्दसन्दोहमुत्साहञ्च ददत्यलम् ॥ 84॥ विधत्तेऽग्रेसरान् क्षित्रमाभिमुख्येन मे च तान् । मम सेवारतायाश्च स्वरूपं प्रकृतेर्द्विधा ॥ 85॥ विभक्तं वर्त्तते विज्ञाः ! नात्र कार्य्या विचारणा । एका पराभिधा ज्ञेया द्वितीयास्परनामिका ॥ 86॥ अपरानामिका जीवान् प्रकृतिर्मेऽखिलानलम् । गुणत्रयात्मके जाले स्वस्मिन्नाश्लिष्य मायया ॥ 87॥ द्वन्द्वस्यानुभवं तैश्च कारयन्ती निरन्तरम् । स्वविलासात्मकं लीलामयं जनयते जगत् ॥ 88॥ परा में प्रकृतिर्धन्या साधकानां हृदम्बुजे । भृङ्गावलीं पराभक्तिं सन्निवेश्य महर्षयः ! ॥ 89॥ वीक्षयन्ती त्रयाणाञ्च गुणानां वैभवं मुहुः । द्वन्द्वातीतं पदं नीत्वा मामेनान् दर्शयत्यहो ॥ 50॥ अतो विज्ञवरा अत्र प्रकृतेर्मे दशाद्वये । मम सिद्धिस्वरूपस्य विकाशोऽपि द्विधा भवेत् ॥ 91॥ अपरा सिद्धिरेकास्ति द्वितीया च परामिधा । नैकोक्तसिद्धिरूपाणि नानारूपाणि विभ्रती ॥ 92॥ सिद्धिर्मेऽस्त्यपरानाम्नी नात्र वः संशयो भवेत् । ज्ञानाधिकारिणो विप्राः ! पूज्या सिद्धिः पराभिधा ॥ 93॥ चिन्मयी सात्त्विकी नित्या हिताऽद्वैतविधायिनी ॥ स्वरूपानन्दसन्दोहद्योतिनी सा प्रकीर्त्तिता ॥ 94॥ ऐश्यो मे सिद्धयो विप्राः ! कामनामन्तरेण मे । प्रकटत्वं हि संसारे नैव यान्ति कदाचन ॥ 95॥ मामकीना यतः शक्तिर्न स्वेच्छाचारिणी भवेत् । अतो ममावतारेषु ज्ञानिष्वपि कदाचन ॥ 96॥ मद्भक्तेषु प्रकाशेरन्नैश्यो मे सिद्धयः स्वतः । ममावतारवृन्दानामाविर्भावो महर्षयः ॥ 97॥ अथवा ज्ञानिभक्तेषु ह्यैश्याः सिद्धेः प्रकाशनम् । समष्टोर्जीववर्गस्य कर्मणो निघ्नमस्त्यहो ॥ 98॥ सन्त्यतः सिद्धयो विप्रा ऐश्योऽत्यन्तं सुदुर्लभाः । स्वरूपं मम सिद्धेश्च ज्ञात्वा सम्यङ्महर्षयः ॥ 99॥ कदाचिदपरासिद्धेर्माश्लिष्यध्वं हि बन्धने । चिन्मय्या मे परासिर्महत्त्वं परमाद्भुतम् ॥ 100॥ ज्ञात्वोपास्य च तामेवाद्वैतानन्दप्रकाशकम् । द्वन्द्वातीतं लभध्वं हि शाश्वतं परमं पदम् ॥ 101॥ स्थिरं लक्ष्यं विधायैवं द्विजाः ! सिद्धिस्वरूपिणि । आयुधे मोदके नूनं त्रिशूले मे त्रितापके ॥ 102॥ दृष्टिक्षेपं न कुचरन् भवन्तो हि कदाचन । चक्रपद्मस्वरूपौ हि धर्ममोक्षौ निरन्तरम् ॥ 103॥ अग्रेसरेयुः संलक्ष्य बाधां नेयुः कदाचन । सत्यमेतद्धि जानीत नात्र कश्चन संशयः ॥ 104॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योग\- शास्त्रे धीशर्षिसंवादे सिद्धिस्वरूपनिरूपणं नाम द्वितीयोऽध्यायः । \section{3\. j~nAnabhUminirUpaNam} अथ तृतीयोऽध्यायः । महर्षय ऊचुः ॥ 1॥ हे सर्वशक्तिमन् ! धीश ! भगवन् ! सर्वसिद्धिद ! | हे विभो ! सर्वसिद्धीनां नित्याधारस्वरूपवन् ! ॥ 2॥ परासिद्धेः कृपाप्राप्त्यै पूर्वं तद्दर्शनं ध्रुवम् । आवश्यकीयमेवास्ति तदुपायानतो वद ॥ 3॥ यैर्नः स्याद्दर्शनं नूनं परासिद्धेर्निरापदम् । यथा वा नः कृतार्थत्वमुपदिश्यामहे तथा ॥ 4॥ गणपतिरुवाच ॥ 5॥ विद्यास्वरूपिणी नित्यां परासिद्धिं मदाश्रयाम् । तत्त्वज्ञानसुनिष्णाताः महापौरुष्यशालिनः ॥ 6॥ दिव्यदृष्टया निरीक्षन्ते ज्ञानिनो ज्ञानभूमिषु । तत्त्वज्ञाः शान्तचेतस्काः साधकास्तु यथायथम् ॥ 7॥ क्रमादग्रेसरन्तीह सप्तसु ज्ञानभूमिषु । मम विद्यास्वरूपायाः परासिद्धेस्तथातथम् ॥ 8॥ उत्तरोत्तरमत्यन्तं स्पष्ट रूपस्य दर्शनम् । प्राप्नुवन्तो निमज्जन्ति परमानन्दसागरे ॥ 9॥ अहं ज्ञानस्वरूपोऽस्मि नूनं विज्ञवरा द्विजाः ! | तटस्थञ्च स्वरूपञ्च द्विविधं ज्ञानमीरितम् ॥ 10॥ ज्ञाता ज्ञानं तथा ज्ञेयमेषां भानैः समन्वितः । यत्र त्रिपुटिसम्बन्धो विद्यते विप्रपुङ्गवाः ! ॥ 11॥ ज्ञानं स्यात्तत्तटस्थाख्यं स्वरूपज्ञानकारणम् । ज्ञानेऽस्मिंश्च तटस्थाख्ये स्वरूपस्य द्विजोत्तमाः ! ॥ 12॥ सच्चिदानन्दभावानामनुभूतिः पृथक पृथक । स्यादतस्तत्र सम्पूर्णं दृश्यजातं प्रतीयते ॥ 13॥ यत्र त्रिपुटिसम्बन्धलेशमात्रं न विद्यते । सच्चिदानन्दभावानामनुभूतिः पृथङ्न च ॥ 14॥ यत्राप्येतत्त्रयं तिष्ठेद्भावेऽद्वैते निरन्तरम् । उदेति निश्चितं तत्र स्वरूपज्ञानमुत्तमम् ॥ 15॥ यतोऽस्तित्वं तटस्थस्याहं महत्तत्वयोगतः । तटस्थज्ञानमस्त्यस्माद्बहुभावैः समन्वितम् ॥ 16॥ पूर्णं ज्ञानं स्वरूपन्तु शाश्वतञ्चाविकारि च । तत्त्वातीते पदेऽस्त्यस्य परमे नित्यसंस्थितिः ॥ 17॥ परिणामितटस्थाख्याज्ज्ञानान्नूनं शनैः शनैः । स्वरूपमुदयज्ज्ञानं यदास्ते विप्रपुङ्गवाः ! ॥ 18॥ सर्वेषु प्राणिवृन्देष्वविभक्तं निखिलेषु च । देशेषु सर्वकालेषु पात्रेषु विविधेषु च ॥ 19॥ विकाररहितं सर्वभूतेष्वेकत्वदर्शकम् । उन्नतं सात्त्विकं ज्ञानं तत्त्वज्ञेषु महात्मसु ॥ 20॥ तदा प्रकाशते नूनं स्वत एव न संशयः । तत्प्रभावात्स्वरूपस्य ज्ञानस्यानुभवं किल ॥ 21॥ कुर्वन्त्येव निरायासं मुक्तात्मानो महर्षयः । नैवात्र विस्मयः कार्य्यः सत्यमेतद्ब्रवीमि वः ॥ 22॥ यथा शब्दं विनाऽऽकाशो विना स्पर्शं समीरणः । रूपेणैवं विना वह्निर्जलं खलु रसंविना ॥ 23॥ यथा गन्धं विना पृथ्वी नैव तिष्ठेत् कदाचन । तथा तटस्थज्ञानस्य नोदयोऽहङ्कृतिं विना ॥ 24॥ नैव सम्भाव्यते किन्तु स्वरूपे द्वैतमण्वपि । अतो ज्ञानं स्वरूपाख्यं स्वस्वरूपं ममैव तत् ॥ 25॥ अविद्याजनितं विप्रा विभक्तज्ञानमत्स्य हो । विद्यासम्भूतमेवास्त्यविभक्तज्ञानमुत्तमम् ॥ 26॥ अस्म्यहं ज्ञानरूपत्वाच्चेज्ज्ञानद्वयमध्यहो । अविभक्तं तथाप्येतज्ज्ञानं दत्ते परम्मदम् ॥ 27॥ मत्तो जीवान् दवयते विभक्तज्ञानमत्यहो । विभक्तज्ञानतो नीत्वाऽविभक्तज्ञानमन्दिरम् ॥ 28॥ मुमुक्षून् स्वस्वरुपं मे नूनं नेतुं निरापदम् । श्रुतिभिर्वर्णिताः पूर्वं सप्तैव ज्ञानभूमयः ॥ 29॥ विश्ववन्धनकर्त्रीषु सप्तस्वज्ञानभूमिषु । अज्ञानान्धाः सदा जीवा आसज्जन्ते विमोहिताः ॥ 30॥ श्रौतानां कर्मकाण्डानां साहाय्यात्साधकाः खलु । पूर्वं शरीरसङ्गुद्धि मनःशुद्धिं ततः परम् ॥ 31॥ कृत्वा पश्चान्ममोपास्त्या चित्तवृत्तीः प्रशम्य च । अधिकारं लभन्तेऽन्ते तत्त्वज्ञानस्य दुर्लभम् ॥ 32॥ ततश्च क्रमशो विप्राः ! सोपानारोहणं यथा । ज्ञानभूमीश्च सप्तैवमतिक्रम्य शनैः शनैः ॥ 33॥ ज्ञानपूर्णान्तरात्मानो मामन्ते प्राप्नुवन्ति ते । ज्ञानक्रमविकाशैर्हि पूर्णाः स्वाभाविकैरतः ॥ 34॥ सप्तैता ज्ञानभूम्यो मे परासिद्धेः कृपावशात् । स्वरुपज्ञानसँल्लब्धेर्वहन्ते हेतुतामलम् ॥ 35॥ सप्तानां ज्ञानभूमीनां प्रथमा ज्ञानदा भवेत् । सन्यासदा द्वितीया स्यात्तृतीया योगदा भवेत् ॥ 36॥ लीलोन्मुक्तिश्चचतुर्थी स्यात्पञ्चमी सत्पदा स्मृता । षष्ठानन्दपदा ज्ञेया सप्तमी च परात्परा ॥ 37॥ यावज्जीवैरतिक्रान्ता न सप्ताऽज्ञानभूमयः । तावन्न प्रथमा भूमिर्ज्ञानस्य ज्ञानदाऽऽप्यते ॥ 38॥ उद्भिज्जानां चिदाकाशे प्रथमाऽज्ञानभूमिका । स्वेदजानां चिदाकाशे सा द्वितीया प्रकीर्तिता ॥ 39॥ तृतीयाऽण्डजजातेश्चाज्ञानभूमिश्चिदाश्रिता । जरायुजपशूनाञ्च चिदाकाशे चतुर्थ्यसौ ॥ 40॥ पञ्चकोषप्रपूर्णत्वाधिकारिष्वेव वै नृषु । सन्ति शेषा अधिकृतास्तिस्रस्त्वज्ञानभूमयः ॥ 41॥ तिस्रस्ता एव कथ्यन्त उत्तमाधमध्यमाः । विशदं ताः प्रचक्षेऽहं श्रूयन्तां विप्रपुङ्गवाः ! ॥ 42॥ एता अज्ञानभूमीर्हि तिसृरेव समूलतः । मूर्त्तिमन्तः स्वयं वेदा निराकर्तुं समुद्यताः ॥ 43॥ अधमाऽज्ञानभूमौ हि यावन्मर्त्यः प्रसज्जते । कृतेऽषराधे दण्डः स्यातिर्य्यङ्ग्योनौ तदुद्भवः ॥ 44॥ मध्यमाज्ञानभूमेश्च मानवैरधिकारिभिः । पितृलोकास्तथा विप्राः ! नारकाच पुनः पुनः ॥ 45॥ प्राप्यन्ते मृत्युलोकश्च सुखदुःखादिपुरितः । ददात्यूर्ध्वञ्च स्वर्लोकमुत्तमाऽज्ञानभूमिका ॥ 46॥ अधमाज्ञानभूमिञ्च प्राप्ता मर्त्या भवन्त्यहो । देहात्मवादिनोऽनार्य्या नास्तिकाः शौचवर्ज्जिताः ॥ 47॥ मध्यमाऽज्ञानभूमेस्तु मानवा अधिकारिणः । आस्तिकत्वेन भो विप्राः सद्विचारपरायणाः ॥ 48॥ देहात्मनोर्हि पार्थक्यं विश्वसन्तोऽपि सर्वथा । इन्द्रियाणां सुखे मग्ना नितरामैहलौकिके ॥ 49॥ विस्मरन्ति महामृढाः सुखं ते पारलौकिकम् । उत्तमाज्ञानभूमे पुण्यवन्तोऽधिकारिणः ॥ 50॥ आत्माऽतिरिक्तं मे शक्तमत्वाऽस्तित्वं द्विजर्षभाः । स्वर्गीयस्य सुखस्यैव जायन्ते तेऽधिकारिणः ॥ 51॥ अधमाऽज्ञानभूमिर्वै तमोमुख्या विजृम्भते । तमोरजःप्रधाना च मध्यमाऽसौप्रकीर्तिता ॥ 52॥ उत्तमाऽज्ञानभूमिश्च रजःसत्त्वप्रधानिका । शुद्धसत्त्वविकाशस्य स्थले नूनं यथाक्रमम् ॥ 53॥ पुण्यभाजां मनुष्याणां चित्ताकाशे ततो द्विजाः ! | सप्तानां ज्ञानभूमीनामधिकाराः क्रमेण हि ॥ 54॥ समुद्यन्ति ध्रुवं देवदुर्लभानां स्वभावतः । ज्ञानभूम्यश्च सप्तैता साधकान्तर्हृदि क्रमात् ॥ 55॥ शुद्धं सत्त्वगुणं सम्यग्वर्द्धयन्त्यो निरन्तरम् । निःश्रेयसपदं नित्यं गुणातीतं नयन्त्यलम् ॥ 56॥ यत्किञ्चिदासीज्ज्ञातव्यं ज्ञातं सर्वं मयेति धीः । आद्याया भूमिकायाश्चानुभवः परिकीर्त्तितः ॥ 57॥ त्याज्यं त्यक्तं मयेत्येवं द्वितीयोऽनुभवो मतः । प्राप्या शक्तिर्मया लव्धानुभवो हि तृतीयकः ॥ 58॥ मायाविलसितं चैतद्दृश्यते सर्वमेव हि । न तत्र मेस्भिलाषोऽस्ति चतुर्थोऽनुभवो मतः ॥ 59॥ जगद्ब्रह्मेत्यनुभवः पञ्चमः परिकीर्त्तितः । ब्रह्मैवेदं जगत् षष्ठोऽनुभवः किल कथ्यते ॥ 60॥ अद्वितीयं निर्विकारं सच्चिदानन्दरूपकम् । ब्रह्माऽहमस्मीति मतिः सप्तमोऽनुभवो मतः ॥ 61॥ इमां भूमिं प्रपधैव ब्रह्मसारूप्यमाप्यते । नात्र कश्चन सन्देहो विद्मते मुनिसत्तमाः ! ॥ 62॥ श्रवणं मननञ्चैव निदिध्यासनमेव च । पुरुषार्थास्त्रिधा प्रोक्ता एत एव महर्षयः ॥ 63॥ मुमुक्षूणां त्रिभिः सम्यङ्ममसामीप्यलब्धये । पुरुषार्थैरुपेतानामेतैः साधनशैलयः ॥ 64॥ सप्तानां ज्ञानभूमीनां सप्त सोपानसन्निभाः । प्रासादपृष्ठमारोढुं यथा सोपानपङक्तयः ॥ 65॥ तथा तठस्थज्ञानस्य सप्तैता ज्ञानभूमयः । सप्तसोपानतुल्याः स्युः स्वरूपज्ञानलब्धये ॥ 66॥ आद्यायां ज्ञानदानाम्न्यां ज्ञानभूम्मां मुमुक्षवः । अन्तर्दृष्टिं लभेरंस्ते तत्त्वजिज्ञासवो द्विजाः ॥ 67॥ तदा जिज्ञासवो नूनं परमाणुस्वरूपतः । षोडशधा विभक्तानि दृष्ट्वा तान्येव मे पुनः । वादसाहाय्यतो वापि पर्य्यालोचनलोचनैः ॥ 69॥ सृष्टिं निरीक्ष्य तस्याश्च कर्तारं केवलं हि माम् । शक्नुवन्ति बुधा विप्राः ! अनुमातुं कुलालवत् ॥ 70॥ अस्याञ्च ज्ञानभूमौ हि क्षेत्रे तत्त्वज्ञमानसे । आत्मज्ञानीयबीजस्य प्ररोहो जायते ध्रुवम् ॥ 71॥ एनां वदन्त्यतो भूमिं ज्ञानदां ज्ञानिनो जनाः । ददात्येषा यतो भूमिर्ज्ञानं नित्यं मुमुक्षवे ॥ 72॥ आरूढानां ज्ञानभूमावेतस्यां नियमेन च । ममोपास्तौ प्रवृत्तानां येन केन प्रकारतः ॥ 73॥ मुमुक्षूणां ध्रुवं चित्ते ज्ञानवायुप्रकम्पितम् । मूलज्ञानवृक्षस्य सर्वथा शिथिलायते ॥ 74॥ सन्न्यासदाभिधायां हि ज्ञानभूम्याम्प्रतिष्ठिताः । मुमुक्षवः शरीरं मे स्थूलमल्पसमीपतः ॥ 75॥ सम्पश्यन्तो ममाङ्गेषु स्थूलेप्वेव महर्षयः । कुर्वन्तः सूक्ष्मशक्तीनामनभूतिं निरन्तरम् ॥ 76॥ धर्माधर्मौ च निर्णीय ह्यधर्म्यं त्यक्तुमीशते । ज्ञानभूमिर्द्वितीयाऽत एषा सन्न्यासदोच्यते ॥ 77॥ योगदायां तृतीयायां ज्ञानभूम्यां मुमुक्षवः । चित्तवृत्तिनिरोधस्य कुर्वन्तोऽभ्यासमुत्तमम् ॥ 78॥ मच्छक्तिं संयमेनैतां माम्पुनर्ब्राह्मणोत्तमाः ! | अभ्यासेनैकतत्त्वस्य पृथक्त्वेन निरीक्षितुम् ॥ 79॥ यस्मिन् काले प्रवर्त्तन्ते सूक्ष्मदृष्टिस्वरूपकम् । साधकेषु तदोदेति प्रत्यक्षं नन्वलौकिकम् ॥ 80॥ ज्ञानभूमिमिमां विज्ञा योगदाञ्च वदन्त्यतः । चित्तवृत्तिनिरोधं यद्योगमेषा ददात्यलम् ॥ 81॥ लीलोन्मुक्तिं चतुर्थी वै ज्ञानभूमिं प्रपद्य च । अद्यट्यघटनायां हि पटीयस्या मुमुक्षवः ॥ 82॥ त्रैगुण्यलीलामय्या मे तत्त्वम्वै प्रकृतेर्विदुः । तदा लीलामयी स्वस्यां लीलायां प्रकृतिः पुनः ॥ 83॥ नासज्जयितुमीष्टे तान् साघकान् विज्ञसत्तमाः ! | लीलोन्मुक्तिं बुधां प्रोचुर्ज्ञानभूमिमिमामतः ॥ 84॥ पञ्चमीं ज्ञानभुमिं ते यदा सम्प्राप्य सत्पदाम् । अभेद ज्ञानमाप्तुं वै चित्ते स्वस्मिन् मुमुक्षवः ॥ 85॥ आरभन्ते तदा तेषामनुभूतेर्हि शक्तयः । विशेषेण विवर्द्धन्त नात्र कार्या विचारणा ॥ 86॥ अस्त्येकत्वादभेदो यो मन्मत्प्रकृतिगोचरः । यो वाऽभेदोऽस्ति मे विप्राः ! कार्यकारणरूपयोः ॥ 87॥ तं वैज्ञानिकनेत्रेण विस्पष्टं ज्ञातुमीशते । ज्ञात्वा सम्यग्रहस्यञ्च विश्वोत्पादककर्मणः ॥ 88॥ जगदेवास्म्यहमिति मां निरीक्ष्य विचारतः । कार्यब्रह्मण एतस्य विबुध्यन्ते स्म सत्यताम् ॥ 89॥ एनां वदन्ति विद्वांसो भूमिं वै सत्पदामतः । सद्भावस्य यतोऽमुष्या ज्ञानं लोकैरवाप्यते ॥ 90॥ नन्वानन्दपदां षष्ठीं ज्ञानभूमिं प्रपद्य वै । एकधारे तु मय्येव मम भक्ता मुमुक्षवः ॥ 91॥ कर्मराज्यं जडं विप्राः ! दैवराज्यञ्च चेतनम् । शक्नुवन्ति यदा द्रष्टुं तदा मे रससागरे ॥ 92॥ उन्मज्जन्तो निमज्जन्तो जगदित्यहमेव माम् । समीक्षमाणा अद्वैतमानन्दमुपभुञ्जते ॥ 93॥ बुधाः सम्प्रोचुरानन्दपदां भूमिमिमामतः । आनन्दः साधकैर्यस्मादस्यां भूमाववाप्यते ॥ 94॥ अन्तिमां ज्ञानभूमिं मे सप्तमीञ्च परात्पराम् । सम्प्राप्य ज्ञानिनो भक्ताः कार्यकारणयोर्द्विजाः ! ॥ 95॥ भेददृष्टिलयं कृत्वा स्वरूपे यान्ति मे लयम् । भेदज्ञानलयेनैव तेषां सर्वेषु शुद्धान्तरात्मनि ॥ 96॥ सर्वेषु प्राणिवृन्देषु किलैकत्वप्रदर्शकम् । अद्वैतभावजनकाऽविभक्तज्ञानमुत्तमम् ॥ 97॥ उदेति नात्र सन्देहोऽज्ञानध्वान्तापनोदकम् । तदा मे ज्ञानिभक्तेषु मयि भेदश्च नश्यति ॥ 98॥ लीयन्ते मत्स्रूपे ते स्वरूपज्ञानसंश्रयात् । अतो वदन्ति विद्वांस इमां भूमि परात्पराम् ॥ 99॥ एतासां ज्ञानभूमीनां केचित्तत्त्वबुभुत्सवः । स्थूलदृष्ट्या विरोधं यच्छङ्कन्ते तन्न साम्प्रतम् ॥ 100॥ हे विज्ञानविदो विप्राः ! नन्वज्ञानस्य सप्तभिः । प्रपूर्णं सप्तभिः सम्यक् तथा ज्ञानस्य भूमिभिः ॥ 101॥ नूनमास्ते महाकाश\-गोलकं परमाद्भुतम् । तस्य निम्नस्तराः सप्त सप्तच्छायाप्रपूरिताः ॥ 102॥ उच्चैः सप्तस्तराः सप्तज्योतिर्भिश्चैव पूरिताः । अधः छायास्तराः सन्ति चत्वारो हि समष्टितः ॥ 103॥ चतुर्धा भूतसङ्घानां चिदाकाशेन पूरिताः । स्तरा अज्ञानभूमीनां तत उर्ध्वं गतास्त्रयः ॥ 104॥ ज्ञानभूमिस्तराः सप्त तथा दशविधानमून् । धृत्वाऽधिकारान् सम्पूर्णान् पिण्डान् दैवांश्च मानवान् ॥ 105॥ व्याप्नुवन्तिः नः सन्देहस्तस्माद्विज्ञानवित्तमाः ! | एतद्दशविधेष्वेवाधिकारेष्वखिला हिताः ॥ 106॥ निम्नान्निम्नतरा एवमुच्चैरुच्चतमास्तथा । दार्शनिकाधिकारा हि सन्ति सम्मिलिता ध्रुवम् ॥ 107॥ अघट्यघटनायां सा प्रकृतिर्मे पटीयसीः ॥ मत्तो व्यक्ता महाकाश\-गोलकेऽत्र प्रकाशते ॥ 108॥ ऊर्ध्वगाः सप्तभूमीर्वै सा विद्यारूपतोऽश्नुते । अविद्यारूपतो विप्राः ! सप्तभूमीश्च निम्नगाः ॥ 109॥ सप्तच्छायाभिरेताभिर्ज्योतिर्भिः सप्तभिस्तथा । परिपूर्णं महाकाश\-गोलकं मे जङात्मिका ॥ 110॥ विभक्ति प्रकतिर्नित्यं नूनमाधाररूपतः । अहं तस्योपरिष्ठाच्च सन्तिष्ठे शुद्धचिन्मयः ॥ 111॥ ज्ञानिनः स्याद्धि यस्यादोऽध्यात्यगोलकदर्शनम् । मद्दर्शनं ध्रुवं कर्तुं शक्नुयात्सर्वथैव सः ॥ 112॥ वैदिकैर्दर्शनैरुक्तं ज्ञानमेवास्ति लोचनम् । एतदर्थं न सन्देहः सत्यं सत्यं ब्रवीमि वः ॥ 113॥ सप्तानां ज्ञानभूमीनामतो दर्शनसप्तके । विरोधं येऽनुकल्पन्ते ते भक्ता ज्ञानिनो न मे ॥ 114॥ ज्ञानिभक्ता भवन्तो मे भवन्तो मे द्विजोत्तमाः ! | अद्वैतमविभक्तञ्च विकाररहितं तथा ॥ 115॥ ज्ञानं प्राप्य परासिद्धेः कृपादृष्ट्यानुतोषिताः । मत्सायुज्यं समासाद्य लभेरन् कृतकृत्यताम् ॥ 116॥ इति श्रीधीशगीतातूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे ज्ञानभूमिनिरूपणं नाम तृतीयोऽध्यायः । \section{4\. dharmavij~nAnanirUpaNam} अथ चतुर्थोऽध्यायः । ऋषय ऊचुः ॥ 1॥ रहस्यं ज्ञानभूमीनां हे सर्वज्ञ ! महाद्भुतम् । तथाऽविभक्तज्ञानस्य शैलीं श्रुत्वा प्रकाशिकाम् ॥ 2॥ अस्माकं संशयाः सर्वे दूरोभूता न संशयः । अस्मानुपदिशैतच्च कृपां कृत्वाऽधुना प्रभो ! ॥ 3॥ को नन्वज्ञानभूमीनां प्रभावाद्रक्षयन् मुदा । मुमुक्षून् साधकाञ्जीवान्नयते ज्ञानभूमिकाः ॥ 4॥ अतीत्याज्ञानभूमीश्च कैरुपायैर्मुमुक्षवः । लभन्ते ज्ञानभूमीर्हि साधकाः सत्त्वरं ध्रुवम् ॥ 5॥ क्रमादग्रेसरन्तश्च सप्तसु ज्ञानभूमिषु । भवन्तं प्राप्नुवन्त्यन्ते सच्चिदानन्दरूपिणम् ॥ 6॥ गणपतिरुवाच ॥ 7॥ ब्राह्मणाः ! नयते नूनं सर्वलोकहितप्रदः । ब्रह्माण्डपिण्डरूपायाः सृष्टेश्च धारको महान् ॥ 8॥ मानवान् धर्म एवायं कैवल्याभ्युदयप्रदः । संरक्ष्याज्ञानभूमिभ्यो ज्ञानभूमीर्निरन्तरम् ॥ 9॥ ददच्चाभ्युदयं सम्यक् सम्प्रापय्यान्तिमां क्रमात् । ज्ञानभूमिं ततो दत्ते निःश्रेयसमहो परम् ॥ 10॥ अहमेवास्मि धर्मस्य स्थितिस्थानं द्विजर्षभाः ! | धर्माकृतिर्ममैवास्ते शक्तिरेव सनातनी ॥ 11॥ विरादसृष्टेः प्रवाहस्य धारणं कृतवत्यहो । ममैव सात्त्विकी शक्तिर्नूनं धर्मो महर्षयः ! ॥ 12॥ नात्र कश्चन सन्देहो विद्यते द्विजसत्तमाः ! | विद्यते विप्रशार्दूलाः ! शक्तिर्मे त्रिगुणात्मिका ॥ 13॥ आकर्षणविशिष्टा या सा शक्तीराजसी मता । विकर्षणेन सम्पृक्ता शक्तिर्मे तामसी तथा ॥ 14॥ सामञ्जस्यं प्रकुर्वाणा तयोः शक्त्योर्द्वयोरिह । सात्त्विकी सैव धर्मोऽस्ति शक्तिर्मे नात्र संशयः ॥ 15॥ परिव्याप्नोति धर्मस्यशक्तिरेषैव धारिका । परमाणुभ्य आ नूनं पूर्णां ब्रह्माण्डविस्तृतिम् ॥ 16॥ शक्तेः सन्धारिकाया मे धर्मस्यैव प्रभावतः । सूर्येन्द्वादिग्रहाः सर्वे तथा नक्षत्रमण्डलम् ॥ 17॥ उपग्रहादयोऽप्येवं विराड्देहे ममानिशम् । स्वस्वकक्षामुपाश्रित्य भ्रमन्ते हि समन्ततः ॥ 18॥ सृष्टेरक्षाञ्च कुर्वन्ति साहाय्यं ददतो मिथः । देवासुरेण युद्धेन दैव्याः सृष्टेः पवित्रताम् ॥ 19॥ सम्पादयन्ती धर्म्यस्य धारिका शक्तिरुत्तमा । प्रतिष्ठापयते देवान् स्वस्वलोकेऽसुरांस्तथा ॥ 20॥ निश्चितं मातृभावेन विज्ञाः ! धर्ममयेण मे । प्रकृतेः पालिता जीवाः पोषिताश्च निरन्तरम् ॥ 21॥ उद्भिज्जात्स्वेदजं गत्वा स्वेदजादण्डजं तथा । ततो गच्छन्त्यहो विप्राः ! अण्डजाच्च जरायुजम् ॥ 22॥ जरायुजायोनितो हि मर्त्ययोनिं गताः पुनः । भवन्ति मोक्षमार्गस्य नूनमेतेऽधिकारिणः ॥ 23॥ ज्ञानं हि, धर्माधर्मस्य मानवेभ्यो हि केवलम् । कृतास्ते मोक्षमार्गस्य पथिका ददता मया ॥ 24॥ धारिका शक्तिरेवास धर्मस्य विप्रपुङ्गवाः ! ॥ क्रमादुन्नमयन्ती व मानवानुत्तरोत्तरम् ॥ 25॥ कृत्वाऽधिकारिणो ज्ञानभूमेरन्ते च तानहो । कैवल्यपदवीं तेभ्यः प्रदत्ते च शनैः शनैः ॥ 26॥ सर्वेषां रक्षको धर्मः सर्वजीवहितप्रदः । निखिलव्यापकश्चास्ति सर्वेभ्योऽभ्युदयप्रदः ॥ 27॥ सर्वेषां मानसे नूनं मत्स्वरूपप्रकाशकः । साधकानां हि जीवानां शिवत्वस्य विधायकः ॥ 28॥ घर्मोऽयं ब्राह्मणाः ! प्रोक्तः सार्वभौमस्वरूपभाक् । साधारणविशेषाभ्यां द्विधा भिन्नो न संशयः ॥ 29॥ साधारणस्तयोर्धर्मः सर्वजीवहिते रतः । अधिकारविशेषस्य जीवानां केन्द्रभागिनाम् ॥ 30॥ विशेषस्तु विशेषेण हितं सम्पादयत्यलम् । साधारणस्य धर्मस्य वर्णयेऽङ्गानि साम्प्रतम् ॥ 31॥ आकर्ण्यन्तां भवद्भिश्च सावधानेन चेतसा । चतुर्विंशतितत्त्वानां नूनं सन्त्यनुरूपतः ॥ 32॥ अङ्गानि पूर्णधर्म्यस्य चतुर्विंशतिरेव भोः ! | दानं हि त्रिविधं प्रोक्तं विद्यार्थाभयभेदतः ॥ 33॥ कायिकं वाचिकञ्चैव तथा मानसमेव च । तपोऽपि त्रिविधः प्रोक्तं तपोविद्भिर्महात्मभिः ॥ 34॥ षड्विधः कर्मयज्ञोऽस्ति नित्यो नैमित्तिकस्तथा । काम्योऽध्यात्मोऽधिदैवश्च षष्ठश्चैवाधिभौतिकः ॥ 35॥ उपास्तियज्ञभेदाश्च विद्यन्ते नवधा ननु । ते सर्वे भक्तिमूलाः स्युर्योगमूलास्तथैव च ॥ 36॥ उपास्तेरस्ति यौगो हि स्थूलो देहो न संशयः । तस्याश्चैव द्विजाः ! ज्ञेया भक्तिः प्राणस्वरूपिणी ॥ 37॥ मन्त्रो हठो लयो राज इति भेदाच्चतुर्विधात् । चतुर्धोपासाना वेद्या नूनं योगविचारतः ॥ 38॥ तथा भक्तिप्रभेदेन पञ्चधोपासनास्त्यहो । रागद्वेषादिसञ्जुष्टा भक्ता मेऽशुचयो द्विजाः ! ॥ 39॥ मां सदोपासते मूढा आसुरीष्वेव शक्तिषु । सकामाः फलमिच्छन्तः शुभं भवतगणा मम ॥ 40॥ मामेवोपासते शश्वन्नूनं दैवीषु शक्तिषु । विषयानन्द एवाहो ब्रह्मानन्दानुभावकाः ॥ 41॥ स्वभावादेव जायन्ते भक्तवृन्दा ममोन्नताः । मल्लीलाविग्रहोपास्तौ रतात्मानो न संशयः ॥ 42॥ भक्ता मे ज्ञानिनो रूपे सगुणे निगुरो तथा । मामुपास्य निमज्जन्ति परमानन्दसागरे ॥ 43॥ श्रवणं मननञ्चैव निदिध्यासनमेव च । ज्ञानयज्ञस्य भेदाः स्युस्त्रिविधा हि महर्षयः ! ॥ 44॥ चतुर्विंशतिरेतानि धर्मस्य प्राकृतान्यहो । अङ्गानि सर्वजीवानां साधकानि हितस्य नु ॥ 45॥ विभिन्न रुचयो लोका नानाशक्तिमया यतः । अतः साधारणो धर्मः सर्वप्राणिहितावहः ॥ 46॥ अङ्गः पूर्णस्य धर्मस्य चतुर्विशतिः । स्वरूपं चेद्विजानीयुः सर्वलोकहितालयम् ॥ 47॥ धर्मजिज्ञासवो नूनमुदारहृदयास्तदा । श्रीगुरोः पदवीं पूज्यां प्राप्नुयुः सर्वप्राणिनाम् ॥ 48॥ यावन्तो धर्ममार्गो वै जनिष्यन्ते युगे युगे । साधारणस्य धर्मस्य कियन्त्यङ्गान्यमीषु ते ॥ 49॥ गृहीत्वैव प्रयास्यन्ति कृतार्थत्वमसंशयम् । प्रादुर्भूताश्च ये लोके धर्ममार्गा द्विजोत्तमाः ! ॥ 50॥ अधुनावधि तेऽप्येवं कृतार्थस्वं गता ध्रुवम् । नात्र कश्चन सन्देहो विद्यते विप्रपुङ्गवाः ! ॥ 51॥ प्रपूर्णत्वं हि धर्मस्य शाश्वतस्येदमेव नु । एतदेव महत्त्वश्च पितृभावोऽप्ययं ध्रुवम् ॥ 52॥ अन्यधर्मान्न यो द्वेष्टि वाधते वा कदाचन । यथायोग्यन्तु सर्वेभ्यो द्विविधाऽभ्युदयप्रदः ॥ 53॥ निःश्रेयसस्य चाऽध्वानं यस्तु दर्शयतेऽखिलान् । धर्मः सनातनो नूनमियं ह्यूपनिषन्मता ॥ 54॥ विप्राः ! विशेषधर्मस्य स्वरूपं महदद्भुतम् । यथा वर्णाश्रमो धर्म आर्यजातेः शुभावहः ॥ 55॥ अनार्यजातिजातानां न तथास्त्युपयोगभाक् । अतोऽयं वर्त्तते धर्मो विशेषो नात्र संशयः ॥ 56॥ प्रवृत्तिरोधको नूनं वर्णधर्मो महर्षयः ! | निवृत्तेः पोषकश्चास्ति धर्म आश्रमगोचरः ॥ 57॥ धर्मावेतावुभावेन सञ्जीव्य शाश्वतीः समाः । आर्यजातिं सुरक्षेतां साङ्कर्यात् पतनात्तथा ॥ 58॥ नारीधर्मस्तपोमूलो नृधर्मो यज्ञमूलकः । एतौ द्वावपि वर्त्तते धर्मो विप्राः ! विशेषकौ ॥ 59॥ प्रवृत्तिधर्म एकोऽस्ति निवृत्तिधर्म इत्यपि । राजधर्मः प्रजाजम्मः शाक्तः शैवश्च वैष्णवः ॥ 60॥ सौर्यो धर्मोऽपि भो विप्राः ! आपद्धर्मादयस्तथा । एते विशेषधर्मस्य विद्यन्तेऽन्तर्गताः खलु ॥ 61॥ सर्वप्रधान आद्यश्च वरीयान् व्यापकस्तथा । सदाचारो विशेषेषु धर्मेषु विद्यते द्विजाः ! ॥ 62॥ यतो धर्मानुकूलो यो व्यापारो वपुषोऽखिलः । सद्भिः प्रोक्तः सदाचारो नन्वसौ पुण्यवर्द्धनः ॥ 63॥ आस्ते विशेषधर्मस्य ह्यधिकारोऽन्तिमो द्विजाः ! | सन्न्यासाश्रम एवासौ नात्र कार्या विचारणा ॥ 64॥ सन्न्यासो न भवेद्विज्ञाः ! कर्मत्यागेन केवलम् । किन्तु सन्न्याससंसिद्धिर्वासनात्यागतो भवेत् ॥ 65॥ अतो विशेषधर्मस्याधिकारस्यातिविस्तृतेः । वैचित्र्याच्च परात्स्थूलस्वाङ्गसञ्चालनात्मिकाम् ॥ 66॥ सदाचारमयीं स्थूलस्थूलामारभ्य सत्क्रियाम् । सूक्ष्मसूक्ष्मतमब्रह्मसद्भावप्राप्तिकारणम् ॥ 67॥ परिव्याप्य च सन्न्यासं सम्बन्धस्तस्य विद्यते । नात्र कश्चन सन्देहो विद्यते ब्राह्मणोत्तमाः ! ॥ 68॥ वर्णाश्रमादिधर्माणां विशेषाणां द्विजोत्तमाः ! | पालनेनैव मे भक्ताः क्रमशोऽज्ञानभूमितः ॥ 69॥ निवृत्य ज्ञानभूमीनां जायन्ते पथिका ध्रुवम् । साधारणस्य धर्म्यस्य साधकाः क्रमशो वरम् ॥ 70॥ सार्वभौमं स्वरूपं वै सर्वजीवहितप्रदम् । सर्वशक्तिमयं दिव्यं व्यापकं मोक्षसाधकम् ॥ 71॥ प्राणिनोऽनुभवन्त्यत्र यावदेव द्विजोत्तमाः ! | ज्ञानस्य तावती भूमिमारोहन्ति समुन्नताम् ॥ 72॥ श्रेष्ठं वेदान्तसिद्धान्तानुभवं प्राप्य सत्वरम् । मत्सायुज्यं लभन्तेऽन्ते ततो यान्ति कृतार्थताम् ॥ 73॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे धर्मविज्ञाननिरूपणं नाम चतुर्थोऽध्यायः । \section{5\. vedAntanirUpaNam} अथ पञ्चमोऽध्यायः । ऋषय ऊचुः ॥ 1॥ जगद्गुरो ! आदिगुरो ! पूज्य ! वेदान्तकृद्विभो ! | भवद्दयोदयादेव प्राप्तवन्तो वयं श्रुतीः ॥ 2॥ देवापारकृपासिन्धोश्चलद्वीचेस्तटाश्रयात् । श्रुतवन्तो रहस्यानि त्वत्तोऽनेकानि साम्प्रतम् ॥ 3॥ तत्कृतार्थीभवन्तोऽद्य तदेव प्रार्थयामहे । ज्ञानरत्नाब्धिवेदेषु यद्वेदान्तं प्रचक्षते ॥ 4॥ तस्य सर्वोत्तमं तत्त्वज्ञानमस्मानुपादिश । वयं येन परां शान्तिमाप्नुयामः सुनिश्चितम् ॥ 5॥ गणपतिरुवाच ॥ 6॥ सर्वोपनिषदां सारः पीयूषं वेदवारिधेः । विज्ञाः ! वेदान्तयोगोऽयमिदानीं वर्ण्यते मया ॥ 7॥ मननाच्छूवणाद्यस्य निदिध्यासनतस्तथा । त्रितापतो विनिर्मुक्तास्तत्त्वज्ञानाब्धिपारगाः ॥ 8॥ क्षमन्तेऽव्ययमात्मानं साक्षात्कर्तुं मुमुक्षवः । नात्र कश्चन सन्देहः कर्तव्यो विप्रपुङ्गवाः ॥ 9॥ स्वभावजस्य प्रकृतेः कर्मणः सहजस्य मे । पाशसङ्गादविद्याया अनाद्यायाः प्रभावतः ॥ 10॥ आविर्भवति जीवत्वं चिज्जडग्रन्थिरूपकम् । अविद्येयमनाद्याऽस्ति जीवभावप्रकाशिनी ॥ 11॥ त्रिगुणात्मप्रकृत्याश्च लौल्यात्स्वाभाविकाद्बुधाः ! | नूनं कर्मप्रवाहोऽयमनादिर्विद्यते खलु ॥ 12॥ यतोऽस्ति सहजं कर्म कथितं पाशसन्निभम् । मत्प्रकत्याः स्वभावेन सहजातं न संशयः ॥ 13॥ भूतभावोद्भवकराद्विसर्गात्सहजादलम् । चतुर्धा भूतसङ्घोऽयं जायते कर्मणः स्वतः ॥ 14॥ अनाद्याया अविद्यायाः प्रभावेण महर्षयः ! | जायते चिज्जडग्रन्थिर्दृढोऽज्ञानमयो हि यः ॥ 15॥ जीवभावः स एवास्ति संसारावर्त्तपातकः । अविद्योपहितं विप्राः ! चैतन्यं प्रकृतेर्मम ॥ 16॥ सत्सत्तायाः प्रभावेण व्यष्ट्यहङ्कारघूर्णितम् । द्वैतस्योद्बोधकं विज्ञाः ! जीवभावं प्रपद्यते ॥ 17॥ पुनर्में ज्ञानिनो भक्ता विद्यासाहाय्यतो द्विजाः ! | प्राप्य नित्यस्थितं मोक्षं विलीयन्ते ध्रुवं मयि ॥ 18॥ अविद्याया दृढं जालं कर्मबन्धञ्च दुर्द्दमम् ॥ मम विप्राः ! प्रभावेण मद्भक्ता अतियन्त्यहो ॥ 19॥ यतस्त्रैगुण्यमय्यास्ते प्रकर्तिमम तामतः । स्वभावेनोपतिष्ठन्ते रजःसत्त्वमोगुणाः ॥ 20॥ उत्पत्तिं रजसा विप्राः ! स्थितिं सत्त्वेन सन्ततम् । तमोगुणेन संहारं करोति प्रकृतिः स्वतः ॥ 21॥ अस्मिन् स्वभावसिद्धेऽपि प्रकृतेर्मे गुणत्रये । उभावेव प्रधानौ स्तस्तमःसत्त्वाभिधानकौ ॥ 22॥ प्रवृत्तिपरकत्वेन सृष्टिकारितया तथा । रजस्तु केवलं ज्ञेयं तमःसत्त्वसहायकम् ॥ 23॥ अतस्तमोमयी विप्राः ! यदास्ते प्रकृतिर्मम । विद्याविद्याप्रभेदज्ञैरविद्या सोच्यते तदा ॥ 24॥ प्रकृतिर्मे यदा त्वेषा शुद्धा सत्वमयी भवेत् । नाम्ना विद्या तदा लोके तत्त्वज्ञैरभिधीयते ॥ 25॥ परिणामो भवेत् सत्त्वे तमसो नात्र संशयः । सत्त्वस्यापि भवेन्नूनं परिणामस्तमस्यहो ॥ 26॥ रजोगुणो यतो नूनं साहाय्यं कुरुते द्वयोः । स्वभावात्मकृतिर्मेऽस्ति यतश्च परिणामिनी ॥ 27॥ अतः स्वभावसिद्धोऽयं परिणामो मिथस्तयोः । महर्षयः ! न चैवायं सिद्धान्तो विस्मयावहः ॥ 28॥ स्वतः पूर्णे यदा सत्त्वपरिणामस्तमोगुणे । जायते चिज्जडग्रन्थिस्तत्रैवोत्पद्य प्रस्फुटम् ॥ 29॥ प्रकाशभावमापन्नः परमाणौ जडात्मके । उत्पादयति जीवत्वं साक्षात्प्रामाण्यबोधकम् ॥ 30॥ सा चैतन्यमयी सत्ता चिज्जडग्रन्थिरूपिणी । क्रमाद्विकाशमापन्नोद्भिज्जयोनौ महर्षयः ! ॥ 31॥ प्राप्य स्वेदजयोनि तामाण्डजीं योनिमाश्रिता । एत्य जरायुजीं योनिं मर्त्ययोनिं प्रपद्यते ॥ 32॥ तत्र सत्त्वप्रपूर्णत्वाश्रयेण प्रकृतेर्मम । कृपां विद्यास्वरूपाया प्राप्ता स्वं रूपमश्नुते ॥ 33॥ एतद्वो वर्णितं विज्ञाः रहस्यं गूढमद्भुतम् । उत्पत्तेरपि मोक्षस्य जीवानां नु महर्षयः ! ॥ 34॥ वर्त्तते गुप्तमेतद्धि सर्वासूपनिषत्स्वपि । न प्राप्तुं कोऽपि शक्नोति श्रीगुरोः कृपया विना ॥ 35॥ अघट्यघटनायां या प्रकृति पटीयसी । सास्त्यविद्या स्वरूपेण जीवबन्धनकारिणी ॥ 36॥ पुनः सत्त्वमयी सैव विद्यारूपस्य धारिणी । ददाति जीववर्गेभ्यः कैवल्यपदमुत्तमम् ॥ 37॥ नोपासतेऽथ ये जीवा विद्यां स्वाधीनतां गताः । ते जीवा निश्चितं विप्राः ! अविद्याच्छन्नमानसाः ॥ 38॥ त्रैगुण्यपरिणामस्य चक्रेऽस्मिञ्च्छाश्वतीः समाः । तापत्रयं सुभुञ्जाना नितरां प्रभ्रमन्त्यही ॥ 39॥ विशिष्ठैर्लक्षणैः सत्ताऽनुभूतिं ब्रह्मजीवयोः । मायाप्रपञ्चरुपायाः सृष्टेश्चैव द्विजर्षभाः ! ॥ 40॥ रहस्यं वर्णयाम्येतत् सावधानैर्निशम्यताम् । येन सम्यग्भवेज्ज्ञानं भवतां ब्रह्मजीवयोः ॥ 41॥ कारणस्थूलसूक्ष्मेभ्यः शरीरेभ्यो बहिर्गतम् । अतीतं पञ्चकोशेभ्यो ह्यवस्थात्रयसाक्षिकम् ॥ 42॥ चतुर्विंशतितत्त्वानां यदाधारस्वरूपकम् । द्वाभ्यां प्रतीमानाभ्यां मायाऽविद्यास्वरूपिणा ॥ 43॥ उपाधिनेशजीवाभ्यां भिन्नं यच्च महर्षयः ! | सच्चिदानन्दरूपं तद्ब्रह्म सम्मोच्यते बुधैः ॥ 44॥ एतानि लक्षणानीह वर्णयामि यथाक्रमम् । साम्प्रतं सावधानैश्च श्रूयन्तां तत्त्ववेदिनः ! ॥ 45॥ पञ्चभिर्यन्महाभूतैः कृतं पञ्चौकृतैर्नन्नु । सुखदुःखादिभोगानां स्थानं विप्राश्च कर्मजम् ॥ 46॥ जायते वर्द्धतेऽस्त्येवं क्षीयते परिणम्यते । विनश्यतीति षड्भावविकारैश्च समन्वितम् ॥ 47॥ स्थूलं हि तच्छरीरं स्यात्सर्वथा क्षणभङ्गुरम् । लक्षणं स्थूलकायस्य वित्तैतद्विशदं द्विजाः ! ॥ 48॥ यदपञ्चीकृतैः पञ्चमहाभूतैः कृतं किल । कर्मजं सुखदुःखादिभोगसाधनरूपकम् ॥ 49॥ पञ्चज्ञानेन्द्रियैर्विप्राः ! पञ्चकर्मेन्द्रियैस्तथा । पञ्चप्राणैस्तथैकेन मनसा बुद्धिसञ्जुषा ॥ 50॥ यत्सप्तदशभिश्चैवं कलाभिः सह तिष्ठति । तद्धि सूक्ष्मं शरीरं स्यात्स्सूक्ष्मतत्त्वविनिर्मितम् ॥ 51॥ विज्ञाः ! यदस्त्यनिर्वाच्चयाऽनाद्यविद्यास्वरूपकम् । कारणं ह्येकमात्रञ्च स्थूलसूक्ष्मशरीरयोः ॥ 52॥ स्वस्वरूपाज्ञानरूपं निर्विकल्पकरूपकम् । तत्कारणशरीरं स्याज्जीवत्वप्रतिपादकम् ॥ 53॥ जीवानादिप्रवाहस्य जीवसृष्टेः पृथक् पृथक् । या प्रारम्भक्षणे विप्राः ! चिज्जडग्रन्थिवन्धिनी ॥ 54॥ जायते प्रथमावस्था तच्छरीरं हि कारणम् । संस्कारः सूक्ष्मदेहस्याऽनुक्षणं परिवर्त्तते ॥ 55॥ ध्रियन्तेऽतो ध्रुवं जीवैः स्वसंस्कारानुसारतः । नानाविचित्रतोपेताः स्थूलदेहाः पृथक् पृथक् ॥ 56॥ परन्त्वनाद्यविद्यैक मूलिका सर्वथा द्विजाः ! | या शरीरद्वयस्यापि मूलकारणरूपिणी ॥ 57॥ दशा विकारहीनाऽस्ति चिदात्मावरणक्षमा । तत्कारण शरीरम्वा ब्रुवन्ति तद्विदो जनाः ॥ 58॥ विप्राः ! अन्नमयः प्राणमय एवं मनोमयः । द्वौ विज्ञानमयानन्दमयौ कोशौ तथैव च ॥ 59॥ कोशपञ्चकमेवैतदात्मावरणकारकम् । विद्यते नितरां विज्ञाः ! नात्र कोप्यस्ति संशयः ॥ 60॥ आच्छादनं तथा त्वक च विप्राः ! आवरणादयः । कोशशब्देन गृह्यन्ते ये चान्ये वा तदर्थकाः ॥ 61॥ एकामुपर्य्युपर्येका पलाण्डुत्वग्यथा भवेत् । पञ्च कोशास्तथा ज्ञेया जीवदेहेषु निश्चितम् ॥ 62॥ स्यादानन्दमयः कोशः प्रथमं तदनन्तरम् । विज्ञानमयनामास्ति तत्परश्च मनोमयः ॥ 63॥ ततः प्राणमयः कोशो वर्त्तते विप्रपुङ्गवाः । सर्वोपर्थ्यस्ति कोशस्तु नूनमन्नमयाभिधः ॥ 64॥ जायतेऽन्नरसादेव यस्तेनैवाभिवर्द्धते । यश्चाऽन्नरसमय्यां हि क्षित्यामन्ते विलीयते ॥ 65॥ एषोऽस्त्यन्नमयः कोषः स्थूलदेहापराभिधः । लक्षणं सूक्ष्मदेहस्य श्रूयतां मुनिपुङ्गवा ! ॥ 66॥ स्यान्मनःप्राण विज्ञानमयैः कोशैर्महर्षयः ! | सूक्ष्मं शरीरं वै विप्रा इत्याहुर्वेदपारगाः ॥ 67॥ मिलिताः पञ्च प्राणाश्च पञ्चकर्मेन्द्रियैः सह । ध्रुवं प्राणमय कोश इत्याख्यामाप्नुवन्त्यहो ॥ 68॥ एकमेव मनः पञ्चज्ञानेन्द्रिय समन्वितम् । नाम्ना मनोमयः कोशो नूनभाख्यायते बुधैः ॥ 69॥ एकै मिलिता बुद्धिः पञ्चज्ञानेन्द्रियैः सह । विज्ञानमयकोशाख्यां भजते नात्र संशयः ॥ 70॥ कारणाख्यवपुर्भूताऽविद्यायां नन्ववस्थितम् । सत्त्वं मालिन्यसञ्जुष्टं स्वरूपाज्ञानमेव हि ॥ 71॥ प्रियमोदप्रमोदैर्वै भावैरेभिर्युतञ्च सत् । आनन्दमयनामाऽसौ कोशः सम्प्रोच्यते बुधैः ॥ 72॥ चतुर्विंशतितत्त्वानां यतोऽस्त्येतद्धि कारणम् । अतस्तदेव सम्प्रोक्तं शरीरं कारणाभिधम् ॥ 73॥ एभिश्च पञ्चभिः कोषैः सम्बद्धमधुना मया । श्रूयतां प्रोच्यमानं तदवस्थात्रयलक्षणम् ॥ 74॥ जाग्रत्स्वप्नसुषुप्त्याख्यमवस्थात्रयमस्त्यहो । पञ्चज्ञानेन्द्रियैर्यत्र श्रोत्रप्रभृतिभिर्द्विजाः ॥ 75॥ शब्दादिविषयाः सम्यज्ज्ञायन्ते जाग्रदस्ति सा । स्थूलदेहाभिमान्यात्मा विश्व इत्युच्यते बुधैः ॥ 76॥ यत्र जाग्रदवस्थायां यच्च दृष्टं श्रुतञ्च यत् । तज्जन्यैर्वासनापुञ्जैः प्रपञ्चः सम्प्रतीयते ॥ 77॥ स्वप्नावस्थाऽस्ति सा जाग्रत्सुषुप्त्यन्तरवर्त्तिनीम् । सूक्ष्मदेहाभिमान्यात्मा प्रोच्यते तैजसाभिधः ॥ 78॥ न मया किमपि ज्ञातं सुखं निद्राऽन्वभावि च । इति जाग्रदवस्थायामानुभूतिस्मृतिर्हि या ॥ 79॥ सा सुषुप्त्यभिधावस्था कीर्त्यते तत्त्वकोविदैः । आत्मा कारणदेहस्याभिमानी प्राज्ञ उच्यते ॥ 80॥ समष्टिः स्थूलदेहानां विराण्नाम्नाऽभिधीयते । अतः स्थूलशरीरस्याधिदेवो विश्वनामकः ॥ 81॥ सूक्ष्मराज्यस्थदेवानां सूक्ष्मदेहावलम्बिनाम् । तेजोमयं शरीरं स्यान्द्यतो नूनं महर्षयः ॥ 82॥ सूक्ष्मदेहाभिमान्यस्ति देवोऽतस्तैजसाभिधः । सूक्ष्माद् यतोऽतिसूक्ष्मवै शरीरं कारणं ततः ॥ 83॥ देवः कारणदेहस्याभिमानी प्राज्ञ उच्यते । चतुर्विशतितत्त्वानि वर्णयामि निशम्यताम् ॥ 84॥ नैकधैनानि नैके नु वर्णयन्ति महर्षयः । मतान्तराणां सर्वेषां सिद्धान्ते न तु भिन्नता ॥ 85॥ श्रोत्रत्वचौ तथा चक्षुरसना घ्राणमेव च । पञ्चज्ञानेन्द्रियाण्याहुर्विज्ञा वेदान्तपारगाः ॥ 86॥ वाकूपाणिपादपायूपस्थाख्यानि द्विजसत्तमाः । पञ्च कर्मेन्द्रियाण्याहुस्तत्त्वान्वेषणतत्पराः ॥ 87॥ प्राणापानौ समानश्चोदानव्यानौ तथैव च । प्राणाः पञ्च समाख्याताः प्राणतत्त्वानुचिन्तकैः ॥ 88॥ हृदि प्राणो गुदेऽपानः समानो नाभिमण्डले । उदानः कण्ठदेशे स्याद्व्यानः सर्वशरीरगः ॥ 89॥ शब्दः स्पर्शस्तथा रूपं रसो गन्धस्तथैव च । तन्मात्राण्यपि पञ्चैव ब्रुवते तद्विदो जनाः ॥ 90॥ मनो बुद्धिस्तथा चित्तमहङ्कारस्तथैव च । अन्तःकरणभेदाः स्युश्चत्वारो नात्र संशयः ॥ 91॥ चतुर्विंशतितत्त्वाति सन्त्येतान्येव सत्तमाः । पञ्चविंशतमं तत्त्वमहमेवास्म्यसंशयम् ॥ 92॥ विप्राः पुरुषरूपेण नैव कार्योऽत्र विस्मयः । तत्त्वातीतं परं तत्त्वं तत्त्वज्ञा माँ ब्रुवन्त्यतः ॥ 93॥ विषया इन्द्रियाणाञ्च वर्ण्यन्तेऽतः परं मया । समाहितैर्भवद्भिस्ते श्रूयन्तां विप्रपुङ्गवाः ! ॥ 94॥ श्रोत्रस्य विषः शब्दस्त्वचः स्पर्शस्तथैव च । चक्षुषो रूपमेवास्ति रसानाया रसस्ताथा ॥ 95॥ घ्राणस्य विषयो गन्धो विद्यते नात्र संशयः । वचनं स्याद्वाग्विषयः पाण्योरादानमेव च ॥ 96॥ गमनं पादयोः पायोर्मलोत्सर्गश्च विद्यते । मूत्रत्याग उपस्थस्य विषयोऽस्ति महर्षयः ! ॥ 97॥ गुह्यमेकं रहस्यं वो ब्राह्मणाः ! वर्णयाम्यहम् । यदिन्द्रियद्वयस्याथ शृयतां तत्समाहितैः ॥ 98॥ जिह्वायां वाग्रसादानैतच्छक्तिद्वययोगतः । अत्यन्तमेव जिह्वाऽसौ प्रबला विद्यते खलु ॥ 99॥ शिश्नयोन्योस्तथैवास्ते नृनारीचिह्नयोरपि । मूत्रत्यागात्मकः कर्मेन्द्रियस्य विषयो ननु ॥ 100॥ अत्यन्तप्रबलस्पर्शसुखं ज्ञानेन्द्रियस्य च । तयोः प्राबल्यमेवातः प्रसिद्धं सर्वथास्त्यलम् ॥ 101॥ सङ्कल्पो निश्चयो नूनं स्मरणं गर्व एव च । नन्वन्तःकरणस्यैते विषयाः स्युर्यथाक्रमम् ॥ 102॥ कथ्यन्ते साम्प्रतं विज्ञाः ! देवास्तत्त्वाभिमानिनः । निशम्यन्तां भवद्भिश्च दत्तचित्तैर्महर्षयः ! ॥ 103॥ दिग्वातार्कप्रचेतोऽश्विवह्नीन्द्रोपेन्द्रमृत्यवः । शिवश्चन्द्रश्चतुर्वक्रो रुद्रः क्षेत्रज्ञ ईश्वरा ॥ 104॥ श्रोत्रस्य हि दिशो देवास्त्वचो वायुर्न संशयः । सूर्योऽस्ति चक्षुषो देवो वरुणो रसनाधिपः ॥ 105॥ घ्राणस्याप्यश्विनौ देवौ वह्निर्वाचो न संशयः । इन्द्रः पाणीन्द्रियस्यास्ति ह्युपेन्द्रः पादयोस्तथा ॥ 106॥ मृत्युर्गुदेन्द्रियस्यास्त उपस्थस्य शिवस्तथा । रसना\-योन्युपस्थेषु द्विधा शक्तिरवस्थिता ॥ 107॥ तेषाम्प्रत्येकमेवातो द्वौ देवौ भवतो ध्रुवम् । वरुणाग्निद्वयस्यास्ति रसना पीठरूपिणी ॥ 108॥ प्रजापतिस्तथा वायुः शिवश्चैव महर्षयः ! | पीठस्थानं त्रिदेवानामुक्तानां योनिशिश्नयोः ॥ 109॥ अस्त्यतः सृष्टिकार्येषु लिङ्गयोन्योः प्रधानता । नात्र कश्चन सन्देहः कर्तव्यो विप्रपुङ्गवाः ॥ 110॥ चन्द्रमा मनसो देवो बुद्धेच चतुराननः । चित्तस्य देवः क्षेत्रज्ञो रुद्रश्चानुवम् ॥ 111॥ विज्ञाः ! उपनिषज्ज्ञानमन्तःकरणगोचरम् । किञ्चिद्वो वर्णयाम्यत्र दत्तचित्तैर्निशम्यताम् ॥ 112॥ मनो बुद्धिरहङ्कारश्चतुर्थं चित्तमेव च । एतच्चतुष्टयं ज्ञेयमन्तःकरणसंज्ञकम् ॥ 113॥ एतच्चतुष्टयस्यैव ब्रह्मैव केवलं किल । विद्यतेऽधिपतिर्देव एक एव न संशयः ॥ 114॥ अतोऽसौ गीयते लोके सर्वथा चतुराननः । अत्रापि कारणं वित्त बुद्धेः प्रधान्यमेव ह ॥ 115॥ माययोपहितं ब्रह्म विज्ञैरीश्वर उच्यते । अविद्योपहितं ब्रह्म जीवः सम्प्रोच्यते तथा ॥ 116॥ अविद्यामाययोर्विप्राः ! वेदे वर्णितयोः सदा । व्योमपातालवद्भेद एतयोः सम्प्रतीयते ॥ 117॥ विज्ञानञ्चात्र वो वच्मि पार्थक्यानुगतं तयोः । अविद्या हि सदा जीवान्निजायत्तान् प्रकुर्वती ॥ 118॥ बद्धाऽऽसज्जायते स्वस्यां महामाया परन्त्वहो । विद्यास्वरूपिणी भूत्वा सर्वदेश्वरसात्सती ॥ 119॥ तमेव सेवमाना च जगत्सृष्टिलयस्थितीः । आस्ते सा विदधानाऽतः पार्थक्यं विपुलं तयोः ॥ 120॥ शरीरं मे च मे प्राणा मनो मे धीश्च मेऽस्ति मे । ज्ञानमित्थं प्रतीयन्ते पञ्च कोशाः पृथक पृथक् ॥ 121॥ यथा स्वत्वेन विज्ञातमलङ्कारगृहादिकम् । स्वस्माद्भिन्नं वरीवर्त्ति पञ्च कोशास्तथा द्विजाः ! ॥ 122॥ मदीयत्वेन विज्ञाता नैवात्मा स्यात् कदाचन । किन्त्वात्मा पञ्चकोषाणां ज्ञातैव भवति ध्रुवम् ॥ 123॥ कारणस्थूलसूक्ष्माणि शरीराण्येवमेव च । जाग्रत्स्वप्नसुषुप्त्याख्यमवस्थात्रयमेव हि ॥ 124॥ चतुर्विंशतितत्त्वानि पूर्वमुक्तानि यानि वै । जीवेश्वरौ द्विजाः ! एते आत्मा नैव कदाचन ॥ 125॥ तत्त्वज्ञानाश्रयादित्थं नेति नेति विचारतः । सर्वं स्थूलं स्यजन्तोऽलं सूक्ष्मान्वेषणतत्पराः ॥ 126॥ भवेयुश्चेन्निरासक्तास्तत्वातीतं पदं गताः । तदा मां सर्वदा तत्र भवन्तो द्रष्टुमीशते ॥ 127॥ अतीतः सर्वतत्त्वेभ्यः तथैव पञ्चकोषतः । सच्चिदानन्दरूपोऽहमिति जानीत् निश्चितम् ॥ 128॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसम्वादे वेदान्तनिरूपणं नाम पञ्चमोऽध्यायः । \section{6\. vedAntasiddhAntanirUpaNam} अथ षष्ठोऽध्यायः । श्रीगणपतिरुवाच ॥ 1॥ मत्प्रकृत्यैव जातस्य ब्रह्मणः कार्य्यरूपिणः । स्वरूपं वर्णितं विप्राः ! भवद्भिश्च श्रुतं खलु ॥ 2॥ चतुर्विंशतितत्त्वैर्हि पिण्डब्रह्माण्डरूपकम् । दृश्यमानं जगज्जातं सर्वमेतच्चराचरम् ॥ 3॥ पञ्चकोषाश्च पिण्डानि व्याप्नुवन्तो महर्षयः ! | आवृण्वन्तोऽवतिष्ठन्ते मत्स्वरूपं न संशयः ॥ 4॥ तत्त्वज्ञैः सर्वपिण्डेषु पञ्चकोशसमन्वयम् । ज्ञात्वा सर्वत्र मच्छक्तेस्त्वेकत्वमनुभूयते ॥ 5॥ ममैव प्रकृतिर्विज्ञाः ! मायानाम्नाऽभिधीयते । नूनं त्रैगुण्यमय्येषा भवन्ती परिणामिनी ॥ 6॥ कुर्वत्यास्ते सदा विप्राः ! दृश्यसृष्टिलयस्थितीः । सृष्टिकाले भवेत्तस्या आकाशः प्रकृतेस्ततः ॥ 7॥ आकाशाद्वायुरप्येवं वायोरग्निर्न संशयः । अग्नेर्जलं जलात्पृथ्वी जायते ब्राह्मणोत्तमाः ! ॥ 8॥ एतेषां पञ्चतत्त्वानामाकाशस्य भवेत्पुनः । सात्त्विकादंशतो नूनमिन्द्रियं श्रोत्रनामकम् ॥ 9॥ वायोस्त्वक् सात्त्विकादंशादग्नेचक्षुर्भवेत्ततः । जलस्य सात्त्विकादंशाद्रसना जायते ध्रुवम् ॥ 10॥ पृथिव्याः सात्त्विकादंशाद्घ्राणमुत्पद्यते द्विजाः ! एतेषां पञ्चतत्त्वानां समष्टेः सात्त्विकांशतः ॥ 11॥ मनो बुद्धिरहङ्कारस्तथा चित्तं भवन्त्यहो । द्विजोत्तमाः ! मनः कर्तृस्यात्सङ्कल्पविकल्पयोः ॥ 12॥ अहङ्कारोऽस्त्यहङ्कर्ता बुद्धिर्निश्चयकारिणी । चित्तं स्मर्तृ च सर्वेषां संस्काराणां यतः खनिः ॥ 13॥ एतेषु पञ्चतत्त्वेषु ह्याकाशस्य rajoM.ashataH । वागिन्द्रियं समुत्पन्नं वायोः पाणीन्द्रियं तथा ॥ 14॥ अग्नेराजसिकादं शाज्जायते पाद इन्द्रियम् । जलस्य राजसादंशात् स्यादुपस्थेन्द्रियं तथा ॥ 15॥ गुदेन्द्रियं पृथिव्यास्तु राजसांशात्प्रजायते । एतेषां पञ्चतत्त्वानां समष्टे राजसांशतः ॥ 16॥ प्राणादयो भवन्त्येते वायवः पञ्चसङ्ख्यकाः । कृकरो नागकूर्मौ च देवदत्तधनञ्जयौ ॥ 17॥ उपवायव एते हि तेष्वेवान्तर्भवन्त्यहो । एतेषां पञ्चतत्त्वानां तामसांशसमष्टितः ॥ 18॥ पञ्चीकृतानि जायन्ते महाभूतानि पञ्च च । स्थूलाक्ष्यगोचरं विप्राः ! सूक्ष्मराज्यं सदा भवेत् ॥ 19॥ स्थूलं विश्वं महाभूतैर्जातं पञ्चीकृतैर्यतः । सूक्ष्मैः पञ्चमहाभूतैः कथं पञ्चीकृतान्यहो ॥ 20॥ पञ्च स्थूलानि जायन्ते महाभूतानि भूसुराः ! | तत्प्रकारं प्रवक्ष्येऽहं शृणुध्वं सुसमाहिताः ॥ 21॥ एतत्पञ्चमहाभूततामसांशस्वरूपकम् । एकमेकं द्विधा भूतं विभज्यैकैकमर्द्धकम् ॥ 22॥ अवस्थाप्यापरं विज्ञाः ! चतुर्धाऽपरमर्द्धकम् । विभज्यैवं पृथक्त्वेन स्थापितार्द्धेषु निश्चितम् ॥ 23॥ विभागेषु विभक्तस्य चतुर्धा विप्रपुङ्गवाः ! | एकैकस्य च भूतार्द्धात्मकस्यैकं किलैककं 24॥ अंशं कृत्वाऽथ संयुक्तं स्यात्पञ्चीकरणं ध्रुवम् । पञ्चीकरणनामायं विधिरत्यन्तमद्भुतः ॥ 25॥ स्वार्द्धे प्रत्येकभूतस्यापरेषां मिश्रितो भवेत् । भूतानामर्द्धभागस्य चतुर्थांशो न संशयः ॥ 26॥ यथा पञ्चीकृताकाशे तस्यापञ्चीकृतस्य नु । अर्द्धमस्त्यपरेषाञ्च भूतानां हे महर्षयः ॥ 27॥ नन्वपञ्चीकृतानाम्वै अष्टमांशो न संशयः । एवमन्येषु भूतेषु वोद्धव्यं मिश्रणं ध्रुवम् ॥ 28॥ एतैः पञ्चीकृतैः पञ्चमहाभूतैर्हि जायते । ब्रह्माण्डं सततं स्थूलं प्रत्येकं नात्र संशयः ॥ 29॥ ब्रह्माण्डमपि प्रत्येकमधचोर्ध्वं विभज्यते । तच्चतुर्दशलोकेषु नानाश्चर्य्यमयेप्यहो ॥ 30॥ ब्रह्माण्डे तत्र प्रत्येकमुद्भिज्जस्वेदजाण्डजाः । जरायुजाश्च जायन्ते चतुर्धा स्थूलदेहकाः ॥ 31॥ दैव्यास्तद्व्यतिरिक्तं वै सृष्टेर्वैचित्र्यमुत्तमम् । किमप्यपूर्वमेतेभ्यो विद्यते विप्रपुङ्गवाः ! ॥ 32॥ जीवास्तत्तच्छरीराणामभिमानिन आसते । ईश्वरोऽनन्तब्रह्माण्डाभिमानी विद्यते खलु ॥ 33॥ ब्रह्माण्डपिण्डयोरैक्यमेवं जातं मर्हषयः ! | नैवात्र विस्मयः कार्यो भवद्भिर्विप्रपुङ्गवा ! ॥ 34॥ ईश्वरस्य च जीवस्य भेदो ब्रह्मणि कल्प्यते । मायाऽविद्यात्मकान्नूनं क्रमादावरणाद्विजाः ! ॥ 35॥ ब्रह्मणः प्रतिबिम्वं हि जीवो देहाभिमानकः । स्वस्मात्स्वभावतो भिन्न ईश्वरस्तेन मन्यते ॥ 36॥ ईश्वरस्य च जीवस्य भेदो यावदुपाधितः । तिष्ठेत्, तावत्क्षणं विप्राः ! कथञ्चिच्च कदाचन ॥ 37॥ जन्ममृत्युप्रवाहोऽसौ संसारो न निवर्त्तते । ईश्वरे चैव जीवे च भेदबुद्धिः कदाप्यतः ॥ 38॥ न कर्तव्या द्विजश्रेष्ठाः ! तत्त्वज्ञैरात्मवेदिभिः । मङ्गलं जायते तेषामतो नूनं महर्षयः ॥ 39॥ साहङ्कारस्य जीवस्य किञ्चिज्ज्ञस्य हि कोविदाः ! | सर्वज्ञेनेश्वरेणाहो निरहङ्कारिणा सह ॥ 40॥ तत्त्वमस्यादिभिर्वाक्यैरेतयोर्भिन्न्नधर्मयोः । कथं न्वभेदबुद्धिः स्याच्छङ्क्यते चेन्निशम्यताम् ॥ 41॥ अर्थद्वयं द्विजश्रेष्ठाः ! स्यात्तत्त्वम्पदयोर्द्वयोः । वाच्यार्थश्चैव भो विज्ञाः! लक्ष्यार्थश्च न संशयः ॥ 42॥ अविद्यावांश्च तत्कार्यकर्तृत्वादिगुणैर्युतः । जीवो देहाभिमानीति वाच्याऽर्थस्त्वम्पदस्य हि ॥ 43॥ अविद्योपाधिनिर्मुक्तं समाधेश्च दशां गतम् । अविद्यया च तत्कार्यै रहितं प्रतिभान्विताः ! ॥ 44॥ चिन्मात्रं शुद्धचैतन्यं लक्ष्यार्थस्त्वम्पदस्य वै । वाच्याश्चैव लक्ष्यार्थस्तत्पदस्यापि कथ्यते ॥ 45॥ मायातत्कार्य्यसर्वज्ञभावादिगुणसंयुतः । ईश्वरस्तत्पदस्यास्ति वाच्यार्थो नात्र संशयः ॥ 46॥ मायातत्कार्य्यतः शून्यं मायोपाधिविवर्ज्जितम् । चिन्मात्र शुद्धचैतन्यं लक्ष्यार्थस्तत्पदस्य वै ॥ 47॥ ईश्वरस्य च जीवस्य शुद्धचैतन्यरूपतः । अभेदे वाधकाभावः स्यादेवं ब्राह्मणोत्तमाः ! ॥ 48॥ 'अहं ब्रह्मास्मि\rdq{} चेत्यादिमहावाक्यैरपि द्विजाः ! | विज्ञायते तयोरैक्यमुभयोर्नात्र संशयः ॥ 49॥ ब्रह्म सत्यं जगन्मिथ्या जीवो ब्रह्मैव केवलम् । इति शास्त्रोपदेशेन श्रीगुरोरुपदेशतः ॥ 50॥ स्वानुभूत्याऽथवा विज्ञाः ! ये विदन्ति सुसाधकाः । येषाञ्च प्राणिमात्रेषु सर्वेषु ब्राह्मणोत्तमाः ! ॥ 51॥ ब्रह्मबुद्धिः समुत्पन्ना ज्ञानयोगेन सर्वथा । त एव ज्ञानिनो भक्ता जीवन्मुक्ता भवन्ति मे ॥ 52॥ एतद्वेदान्तसिद्धान्ततात्पर्य्यं हि निशम्यातम् । अविद्योपाधिसम्भ्रान्तिर्यदा दूरीभविष्यति ॥ 53॥ ब्रह्मसत्तैव लक्ष्यार्थरूपेणैवावशिष्यते । मायोपाधेर्महत्त्वञ्च तत्त्वज्ञानेन वेत्स्यते ॥ 54॥ ततश्च ब्रह्मरूपो हि लक्ष्यार्थः परिशिष्यते । जीवन्मुक्ता महात्मानस्तत्त्वज्ञानाब्धिपारगाः ॥ 55॥ जीवेशयोरित्थमेतदभेदमनुभूय च । ब्रह्मानन्दे निमज्जन्तः कृतकृत्या भवन्ति ते ॥ 56॥ जङ्गैर्जीवगणैर्विश्वं विषयात्मकमीक्ष्यते । अज्ञानिजीवजातेन सुखरूपं निरीक्ष्यते ॥ 57॥ जगत्मपञ्चजातन्तु ज्ञानवद्भिविवेकिभिः । परिणामीति विज्ञाय दुःखरूपं प्रतीयते ॥ 58॥ किन्तु मे ज्ञानिनो भक्ता जीवन्मुक्तगणाः खलु । संसारमेतं पश्यन्ति स्वरूपे क्वाऽप्यलौकिके ॥ 59॥ संसारं मे प्रकृत्यैतं प्रसूतं सर्वथाऽद्द्भुतम् । आकाश इव गान्धर्वं पश्यन्तो नगरं मुहुः ॥ 60॥ मिथ्यैव तत्स्वरूपञ्च जानन्तोऽपि द्विजोत्तमाः ! | दर्श दर्श प्रमोदन्ते तद्रूपं कौतुकप्रदम् ॥ 61॥ मृगतृष्णासमं विश्वं भ्रान्तिस्तोमसमाकुलम् । दृष्ट्वेन्द्रजालवन्मिथ्या\-प्रपञ्चावलिमूलकम् ॥ 62॥ मम शक्तेर्गुणानाञ्च परिणामस्वरूपकम् । तत्र नैव प्रसज्जन्ते पद्मपत्रमिवाम्भसि ॥ 63॥ तिष्ठन्तोऽपि प्रपञ्चेषु पृथगभूतास्ततो ध्रुवम् । भवितुं ह्येतदेवाऽर्ह्यं लक्ष्यमुञ्चपदं हितम् ॥ 64॥ श्रेष्ठानां ब्राह्मणानां हि सर्वत्रवै सुखावहम् । परीवारोपमास्तेषां संसारा अखिला अमी ॥ 65॥ देवर्षिपितृसङ्घाश्च तदर्थं बान्धवोपमाः । त्याज्यं वाऽऽदेयमप्यस्ति तेषां नैवेह किञ्चन ॥ 66॥ पितरौ च कुलं जातिं स्थूलदेहेन कुर्वते । निखिलां पृथिवीं वन्यां मातृभूमिं विशेषतः ॥ 67॥ दैवीञ्च जगतीं सूक्ष्मां सूक्ष्म देहेन कुर्वते । सर्वदा सर्वथा धन्यां ते विप्रा नैव संशयः ॥ 68॥ ब्रह्मानन्दसुसन्दोहसविलासस्वरूपतः । धन्यं धन्यं पुनर्धन्यं कुर्वते मामसंशयम् ॥ 69॥ इति श्रीधीशगीतासुपनिषत्सु ब्रह्मविद्यायां योगशात्रे धीशर्षिसंवादे वेदान्तसिद्धान्तनिरूपणं नाम षष्ठोऽध्यायः । \section{7\. virATsvarUpanirUpaNam} अथ सप्तमोऽध्यायः । ऋषय ऊचुः ॥ 1॥ हे सर्वज्ञ ! जगन्निवास ! भगवान् ! देवादिदेव ! प्रभो ! हे सर्वादिगुरो ! दयार्णव ! विभो ! विश्वेश ! विचम्भर ! | अस्माकं भवतामपारकृपया नूनं तृतीयं वर\- मद्यान्तर्ननयनात्मकं सुविमलं ज्ञानाक्षि प्रोन्मीलितम् ॥ 2॥ पश्यामोऽद्य भवद्दयोदयवशाद्वारे मणीनां गणान् सूत्रं प्रोतमिवान्तरेण निखिलब्रह्माण्डपिण्डव्रजे । सर्वेषां कुरुते सदैकविधिनाऽनुस्यूततामाप्तवान् चैतन्यास्तितयोर्विधानमखिलं शश्वद्भवानित्यहो ॥ 3॥ पश्यामस्तरतो गृहेऽपरिमितान् भूयो यथाऽनन्त ! हे रन्ध्रद्वारनिविष्टसूर्य्यकिरणस्तोमेष्वणूनां गणान् । ब्रह्मण्डानि तथा तरन्ति च विराड् देहाश्रितानि प्रभो\- र्नाद्यन्तेविपुलेऽमितानि वियति प्रोद्योतयन्ति ह्यमुम् ॥ 4॥ पश्यामश्च पुनर्वयं तव विराड्रूपं हि यत्राधुना भात्यन्तो हरितां न चादिरपि तद्देशस्य सन्दृश्यते । पश्यामश्च पुनर्वयं तव महादेहे महाकौतुकम् व्याप्तश्चाऽगणितैर्विराड्वपुषि ते सूर्य्यग्रहोपग्रहैः ॥ 5॥ सङ्घातप्रतिघाततः परिणमन् ब्रह्माण्डभाण्डवव्रजः ह्यन्योऽन्यं परमाणुरूपनिचयेऽनन्तो महाकाल ! हे । जायन्ते परमाणवश्च निखिला ब्रह्माण्डरूपाः पुनः नानाकारयुताः प्रभो ! वहुविधाः प्रत्येकमेव क्षणम् ॥ 6॥ नक्षत्रावलिभिश्च नूनमखिलैः क्वापि ग्रहोपग्रहैः सूर्य्यार्ध्यौर्हि समावृताः सुसघनाः सन्तः परीणामतः । ब्रह्माण्डव्रजसम्भवक्षयविधिर्यत्र प्रभो ! भासते काले तस्य न दृश्यते कथमपि त्वादिर्न चान्तः परम् ॥ 7॥ सार्द्धञ्चैव विराडनन्तवपुषा प्रोतौतयोस्ते तयोः नान्तो नादिरवेक्ष्यते किमपि चेद्देशस्य कालस्य च । द्रष्टुं तर्हि विराडनन्तवपुषः शक्तः कथं कोऽव्यहो आदिं चान्तमशेषतः किमुत नै मूढा वताऽस्मादृशाः ॥ 8॥ भूतस्रष्टरु ! भूतपालक ! सदा हे भूतहारिन् ! विभो ! अस्माभिर्निखिलैरितीक्ष्यत इहानन्तानि भूयोऽपि ते । ब्रह्मण्डानि पृथक् प्रकठ्य प्रकृतेः कर्मप्रवाहे पृथक् । लीयन्ते प्रकृतौ स्वयं तव मुहुः सद्यो निविष्टानि च ॥ 9॥ जायन्ते प्रकृतेर्हि पिण्डनिवहास्ते भूतभावोभव\-\- कृद्रूपेण चितो जडएन सह यो ग्रन्थिर्विसर्गेण वै । तद्रूपाः परमाणुतो ह्यगणिताः प्रत्येकतो हि स्वतः कर्मस्रोतसि ते प्रविश्य प्रकृतौलीयन्त एवं ततः ॥ 10॥ पश्यामश्च भवाननन्तनयनो हे विश्वचक्षुः ! क्रमात् ! पिण्डौघस्य गतिं प्रपश्यति सदा ब्रह्माण्डपुञ्जस्य च । आकृष्याऽभिमुखं निजस्य नयते धर्मस्य शक्तया च तं दृष्ट्वा सर्वमलौकिकं हि चकिता बुद्धिर्न एतादृशम् ॥ 11॥ पश्यामः पुनरप्यनन्तनिखिलब्रह्माण्डापिण्डावलेः श्रोत्रानन्त्ययुतः शृणोति सततं भूयो भवान् प्रार्थनाम् । चिच्छक्त्या चितिसंयुताञ्च विदधत्तां विश्वचेतः क्रमात् सान्निध्यं च यथोत्तरं निजमहो तस्यै दिशन् राजते ॥ 12॥ पश्यामश्च भवाननन्तरसनायुक्तः सुहृत्त्वं गतः बुद्धे रूपमधिश्रितो रसमय ! ब्रह्माण्डपिण्डावलेः । मध्येऽध्यात्मपदं विविच्य परमानन्दात्मकं प्राणिनः सर्वान् दर्शयते गुरो ! निजकृपालेशेन लोकाश्रय ! ॥ 13॥ हे तेजोमय ! तेजसाञ्च निवहानां हे खने ! दृश्यते त्वं स्पर्शेन्द्रियपुञ्जकुञ्जनिकरैः स्पृष्ट्वा ह्यनन्तैर्युतः । स्वैस्तेजोनिवहैरनन्तगणितब्रह्माण्डपिण्डावलिं सर्वां स्वाभिमुखं प्रकृष्य पतनाच्छश्वद्विभो ! रक्षसि ॥ 14॥ विश्वाधार ! च नासिकाभिरमिताभिस्त्वं युतो दृश्यसे जिघ्रन् पुण्यसमूहगन्धममलं ब्रह्माण्डपिण्डावलेः । अस्तित्वञ्च विलीनमेव सततं कत्तुं हि तस्या निजे कैवल्याभ्युदयौ प्रयच्छसि यथाथोग्याधिकारं प्रभो ॥ 15॥ भावातीत ! विभो ! सदा त्रिगुणतोऽतीत ! प्रभोऽनुक्षण\- मस्मात्पूर्वमलौकिकं गुणमयं भावस्वरूपं तव । रूपं सर्वमनोहरं सुविमलं दर्शेन्द्रियाप्यायक\- मस्माकं हि मनो व्यलीयत तदा सम्पश्यतां सत्वरम् ॥ 16॥ अद्यत्वे तु विराड्स्वरूपममुकं दृष्ट्वा विशालं तव बुद्धिनः स्थगिता च याति चकिताऽवस्थां विलीनां पुनः । रूपं नः परिदर्शयाद्य कृपया ह्येवम्विधं स्वं यतः सान्निध्यं भवतामनुक्षणमहो लब्धुं वयञ्चेश्महे ॥ 17॥ हे सर्वेश्वर ! भक्तकल्पलतिकारूप ! प्रभो ! पालक ! रूपेणापिविवर्जिजतो विभुरहो भव्याय भक्तावलेः । भक्तानां प्रकृतिप्रवृत्तिजनितां स्वीकृत्य वै प्रार्थनां कल्याणं सगुणं स्वरूपमभितं साध्नोति विभ्रद्भवान् ॥ 18॥ विभ्राणो रविरूपमेव सवितः ! भक्तान् भवांस्तेजसा आकर्षत्यनिशं विभो ! ह्यतितरां कैवल्यभूमौ ध्रुवम् । हे नारायण ! विष्णुरूपमभितः स्वीकृत्य चिद्भावतो ब्रह्मीभावमिमान् निरीक्ष्य नयते तेषां क्रमेणोन्नतिम् ॥ 19॥ देवीरूपमहो धरन् हि नयते धर्मस्य शक्त्या भवान् सर्वेषां ह नियामकं परपदं हे शक्तिमन् ! तान्सदा । अस्तित्वस्य विधायकं च बहु सद्भावेन भक्तान्निजान् हे शम्भो ! शिवरूपतो गमयते निःश्रेयसं निर्भयम् ॥ 20॥ स्वं भक्ताञ्च धिया स्वरूपमनिशं सन्दर्य सिद्धेः पते ! दत्ते मुक्तिपदं परं गणपतेर्धृत्वा स्वरूपं भवान् । सर्वेषामिह वर्त्तते खलु गुरो ! ह्याद्यो गुरूणां गुरु\- र्देशादस्ति भवान हि शश्वदपरिच्छिन्नस्तथा कालतः ॥ 21॥ त्वं सर्वादिगुरुर्विभासि सकलांज्ञानस्वरूपे सदा आदायर्षिगणा वयं तव विभो ! ज्ञानाब्धिविप्रुड्लवम् । ब्रह्माण्डेषु प्रवाहयाम इह वै ज्ञानप्रवाहं तथा सर्वेष्वत्र विचक्षणा द्विजगणाः स्नात्वैव मुक्तिं ययुः ॥ 22॥ धारोत्पद्य हि देवनायक ! विभो ! सर्गस्थितिध्वंसकृ\- द्विश्वव्यापककर्मणोऽपि भवतस्त्वय्येव संलीयते । सर्वे देवगणाः सदैव भवतामङ्गीभवन्तो मुदा प्रत्येकं जनिरक्षणक्षयविधेर्ब्रह्माण्डपुञ्जेऽनिशम् ॥ 23॥ सामञ्जस्यमहो प्रभो ! विदधते कर्मव्यवस्थारताः उद्भिज्स्वेदजरायुजाण्डजगणा भूतव्रजाः सन्ति ये । सर्वे ते च चतुर्विधा हि मनुजानां हे प्रजानां पते ! देवानां त्रिविधास्तथाऽसुरगणानां ये च लोका अहो ॥ 24॥ त्वत्तो बुदबुदवन्महार्णव इह त्वय्येव प्रोद्भूय ते लीयन्ते पितरोऽपि शक्तिमतुलां त्वत्तो गृहीत्वैव च । कृत्वा मर्त्यगणोन्नतिं क्रमगतां साहाय्यमातन्वते भूतौघस्य चतुर्विधस्य नियमे लोकव्रजस्याप्यलम् ॥ 25॥ तत्त्वेभ्योऽपि भवानतीतविभवो नूनं चतुर्विशते\- र्यद्यप्यस्ति तथापि धीश ! नु महत्तत्त्वेऽन्तिमे प्राणिनः । नित्योऽनिर्वाचनो विकाररहितो ज्ञानस्य शक्तयास्थिताः सर्वानभ्युदयस्य दर्शयति वै मोक्षस्य मार्गं तथा ॥ 26॥ ये स्वातन्त्र्यमदेन मोहिततमा जीवाः प्रमादेन वै मृढा ज्ञाननिधेस्तवेङ्गितमहो नित्यं तिरस्कुर्वते । भ्रान्ता दुःखदजन्ममृत्युगहने संसारचक्रे ध्रुवं शंयोरभ्युदयाध्वनोहि पतिता दुःखान्यलं भुञ्जते ॥ 27॥ भर्गो विश्वसमर्चितं यदिह ते ह्यास्ते दयासागर ! तन्नो बुद्धिमहर्निशं गणपते ! शक्त्या स्वया सत्वरम् । संरक्ष्यासत एव कर्मनिवहात् सत्कर्मणि प्रेरयेत् सिद्ध्याऽलङ्कृतवामपार्श्व ! भगवंस्त्वां सन्नमामो वयम् ॥ 28॥ व्यास उवाच ॥ 29॥ उक्त्वर्षयस्तस्थुरिति क्षणं ते रोमाञ्चिता गद्गदकण्ठशब्दाः । सानन्दजाताश्रुमुखाः स्थिराश्च विहस्य धीशो मधुरं तदोचे ॥ 30॥ गणपतिरुवाच ॥ 31॥ दशायां योगयुक्तायां रूपं मे सगुणं द्विजाः ! | आत्मयुक्तदशायाञ्च विराड्रूपं महाद्भुतम् ॥ 32॥ कर्मयुक्तदशायान्तु ममोपास्तौ सहायकम् । मद्विभूतिमयं रूपं भक्ताः ! स्याच्छ्रुतिरित्यहो ! ॥ 33॥ स्वाधीनः प्राकृतश्चैव द्विविधो जीव ईरितः । गजोऽहं प्राकृते जीवे स्वाधीने मानवस्तथा ॥ 34॥ अतोऽहं भक्तवृन्देभ्यो मर्त्यदेहो गजाननः । दर्शनं स्वं प्रयच्छामि प्रादुर्भूय निरन्तरम् ॥ 35॥ राजयोगोऽस्मि योगानामहमेवंविधोऽपि सन् । चतुर्विधेषु ध्यानेषु पञ्चोपास्तेरहं ध्रुवम् ॥ 36॥ पञ्चाध्यानयुतं स्थूल\-ध्यानमस्मि द्विजोत्तमाः ! | नैवात्र संशयः कश्चित् सत्यं सत्यं ब्रवीमि वः ॥ 37॥ नरेषु नरनाथोस्मि राज्ये तु सचिवाभिधः । मन्त्रिणां मण्डलं यस्माज्ज्ञानस्यास्ते सहायकम् ॥ 38॥ शक्तिष्वहं दैवशक्तिरोदृशोऽहन्तु सन्नपि । लौकिके शक्तिपुञ्जेऽस्मि सङ्घशक्तिर्महर्षयः ! ॥ 39॥ आध्यात्मिक्याधिदैव्याधिभौतिक्यः शक्तयोऽखिलाः । सङ्घशक्तौ प्रकाशन्ते स्वयमेव यतो ध्रुवम् ॥ 40॥ वर्णेषु ब्राह्मणश्चाहमाश्रमेष्वन्तिमाश्रमः । वृद्धत्त्वेनैव पूज्येषु सर्ववृद्धेष्वहं द्विजाः ! ॥ 41॥ सर्वथा ज्ञानवृद्वोऽस्मि नात्र कार्य्या विचारणा । अध्यात्मलक्ष्यसंयुक्त आर्योऽहं मानवेषु च ॥ 42॥ भक्तेषु ज्ञानिभवतोऽस्मि वेदानां सामनामकः । किन्तु वेदविभागेषूपनिषद्रूपभागहम् ॥ 43॥ प्रत्याहारश्च योगानामष्वस्मि परन्त्वहम् । समाधिर्निर्विकल्पोऽस्मि निखिलेषु समाधिषु ॥ 44॥ मन्त्रयोगेषु मन्त्रोऽस्मि प्राणायामो हठे द्विजाः ! | लयक्रिया लये योगे राजयोगे विवेचनम् ॥ 45॥ ब्रह्मदानञ्च दानेषु तपस्यासु यमस्तथा । ज्ञानप्रकाशकत्वाच्च कर्मयज्ञेषु भो द्विजाः ! ॥ 46॥ नित्यकर्मास्म्यहं नूनं नात्र काचिद्विवेचना । उपास्तियज्ञजातेषु पराभक्तया समन्विता ॥ 47॥ ब्रह्मोपास्तिरहो विज्ञा अस्म्यहं ब्राह्मणोत्तमाः ! | मननं ज्ञानयज्ञेषु महायज्ञेष्वहं तथा ॥ 48॥ ब्रह्मयज्ञोऽस्मि भो विप्राः ! सर्वयज्ञशिरोमणिः । वक्ताऽस्म्यहं सभामध्ये आचार्य्यः शिक्षकेषु च ॥ 49॥ उपदेशकन्देषु जगत्पूज्योऽस्म्यहं गुरुः । आत्माऽहमस्मि भो विप्राः ! भूतवृन्देष्ववस्थितः ॥ 50॥ प्राणिपुञ्जषु चैतन्यमहमेव न संशयः । नादः शब्दसमूहेषु वाक्येष्वोङ्कार एव च ॥ 51॥ इन्द्रोऽहं देववृन्देषु भृगुरस्मि महर्षिषु । यमो नियामकेष्वस्मि पितृमध्येऽर्यमाभिधः ॥ 52॥ असुरेषु बलिज्ञेयो जाह्नव्यस्मि सरित्सु च । जलाशयेषु सर्वेषु सागरोऽस्मि न संशयः ॥ 53॥ पुष्पमानन्ददेष्वस्मि पदार्थेषु महर्षयः । पवित्रं परमं विप्राः ! तेजस्तेजस्विनामहम् ॥ 54॥ बलं बलवतामस्मि कामरागविवर्जितम् । घर्माविरुद्धो भूतेषु कामोऽस्मि जननाय च ॥ 55॥ विद्यास्वध्यात्मविद्याऽस्मि विद्वांसो ब्राह्मणोत्तमाः ! | सत्यप्रकाशकश्चास्मि वादो वादिगणेष्वहम् ॥ 56॥ नारीष्वहं तपोरूपो यज्ञरूपो नरेषु च । गुणत्रयेष्वहं विप्राः ! गुणाः सत्त्वाभिधानकः ॥ 57॥ भावत्रयेऽध्यात्मभावः शीलेषु विनयोऽस्म्यहम् । सदाचारेषु वृद्धानां प्रगतिः पादपद्मयोः ॥ 58॥ कारणब्रह्मरूपेण ह्येकोऽद्वैतोऽप्यहं द्विजाः ! | अनन्तोऽस्मि महाविज्ञाः ! सत्यमेतन्न संशयः ॥ 59॥ अनन्तत्वात्सङ्ख्यया मे कार्यब्रह्मस्वरूपतः । सङ्ख्यातुं नैव शक्नोति विभूतीः कश्चिदप्यो ॥ 60॥ भवतां विप्रवर्य्याणां कल्याणार्थं हि केवलम् । दिग्दर्शनस्वरूपेण किञ्चिद्वो वर्णितं मया ॥ 61॥ उपदेशञ्च मे हृद्यं धृत्वा स्वहृदयेऽनिशम् । ममोपास्तौ रताः सन्तो भजध्वं मोक्षमुत्तमम् ॥ 62॥ श्रद्धा वः सात्त्विकी विप्राः ! प्रकतौ मे चिरं वसेत् । ममैव प्रकृतिर्धृत्वा स्त्रीभावं कामदायिनी ॥ 63॥ बिभ्राणां भगिनीभावमर्थसिद्धिप्रदायिनी । धरन्ती मातृभावञ्च शक्तिधर्मम्प्रदा सदा ॥ 64॥ भूत्वा मे ज्ञानिनो भक्तान् प्रकृतिस्थान् समन्ततः । तेभ्यो मुक्तिपदं दत्ते विदधाना सुदुर्लभम् ॥ 65॥ श्रद्धान्वितानां मच्छक्तौ भक्तानां सुलभो भवेत् । चतुर्वर्गो न सन्देहो विद्यतेऽत्र द्विजोत्तमाः ! ॥ 66॥ अत्यन्तं गोपनीया वः श्रावितोपनिषन्मया । धीशगीताभिधानेन लोकेष्वेषा प्रचार्यताम् ॥ 67॥ यया मे निखिला भक्ताश्चतुर्वर्गमवाप्नुयुः । एषा नैव प्रदातव्या नास्तिकेभ्यः कदाचन ॥ 68॥ पापिभ्योऽश्रद्दधानभ्यः प्राणिभ्यो ब्राह्मणोत्तमाः । अभक्तेभ्यः कृतघ्नेभ्यो गुरुद्रोहिभ्य एव च ॥ 69॥ श्रद्धा श्रीगुरुवाक्येषु येषां शास्त्रगणेष्वपि । विश्वासः परलोकेषु लक्ष्यमाध्यात्मिकं तथा ॥ 70॥ मत्परायणता पुण्या वर्तते च निरन्तरम् । इयं तेभ्यः प्रदातव्या घीशगीता ध्रुवं द्विजाः ! ॥ 71॥ धीशगीतामिमां पुण्यां पाठयन्ति पठन्ति ये । क्लेशकर्मविपाकेभ्यो रहिता आशयेन च ॥ 72॥ भजन्ते मेडखिला भक्ता मत्सायुज्यमसंशयम् । न च तान् बाघते कश्चित्तापो लोके कथञ्चन ॥ 73॥ कल्याणजननीमेतां श्रद्धयैव पठन्ति ये । एतया येऽथवा यागं गाणपत्यं प्रकुर्वते ॥ 74॥ हवनात्मकमाहोस्वित् केवलं पाठरूपकम् । तेषां नश्यन्ति भक्तानामाधयो व्याधयोऽखिलाः ॥ 75॥ संयता ये तपोनिष्ठा भक्तिभावेन कुर्वते । पाठस्य श्रवणं सम्यगेतस्याः सार्थकं द्विजाः ! ॥ 76॥ गाणपत्यस्य यागस्यानुष्ठानं वैतया सदा । काचिद्वाधा न तेषां स्याद्विपत्तिः प्राणिनां तथा ॥ 77॥ तादृशी विघ्नराशिर्वा नश्येद्या नैव सत्वरम् । नात्र कञ्चन सन्देहो विद्यते ब्राह्मणोत्तमाः ! ॥ 78॥ आर्ता जिज्ञासवो भक्तास्तथाऽर्थर्थिन एव वै । त्रिविधा एव मे भक्ता एतद्गीताश्रयेण हि ॥ 79॥ स्वमनोरथसाफल्यं लभेरन्नात्र संशयः । तथैवास्याश्च गीतायाः श्रवणान्मननात्तथा ॥ 80॥ निदिध्यासनतो नूनं ज्ञानिभक्ताश्च मामकाः । अपरोक्षानुभूत्या मे दर्शनं कर्तुमीशते ॥ 81॥ चतुर्वर्णाश्रमस्थानां स्वधर्मासक्तचेतसाम् । जीवानां किनु(किन्नु?) वक्तव्यं श्रद्धालुनां मयि ध्रुवम् ॥ 82॥ सर्वेषामेव जीवानां चतुर्वर्गफलप्रदा । वर्तते धीशगीतेयं सत्यं सत्यं न संशयः ॥ 83॥ इति श्रीधीशगीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे धीशर्षिसंवादे विराट्स्वरूपनिरूपणं नाम सप्तमोऽध्यायः । समाप्तेयं श्रीधीशगीता । ## Proofread by Mohan Chettoor \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}