% Text title : shrutigItA 2 % File name : shrutigItA2.itx % Category : giitaa, vishhnu, krishna, puShTimArgIya, gItA, vallabhaachaarya % Location : doc\_giitaa % Author : vallabhAchArya % Proofread by : PSA Easwaran psawaswaran at gmail.com % Description/comments : puShTimArgIya stotraratnAkara % Latest update : February 28, 2018 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrutigItA 2 ..}## \itxtitle{.. shrutigItA 2 ..}##\endtitles ## प्राकृताः श्रुतयः सर्वा भगवन्तमधोक्षजम् । स्तुवन्ति दोषनाशाय तत्राविष्टो भवेद्यथा ॥ 1॥ सत्यो हरिः समस्तेषु भ्रमभातेष्वपि स्थिरः । अतः सन्तः समस्तार्थे कृष्णमेव विजानते ॥ 2॥ कथानन्त्योक्तिहृदयाः साधनानि न कुर्वते । साक्षात्ते पादसंश्लिष्टास्ते किं वाच्या महाशयाः ॥ 3॥ कृष्ण एव सदा सेव्यो निर्णीतः पञ्चधा बुधैः । शरीरदः प्रेरकश्च सुखदः शेषसत्पदः ॥ 4॥ कर्मरूपं हरिं केचित्सेवन्ते योगरूपिणम् । तेभ्योऽप्यक्षररूपस्य सेवकाः सम्मताः सताम् ॥ 5॥ सर्वत्र भगवांस्तुत्यः सर्वदोषविवर्जितः । क्रीडार्थमनुकुर्वन्हि सर्वत्रैव विराजते ॥ 6॥ गुप्तानन्दा यतो जीवा निरानन्दं जगद्यतः । पूर्णानन्दो हरिस्तस्माञ्जीवैः सेव्यः सुखार्थिभिः ॥ 7॥ कृष्णे हरौ भगवति परमानन्दसागरः । वर्तते नात्र सन्देहः कथा तत्र नियामिका ॥ 8॥ असत्सङ्गो न कर्तव्यो भक्तिमार्गस्य बाधकः । देहे ह्यनुगुणे कृष्णे नेन्द्रियाणां प्रियं चरेत् ॥ 9॥ सर्व एव हरेर्भक्तास्तुल्या यान्मन्यते हरिः । अतः कृष्णो यथात्मीयान्मन्यते भजनं तथा ॥ 10॥ ज्ञानमार्गो भ्रान्तिमूलमतः कृष्णं भजेद्बुधः । प्रवर्तकं ज्ञानकाण्डं चित्तशुद्ध्यै यतो भवेत् ॥ 11॥ भ्रान्तिमूलतया सर्वसमयानामयुक्तितः । न तद्विरोधात्कृष्णाख्यं परं ब्रह्म त्यजेद्बुधः ॥ 12॥ जीवानां ब्रह्मरूपत्वाद्दोषा अपि च मानसाः । जगच्च सकलं ब्रह्य ततो दोषः कथं हरौ ॥ 13॥ सर्वथा सर्वतः शुद्धा भक्ता एव न चापरे । अतः शुद्धिमभीप्सद्भिस्सेव्या भक्ता न चापरे ॥ 14॥ सुवर्णप्रतिमावासौ सर्वानन्दमयोऽधिराट् । सर्वसेव्यो नियन्ता च निर्दुष्टः सर्वथैव हि ॥ 15॥ सर्वभावविनिर्मुक्तः पूर्णः क्रोडार्थमुद्गतः । निमित्तं तं समाश्रित्य जायन्ते जीवराशयः ॥ 16॥ नियन्ता जीवसङ्घस्य हरिस्तेनाणवो मताः । जीवा न व्यापकाः क्वापि चिन्मया ज्ञानिनो मताः ॥ 17॥ नामरूपप्रपञ्चं हि देवतिर्यङ्नरात्मकम् । कृष्णादेव समुद्भूतं लीनं तत्रैव तन्मयम् ॥ 18॥ नॄणां दुर्गतिमालोक्य ये सेवन्ते दृढव्रताः । कृष्णं तद्भ्रुकुटिः कालो न तान्हन्ति कदाचन ॥ 19॥ अदान्ते मनसि ज्ञानयोगार्थं न यतेद्बुधः । गुरुसेवापरो भूत्वा भक्तिमेव सदाभ्यसेत् ॥ 20॥ सर्वलोकोपकारार्थं कृष्णेन सहितास्तु ते । परिभ्रमन्ति लोकानां निस्ताराय महाशयाः ॥ 21॥ पुत्रादीन्सम्परित्यज्य कृष्णः सेव्यो न तैः सह । तत्सुखं भगवान्दाता ते तु क्लिष्टेऽतिदुःखदाः ॥ 22॥ परिभ्रमंस्तीर्थनिष्ठो गुरुलब्धहरिस्मृतिः । न सेवेत गृहान् दुष्टान् सद्धर्मात्यन्तनाशकान् ॥ 23॥ सद्बुद्ध्या सर्वथा सद्भिर्न सेव्यमखिलं जगत् । भ्रान्त्या सद्बुद्धिरत्रेति सन्तं कृष्णं भजेद्बुधः ॥ 24॥ खपुष्पादिसमत्वाद्धि मिथ्याभूतं जगद्यतः । अधिष्ठानाच्च सद्भानं तं कृष्णं नियतं भजेत् ॥ 25॥ कालादितृणपर्यन्ता न सेव्या मुक्तिमिच्छता । दोषत्याजनशक्तो हि सेव्यो दाता गणस्य च ॥ 26॥ जीवेषु भगवानात्मा सञ्च्छन्नस्तेन तत्र न । भजनं सर्वथा कार्यं ततोऽन्यत्रैव पूजयेत् ॥ 27॥ सुखसेवापरो यस्तु सदानन्दं हरिं भजेत् । अन्यथा सुखमप्रेप्सुः सर्वथा दुःखमाप्नुयात् ॥ 28॥ कृष्णानन्दः परानन्दो नान्यानन्दस्तथाविधः । वेदा अपि न तच्छक्ताः प्रतिपादयितुं स्वतः ॥ 29॥ इत्येव श्रुतिगीतायाः सङ्क्षेपेण निरूपितः । अर्थराशिसमुद्रो हि यथाङ्गुल्या निरूप्यते ॥ 30॥ इति श्रीवल्लभाचार्यविरचिता श्रुतिगीता सम्पूर्णा । ## Proofread by PSA Easwaran psaeaswaran at gmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}