% Text title : siddhagItA % File name : siddhagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : vAsiShThamahArAmAyaNe mokShopAyeShUpashamaprakaraNe % Latest update : March 2, 2013 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Siddha Gita ..}## \itxtitle{.. siddhagItA ..}##\endtitles ## astyastamitasarvApadudyatsampadudAradhIH | videhAnAM mahIpAlo janako nAma vIryavAn || 1|| kalpavR^ikSho.arthisArthAnAM mitrAlAnAM divAkaraH | mAdhavo bandhupuShpANAM strINAM makaraketanaH || 2|| dvijakairavashItAMshurdviShattimirabhAskaraH | saujanyaratnajaladhirbhuvaM viShNurivAsthitaH || 3|| praphullabAlalatike ma~njarIpu~njapi~njire | sa kadAchinmadhau matte kokilAlApalAsini || 4|| yayau kusumitAbhogaM suvilAsalatA~Nganam | lIlayopavanaM kAntaM nandanaM vAsavo yathA || 5|| tasminvaravane hR^idye kesaroddAmamArute | dUrasthAnucharaH sAnuku~njeShu vichachAra ha || 6|| atha shushrAva kasmiMshchittamAlavanagulmake | siddhAnAmapradR^ishyAnAM svaprasa~NgAdudAhR^itAH || 7|| viviktavAsinAM nityaM shailakandarachAriNAm | imAH kamalapatrAkSha gItA gItAtmabhAvanAH || 8|| siddhA UchuH | draShTudR^ishyasamAyogAtpratyayAnandanishchayaH | yastaM svamAtmatattvotthaM niHspandaM samupAsmahe || 9|| anye UchuH | draShTR^idarshanadR^ishyAni tyaktvA vAsanayA saha | darshanaprathamAbhAsamAtmAnaM samupAsmahe || 10|| anye UchuH | dvayormadhyagataM nityamastinAstIti pakShayoH | prakAshanaM prakAshyAnAmAtmAnaM samupAsmahe || 11|| anye UchuH | yasminsarvaM yasya sarvaM yataH sarvaM yasmAyidam | yena sarvaM yaddhi sarvaM tatsatyaM samupAsmahe || 12|| anye UchuH | ashiraskaM hakArAntamasheShAkArasaMsthitam | ajasramuchcharantaM svaM tamAtmAnamupAsmahe || 13|| anye UchuH | santyajya hR^idguheshAnaM devamanyaM prayAnti ye | te ratnamabhivA~nChanti tyaktahastasthakaustubhAH || 14|| anye UchuH | sarvAshAH kila santyajya phalametadavApyate | yenAshAviShavallInAM mUlamAlA vilUyate || 15|| anye UchuH | buddhvApyatyantavairasyaM yaH padArtheShu durmatiH | badhnAti bhAvanAM bhUyo naro nAsau sa gardabhaH || 16|| anye UchuH | utthitAnutthitAnetAnindriyAhInpunaH punaH | hanyAdvivekadaNDena vajreNeva harirgirIn || 17|| anye UchuH | upashamasukhamAharetpavitraM sushamavataH shamameti sAdhuchetaH | prashamitamanasaH svake svarUpe bhavati sukhe sthitiruttamA chirAya || 18|| ityArShe shrIvAsiShThamahArAmAyaNe vAlmikIye devadUtokte mokShopAyeShUpashamaprakaraNe siddhagItAnAmAShTamaH sargaH || 8|| ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}