% Text title : sUryagItA % File name : suuryagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : tattvasArAyaNakarmakANda % Latest update : October 12, 2008 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. SUrya Gita ..}## \itxtitle{.. sUrya gItA ..}##\endtitles ## .. श्री गणेशाय नमः .. .. अथ सूर्यगीता प्रारभ्यते .. ब्रह्मा उवाच \- प्रपञ्चसृष्टिकर्मेदं मम श्रीगुरुनायक . अहार्यं द्विपरार्धान्तमाधिकारिकतावशात् .. 1 .. इति त्वद्वदनाम्भोजात्सम्यग्विदितवानहम् . तथाप्यत्र न मे चिन्ता जायते त्वत्कृपाबलात् .. 2 .. त्वयि प्रसन्ने मय्येवं बोधानन्दः स्वरूपतः . पुनर्जन्मभयाभावाद्धीर एवास्मि वृत्तिषु .. 3 .. तथाऽपि कर्मभागेषु श्रोतव्यमवशिष्यते . तत्सर्वं च विदित्वैव सर्वज्ञः स्यामहं प्रभो .. 4 .. जगज्जीवेश्वरादीनां प्रागुत्पत्तेर्निरंजनम् . निर्विशेषमकर्मैकं ब्रह्मैवासीत्तदद्वयम् .. 5 .. तस्य जीवेश स्रष्टृत्वं प्रोच्यते वेदवादिभिः . अकर्मणः कथं सृष्टिकर्मकर्तृत्वमुच्यते .. 6 .. सकर्मा सेन्द्रियो लोके दृश्यते न निरिन्द्रियः . ब्रह्मणोऽतीन्द्रियत्वं च सर्वशास्त्रेषु घुष्यते .. 7 .. नश्यमानतयोत्पत्तिमत्वादाद्यस्य कर्मणः . न मुख्यमवकल्पेताप्यनादित्वोपवर्णनम् .. 8 .. ब्रह्म चेत्कर्मकुर्वीत यनेकेनापि हेतुना . तथा च संसृतिस्तस्य प्रसज्येत तु नात्मनः .. 9 .. तस्मादाद्यस्य पुण्यस्य पापस्य च दयानिधे . कर्मणो ब्रूहि मे स्पष्टमुपपत्तिं गुरूत्तम .. 10 .. इत्युक्तो विधिना देवो दक्षिणामूर्तिरीश्वरः . विचित्रप्रश्नसन्तुष्ट इदं वचनमब्रवीत् .. 11 .. श्रीगुरुमूर्तिरुवाच \- ब्रह्मन्साधुरयं प्रश्नस्तव प्रश्नविदां वर . शृणुष्व सावधानेन चेतसाऽस्योत्तरं मम .. 12 .. प्रागुत्पत्तेरकर्मैकमकर्तृ च निरिन्द्रियम् . निर्विशेषं परं ब्रह्मैवासीन्नात्रास्ति संशयः .. 13 .. तथाऽपि तस्य चिच्छक्तिसंयुतत्वेन हेतुना . प्रतिच्छायात्मिके शक्ती मायाविद्ये बभूवतुः .. 14 .. अद्वितीयमपि ब्रह्म तयोर्यत्प्रतिबिम्बितम् . तेन द्वैविध्यमासाद्य जीव ईश्वर इत्यपि .. 15 .. पुण्यपापादिकर्तृत्वं जगत्सृष्ट्यादिकर्तृताम् . अभजत्सेन्द्रियत्वं च सकर्मत्वं विशेषतः .. 16 .. यः स्वशक्त्या समुल्लास उदभूत्परमात्मनः . स्वबन्धजनकं सूक्ष्मं तदाद्यं कर्म कथ्यते .. 17 .. न तेन निर्विशेषत्वं हीयते तस्य किंचन . न च संसारबन्धश्च कश्चिद्ब्रह्मन्प्रसज्यते .. 18 .. पारमार्थिकसंसारी जीवः पुण्यादिकर्मवान् . प्रातिभासिकसंसारी त्वीशः सृष्ट्यादिकर्मवान् .. 19 .. असंसारि परं ब्रह्म जीवेशोभयकारणम् . ततोऽप्यतीतं नीरूपं अवाङ्मनसगोचरम् .. 20 .. कर्मवन्तौ परित्यज्य जीवेशौ ये महाधियः . अकर्मवत्परं ब्रह्म प्रयान्त्यत्र समाधिभिः .. 21 .. ते विदेहविमुक्ता वा जीवन्मुक्ता नरोत्तमाः . कर्माकर्मोभयातीतास्तद्ब्रह्मारूपमाप्नुयुः .. 22 .. कर्मणा संसृतौ बद्धा मुच्यन्ते ते ह्यकर्मणा . बन्धमोक्षोभयातीताः कर्मिणो नाप्यकर्मिणः .. 23 .. जीवस्य कर्मणा बन्धस्तस्य मोक्षश्च कर्मणा . तस्माद्धेयं च कर्म स्यादुपादेयं च कर्म हि .. 24 .. त्यक्ते कर्मणि जीवत्वमात्मनो गच्छति स्वयम् . गृहीते कर्मणि क्षिप्रं ब्रह्मत्वं च प्रसिध्यति .. 25 .. आविद्यकमशुद्धं यत्कर्म दुःखाय तन्नृणाम् . विद्यासम्बन्धि शुद्धं यत् तत्सुखाय च कथ्यते .. 26 .. विद्याकर्मक्षुरात्तीक्ष्णात् छिनत्ति पुरुषोत्तमः . अविद्याकर्मपाशांश्चेत्स मुक्तो नात्र संशयः .. 27 .. सर्वस्य व्यवहारस्य विधे कर्मैव कारणम् . इति निश्चयसिद्ध्यै ते सूर्यगीतां वदाम्यहम् .. 28 .. कर्मसाक्षिणमादित्यं सहस्रकिरणं प्रभुम् . सप्ताश्वं सर्वधर्मज्ञमपृच्छदरुणः पुरा .. 29 .. अरुण उवाच \- भगवन् केन संसारे प्राणिनः संभ्रमन्त्यमी . केनैतेषां निवृत्तिश्च संसाराद्वद सद्गुरो .. 30 .. इति पृष्टः स सर्वज्ञः सहस्रकिरणोज्वलः . सूर्योऽब्रवीदिदं शिष्यमरुणं निजसारथिम् .. 31 .. सूर्य उवाच \- अरुण त्वं भवस्यद्य मम प्रियतमः खलु . यतः पृच्छसि संसारभ्रमकारणमादरात् .. 32 .. भ्रमन्ति केवलं सर्वे संसारे प्राणिनोऽनिशम् . न तु तत्कारणं केनाप्यहो किंचिद्विचार्यते .. 33 . तज्जिज्ञासुतया त्वं तु श्लाघ्योऽसि विबुधोत्तमैः . शृणुश्वारुण वक्ष्यामि तव संसारकारणम् .. 34 .. पुण्यपापात्मकं कर्म यत्सर्वप्राणिसंचितम् . अनादिसुखदुःखानां जनकं चाभिधीयते .. 35 .. शास्त्रैः सर्वैश्च विहितं प्रतिषिद्धं च सादरम् . कामादिजनितं तत्त्वं विद्धि संसारकारणम् .. 36 .. पश्वादीनामभावेऽपि तयोर्विधिनिषेधयोः . संसारस्य न लोपोऽस्ति पूर्वकर्मानुसारतः .. 37 .. पूर्वं मनुष्यभूतानां पापकर्मावशादिह . श्वखरोष्ट्रादिजन्मानि निकृष्टानि भवन्त्यहो .. 38 .. पापकर्मसु भोगेन प्रक्षीणेषु पुनश्च ते . प्राप्नुवन्ति मनुष्यत्वं पुनश्च श्वादिजन्मिताम् .. 39 .. जननैर्मरणैरेवं पौनःपुन्येन संसृतौ . भ्रमन्त्यब्धितरंगस्थदारुवद्धीमतां वर .. 40 .. अरुण उवाच \- प्रक्षीणपापकर्माणः प्राप्तवन्तो मनुष्यताम् . पुनश्च श्वादिजन्मानि केन गच्छन्ति हेतुना .. 41 .. न हि दुर्जन्महेतुत्वं पुण्यानां युक्तमीरितुम् . न च पुण्यवतां भूयः पापकर्मोपपद्यते .. 42 .. पुण्यैर्विशुद्धचित्तानां ज्ञानयोगादिसाधनैः . संसारमोक्षसंसिद्ध्या पापकर्माप्रसक्तितः .. 43 .. जीवेषु पौनःपुन्यं चेदुत्तमाधमजन्मनाम् . नियमेनाभिधीयेत येन केनापि हेतुना .. 44 .. मोक्षशास्त्रस्य वैयर्थ्यमापतत्येव सर्वथा . तस्मादपापिनां जन्म पुनश्चेति न युज्यते .. 45 .. इत्युक्तो भगवानाह सर्वज्ञः करुणानिधिः . रविः संशयविच्छेदनिपुणोऽरुणमादरात् .. 46 .. रविरुवाच \- प्रक्षीणेष्वपि भोगेन पापकर्मसु देहिनः . पुनश्च पापकर्माणि कुर्वन्तो यान्ति दुर्गतिम् .. 47 .. तानि दुर्जन्मबीजानि कामात्पापानि देहिनाम् . पुनरप्युपपद्यन्ते पूर्वपुण्यवतामपि .. 48 .. सकामानां च पुण्यानां भोगहेतुतया नृणाम् . न चित्तशुद्धिहेतुत्वं क्वचिद्भवितुमर्हति .. 49 .. कुतश्चाशुद्धचित्तानां ज्ञानयोगादिसंभवः . ज्ञानयोगादिहीनानां कुतो मोक्षश्च संसृतेः .. 50 .. कामेन हेतुना सत्स्वप्युत्तमाधमजन्मसु . मोक्षशास्त्रस्य सार्थक्यं नैष्काम्योदयहेतुकम् .. 51 .. सुखदुःखोपभोगेन यदा निर्वेदमागतः . निष्कामत्वमवाप्नोति स्वविवेकपुरस्सरम् .. 52 .. ततःप्रभृति कैश्चित्स्याज्जन्मभिर्ज्ञानयोगवान् . श्रवणादिप्रयत्नैर्हि मुक्तिः स्वात्मन्यवस्थितिः .. 53 .. कर्माध्यक्षं परात्मानं सर्वकर्मैकसाक्षिणम् . सर्वकर्मविदूरन्तं कर्मवान्कथमाप्नुयात् .. 54 .. पुण्येष्वपि च पापेषु पौर्विकेषु तु भोगतः . क्षपितेषु परात्मा स स्वयमाविर्भविष्यति .. 55 .. कर्तृभिर्भुज्यते जीवैः सर्वकर्मफलं न तु . साक्षिणा निर्विकल्पेन निर्लेपेन परात्मना .. 56 .. जीवानां तदनन्यत्वत्भोगस्यावसरः कुतः . इति केचन शंकन्ते वेदान्तापातदर्शिनः .. 57 .. परमार्थदशायां हि तदनन्यत्वमिष्यते . व्यवहारदशायां नानुपपत्तिश्च काचन .. 58 .. परमार्थदशारूढे जीवन्मुक्तेऽपि कर्मणाम् . भोगोऽङ्गीक्रियते सम्यक् दृश्यते च तथा सति .. 59 .. अज्ञानां व्यवहारैकनिष्ठानां तदनन्यता . अभोक्तृता च केनैव वक्तुं शक्या मनीषिणा .. 60 .. ज्ञानिनः कर्मकर्तृत्वं दृश्यमानमपि स्फुटम् . उत्पादयेत्फलं नेति मन्यन्ते स्वप्नकर्मवत् .. 61 .. तदयुक्तं न हि स्वप्ने पापकर्तुः स्वतन्त्रता . जाग्रति प्राणिनः कर्म स्वातन्त्र्यं वर्तते खलु .. 62 .. तिरश्चां जागरावस्था यथा भोगैककारणम् . तथा स्वप्नदशा नॄणां फलभोगैककारणम् .. 63 .. नृणां च जागरावस्था बालानां स्यात्तथा न तु . यूनां वृद्धतमानां वा किमुत स्वात्मवेदिनाम् .. 64 .. भाविभोगार्थकं कर्म जाग्रत्येव नृणां भवेत् . फलं तु कर्मणः स्वप्ने जाग्रत्यपि च युज्यते .. 65 .. कर्मण्यध्यस्य भोगं ये भोगेऽध्यस्याथ कर्म च . कर्म तद्भोगयोर्भेदमज्ञात्वाहुर्यथेप्सितम् .. 66 .. तेषां मन्दधियां ज्ञानवादिनां पापकारिणाम् . कथं कृतार्थतां ब्रूयामध्यासक्षयसंभवाम् .. 67 .. कर्मण्यकर्मधीर्येषामकर्मणि च कर्मधीः . ते चाध्यासवशा मन्दा ज्ञानिनः स्वैरचारिणः .. 68 .. वर्णाश्रमादिधर्माणामद्वैतं कर्मणैव ये . अनुतिष्ठन्ति ते मूढाः कर्माकर्मोभयच्युताः .. 69 .. स्वानुभूतिं वरिष्ठां तां सर्वानुष्ठानवर्जिताम् . सर्वानुष्ठानवन्तोऽपि सिद्धामाहुर्बतात्मनाम् .. 70 .. अभेदध्यानसाध्यां तां स्वानुभूतिं महत्तमाम् . विचारसाध्यां मन्यन्ते ते महापापकर्मिणः .. 71 .. निदिध्यासनमप्यात्मा भेदाभिध्यानलक्षणम् . उपेक्षन्ते वृथाद्वैतज्ञानवादैकमोहतः .. 72 .. आश्रित्यैव विचारं ये वाक्यार्थमननात्मकम् . मन्यन्ते कृतकृत्यत्वमात्मनां ते हि मोहिताः .. 73 .. आद्यज्ञानोदये काम्यकर्मत्याग उदीर्यते . द्वितीयसम्यग्ज्ञाने तु नैमित्तिकनिराकृतिः .. 74 .. तृतीयपूर्णज्ञाने च नित्यकर्मनिराकृतिः . चतुर्थाद्वैतबोधे तु सोऽतिवर्णाश्रमी भवेत् .. 75 .. नित्यनैमित्तिकोपेतज्ञानान्मुक्तिः क्रमाद्भवेत् . सम्यग्ज्ञानात्तु सा जीवन्मुक्तिर्नित्यैकसंयुतात् .. 76 .. पूर्णज्ञानाद्विदेहाख्या शाश्वती मुक्तिरिष्यते . यथा नैष्कर्म्यसंसिद्धिर्जीवन्मुक्ते निरंकुशा .. 77 .. अत्रैवं सति नैष्कर्म्यं ज्ञानकर्मसमुच्चयात् . सिध्येत्क्रमेण सद्यो वा नान्यथा कल्पकोटिभिः .. 78 .. यावद्विदेहमुक्तिः सा न सिध्यति शरीरिणः . तावत्समुच्चयः सिद्धो ज्ञानोपासनकर्मणाम् .. 79 .. तस्माद् ज्ञात्वा परात्मानं ध्याननिष्ठो महामतिः . भूयान्निजाश्रमाचारनिरतः श्रेयसे सदा .. 80 .. ज्ञानोपास्ती कर्मसापेक्षके ते कर्मोपास्ती ज्ञानसापेक्षके च . कर्मज्ञाने चान्यसापेक्षके तन्\- मुक्त्यै प्रोक्तं साहचर्यं त्रयाणाम् .. 81 .. ज्ञानोपास्ती स्वीयकर्मस्वपास्यापेकं मुक्तिर्नैव कस्यापि सिध्येत् . तस्माद्धीमानाश्रयेदप्रमत्तस्त्री\- ण्युक्तानि श्रद्धयाऽऽदेहपातात् .. 82 .. .. इति सूर्यगीतायां प्रथमोऽध्यायः .. \medskip .. अथ द्वितीयोऽध्यायः .. सूर्य उवाच \- अथातः सम्प्रवक्ष्यामि कर्मणां पंचभूमिकाः . उत्तरोत्तरमुत्कर्षाद्विद्धि सोपानपंक्तिवत् .. 1 .. प्रथामा तांत्रिकी प्रोक्ता परा पौराणिकी मता . स्मार्ता तृतीया तुर्या तु श्रौता संकीर्तिता बुधैः .. 2 .. पंचमी त्वौपनिषदा विबुधोत्तमसंमता . यस्याः परं न किंचित्स्याद्वाच्यं ज्ञेयं च सत्तम .. 3 .. स्वेच्छं कर्माणि कुर्वन्यः प्रमाणाश्रयणं विना . तन्त्रोक्तानि करोत्येष कर्मी प्राथमिको मतः .. 4 .. तानि तन्त्रोक्तकर्माणि त्यक्त्वा पौराणिकानि यः . करोति तन्त्रसम्बन्धीन्ययं कर्मी द्वितीयकः .. 5 .. त्यक्त्वा तान्यपि यः स्मार्तान्यनुतिष्ठति सर्वदा . श्रुतिसम्बन्धवन्त्येष तृतीयः कर्म्युदीर्यते .. 6 .. यश्च तान्यपि सन्त्यज्य श्रौतान्येवाचरत्ययम् . कर्मी धर्मार्थकामानां स्थानं तुर्योऽभिधीयते .. 7 .. श्रौतान्यपि च यस्त्यक्त्वा सदौपनिषदानि वै . करोति श्रद्धया कर्माण्ययं मोक्षी तु पंचमः .. 8 .. यान्यौपनिषदानां स्युरविरोधीनि कर्मणाम् . श्रौतादीनि सुसंग्राह्यान्यमलानि मुमुक्षुभिः .. 9 .. कर्माण्युपनिषत्सु स्युर्ब्रह्मैकार्थासु वै कथम् . इति शंक्यन्नकुर्वन् हि विधिरस्ति जिजीविषेत् .. 10 .. ईशावास्यादिवेदान्तप्रोक्तान्यामरणादपि . कुर्वन्नेव विमुच्येत ब्रह्मवित्प्रवरोऽस्तु वा .. 11 .. यतयस्त्यक्तगार्हस्थ्या अपि स्वोचितकर्मभिः . आश्रमं पालयन्तः स्वं कैवल्यं प्राप्नुयुः परम् .. 12 .. कर्म प्रजाधनानां यस्त्यागः समभिधीयते . कामैकविषयत्वेन स यतेर्न विरुध्यते .. 13 .. संन्यासिनो हि कर्माणि नित्यानि विमलानि च . श्रेयोर्थानि विधीयन्ते परिव्राजेब्जजन्मना .. 14 .. अपेतकाम्यकर्माणो यतयोऽन्येऽपि वा जनाः . सद्यः क्रमेण वा मुक्तिमाप्नुयुर्नात्र संशयः .. 15 .. पंचमीं भूमिमारूढः ज्ञानोपासनकर्मभिः . शोकमोहादिनिर्मुक्तः सर्वदैव विराजते .. 16 .. न ज्ञानेन विनोपास्तिर्नोपास्त्या न विनेतरत् . कर्मापि तेन हेतुत्वं पूर्वपूर्वस्य कथ्यते .. 17 .. यद्वा यावन्न हि ज्ञानं तावन्नोपासनं मतम् . यावन्नोपासनं तावन्न ज्ञानं च कथंचन .. 18 .. ज्ञानं यावन्न कर्मापि न तावन्मुख्यमीर्यते . यावन्न कर्म तावच्च न ज्ञानं साधुसंमतम् .. 19 .. यावन्नोपासनं तावन्न कर्मापि प्रशस्यते . यावन्न कर्मोपास्तिश्च न तावत्सात्त्विकी मता .. 20 .. ज्ञानोपासनकर्माणि सापेक्षाणि परस्परम् . प्रयच्छन्ति परां मुक्तिं नान्यथेत्युक्तमेव ते .. 21 .. एतेषु साधनेष्वेकं त्रिषु यत्किंचिदत्र यः . त्यजेदसद्गुरूक्त्या स नाश्नुवीत परामृतम् .. 22 .. नानाविधानि ज्ञानानि नानारूपा उपास्तयः . नानाविधानि कर्माणि श्रुत्यन्तादिषु संविदुः .. 23 .. सम्बन्धस्तु त्रयाणां स्यादुचितः शिष्टवर्त्मना . निपुणैश्च सुविज्ञेयमनुबन्धचतुष्टयम् .. 24 .. अनुबन्धविरोधेन त्रयाणां चेत्समुच्चयः . कृतः स सद्यः प्राप्नोति तृप्तिं मानवपुंगवः .. 25 .. अनुबन्धपरिज्ञानं विना मुक्त्यै प्रयत्नवान् . न मुक्तिं विन्दते कोऽपि साधकादिविपर्ययात् .. 26 .. भोगाधिकारी मोक्षं चेत्फलमिच्छेत्कदाचन . अनुबन्धस्य विज्ञानं कथं नु स्यात्समंजसम् .. 27 .. अधिकारानुगुण्येन सम्बन्धः परिकीर्तितः . तत्सम्बन्धानुगुण्येन विषयश्च प्रकीर्तितः .. 28 .. विषयानुगुणं प्रोक्तं प्रयोजनमतो बुधैः . अनुबन्धाः सुविज्ञेया ज्ञानोपासनकर्मसु .. 29 .. वर्णाश्रमाणां सर्वेषामनुष्ठेयेषु कर्मसु . अविद्वान् संशयात्मा चेदनुवर्तेत पूर्वकान् .. 30 .. विद्वान् चेत्संशयात्माभूच्छास्त्रे स्वमतिनिश्चितम् . आचरेत्तु न शिष्टस्यप्यबुधस्य पितुर्मतम् .. 31 .. स्वकूटस्थबुधाचारः साधुसंविदितो यदि . विद्वानपि त्यजेत्स्वीयं तद्विरुद्धमसंमतम् .. 32 .. पूर्वाचारानुसरणं कर्ममात्रे नियम्यते . ज्ञानोपास्त्योस्त्वबाह्यत्वादन्यथाऽपि च युज्यते .. 33 .. पूर्वकेष्वपि सांख्येषु स्वस्य युज्येत योगिता . अन्यथाऽपि च नैतेन प्रत्यवायः कियानपि .. 34 .. यदि पूर्वविरोधेन कुर्यात्कर्माणि मानवः . स मूर्खो भवति क्षिप्रं प्रत्यवायी न संशयः .. 35 .. नैमित्तिकानामकृतौ काम्यानां च न कश्चन . प्रत्यवायोऽत्र वाऽमुत्र लोके भवितुमर्हति.. 36 .. नित्यानां त्वकृतावत्रामुत्र वा प्रत्यवायभाक् . भवेदवश्यकार्यत्वादाश्रमच्युतिहेतवे .. 37 .. न स्यादकरणं हेतुरभावात्मतया ततः . नित्याकरणहेतुः प्राक्कर्म चेत्प्रत्यवायकृत् .. 38 .. अकृतौ प्रत्यवायस्य श्रवणं व्यर्थमेव तत् . पूर्वकर्मफलादन्यफलस्यानवधारणात् .. 39 .. अतो नाभावता युक्ता नित्यकर्माकृतेर्यथा . निषिद्धाचरणं भावस्तथैवाकरणं मतम् .. 40 .. विहिताकरणस्यापि भावात्मत्वोररीकृतेः . आस्तिकत्वमिह प्राहुरन्यथा नास्तिकत्वतः .. 41 .. पूर्वकर्मफलस्यापि नित्याकरणकर्मणः . पापस्य दुःखहेतुत्वं पृथगेवाववधार्यते .. 42 .. अज्ञानाद्विहिते लुप्ते ज्ञानाद्वा कर्मणि स्वके . प्रायश्चित्ती भवेन्मर्त्यो लभेद्दुर्जन्म वा पुनः .. 43 .. बुद्धिपूर्वं त्यजन्नित्यमनुतापविवर्जितः . अनाश्रमी नरो घोरं रौरवं नरकं व्रजेत् .. 44 .. जीवन्मुक्तस्य नित्येषु यदि लुप्तानि कानिचित् . न तेन प्रत्यवायोऽस्ति कैश्चित्स्वाश्रमसिद्धितः .. 45 .. प्रायश्चित्तनिवर्त्यानि निषिद्धाचरणानि च . प्रायश्चित्तमकुर्वन्तमपि लिम्पन्ति नैव तम् .. 46 .. कर्म शुद्धमशुद्धं च द्विविधं प्रोच्यते श्रुतौ . तत्राशुद्धेन बन्धः स्यान्मोक्षः शुद्धेन देहिनाम् .. 47 .. अशुद्धं च तथा प्रोक्तं पुण्यं पापमिति द्विधा . परस्परं न बाधोऽस्ति तयोरत्राविरोधतः .. 48 .. सुखदुःखे समस्तस्य जन्तोर्याभ्यां प्रसिध्यतः . तयोर्न वशमागच्छेच्छुद्धमात्रेण संस्थितः .. 49 .. शुद्धं नित्यमनन्तं यत्सत्यं कर्म निगद्यते . नित्यशुद्धविमुक्तात्मसाक्षात्कारार्थकं विदुः .. 50 .. विशुद्धैः कर्मभिः शुद्धानीन्द्रियाणि भवन्त्यलम् . इन्द्रियेषु विशुद्धेषु मनः शुद्धं स्वतो भवेत् .. 51 .. शुद्धे मनसि जीवोऽपि विशुद्धो ब्रह्मणैकताम् . उपेत्य केवलानन्दं निष्कलं परमश्नुते .. 52 .. बाह्यमाभ्यन्तरं चेति शुद्धं कर्म द्विधोच्यते . बाह्यं स्नानादि नित्यं स्याद्ध्यानाद्याभ्यन्तरं परम् .. 53 .. अतः शुद्धेरशुद्धानां नाशो भवितुमर्हति . न शुद्धव्यतिरेकेण प्रयत्नान्तरमिष्यते .. 54 .. विशुद्धकर्मनिष्ठास्ते यतयोऽन्येऽपि वा जनाः . अत्रैव परिमुच्यन्ते स्वातन्त्र्येण परामृतात् .. 55 .. आरूढः पंचमीं भूमिं शुद्धेनैवावतिष्ठते . अतोऽत्र मतिमान्नित्यं पंचम्यभ्यासमाचरेत् .. 56 .. इन्द्रियाणि विशुद्धान्यप्यशुद्धानां विवर्जनात् . शुद्धानामप्यनुष्ठानाद्धीमांस्तानि न विश्वसेत् .. 57 .. अशुद्धेषु प्रवर्तेरन् पूर्ववासनया स्वतः . तेभ्यो नियम्य शुद्धेषु नित्यं तानि प्रवर्तयेत् .. 58 .. इन्द्रियाणां च मनसः प्रसादं शुद्धकर्मभिः . उपलभ्यापि दुर्बुद्धिरशुद्धेह प्रवर्तते .. 59 .. प्रसन्नमनसः स्वास्थ्यात्सुखं किंचित्प्रजायते . तावन्मात्रेण तृप्तस्तु क्रमेणाधः पतेन्नरः .. 60 .. तृप्तिरल्पसुखप्राप्तौ महानर्थैककारणम् . अतस्तृप्तिमनाप्यैव शुद्धं नित्यं समाचरेत् .. 61 .. यथा विषयभोगेषु विना तृप्तिं पुनः पुनः . प्रवर्तते तथा नित्यं यः शुद्धेषु स बुद्धिमान् .. 62 .. शुद्धं शुद्धेन वर्धेत शुद्धः शुद्धं ततो व्रजेत् . अशुद्धमप्यशुद्धेनाशुद्धोऽशुद्धं तथा नरः .. 63 .. यदेन्द्रियमनःप्राणाः शान्ताः सुप्ताविवाभवन् . शुद्धाशुद्धोभयातीतस्तदा तृप्तिं परां व्रजेत् .. 64 .. यावन्नेन्द्रियसंशान्तिर्यावन्न मनसोऽप्ययः . यावन्न प्राणशान्तिश्च तावच्छुद्धं समाचरेत् .. 65 .. परस्परोपयोगित्वाद्बाह्याभ्यन्तरशुद्धयोः . वियोगो नैव कार्योऽत्र बुधैरादेहमोचनात् .. 66 .. यः शुद्धपक्षो हंसः स ऊर्ध्वं गच्छति चाम्बरे . अशुद्धपक्षः श्येनस्तु व्योमगोऽपि पतत्यधः .. 67 .. छिन्नैकपक्षो हंसोऽपि नोर्ध्वं गन्तुमितोऽर्हति . अतः शुद्धद्वयं मुख्यं साधनं मुक्तये विदुः .. 68 .. यद्यप्याभ्यन्तरं शुद्धं बाह्यशुद्धनिवर्तकम् . भवत्येतेन साम्यं न तयोरिति च केचन .. 69 .. तथाऽपि बाह्यविलयसमकाललयात्परम् . आभ्यन्तरं समं तेन बाह्येन स्यात्स्वकर्मणा .. 70 .. आभ्यन्तरं च तच्छुद्धं कर्म द्विविधमुच्यते . सम्प्रज्ञातसमाध्याख्यमसम्प्रज्ञातनाम च .. 71 .. जीवन्मुक्तेः पुरावृत्तमाद्यं कर्म स्वमानसम् . पुरा विदेहमुक्तेस्तु वृतमन्यत्स्वमानसम् .. 72 .. मानसत्वात्समाधेश्च कर्मत्वोक्तिर्न दूष्यते . अनन्यविषयत्वाच्च तत्फलं नैव नश्वरम् .. 73 .. अन्तःशुद्धिर्बहिःशुद्धिं यथा नॄणामपेक्षते . बहिःशुद्धिस्तथैवान्तःशुद्धिं च नियमेन हि .. 74 .. यस्य कर्मसु शुद्धेष्वप्यौदासीन्यं विजायते . तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता .. 75 .. विरोधो जायते यस्य ज्ञानकर्मसमुच्चये . तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता .. 76 .. यः श्रौतं कर्म हित्वान्यत्तान्त्रिकं समुपाश्रयेत् . तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता .. 77 .. यश्चान्तरं च तत्कर्म मन्यते मन्दगोचरम् . तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता .. 78 .. अशुद्धकर्मनिष्ठः सन् शुद्धं निन्दति यः सदा . तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता .. 79 .. शुद्धं पश्यति यः शान्तमक्षिरोगीव भास्करम् . तस्यैव जन्मसांकर्यमनुमेयं विपश्चिता .. 80 .. विशुद्धवंशप्रभवं महामतिं विशुद्धबाह्यान्तरकर्मभास्वरम् . विशुद्धवेदान्तरहस्यवेदिनं विद्वेष्टि यः संकर एव नेतरः .. 81 .. अशुद्धवंशप्रभवं सुदुर्मतिं स्वशुद्धकर्मद्वयनष्टतेजसम् . अशुद्धतन्त्रार्थविदं नराधमं यः श्लाघते संकर एव नेतरः .. 82 .. इति सूर्यगीतायां द्वितीयोऽध्यायः .. \medskip .. अथ तृतीयोऽध्यायः .. अथातः सम्प्रवक्ष्यामि ममान्तर्यामिणं शिवम् . यः सर्वकर्मणां साक्षी निर्लेपः प्रभुरीश्वरः .. 1 .. त्रिनेत्रं नीलकण्ठं यं साम्बं मृत्युंजयं हरम् . ध्यात्वा संसृतिमोक्षः स्यात्तं नमामि महेश्वरम् .. 2 .. सर्वेषां कर्मणामेकः फलदाता य उच्यते . स एव मृड ईशानः सर्वज्ञः सर्वशक्तिमान् .. 3 .. यस्य स्मरणमात्रेण निवर्तन्तेऽखिलापदः . सम्पदश्चेह लभ्यन्ते सोऽन्तर्यामी शिवो हरः .. 4 .. येनैव सृष्टमखिलं जगदेतच्चराचरम् . यस्मिंस्तिष्ठति नश्यत्यप्येष एको महेश्वरः .. 5 .. यं नमन्ति सुराः सर्वे स्वस्वाभीष्टप्रसिद्धये . स्वातन्त्र्यं यस्य सर्वत्र सोऽन्तर्यामि महेश्वरः .. 6 .. उमार्धविग्रहः शम्भुः त्रिनेत्रः शशिशेखरः . गंगाधरो महादेवः सोऽन्तर्यामि दयानिधिः .. 7 .. श्रुतिस्मृतिपुराणेषु यस्यैवाधिक्यमिष्यते . यस्याधिक्यस्मृतेर्मुक्तिः सोऽन्तर्यामी पुरातनः .. 8 .. यन्नामजपमात्रेण पुरुषः पूज्यते सुरैः . यमाहुः सर्वदेवेशं सोऽन्तर्यामी गुरूत्तमः .. 9 .. यदाख्यामृतपानेन संतृप्ता मुनयोऽखिलाः . न वाञ्छन्ति महाभोगान् सोऽन्तर्यामी जगत्पतिः .. 10 .. अरुण उवाच \- सद्गुरो भास्कर श्रीमन् सर्वतत्त्वार्थकोविद . श्रुतिस्मृतिपुराणेषु ह्यन्तर्याम्यन्यथा श्रुतः .. 11 .. सत्यं ज्ञानमनन्तं यत्प्रसिद्धं ब्रह्म निष्कलम् . निर्गुणं निष्क्रियं शान्तं केवलं सर्वगं परम् .. 12 .. तदेव सर्वान्तर्यामी श्रुतं सर्वान्तरत्वतः . वरेण्यं सवितुस्ते च गायत्र्यां तद्धि कथ्यते .. 13 .. अशरीरस्य तस्यैव ह्यादिमध्यान्तवर्जनात् . आकाशवद्विभूतेन सर्वान्तर्यामितोचिता .. 14 .. शिवस्य सशरीरस्य साम्बस्य सगुणस्य तु . अविभुत्वेन सा नैव युज्यते भास्कर प्रभो .. 15 .. सगुणैकप्रधानैश्च विशिष्टाद्वैतवादिभिः . कैश्चिद्ब्रह्महरीशानामन्तर्यामित्वमुच्यते .. 16 .. सर्वज्ञत्वादिधर्माणां समत्वं च त्रिमूर्तिषु . मत्वैवोपासते विप्राः ते गायत्रीपरायणाः .. 17 .. केचिद् द्रुहिण एव स्यादन्तर्यामी वाक्पतिः . नान्यौ हरिहरौ कर्मप्रसिद्धेरिति वै विदुः .. 18 .. केचित्तु विष्णुरेव स्यादन्तर्यामी रमापतिः . न विधीशौ परोपास्तिप्रसिद्धेरिति वै विदुः .. 19 .. केचिच्च शिव एकः स्यादन्तर्यामी ह्युमापतिः . नान्यौ ब्रह्महरी ज्ञानप्रसिद्धेरिति संविदुः .. 20 .. त्वदुक्तरीत्या त्वाधिक्यं ज्ञानोपासनकर्मसु . कर्मणोऽवगतं तेन विधेरेव प्रसिध्यति .. 21 .. एष पक्षः समीचीनस्तव नैव भविष्यति . तस्मादनिश्चितार्थं मां कुरुष्वासंशयं प्रभो .. 22 .. सूर्य उवाच \- सम्यक्पृष्टं त्वया धीमन्नरुण शृणु सादरम् . वक्ष्यामि निश्चितार्थं ते श्रुतिस्मृत्यादिभिः स्फुटम् .. 23 .. अन्तर्यामी द्विधा प्रोक्तः सगुणो निर्गुणोऽपि च . चरस्य केवलं त्वाद्यश्चरस्यान्योऽचरस्य च .. 24 .. अहं हि चर एवास्मि मदन्तर्यामिणावुभौ . गायत्र्यां चावगन्तव्यौ देवौ सगुणनिर्गुणौ .. 25 .. निर्गुणश्चावगन्तव्यः सगुणद्वारतोऽखिलैः . अतोऽब्रुवं शिवं साक्षान्मदन्तर्यामिणं तव .. 26 .. कारणत्वं यथा सिद्धं ब्रह्मणः परमात्मनः . यथा शिवस्य साम्बस्य कार्यत्वं च सतां मतम् .. 27 .. तथा शिवस्य हेतुत्वं विष्णोः कार्यत्वमप्यथ . विष्णोश्च हेतुतां तद्वद्विधेर्विद्धि च कार्यताम् .. 28 .. ब्रह्मा विष्णुः शिवो ब्रह्म ह्युत्तरोत्तरहेतवः . इति जानन्ति विद्वांसो नेतरे मायया वृताः .. 29 .. विशिष्टाद्वैतिनो वाऽन्ये सगुणैकाभिमानिनः . अशरीरानभिज्ञत्वान्मायापरवशा ध्रुवम् .. 30 .. सर्वज्ञत्वादिधर्माणां कथं साम्यं त्रिमूर्तिषु . त्रयाणां च गुणानां हि वैषम्यं सर्वसंमतम् .. 31 .. गुणत्रयवशात्तेषां वैषम्यं विद्धि सुस्थितम् . ब्रह्मा हि राजसः प्रोक्तो विष्णुस्तामस उच्यते .. 32 .. रुद्रः स सात्त्विकः प्रोक्तः मूर्तिवर्णैश्च तादृशाः . चित्स्वरूपानुभूत्या च तारतम्यं निगद्यते .. 33 .. निर्विशेषपरब्रह्मानन्यत्वेन तु ते समाः . तथाऽपि शिवशब्दस्य परब्रह्मात्मकत्वतः .. 34 .. साक्षिणा निर्विकारेण चिन्मात्रेण महात्मना . सदाशिवेन नित्येन केवलेन समो न हि .. 35 .. साम्बस्य चन्द्रचूडस्य नीलकण्ठस्य शूलिनः . उत्कर्षोऽस्ति स्वतःसिद्धः किं मया प्रतिपाद्यते .. 36 .. आदौ मां जनयामास ब्रह्मा साक्षाच्चतुर्मुखः . यथा तथा विरिंचिं तं श्रीमान्नारायणो हरिः .. 37 .. यतोऽभवन्महाविष्णुर्ममारुण पितामहः . ततो मे सुप्रसिद्धभूत्सूर्यनारायण अभ्धा .. 38 .. नैतेन सकलेशस्य प्रपितामहतावशात् . सर्वोत्कृष्टत्वसंसिद्ध्या लुप्यते ह्यान्तरात्मना .. 39 अथ वा योगवृत्या स्याच्छिवो नारायणाभिधः . तद्दृष्टिर्मयि कर्तव्योपासकरिति सन्मतम् .. 40 .. कर्मोपासनबोधेषु ब्रह्मविष्णुशिवाः क्रमात् . प्रसिद्धा इति संत्यज्य धियं शृणु वचो मम .. 41 .. त्रिषु त्रयः प्रसिद्धाः स्युस्तारतम्येन चारुण . काम्यकर्मप्रधानोऽस्ति स्वयंभूश्चतुराननः .. 42 .. नैमित्तिकप्रधानस्तु विष्णुः कमललोचनः . नित्यकर्मप्रधानः स शिवः साक्षात्त्रिलोचनः .. 43 .. मूर्त्युपास्तौ विधिमुख्यस्त्वंशोपास्तौ हरिर्मतः . निरंशोपासने मुख्यो नीलकण्ठो हरो मतः .. 44 .. ज्ञाने श्रवणजे ब्रह्मा विज्ञाने मननोदिते . विष्णुः स सम्यग्ज्ञाने तु निदिध्यासनजे शिवः .. 45 .. अत्रैवं सति कस्याभूदाधिक्यमरुणाधुना . त्वमेव सम्यगालोच्य विनिश्चिनु महामते .. 46 .. पुरा कश्चिन्महाधीरः शिवभक्ताग्रणीर्द्विजः . शिवाख्याजपसंसक्तश्चचार भुवि निस्पृहः .. 47 .. स्वाश्रमाचारनिरतो भस्मरुद्राक्षभूषणः . सर्वशास्त्रार्थतत्त्वज्ञः कामक्रोधादिवर्जितः .. 48 .. शमादिषट्कसम्पन्नः शिवभक्तजनादरः . शिवस्य वैभवं स्मृत्वा श्रुतिस्मृतिपुराणगम् .. 49 .. सर्वेश्वरस्य साम्बस्य त्रिनेत्रस्य दयानिधेः . सदाशिवस्य माहात्म्यं स्वत एवेदमब्रवीत् .. 50 .. पश्वादिभ्यो वरिष्ठाः क्षितिगतमनुजास्तेभ्य एवेन्द्रमुख्यः देवास्तेभ्यो विधाता हरिरपि च ततः शङ्करो यस्त्रिनेत्रः . नान्योऽस्माच्छंकरात्तु श्रुतिषु निगदितो वा वरिष्ठः समो वा सर्वान्विष्ण्वादिकांस्तं न हि वयमधुना नूनमेवाश्रयामः .. 51 .. मूलाधारे गणेशस्तदुपरि तु विधिर्विष्णुरस्मात्ततोऽयं रुद्रस्थाने चतुर्थे श्रुतिरपि च तथा प्राह शान्तं चतुर्थम् . अस्मादन्यः शिवोऽस्ति त्रिपुरहर इतो वा सदाद्यः शिवोऽस्ति स्वस्थोऽयं द्वादशान्तप्रबलनटनकृच्चापि साक्षात्सभेशः .. 52 .. रौद्री शक्तिस्तथा स्यादयमपि च हरिः शाक्त एवं विरिंचो मन्तव्यो वैष्णवोऽमी सनकमुखमहाब्राह्मणा ब्राह्मणाश्च . तस्मादेवं विभक्ते न हि भवति हरेरंशितांशांशिभावे साक्षादप्यत्र नित्यं परमशिवमहं चांशिनं तं नमामि .. 53 .. शम्भोरन्यन्न पश्याम्यहमिह परमे व्योम्नि सोमाच्छ्रुतौ वा यस्यैवैतेन भासा जगदखिलमिदं भासते चैत्यरूपम् . यच्छीर्षाङ्घ्री दिदृक्षु द्रुहिणमुररिपु सर्वशक्त्याप्य दृष्ट्वा खेदन्तौ जग्मतुस्तं परमशिवममुं त्वां विना कं नु वन्दे .. 54 .. यं विष्णुर्नावपश्यत्यखिलजनभयध्वंसकं काशिकायां लिंगं चोपास्त इत्यप्यधिकभसितरुद्राक्षसंभूषितः सन् . जाबालेये बृहत्यप्यथ हरिजनिता श्रूयते सोम एकः पायाच्छ्रुत्यन्तसिद्धो जनिमृतिभयभृत्संसृतेस्तारको माम् .. 55 .. मध्ये को वाऽधिकः स्याद्द्रुहिण हरिहराणामिति प्रश्नपूर्वं ब्रह्मादौ पैप्पलादं खलु वदति महान्रुद्र एवाधिकः स्यात् . इत्युक्त्वा शारभाख्ये श्रुतिशिरसि नमश्चास्तु रुद्राय तस्मै स्तुत्वैवं ध्येयमाह त्रिपुरहरमुमाकांतमेकं भजेऽहम् .. 56 .. ध्याता रुद्रो रमेशो हरिरपि तु तथा ध्यानमेकः शिवस्तु ध्येयोऽथर्वश्रुतेः सा निखिलरसवती या समाप्ता शिखाभूत् . ध्येयश्चिन्मात्र एकः परमशिव इतो वा चिदंदशत्व\- मस्य ध्यातुः स्यान्न त्वमुष्य प्रकृतिभवमनोवृत्तिरूपस्य विष्णोः .. 57 .. एको रुद्रो महेशः शिव इति च महादेव एवैष सर्व व्यापी यः श्रूयतेऽस्मिंच्छ्रुतिशिरसि तथाथर्वशीर्षाभिधे च . देवाः सर्वे यदन्तस्थितिजुष इह ते विष्णुपूर्वास्ततोन्यः को वाऽस्याद्व्यापकोऽस्मान्निरतिशयचिदाकाशरूपान्महेशात् .. 58 .. नाभौ ब्रह्माणमुक्त्वा हरिमपि हृदये रुद्रमेनं भ्रुवोस्त\- न्मध्ये श्रुत्यन्त एवं प्रणवविवरणे नारसिंहाभिधे च . विज्ञेयः सोऽयमात्मा शिव इति च चतुर्थोऽद्वितीयः प्रशान्तश्चेत्याहान्ते प्रजेशस्त्रिदशपरिपदस्तत्स ईशः प्रपूज्यः .. 59 .. कैवल्यं प्राप्नुयात्कः पुरुष इह शिवं केवलं त्वां विहाय स्वामिन्नीशं तथान्यं जगति सदसतोरत्र विष्णोर्विधेर्वा . चिन्मात्रः प्रत्यगात्मा त्वमसि खलु सदा पूर्व एकः शिवोऽत\- स्त्वामेवैकं भजेऽहं सततमपि जगत्साक्षिणं निर्विशेषम् .. 60 .. सूर्य उवाच \- एवं शिवस्य माहात्म्ये सर्वश्रुत्यन्तनिश्चिते . उद्भवेत्संशयः कस्य को मुच्येत संशयात् .. 61 .. अतोरुण महाप्राज्ञ मुख्यान्तर्यामिणं मम . त्रिनेत्रं भज कैवल्यसंसिध्यै परमेश्वरम् .. 62 .. .. इति सूर्यगीतायां तृतीयोऽध्यायः .. \medskip .. अथ चतुर्थोऽध्यायः .. सूर्य उवाच \- अथातः सम्प्रवक्ष्यामि तस्यान्तर्यामिणो गुरोः . जगत्सृष्ट्यादिकर्माणि लीलारूपाणि सुव्रत .. 1 .. आदौ जगत्ससर्जेदं पंचीकरणकर्मणा . यः स ईशो महामायः सर्वज्ञः सर्वशक्तिमान् .. 2 .. चतुर्विधेषु भूतेषु निजमायावशीकृतान् . जीवान् प्रवेशयित्वाननुप्रविवेश स्वयं वशी .. 3 .. लीलारूपमपीदं च कर्म तस्य महेशितुः . प्रारब्धकर्मजं ज्ञेयमाधिकारिकतावशात् .. 4 .. स ह्यादिकारिकः श्रेष्ठः पूर्वं जीवत्वमागतः . समुच्चयादभूदीशो ज्ञानोपासनकर्मणाम् .. 5.. प्राक्कल्पाधिकृतो देवः स्वारब्धक्षपणात्स्वयम् . अपहाय निजां मायां प्राप्तवान् परमं पदम् .. 6 .. अथ तामाश्रितो जीवः कल्पादौ पूर्ववत्क्रमात् . सृष्ट्वा सर्वाधिकारी सन् जगत्पाति च हन्ति च .. 7 .. क्रियमाणतया तेन नियमेनैव कर्मणाम् . त्रयाणां तस्य कर्मित्वमीशस्याप्युपपद्यते .. 8 .. जीवन्मुक्तसमानत्वं यतस्तस्यावगम्यते . अतः प्रारब्धकर्मित्वं अवश्यं तस्य सिध्यति .. 9 .. ब्रह्मवित्त्वं हि तस्य स्यान्न तु ब्रह्मत्वमीशितुः . सृष्ट्यादिकर्मकर्तृत्वदर्शनान्माययाऽपि वा .. 10 .. जीवसृष्ट्यादिकर्तृत्वं ब्रह्मणोऽपि वर्तते . तथापि पूर्वकर्मित्वं तस्य न श्रूयते क्वचित् .. 11 .. कर्मणः प्रागभावत्वाद्भावत्वाद्ब्रह्मणो विभोः . पूर्वकर्मवतो हि स्यात्कर्म प्रारब्धसंज्ञितम् .. 12 .. सृष्ट्यादिकर्मबद्धत्वे तस्य मायावशत्वतः . वश्यमायत्ववचनं व्यर्थमेवेति चेन्न च .. 13 .. स्वाधिकारावसने हि कैवल्यं नोपरुध्यते . अतस्तस्य प्रसिद्धं तद्वश्यमायत्वमर्थवत् .. 14 .. स्थितौ तु तस्य मायित्वं कामित्वादिवदिष्यते . न धनित्वादिवत्कर्म पारवश्यान्निरन्तरम् .. 15 .. जाग्रद्वत्सृष्टिकर्म स्यात्स्वप्नवत्स्थितिकर्म च . जगत्प्रलयकर्म स्यात् सुप्तिवत्तस्य मायिनः .. 16 .. अवस्थात्रयवत्त्वेन कर्मत्रितयवत्तया . शरीरत्रयवत्त्वेन जीवः सोऽपीति केचन .. 17 .. तदयुक्तं पुरा जीवोऽप्यद्य ब्रह्मात्मवित्तया . सर्वज्ञत्वादिसम्पत्त्या स हि जीवविलक्षणः .. 18 .. जीवन्मुक्तसमानत्वान्न कर्मत्रयमीशितुः . प्रारब्धमात्रबद्धत्वादधिकारवशादिह .. 19 .. अधिकारावसाने तद्ब्रह्मत्वं सम्भविष्यति . इति वेदान्तसिद्धेऽर्थे व्यभिचारः कुतो भवेत् .. 20 .. ब्रह्मैवैकमकर्मोक्तं श्रुतिभिः स्मृतिभिश्च तत् . ईशस्य कर्मतोक्तिस्तु श्रूयते ह्यौपचारिकी .. 21 .. स कर्मत्वेऽपि तस्य स्यात्कर्ममोचकतेशितुः . संचितागामिहीनत्वात्सर्वज्ञत्वाच्च सत्तम .. 22 .. ईश्वरब्रह्मणोर्भेदं सकर्माऽकर्मतादिभिः . सुप्रसिद्धमपह्नोतुं कः समर्थोऽस्ति मानतः .. 23 .. ईश्वरस्याप्यकर्मत्वं यदि ब्रूयान्निरंकुशम् . स द्वैती न कदाप्यस्मात्संसारान्मुक्तिमाप्नुयात् .. 24 .. यतस्तत्पदवाच्योऽर्थः स हेय इति कथ्यते . अतस्तस्य न नित्यत्वं नाकर्मत्वं च युज्यते .. 25 .. अनध्यस्तात्मभावेन न देहेनैव कश्चन . व्याप्रीयेत ततश्च स्याद्देहीशो ध्यानसंयुतः .. 26 .. स्वदेहेऽपीश्वरस्यास्ति नाध्यासः पारमार्थिकः . प्रातिभासिकमाश्रित्य स्रष्टृत्वादि निगद्यते .. 27 .. देहाध्यासस्य सत्यस्य न कदाप्यस्ति संगतिः . प्रागीशदेहाभावेन देहाभावेन चाऽप्यये .. 28 .. जगत्प्रलयकाले स निर्व्यापारोऽपि सुप्तवत् . अध्यासबीजवत्त्वेन पुनः सृष्टौ प्रवर्तते .. 29 .. चतुर्युगसहस्रान्ते विधातुर्हि निशोच्यते . तदा सुप्तस्य तस्यापि जीवस्येव सबीजता .. 30 .. तथा विष्णोर्युगाः प्रोक्तास्तस्माच्छतगुणाधिकाः . तथा शिवस्य तस्माच्च विष्णोः शतगुणाधिकाः .. 31 .. एवं कालैरवच्छिन्नांस्तारतम्येन जीववत् . ईश्वरांस्तान् कथं ब्रूयां देहकर्मादिवर्जितान् .. 32 .. व्यष्टिदेहत्रयं स्वीयं मत्वा जीवत्रयं यथा . पारमार्थिकसंसारनिबद्धं कर्मितामगात् .. 33 .. समष्टिदेहत्रितयं तथा मत्वेश्वरत्रयम् . प्रातिभासिकसंसारनिबद्धं कर्मितामगात् .. 34 .. शुद्धसत्त्वप्रधानायां मायायां प्रतिबिम्बितः . ईश इत्युच्यते तस्य निरुपाधिकता कथम् .. 35 .. औपाधिकस्य नित्यत्वं कथं वाच्यं मनीषिभिः . अनित्यस्य च नैष्कर्म्यं कथं भवितुमर्हति .. 36 .. ब्रह्मण्यारोपितो भ्रान्तैरीशाख्यः सर्वसृष्टिकृत् . आत्मयोगिभिरभ्रान्तैः स भवत्यवरोपितः .. 37 .. अविद्यातिमिरान्धस्य स्थाणौ चोरवदीश्वरः . प्रतिभाति परब्रह्मण्यमले स्वात्मरूपिणि .. 38 .. सद्यो मुमुक्षुदृष्ट्या हि नेश्वरस्यास्ति सत्यता . अतो विवर्तवादोऽयं सुतरामुपयुज्यते .. 39 .. परिणामेऽप्यनित्यत्वसंसिद्धेरीश्वरस्य च . अद्वैतब्रह्मनिष्ठत्वं श्रोतुर्जीवस्य सम्भवेत् .. 40 .. अधिकारिविभेदेन वादास्ते मतात्रयः . तत्रोत्तमाधिकारी स्याच्छृण्वन्नीशे विवर्तताम् .. 41 .. जीवे तु परिणामित्वं शृण्वन्नेवोत्तमोत्तमः . कीटवद्भृङ्गरूपेण परिणामे विमोक्षतः .. 42 .. जीवस्येश्वरताऽवाप्तौ क्रममुक्तिर्हि सिध्यति . अतोऽस्य सद्यो मुक्त्यर्थं ब्रह्मतावाप्तिरीर्यते .. 43 .. तुरीयः पंचमो वाऽऽस्तामीश्वरः षष्ठ एव वा . तस्मादतीतं ब्रह्मेति सिद्धान्ते कोऽनुसंशयः .. 44 .. ईश्वरे तिष्ठति ब्रह्म ब्रह्मणीशश्च तिष्ठति . अत एकत्वमेव स्याद्द्वयोरिति न तर्क्यताम् .. 45 .. ब्रह्मण्येवेश्वरः प्रोक्तो न तु ब्रह्मेश्वरे क्वचित् . विभोरविभुसंस्थत्वासंभवात्परमात्मनः .. 46 .. ब्रह्मक्षत्रमुभे यस्य श्रुत्या भवत ओदनः . यस्योपसेचनं मृत्युः स यत्र ब्रह्मणीर्यते .. 47 .. तदेतादृशमित्यत्र को वेदेदन्तयाव्ययम् . अखण्डं निर्गुणं ब्रह्म निराधारं परं महत् .. 48 .. परब्रह्मांशभूतोऽपि परमः पुरुषोत्तमः . ईश्वरादधिकः प्रोक्तः किं पुनर्ब्रह्म केवलम् .. 49 .. कारणं जगतामीशो जीवानां ब्रह्म कारणम् . एवं सतीशब्रह्मैक्यं व्यवहारे कथं भवेत् .. 50 .. ईशस्य कर्मितायां हि पुण्यं पापं च संभवेत् . सुखं दुःखं च तेनैव जीवत्वमिति चेच्छृणु .. 51 .. ईशः प्रवर्तते पुण्यपापयोर्लोकसंग्रहात् . तथाऽपि सुखदुःखे स्तो नैवात्मज्ञानवत्तया .. 52 .. भ्रूणहत्यादिपापानि ह्यकरोद्विष्णुरीदृशः . न तैर्दुःखमभूत्तस्य सम्प्राप्तं पारमार्थिकम् .. 53 .. लोकक्षेमार्थकत्वेन तत्कृताघस्य निन्द्यता . न वाच्या न च तेनास्ति जीवत्वं तस्य सर्वथा .. 54 .. ऋगादिवेदकर्ताऽपि स यथोक्तं समाचरेत् . अन्यथा सम्प्रसज्येत ह्यप्रामाणिकतेशितुः .. 55 .. संसिद्धे शास्त्रकर्तृत्वे न कारयितृता वचः . व्यर्थमेवेति चेन्नैष दोष एव विचारणे .. 56 .. जीवस्य कर्तृतायां हि स्यात्कारयितृतेशितुः . शास्त्रस्य कर्मतायां तु महेशस्यास्ति कर्तृता .. 57 .. नैतेन शास्त्रयोनित्वं निर्गुणस्यैव हीयते . निर्गुणोद्भूतशास्त्रस्य सगुणाद्व्यक्तिदर्शनात् .. 58 .. उपचर्यत ईशस्य गुणिनः शास्त्रयोनिता . यद्वाऽस्तामुभयोर्वेदवेदान्ताभ्यां च बीजता .. 59 .. न चैतेनास्ति कर्मित्वसाम्यं ब्रह्मेशयोस्तयोः . कर्तुश्च कृतकर्तुश्च भेदोऽस्ति स्पष्ट एव हि .. 60 .. कर्तृत्वं यस्य संसिद्धं कर्मित्वं तस्य सिद्ध्यति . इत्यत्र संशयः को वा तद्ब्रह्मेशौ च कर्मिणौ .. 61 .. इति चेत्कर्मितेशस्य कामित्वादिवदिष्यते . ब्रह्मणोऽपि तु कर्मित्वं धनित्वादिवदित्यतः .. 62 .. परतन्त्रो महेशः स्यात्स्वतन्त्रं ब्रह्म निर्गुणम् . आधाराधेयभावेन कार्यकारणतया द्वयोः .. 63 .. कर्मित्वे ब्रह्मणः सिद्धे कथं नैर्गुण्यमीर्यते . इति चेन्नैष दोषोऽस्ति मायागुणविवर्जनात् .. 64 .. अदृश्यादिभिर्विद्यागुणैरानन्दतादिभिः . सगुणव्यपदेशः स्याद्ब्रह्मणस्त्विष्ट एव सः .. 65 .. जगत्संसारकर्तृत्वं यथा जीवेशयोर्मतम् . तथा जीवेशकर्तृत्वं परस्य ब्रह्मणो मतम् .. 66 .. ब्रह्मणोऽन्यो न कर्ताऽस्ति प्राक्कर्मादिविवर्जनात् . अनाद्यनन्तं ब्रह्मैकमकर्माकर्तृ हीर्यते .. 67 .. कालत्रयेऽप्यकर्तृत्वं ब्रह्मणः सम्मतं यदि . जीवेशरचना न स्यात् जगत्संसारयोरपि .. 68 .. प्रत्यक्षसिद्धा रचना कर्तारं समपेक्षते . अतोऽद्य कर्मकर्तृत्वाद्ब्रह्मणः कर्मितोचिता .. 69 .. कर्मित्वे ब्रह्मणोऽप्येवं किं वाच्यं ब्रह्मवेदिनः . ब्रह्मीभूतो न कर्मी स्यादित्येतच्च न सिद्ध्यति .. 70 .. यादृशं ब्रह्म निर्णीतं तद्भूतोऽपि च तादृशः . इति निर्णय एव स्याद्युक्तेरपि समंजसः .. 71 .. कालत्रयेऽप्यकर्मित्वमकर्तृत्वमकालता . कस्य चिद्ब्रह्मणोऽन्यस्य नीरूपस्यास्ति वस्तुनः .. 72 .. तत्र कालत्रयातीतं नेह ज्ञेयं विवक्षितम् . प्रमेयत्वप्रमाणत्वप्रमातृत्वादिवर्जनात् .. 73 .. ये तु ब्रह्मेशजीवाः सम्प्रोक्ताः कर्तृत्वसंयुताः . विद्यया मायया ते हि कर्मिणोऽविद्ययापि च .. 74 .. कर्मिषु त्रिषु चोक्तेषु ब्रह्मणः श्रैष्ठ्यदर्शनात् . अकर्मत्वं श्रुतिस्मृत्योः प्रोच्यते युक्तमेव तत् .. 75 .. एतेन कर्मिणः श्रैष्ठ्यं संसिद्धमिति ये विदुः . औदासीन्यं न तेषां स्याच्छ्रुतिस्मृत्युक्तकर्मसु .. 76 .. ज्ञानादुपास्तिरुत्कृष्टा कर्मोत्कृष्टमुपासनात् . इति यो वेद वेदान्तैः स एव पुरुषोत्तमः .. 77 .. इति सूर्यगीतायां चतुर्थोऽध्यायः .. 4 .. \medskip अथ पञ्चमोऽध्यायः .. सूर्य उवाच \- अथातः सम्प्रवक्ष्यामि कर्मिश्रेष्ठस्य लक्षणम् . यच्छ्रुत्वा नैव भूयोऽन्यच्छ्रोतव्यं तेऽवशिष्यते .. 1 .. यस्य देहः स्वकीयोऽपि सर्वथा न प्रतीयते . नेन्द्रियाणि च सर्वाणि स कर्मिश्रेष्ठ उच्यते .. 2 .. यस्य प्राणाः प्रशान्ताः स्युर्मन आदीनि च स्वयम् . अव्यक्तान्तानि सर्वाणि स कर्मिश्रेष्ठ उच्यते .. 3 .. बालोन्मत्तपिशाचादि चेष्टितान्यपि यत्र नो . निष्ठाऽजगरवद्यस्य स कर्मिश्रेष्ठ उच्यते .. 4 .. नाहंभावश्च यस्यास्ति नेदंभावश्च कुत्रचित् . सर्वद्वन्द्वविहीनात्मा स कर्मिश्रेष्ठ उच्यते .. 5 .. प्राग्बद्धोऽहं विमुक्तोऽद्येत्येवं यस्य स्मृतिर्न च . नित्यमुक्तस्वरूपः सन् स कर्मिश्रेष्ठ उच्यते .. 6 .. विदेहमुक्तो यः प्रोक्तो वरिष्ठो ब्रह्मवेदिनाम् . अरूपनष्टचित्तासुः स कर्मिश्रेष्ठ उच्यते .. 7 .. कर्माणि यस्य सर्वाणि वासनात्रयजानि च . अभवन्नपशान्तानि स कर्मिश्रेष्ठ उच्यते .. 8 .. कर्माणि कर्मभिः शुद्धैरशुद्धान्युपमृद्य यः . स कर्मब्रह्ममात्रोऽभूत् स कर्मिश्रेष्ठ उच्यते .. 9 .. ज्ञानिनामपि यः श्रेष्ठः सप्तमीं भूमिकां गतः . उपासकानां यश्चैकः स कर्मिश्रेष्ठ उच्यते .. 10 .. यः सर्वैः पीडितोऽपि स्यान्निर्विकारोऽपि पूजितः . सुखदुःखे न यस्य स्तः स कर्मिश्रेष्ठ उच्यते .. 11 .. यः सर्वैर्मनुजैः पूज्यो यः सर्वैश्च सुरासुरैः . ब्रह्मविष्णुशिवैर्यश्च स कर्मिश्रेष्ठ उच्यते .. 12 .. त्यक्त्वा कर्माणि सर्वाणि स्वात्ममात्रेण तिष्ठतः . कथं कर्मित्वमित्येवं मा शंकिष्ठा महामते .. 13 .. कर्मणां फलमेषा हि स्वात्ममात्रेण संस्थितिः . अतः सफलकर्मैष कर्मिश्रेष्ठो भवेद्ध्रुवम् .. 14 .. ज्ञानेन ज्ञायते यद्वा उपास्त्या चोपलभ्यते . तत्स्थिरं प्राप्यतेऽनेन karmaNA.Ato.asya कर्मिता .. 15 .. देहेऽस्मिन् वर्तमानेऽपि देहस्मृतिविवर्जनात् . विदेहमुक्त इत्युक्तः कथं कर्मीति चेच्छृणु .. 16 .. देहविस्मृतिमत्त्वेऽपि कर्मदेहे स्थितत्वतः . अन्यदृष्ट्याऽस्य देहित्वात्कर्मित्वमुपपद्यते .. 17 .. देहस्थत्वादपूर्णः स्यादिति शक्यं न किंचन . तटाकमप्रकुंभस्थं जलं पूर्णं हि दृश्यते .. 18 .. प्रारब्धकर्ममुक्तोऽपि भोगान्मुक्तोऽपि चाखिलात् . कर्माकार्ये स्थितः कर्मी देहे स्याद्भोगसाधने .. 19 .. साधने सति देहेऽपि साध्यो भोगो न सिध्यति . देहविस्मृतिमत्त्वेन देहहीनसमत्वतः .. 20 .. आहिताग्नित्वसंसिद्ध्यै ज्योतिष्टोमे कृतेऽपि च . यथा न स्वर्गमाप्नोति निष्कामः पुरुषर्षभः .. 21 .. जाग्रस्वप्नसुषुप्त्यात्मसन्धित्रयकृतामृतः . सर्वसन्ध्यादिरहितः सन्धिभिर्वन्द्यते सदा .. 22 .. यः सर्वकर्मभिर्वन्द्यो नित्यं सर्वैरकर्मिभिः . स कर्मिप्रवरोऽकर्मिप्रवरश्चेति कथ्यते .. 23 .. सर्वसाम्यमुपेत्यस्य स्वात्मारामस्य योगिनः . सहस्रशः कृतैः किं वा वन्दनैरकृतेश्च वा .. 24 .. देहादिषु विकारेषु स्वीयत्वं स्वत्वपूर्वकम् . विहाय नित्यनिष्ठाभिः स्वमात्रः स विराजते .. 25 .. इन्द्रियार्थैर्विमूढानां दुष्कर्मत्वं निगद्यते . तैरपेतः सुकर्म्येष विदेह इति कथ्यते .. 26 .. यः सर्वद्वन्द्वनिर्मुक्तः सर्वत्रिपुटिवर्जितः . सर्वावस्थाविहीनः स विदेह इति कथ्यते .. 27 .. लौकिकं वैदिकं कर्म सर्वं यस्मिन्क्षयं गतम् . यस्मान्नैवाणुमात्रं च विदेह इति कथ्यते .. 28 .. यस्येन्द्रियाणि सर्वाणि न चलन्ति कदाचन . भित्तिस्थचित्रांगानीव विदेह इति कथ्यते .. 29 .. आत्मानं सत्यमद्वैतं केवलं निर्गुणामृतम् . सम्पश्यतः सदा स्वान्यविकारस्फुरणं कुतः .. 30 .. आत्मेतरदसत्यं च द्वैतं नानागुणान्वितम् . अपश्यतः सदानन्दस्वरूपास्फुरणं कुतः .. 31 .. आदिमध्यान्तरहितचिदानन्दस्वरूपिणः . स्थितप्रज्ञस्य को बाधः शरीरेण स्वयोगिनः .. 32 .. कर्माणि कर्मणा त्यक्त्वा ब्रह्मणा ब्रह्मणि स्थितः . कर्मणा शर्म सततं सम्प्राप्तः स विराजते .. 33 .. बुद्धेस्तैक्ष्ण्यं च मौढ्यं च यस्य नैवास्ति किंचन . बुद्धेः पारंगतः सोऽयं प्रबुद्धः शोभतेतराम् .. 34 .. मनस्तथैव संलीनं चितीव लवणं जले . यथा निरन्तरात्मीयनिष्ठया सोऽद्वयोऽभवत् .. 35 .. समनस्त्वान्महद्दुःखममनस्कस्य तत्कुतः . समनस्को हि संकल्पान् करुते दुःखकारिणः .. 36 .. प्रारब्धकर्मजं दुःखं जीवन्मुक्तस्य कथ्यते . कर्मत्रयविहीनस्य विदेहस्य कथं नु तत् .. 37 .. कर्म कर्तव्यमिति वा न कर्तव्यमितीह वा . यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः .. 38 .. समाधिर्वाऽथ कर्तव्यो न कर्तव्य इतीह वा . यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः .. 39 .. पूर्वं बद्धोऽधुना मुक्तोऽस्म्यहमित्येव बन्धनात् . यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः .. 40 .. पूर्वमप्यभवन्मुक्तो मध्ये भ्रान्तिस्तु बन्धवत् . यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः .. 41 .. वन्ध्यापुत्रादिवत्सर्वं मय्यभूदसदित्यपि . यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः .. 42 .. आविद्यकं तमो ध्वस्तं स्वप्रकाशेन वा इति . यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः .. 43 .. स्वप्नेऽपि नाहंभावोऽस्ति मम देहेन्द्रियादिषु . यदि मन्येत वैदेहीं न मुक्तिं प्राप्तवांस्तु सः .. 44 .. अरूपनष्टमनसो विदेहत्वं प्रकीर्त्यते . तत्कथं मन्यमानस्य यत्किंचित्स्यादनात्मनः .. 45 .. मनो नश्यति निःशेषं मननस्य विसर्जनात् . अमनस्कस्वभावं तत्पदं तस्यावशिष्यते .. 46 .. मननेन विनिश्चित्य वैदेहीं मुक्तिमात्मनः . नैष्कर्म्यसिद्धिं वदतां का तृप्तिरविवेकिनाम् .. 47 .. श्रुत्वा वेदान्तवाक्यानि मोदन्तेऽनुभवं विना . लीढेन ताडपत्रेण गुडाक्षरयुतेन किम् .. 48 .. स्वानुभूतिं विना शास्त्रैः पण्डिताः समलंकृताः . कचहीनेव विधवा भूषणैर्भूषितोत्तमैः .. 49 .. स्वानुभूतिं विना कर्माण्याचरन्त्यखिलान्यपि . स्वर्णयःकुम्भकारादितुल्या एवोपवीतिनः .. 50 .. स्वानुभूतिं विना वेदान् पठन्ति विविधा द्विजाः . प्रावृण्णिशायां परितो मण्डूका इव दुस्स्वराः .. 51 .. स्वानुभूतिं विना देहं बिभ्रत्यध्यासदार्ढ्यतः . शाकल्यस्य मृतं देहं धनबुद्ध्येव तस्कराः .. 52 .. स्वानुभूतिं विना ध्यानं कुर्वन्त्यासनसंयुताः . बका इवांभसस्तीरे मत्स्यवंचनतत्पराः .. 53 .. स्वानुभूतिं विना श्वासान्निरुन्धन्ति हठात्सदा . अयस्कारोऽनिलं बाह्यं द्रुतिकायामिवाधिकम् .. 54 .. स्वानुभूतिं विना योगदण्डपट्टादिधारिणः . जीर्णकन्धाभरं भग्नदण्डभाण्डादि पित्तवत् .. 55 .. स्वानुभूतिं विना यद्यत्कुर्वन्ति भुवि मानवाः . तत्तत्सर्वं वृथैव स्यान्मरुभूमौ कृषिर्यथा .. 56 .. स्वानुभूत्यर्थकं कर्म निकृष्टमपि सर्वथा . उत्तमं विबुधैः श्लाघ्यं श्वेव चोरनिवर्तकः .. 57 .. स्वानुभूत्युपयुक्तेभ्य इतराणि बहून्यपि . कर्मादीन्याचरन्मर्त्यो भ्रान्तवद्व्यर्थचेष्टितः .. 58 .. श्रुतिस्मृतिपुराणेषु काम्यकर्माण्यनेकधा . प्रोच्यन्ते तेषु संसक्तस्त्याज्यः शिष्टैर्विटो यथा .. 59 .. काम्यकर्मसमासक्तः स्वनिष्ठां स्वस्य मन्यते . जात्यन्धः स्वस्य रत्नादिपरीक्षादक्षतामिव .. 60 .. अवशेन्द्रियमात्मार्थगुरुबुद्ध्यैव सेवते . बालातन्तुसुतं लोकेऽगणितं भुक्तये यथा .. 61 .. यस्तु वश्येन्द्रियं शान्तं निष्कामं सद्गुरुं सदा . स्वात्मैकरसिकं मुक्त्यै स धीमानुपगच्छति .. 62 .. काम्यकर्माणि चोत्सृज्य निष्कामो यो मुमुक्षया . शान्त्यादिगुणसंयुक्तं गुरुं प्राप्तः स मुच्यते .. 63 .. इति श्रुत्वाऽरुणः सूर्यात्संतुष्टः स्वात्मनिष्ठया . कृतकृत्य इदं प्राह भास्करं विनयान्वितः .. 64 .. अरुण उवाच \- श्रीमन्गुरुवर स्वामिंस्त्वन्मुखात्पारमार्थिकम् . निष्कामकर्ममाहात्म्यं श्रुत्वा धन्योऽस्म्यसंशयम् .. 65 .. सकर्मत्वमकर्मत्वं विदेहस्य च लक्षणम् . श्रुतं रहस्यं नातोऽन्यत्किंचिदप्यवशिष्यते .. 66 .. तथाऽपि मम साक्षात्त्वं कर्तव्यं ब्रूहि निश्चितम् . मच्चित्तपरिपाकं हि षेत्सि सर्वज्ञ सद्गुरो .. 67 .. इति पृष्ट उवाचेदं भगवान्भास्करोऽरुणम् . स्वसारथिं निजग्रस्थं बद्धबाहुं नताननम् .. 68 .. सूर्य उवाच \- अरुण त्वं परं ब्रह्म साक्षाद्दृष्ट्वाऽधुना कृती . तथाऽप्यादेहपतनाद्ब्रह्माभिध्यानमादरात् .. 69 .. स्वाधिकारोचितं शुद्धं कर्माप्याचर सत्तम . प्रमादो माऽस्तु ते स्वप्नेऽप्युक्तयोर्ब्रह्मकर्मणोः .. 70 .. संवादमावयोरेतं सर्वपापहरं शुभम् . यः शृणोति सकृद्वा स कृतार्थो नात्र संशयः .. 71 .. श्रीगुरुमूर्तिरुवाच \- इति दिनकरवक्त्राद्ब्रह्मकर्मैनिष्ठां स्फुटतरमवगम्य प्राज्ञ एकोऽरुणः सः . अभवदखिललोकैः पूजनीयः कृतार्थ\- स्त्वमपि भव तथैव क्षिप्रमंभोजजन्मन् .. 72 .. विमलविगुणयोगाभ्यासदार्ढ्येन युक्तः सकलगतचिदात्मन्यद्वितीये बुधोऽपि . सततमपि कुरुष्वारब्धदुःखोपशान्त्यै रहसि निजसमाधीन्स्वोक्तकर्मापि धातः .. 73 .. इति तत्त्वसारायणकर्मकाण्डोक्तश्रीसूर्यगीतायां पंचमोऽध्यायः .. .. इति सूर्यगीता समाप्ता .. ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}