उल्लापनगीतम्

उल्लापनगीतम्

मदालसोपाख्यान - बालोल्लापनगीतम् Queen Madalasa's lullaby to her 1st born, Vikranta; Markandeya Purana, Ch. 25 सा वै मदालसा पुत्रं बालमुत्तनशायिनम् । उल्लापनच्छलेनाह रुदमनमविस्वरम् ॥ १०॥ शुद्धोऽसि रे तात न तेऽस्ति नाम कृतं हि ते कल्पनयाधुनैव । पञ्चात्मकं देहमिदं तवैत- न्नैवास्य त्वं रोदिषि कस्य हेतोः ॥ ११॥ न वा भवान्रोदिति वै स्वजन्मा शब्दोऽयमासाद्य महीशसूनुम् । विकल्प्यमाना विविधा गुणास्ते ऽगुणाश्च भौताः सकलेन्द्रियेषु ॥ १२॥ भूतानि भूतैः परिदुर्बलानि वृद्धिं समायान्ति यथेह पुंसः । अन्नाम्बुदानादिभिरेव कस्य न तेऽस्ति वृद्धिर्न च तेऽस्ति हानिः ॥ १३॥ त्वं कञ्चुके शीर्यमाणे निजेऽस्मिं- स्तस्मिंश्च देहे मूढतां मा व्रजेथाः । शुभाशुभैः कर्माभिर्देहमेत- नादादिमूढैः कञ्चुकस्तेपि नद्धः ॥ १४॥ तातेति किञ्चित्तनयेति किञ्चि- दम्वेति किञ्चिद्दयितेति किञ्चित् । ममेति किञ्चिन्न ममेति किञ्चित् त्वं भूतसङ्घं बहु मानयेथाः ॥ १५॥ दुःखानि दुःखोपशमाय भोगान् सुखाय जानाति विमूढचेताः । तान्येव दुःखानि पुनः सुखानि जानात्यविद्वान् सुविमूढचेताः ॥ १६॥ हासोऽस्थिसन्दर्शनमक्षियुग्म- मत्युज्ज्वलं तर्जनमङ्गनायाः । कुचादि पीनं पिशितं घनं तत् स्थानं रतेः किं नरकं न योषित् ॥ १७॥ यानं क्षितौ यानगतञ्च देहं देहेऽपि चान्यः पुरुषो निविष्टः । ममत्वबुद्धिर्न तथा यथा स्वे देहेऽतिमात्रं बत मूढतैषा ॥ १८॥ त्यज धर्ममधर्मञ्च उभे सत्यानृते त्यज । उभे सत्यानृते त्यक्त्वा येन त्यजसि तत्त्यज ॥ इति श्रीमार्कण्डेयपुराणान्तर्गतं मदालसोपाख्याने बालोल्लापनगीतं समाप्ता ॥ Encoded and proofread by Sunder Hattangadi
% Text title            : Queen Madalasa's Lullaby
% File name             : ullApanagItam.itx
% itxtitle              : madAlasopakhyAnam
% engtitle              : Queen Madalasa's Lullaby
% Category              : gItam, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Author                : Markandeya Purana Traditionally attributed to Vyasa Maharshi
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Sunder Hattangadi
% Proofread by          : Sunder Hattangadi
% Source                : Markandeya Purana, Ch. 25 (ch. 23 in some edns.)
% Indexextra            : (Markandeya Purana, Ch. 25)
% Latest update         : December 6, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org