% Text title : vAnaragItA % File name : vAnaragItA.itx % Category : gItA, giitaa, hanumaana % Location : doc\_giitaa % Transliterated by : Pranav Tendulkar, PSA Easwaran % Proofread by : Vrushali Agarkar, PSA Easwaran % Description-comments : पराशरसंहिता मैत्रेयपराशरसंवादे हनुमन्माहात्म्यवर्णनं नाम पंचविंशोऽध्यायः % Latest update : July 17, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Vanaragita from ParasharasamhitA ..}## \itxtitle{.. श्रीवानरगीता श्रीपराशरसंहितायाम् ..}##\endtitles ## श्रीपराशर उवाच । शृणु मैत्रेय विप्रर्षे स्तोत्रं श्रीहनुमत्परम् । कृतं सर्ववानरैश्च श्रीवानरगीताभिदम् ॥ स्तोत्रं सर्वोत्तमं चैव हनुमत्तत्त्वदर्शनम् । सर्वमायहरं चैव आधिव्याधिविनाशनम् ॥ अगस्त्येन पुरा प्रोक्तं सर्वेषां मुनिसन्निधौ । इन्द्रेण याचितं चैतत् लोकोपकरणेच्छया ॥ इन्द्रोऽथ परिपप्रच्छ सत्कृतं मुनिपुङ्गवम् । अगस्त्यं च महात्मानं आसीनं च सुखासने ॥ देवदेव भवाम्भोधेः दुस्तरात्कलुषेन्द्रियाः । जनाः कथं तरन्तीह तन्मे वद कृपानिधे ॥ श्री अगस्त्य उवाच । हनूमन्तं कृतस्तोत्रं वानरैर्विमलात्मभिः । पठन्ति ये सदा मर्त्याः तच्चित्तविमलात्मकाः ॥ तरन्ति भवपादोधिं प्राप्नुवन्ति हरेः पदम् । आयुः कीर्तिर्यशश्चैव लभन्ते नात्र संशयः ॥ OM अस्य श्रीवानरगीतास्तोत्रमन्त्रस्य \- अगस्त्य ऋषिः जगती छन्दः \- श्रीहनुमान् देवता \- मारुतात्मज इति बीजं \- अञ्जनासूनुरिति शक्तिः \- वायुपुत्र इति कीलकं \- श्रीहनुमत्प्रसादसिध्यर्थे विनियोगः ॥ ध्यानम् । वामे जानुनि वामजानुमपरं ज्ञानाख्यमुद्रान्वितं हृद्देशे कलयन्नुतो मुनिगणैरध्यात्मदक्षेक्षणः । आसीनः कदलीवने मणिमये बालार्ककोटिप्रभः ध्यायन् ब्रह्म परं करोतु मनसा शुद्धिं हनूमान् मम ॥ सञ्जीव पर्वतोद्धार मनोदुःखं निवारय । प्रसीद सुमहाबाहो त्रायस्व हरिसत्तम ॥ श्रीसुग्रीव उवाच । सुवर्णशैलस्य गवां च कोटिशतस्य कोटेश्च शतस्य यत्फलम् । दानस्य नैवास्ति समं फलं च ध्रुवं च तन्मारुतिदर्शनेन ॥ 1॥ श्रीगन्धमादनः उवाच । हनुमन्निति मे स्नानं हनुमन्निति मे जपः । हनुमन्निति मे ध्यानं हनुमत्कीर्तनं सदा ॥ 2॥ श्रीसुषेण उवाच । रामभक्तचरितकथामृतं वायुतनयगुणानुकीर्तनम् । रामदास तव पादसेवनं सम्भवन्तु मम जन्मजन्मनि ॥ 3॥ श्री अङ्गद उवाच । माता सुवर्चलादेवी पिता मे वायुनन्दनः । बान्धवा हनुमद्भक्ताः स्वदेशो भुवनत्रयम् ॥ 4॥ श्रीनील उवाच । भक्तकल्पतरुं सौम्यं लोकोत्तरगुणाकरम् । सुवर्चलापतिं वन्दे मारुतिं वरदं सदा ॥ 5॥ श्रीगवाक्ष उवाच । वायुपुत्रेण महता यद्यदुक्तं करोमि तत् । न जानामि ततो धर्मं मद्धर्मं रक्ष मां सदा ॥ 6॥ श्रीमैन्द उवाच । समीरसूते सततं त्वदाज्ञया त्वदंशकः प्रेरितमानसेन्द्रियः । करोम्यहं यच्च शुभाशुभं प्रभो त्वत्प्रीतये मत्कृतमस्तु तत्सदा ॥ 7॥ श्रीद्विविद उवाच । रामादीनां रणे ख्यातिं दातुं यो रावणादिकान् । नावधीत्स्वयमेवैकस्तं वन्दे हनुमत्प्रभुम् ॥ 8॥ श्रीशरभ उवाच । भौमस्य वासरे पूजा कर्तव्या हनुमत्प्रभोः । भवेत्सः शुचिरायुः श्रीः पुत्रमित्रकलत्रवान् ॥ 9॥ श्रीगवयः आमिषीकृतमार्ताण्डं गोष्पदीकृतसागरम् । तृणीकृतदशग्रीवं आञ्जनेयं नमाम्यहम् ॥ 10॥ श्रीप्रहस्तः उल्लङ्ख्य सिन्धोः सलिलं सलीलं यश्शोकवह्निं जनकात्मजायाः । आदाय तेनैव ददाह लङ्कां नमामि तं प्राञ्जलिराञ्जनेयम् ॥ 11॥ श्रीनल उवाच । नमाम्यहं वायुजपादपङ्कजं करोमि तद्वायुजपूजनं सदा । वदामि वातात्मजनाम मङ्गलं स्मरामि वायूद्भवकीर्तनं शुभम् ॥ 12॥ श्रीधर्मक उवाच । सप्तषष्टिर्हतान् कोटिवानराणां तरस्विनाम् । यः सञ्जीवनयामास तं वन्दे मारुतात्मजम् ॥ 13॥ श्रीगज उवाच । तनौ बालपाशः पिता पार्वतीशः स्फुरद्बाहुदण्डो मुखे वज्रदंष्ट्रः । सती चाञ्जना यस्य माता ततोऽन्यं न जाने न जाने न जाने न जाने ॥ 14॥ श्रीऋक्षराज उवाच । बुद्धिर्बलं यशो धैर्यं निर्भयत्वमरोगता । अजाड्यं वाक्पटुत्वं च हनुमत्स्मरणाद्भवेत् ॥ 15॥ श्रीसम्पातिरुवाच । नाशकं सीताशोकस्य श्रीरामानन्ददायिनम् । सुखप्रदं साधकानां वायुपुत्रं नमाम्यहम् ॥ 16॥ श्रीवेगवानुवाच । अञ्जनावरपुत्राय रामेष्टाय हनूमते । सर्वलोकैकवीराय ब्रह्मरूपाय ते नमः ॥ 17॥ श्रीरुद्रग्रीव उवाच । हनूमत्सदृशं दैवं नास्ति नास्तीति भूतले । तं पूजयन्ति सततं ब्रह्मा\-गौरी\-महेश्वराः ॥ 18॥ श्रीदधिमुखः आलोड्य वेदशास्त्राणि सर्वाण्यपि महर्षिभिः । इदमेकं सुनिर्णीतं न दैवं हनुमत्परम् ॥ 19॥ श्रीसुदंष्ट्र उवाच । मङ्गलं हनुमन्नित्यं मङ्गलं कपिपुङ्गव । मङ्गलं चाञ्जनासूनो मङ्गलं राघवप्रिय ॥ 20॥ श्रीऋषभ उवाच । करुणारसपूर्णाय जगदानन्दहेतवे । कुक्षिस्थाखिललोकाय हनूमद्ब्रह्मणे नमः ॥ 21॥ श्रीपृथुरुवाच । दाता दापयिता चैव संहर्ता रक्षकस्तथा । प्रेरकश्चानुमोदकश्च कर्ता भोक्ता कपीश्वरः ॥ 22॥ श्रीजाम्बवान् उवाच । भुक्तिमुक्तिप्रदं नाम विहाय हनुमन् तव । संसरन्ति जना मूढाः किं विचित्रमतःपरम् ॥ 23॥ श्रीज्योतिर्मुख उवाच । मत्प्रार्थनाफलमिदं मम जन्मनश्च नेच्छामि किञ्चिदपरं हनुमन् महात्मन् । त्वद्दासदासजनपादरजोनिकेत\\- मस्मद्धितो भवतु सेवकपारिजात ॥ 24॥ श्रीसुमुख उवाच । रसने रससारज्ञे मधुरास्वादकाङ्क्षिणि । हनुमन्नामपीयूषं सर्वदा रसने पिब ॥ 25॥ श्रीगोलाङ्गूल उवाच । कुतो दुर्दिनं वा कुतो भौमवारः कुतो वैधृतिस्तस्य भद्रा कथं वा । कुतो वा व्यतीपातदोषक्षुतं वा हनूमत्पदध्यानवीताशुभस्य ॥ 26॥ श्रीकुमुद उवाच । त्रातारो भुवि पादाश्च मार्गाश्च रसने तव । हनूमन्निर्मितास्सन्ति जनानां हीनता कुतः ॥ 27॥ श्रीशतबलिरुवाच । धन्योस्म्यनुगृहीतोऽस्मि पुण्योऽस्मि महितोऽस्म्यहम् । हनुमन् त्वत्पदाम्भोजसेवाविभवयोगतः ॥ 28॥ श्रीकेसरिरुवाच । त्वत्तोऽन्यः शरणं नास्ति त्वमेव मम रक्षकः । अतो मयि कृपादृष्ट्या हनुमन् रक्ष मां सदा ॥ 29॥ श्रीमारीच उवाच । सदा पापौघनिष्ठूतं पापेषु हृष्टमानसम् । पापात्मानं महापापं रक्ष मां हनुमत्प्रभो ॥ 30॥ श्रीतरुण उवाच । हनूमदाज्ञया यच्च भावि तद्भवति ध्रुवम् । यदभावि न तद्भावि वृथा देहपरिश्रमः ॥ 31॥ श्रीगोमुख उवाच । अपराधशतं नित्यं कुर्वाणं मां नृशंसकम् । क्षमस्व दासबुध्या त्वं हनुमन् करुणानिधे ॥ 32॥ श्रीपनस उवाच । हनुमतो न परं परमार्थतो हनुमतो न परं परमार्थतः । इति वदामि जनान् परमार्थतो न हि परं भवतोऽत्र विचक्षणः ॥ 33॥ श्रीसुषेण उवाच । माता हनूमांश्च पिता हनूमान् भ्राता हनूमान् भगिनी हनूमान् । विद्या हनूमान् द्रविणं हनूमान् स्वामी हनूमान् सकलं हनूमान् ॥ 34॥ श्रीहरिलोम उवाच । इतो हनूमान् परतो हनूमान् यतो यतो यामि ततो हनूमान् । हनूमतोऽन्यं ननु नास्ति किञ्चित् ततो हनूमान् तमहं प्रपद्ये ॥ 35॥ श्रीरङ्ग उवाच । यद्वर्णपदमात्राभिः सहसोच्चारणो भवेत् । क्षमस्व तत्कृपादृष्ट्या हनूमन् प्रणतोऽस्म्यहम् ॥ 36॥ श्रीविधुष्ट उवाच ॥ हनूमान् रक्षतु जले स्थले रक्षतु वायुजः । अटव्यां वायुपुत्रस्तु सर्वतः पातु मारुतिः ॥ 37॥ फलश्रुतिः । इतीदं वानरप्रोक्तं सर्वपापहरं वरम् । सर्वज्ञानप्रदं चैव सर्वसौभाग्यवर्धनम् ॥ इमां वानरगीतां ये पठन्ति श्रद्धयान्विताः । पुत्रान् पौत्रांश्च भोगांश्च लभन्ते क्षणमात्रतः ॥ ऐश्वर्यं शाश्वतं चैव सुस्थिराः सम्पदस्तथा । आयुर्दीर्घं च कीर्तिं च प्राप्नुवन्ति न संशयः ॥ इह भुक्त्वाखिलान् कामान् आञ्जनेयप्रसादतः । गच्छन्त्यन्ते पदं नित्यं पुनरावृत्तिवर्जितम् ॥ इति श्रीपराशरसंहितायां पराशरमैत्रेयसंवादे श्रीवानरगीता नाम षट्सप्ततितमः पटलः ॥ ## Encoded and proofread by PSA EASWARAN psaeaswaran at gmail.coM Earlier encoding by ranav and Vrushali Tendulkar \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}