% Text title : vRitragItA % File name : vRitragiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Professor Tokunaga in Kyoto system(?) % Proofread by : Sunder Hattangadi(sunderh at hotmail.com) % Latest update : June 2, 1998 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vRitragItA ..}## \itxtitle{.. vR^itragItA ..}##\endtitles ## अध्यायः 270 y धन्या धन्या इति जनाः सर्वेऽस्मान्प्रवदन्त्युत . न दुःखिततरः कश्चित्पुमानस्माभिरस्ति ह .. 1.. लोकसम्भावितैर्दुःखं यत्प्राप्तं कुरुसत्तम . प्राप्य जातिं मनुष्येषु देवैरपि पितामह .. 2.. कदा वयं करिष्यामः संन्यासं दुःखसञ्ज्ञकम् . दुःखमेतच्छरीराणां धारणं कुरुसत्तम .. 3.. विमुक्ताः सप्तदशभिर्हेतुभूतैश्च पञ्चभिः . इन्द्रियार्थैर्गुणैश्चैव अस्ताभिः प्रपितामह .. 4.. न गच्छन्ति पुनर्भावं मुनयः संशितव्रताः . कदा वयं भविष्यामो राज्यं हित्वा परन्तप .. 5.. भी नास्त्यनन्तं महाराज सर्वं सङ्ख्यान गोचरम् . पुनर्भावोऽपि सङ्ख्यातो नास्ति किं चिदिहाचलम् .. 6.. न चापि गम्यते राजन्नैष दोषः प्रसङ्गतः . उद्योगादेव धर्मज्ञ कालेनैव गमिष्यथ .. 7.. ईशोऽयं सततं देही नृपते पुण्यपापयोः . तत एव समुत्थेन तमसा रुध्यतेऽपि च .. 8.. यथाञ्जन मयो वायुः पुनर्मानः शिलं रजः . अनुप्रविश्य तद्वर्णो दृश्यते रञ्जयन्दिशः .. 9.. तथा कर्मफलैर्देही रञ्जितस्तमसावृतः . विवर्णो वर्ममाश्रित्य देहेषु परिवर्तते .. 10.. ज्ञानेन हि यदा जन्तुरज्ञानप्रभवं तमः . व्यपोहति तदा ब्रह्म प्रकाशेत सनातनम् .. 11.. अयत्न साध्यं मुनयो वदन्ति ये चापि मुक्तास्त उपासितव्याः . त्वया च लोकेन च सामरेण तस्मान्न शाम्यन्ति महर्षिसङ्घाः .. 12.. अस्मिन्नर्थे पुरा गीतं शृणुष्वैक मना नृप . यथा दैत्येन वृत्रेण भ्रष्टैश्वर्येण चेष्टितम् .. 13.. निर्जितेनासहायेन हृतराज्येन भारत . अशोचता शत्रुमध्ये बुद्धिमास्थाय केवलाम् .. 14.. भ्रष्टैश्वर्यं पुरा वृत्रमुशना वाक्यमब्रवीत् . कच्चित्पराजितस्याद्य न व्यथा तेऽस्ति दानव .. 15.. व्र्त्र सत्येन तपसा चैव विदित्वा सङ्क्षयं ह्यहम् . न शोचामि न हृष्यामि भूतानामागतिं गतिम् .. 16.. कालसञ्चोदिता जीवा मज्जन्ति नरकेऽवशाः . परिदृष्टानि सर्वाणि दिव्यान्याहुर्मनीषिणः .. 17.. क्षपयित्वा तु तं कालं गणितं कालचोदिताः . सावशेषेण कालेन सम्भवन्ति पुनः पुनः .. 18.. तिर्यग्योनिसहस्राणि गत्वा नरकमेव च . निर्गच्छन्त्यवशा जीवाः कालबन्धन बन्धनाः .. 19.. एवं संसरमाणानि जीवान्यहमदृष्टवान् . यथा कर्म तथा लाभ इति शास्त्रनिदर्शनम् .. 20.. तिर्यग्गच्छन्ति नरकं मानुष्यं दैवमेव च . सुखदुःखे प्रियद्वेष्ये चरित्वा पूर्वमेव च .. 21.. कृतान्तविधिसंयुक्तं सर्वलोकः प्रपद्यते . गतं गच्छन्ति चाध्वानं सर्वभूतानि सर्वदा .. 22.. भी कालसङ्ख्यान सङ्ख्यातं सृष्टि स्थिति परायनम् . तं भासमानं भगवानुशनाः प्रत्यभासत . भीमान्दुष्टप्रलापांस्त्वं तात कस्मात्प्रभाससे .. 23.. व्र्त्र प्रत्यक्षमेतद्भवतस्तथान्येषां मनीसिनाम् . मया यज्जय लुब्धेन पुरा तप्तं महत्तपः .. 24.. गन्धानादाय भूतानां रसांश्च विविधानपि . अवर्धं त्रीन्समाक्रम्य लोकान्वै स्वेन तेजसा .. 25.. ज्वालामाला परिक्षिप्तो वैहायसचरस्तथा . अजेयः सर्वभूतानामासं नित्यमपेतभीः .. 26.. ऐश्वर्यं तपसा प्राप्तं भ्रष्टं तच्च स्वकर्मभिः . धृतिमास्थाय भगवन्न शोचामि ततस्त्वहम् .. 27.. युयुत्सता महेन्द्रेण पुरा सार्धं महात्मना . ततो मे भगवान्दृष्टो हरिर्नारायणः प्रभुः .. 28.. वैकुण्ठः पुरुषो विष्णुः शुक्लोऽनन्तः सनातनः . मुञ्जकेशो हरिश्मश्रुः सर्वभूतपितामहः .. 29.. नूनं तु तस्य तपसः सावशेषं ममास्ति वै . यदहं प्रस्तुमिच्छामि भवन्तं कर्मणः फलम् .. 30.. ऐश्वर्यं वै महद्ब्रह्मन्कस्मिन्वर्णे प्रतिष्ठितम् . निवर्तते चापि पुनः कथमैश्वर्यमुत्तमम् .. 31.. कस्माद्भूतानि जीवन्ति प्रवर्तन्तेऽथ वा पुनः . किं वा फलं परं प्राप्य जीवस्तिष्ठति शाश्वतः .. 32.. केन वा कर्मणा शक्यमथ ज्ञानेन केन वा . ब्रह्मर्षे तत्फलं प्राप्तुं तन्मे व्याख्यातुमर्हसि .. 33.. इतीदमुक्तः स मुनिस्तदानीं प्रत्याह यत्तच्छृणु राजसिंह . मयोच्यमानं पुरुषर्षभ त्वम् अनन्यचित्तः सह सोदरीयैः .. 34.. \medskip\hrule\medskip अध्यायः 271 उशनस् नमस्तस्मै भगवते देवाय प्रभविष्णवे . यस्य पृथ्वी तलं तात साकाशं बाहुगोचरम् .. 1.. मूर्धा यस्य त्वनन्तं च स्थानं दानव सत्तम . तस्याहं ते प्रवक्ष्यामि विष्णोर्माहात्म्यमुत्तमम् .. 2.. भी तयोः संवदतोरेवमाजगाम महामुनिः . सनत्कुमारो धर्मात्मा संशय छेदनाय वै .. 3.. स पूजितोऽसुरेन्द्रेण मुनिनोशनसा तथा . निषसादासने राजन्महार्हे मुनिपुङ्गवः .. 4.. तमासीनं महाप्राज्ञमुशना वाक्यमब्रवीत् . ब्रूह्यस्मै दानवेन्द्राय विन्सोर्माहात्म्यमुत्तमम् .. 5.. सनत्कुमारस्तु ततः श्रुत्वा प्राह वचोऽर्थवत् . विष्णोर्माहात्म्य संयुक्तं दानवेन्द्राय धीमते .. 6.. शृणु सर्वमिदं दैत्य विन्सोर्माहात्म्यमुत्तमम् . विष्णौ जगत्स्थितं सर्वमिति विद्धि परन्तप .. 7.. सृजत्येष महाबाहो भूतग्रामं चराचरम् . एष चाक्षिपते काले काले विसृजते पुनः . अस्मिन्गच्छन्ति विलयमस्माच्च प्रभवन्त्युत .. 8.. नैष दानवता शक्यस्तपसा नैव चेज्यया . सम्प्राप्तुमिन्द्रियाणां तु संयमेनैव शक्यते .. 9.. बाह्ये चाभ्यन्तरे चैव कर्मणा मनसि स्थितः . निर्मली कुरुते बुद्ध्या सोऽमुत्रानन्त्यमश्नुते .. 10.. यथा हिरण्यकर्ता वै रूप्यमग्नौ विशोधयेत् . बहुशोऽतिप्रयत्नेन महतात्म कृतेन ह .. 11.. तद्वज्जातिशतैर्जीवः शुध्यतेऽल्पेन कर्मणा . यत्नेन महता चैवाप्येकजातौ विशुध्यते .. 12.. लीलयाल्पं यथा गात्रात्प्रमृज्यादात्मनो रजः . बहु यत्नेन महता दोषनिर्हरनं तथा .. 13.. यथा चाल्पेन माल्येन वासितं तिलसर्षपम् . न मुञ्चति स्वकं गन्धं तद्वत्सूक्ष्मस्य दर्शनम् .. 14.. तदेव बहुभिर्माल्यैर्वास्यमानं पुनः पुनः . विमुञ्चति स्वकं गन्धं माल्यगन्धेऽवतिष्ठति .. 15.. एवं जातिशतैर्युक्तो गुणैरेव प्रसङ्गिषु . बुद्ध्या निवर्तते दोषो यत्नेनाभ्यासजेन वै .. 16.. कर्मणा स्वेन रक्तानि विरक्तानि च दानव . यथा कर्मविशेषांश्च प्राप्नुवन्ति तथा शृणु .. 17.. यथा च सम्प्रवर्तन्ते यस्मिंस्तिष्ठन्ति वा विभो . तत्तेऽनुपूर्व्या व्याख्यास्ये तदिहैकमनाः शृणु .. 18.. अनादि निधनं श्रीमान्हरिर्नारायणः प्रभुः . स वै सृजति भूतानि स्थावराणि चराणि च .. 19.. एष सर्वेषु भूतेषु क्षरश्चाक्षर एव च . एकादश विकारात्मा जगत्पिबति रश्मिभिः .. 20.. पादौ तस्य महीं विद्धि मूर्धानं दिवमेव च . बाहवस्तु दिशो दैत्य श्रोत्रमाकाशमेव च .. 21.. तस्य तेजोमयः सूर्यो मनश् चन्द्रमसि स्थितम् . बुद्धिर्ज्ञानगता नित्यं रसस्त्वाप्सु प्रवर्तते .. 22.. भ्रुवोरनन्तरास्तस्य ग्रहा दानव सत्तम . नक्षत्रचक्रं नेत्राभ्यां पादयोर्भूश्च दानव .. 23.. रजस्तमश्च सत्त्वं च विद्धि नारायणात्मकम् . सोऽऽश्रमाणां मुखं तात कर्मणस्तत्फलं विदुः .. 24.. अकर्मणः फलं चैव स एव परमव्ययः . छन्दांसि तस्य रोमाणि अक्षरं च सरस्वती .. 25.. बह्वाश्रयो बहु मुखो धर्मो हृदि समाश्रितः . स ब्रह्म परमो धर्मस्तपश्च सदसच्च सः .. 26.. श्रुतिशास्त्रग्रहोपेतः षोडशर्त्विक्क्रतुश्च सः . पितामहश्च विष्णुश्च सोऽश्विनौ स पुरन्दरः .. 27.. मित्रश्च वरुणश्चैव यमोऽथ धनदस्तथा . ते पृथग्दर्शनास्तस्य संविदन्ति तथैकताम् . एकस्य विद्धि देवस्य सर्वं जगदिदं वशे .. 28.. नाना भूतस्य दैत्येन्द्र तस्यैकत्वं वदत्ययम् . जन्तुः पश्यति ज्ञानेन ततः सत्त्वं प्रकाशते .. 29.. संहार विक्षेपसहस्रकोतीस् तिष्ठन्ति जीवाः प्रचरन्ति चान्ये . प्रजा विसर्गस्य च पारिमाण्यं वापी सहस्राणि बहूनि दैत्य .. 30.. वाप्यः पुनर्योजनविस्तृतास्ताः क्रोशं च गम्भीरतयावगाधाः . आयामतः पञ्चशताश्च सर्वाः प्रत्येकशो योजनतः प्रवृत्थाः .. 31.. वाप्या जलं क्षिप्यति वालकोत्या त्वह्ना सकृच्चाप्यथ न द्वितीयम् . तासां क्षये विद्धि कृतं विसर्गं संहारमेकं च तथा प्रजानाम् .. 32.. सो जीव वर्गाः परमं प्रमाणं कृष्णो धूम्रो नीलमथास्य मध्यम् . रक्तं पुनः सह्यतरं सुखं तु हारिद्र वर्णं सुसुखं च शुक्लम् .. 33.. परं तु शुक्लं विमलं विशोकं गतक्लमं सिध्यति दानवेन्द्र . गत्वा तु योनिप्रभवानि दैत्य सहस्रशः सिद्धिमुपैति जीवः .. 34.. गतिं च यां दर्शनमाह देवो गत्वा शुभं दर्शनमेव चाह . गतिः पुनर्वर्णकृता प्रजानां वर्णस्तथा कालकृतोऽसुरेन्द्र .. 35.. शतं सहस्राणि चतुर्दशेह परा गतिर्जीव गुणस्य दैत्य . आरोहणं तत्कृतमेव विद्धि स्थानं तथा निःसरणं च तेषाम् .. 36.. कृष्णस्य वर्णस्य गतिर्निकृष्टा स मज्जते नरके पच्यमानः . स्थानं तथा दुर्गतिभिस्तु तस्य प्रजा विसर्गान्सुबहून्वदन्ति .. 37.. शतं सहस्राणि ततश्चरित्वा प्राप्नोति वर्णं हरितं तु पश्चात् . स चैव तस्मिन्निवसत्यनीशो युगक्षये तमसा संवृतात्मा .. 38.. स वै यदा सत्त्वगुणेन युक्तस् तमो व्यपोहन्घतते स्वबुद्ध्या . स लोहितं वर्णमुपैति नीलो मनुष्यलोके परिवर्तते च .. 39.. स तत्र संहार विसर्गमेव स्वकर्मजैर्बन्धनैः क्लिश्यमानः . ततः स हारिद्रमुपैति वर्णं संहार विक्षेपशते व्यतीते .. 40.. हारिद्र वर्णस्तु प्रजा विसर्गान् सहस्रशस्तिष्ठति सञ्चरन्वै . अविप्रमुक्तो निरये च दैत्य ततः सहस्राणि दशापरानि .. 41.. गतीः सहस्राणि च पञ्च तस्य चत्वारि संवर्तकृतानि चैव . विमुक्तमेनं निरयाच्च विद्धि सर्वेषु चान्येषु च सम्भवेषु .. 42.. स देवलोके विहरत्यभीक्ष्णं ततश्च्युतो मानुषताम् उपैति . संहार विक्षेपशतानि चाष्टौ मर्त्येषु तिष्ठन्नमृतत्वमेति .. 43.. सोऽस्मादथ भ्रश्यति कालयोगात् कृष्णे तले तिष्ठति सर्वकस्ते . यथा त्वयं सिध्यति जीवलोकस् तत्तेऽभिधास्याम्यसुरप्रवीर .. 44.. दैवानि स व्यूह शतानि सप्त रक्तो हरिद्रोऽथ तथैव शुक्लः . संश्रित्य सन्धावति शुक्लमेतम् अस्तापरानर्च्यतमान्स लोकान् .. 45.. अष्टौ च षष्टिं च शतानि यानि मनो विरुद्धानि महाद्युतीनाम् . शुक्लस्य वर्णस्य परा गतिर्या त्रीण्येव रुद्धानि महानुभाव .. 46.. संहार विक्षेपमनिष्टमेकं चत्वारि चान्यानि वसत्यनीशः . सस्थस्य वर्णस्य परा गतिर्या सिद्धा विशिष्टस्य गतक्लमस्य .. 47.. सप्तोत्तरं तेषु वसत्यनीशः संहार विक्षेपशतं सशेषम् . तस्मादुपावृत्य मनुष्यलोके ततो महान्मानुषताम् उपैति .. 48.. तस्मादुपावृत्य ततः क्रमेण सोऽग्रे स्म सन्तिष्ठति भूतसर्गम् . स सप्तकृत्वश्च परैति लोकान् संहार विक्षेपकृतप्रवासः .. 49.. सप्तैव संहारमुपप्लवानि सम्भाव्य सन्तिष्ठति सिद्धलोके . ततोऽव्ययं स्थानमनन्तमेति देवस्य विष्णोरथ ब्रह्मणश् च . शेषस्य चैवाथ नरस्य चैव देवस्य विष्णोः परमस्य चैव .. 50.. संहार काले परिदग्ध काया ब्रह्माणमायान्ति सदा प्रजा हि . चेष्टात्मनो देवगणाश् च सर्वे ये ब्रह्मलोकादमराः स्म तेऽपि .. 51.. प्रजा विसर्गं तु सशेषकालं स्थानानि स्वान्येव सरन्ति जीवाः . निःशेषाणां तत्पदं यान्ति चान्ते सर्वापदा ये सदृशा मनुष्याः .. 52.. ये तु च्युताः सिद्धलोकात्क्रमेण तेषां गतिं यान्ति तथानुपूर्व्या . जीवाः परे तद्बलवेषरूपा विधिं स्वकं यान्ति विपर्ययेन .. 53.. स यावदेवास्ति सशेषभुक्ते प्रजाश्च देवौ च तथैव शुक्ले . तावत्तदा तेषु विशुद्धभावः संयम्य पञ्चेन्द्रिय रूपमेतत् .. 54.. शुद्धां गतिं तां परमां परैति शुद्धेन नित्यं मनसा विचिन्वन् . ततोऽव्ययं स्थानुमुपैति ब्रह्म दुष्प्रापमभ्येति स शाश्वतं वै . इत्येतदाख्यातमहीनसत्त्व नारायणस्येह बलं मया ते .. 55.. व्र्त्र एवङ्गते मे न विषादोऽस्ति कश् चित् सम्यक्च पश्यामि वचस्तवैतत् . श्रुत्वा च ते वाचमदीनसत्त्व विकल्मषोऽस्म्यद्य तथा विपाप्मा .. 56.. प्रवृत्तमेतद्भगवन्महर्षे महाद्युतेश्चक्रमनन्व वीर्यम् . विष्णोरनन्तस्य सनातनं तत् स्थानं सर्गा यत्र सर्वे प्रवृत्ताः . स वै महात्मा पुरुषोत्तमो वै तस्मिञ्जगत्सर्वमिदं प्रतिष्ठितम् .. 57.. भी एवमुक्त्वा स कौन्तेय वृत्रः प्रानानवासृजत् . योजयित्वा तथात्मानं परं स्थानमवाप्तवान् .. 58.. y अयं स भगवान्देवः पितामह जनार्दनः . सनत्कुमारो वृत्राय यत्तदाख्यातवान्पुरा .. 59.. भी मूलस्थायी स भगवान्स्वेनानन्तेन तेजसा . तत्स्थः सृजति तान्भावान्नानारूपान्महातपः .. 60.. तुरीयार्धेन तस्येमं विद्धि केशवमच्युतम् . तुरीयार्धेन लोकांस्त्रीन्भावयत्येष बुद्धिमान् .. 61.. अर्वाक्स्थितस्तु यः स्थायी कल्पान्ते परिवर्तते . स शेते भगवानप्सु योऽसावतिबलः प्रभुः . तान्विधाता प्रसन्नात्मा लोकांश्चरति शाश्वतान् .. 62.. सर्वाण्यशून्यानि करोत्यनन्तः सनत्कुमारः सञ्चरते च लोकान् . स चानिरुद्धः सृजते महात्मा तत्स्थं जगत्सर्वमिदं विचित्रम् .. 63.. y वृत्रेण परमार्थज्ञ दृष्टा मन्येऽऽत्मनो गतिः . शुभा तस्मात्स सुखितो न शोचति पितामह .. 64.. शुक्लः शुक्लाभिजातीयः साध्यो नावर्ततेऽनघ . तिर्यग्गतेश्च निर्मुक्तो निरयाच्च पितामह .. 65.. हारिद्र वर्णे रक्ते वा वर्तमानस्तु पार्थिव . तिर्यगेवानुपश्येत कर्मभिस्तामसैर्वृतः .. 66.. वयं तु भृशमापन्ना रक्ताः कस्त मुखेऽसुखे . कां गतिं प्रतिपत्स्यामो नीलां कृष्णाधमाम् अथ .. 67.. भी शुद्धाभिजनसम्पन्नाः पाण्डवाः संशितव्रताः . विहृत्य देवलोकेषु पुनर्मानुष्यमेष्यथ .. 68.. प्रजा विसर्गं च सुखेन काले प्रत्येत्य देवेषु सुखानि भुक्त्वा . सुखेन संयास्यथ सिद्धसङ्ख्यां मा वो भयं भूद्विमलाः स्थ सर्वे .. 69.. .. इति वृत्रगीता समाप्ता .. ## Adhyaya numbers 269-270 in shAntiparva, Mahabharata critical edition (Bhandarkar Oriental Research Institute BORI). In Kinjavadekar's edition they are 279-280. Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}