वैष्णवगीता

वैष्णवगीता

अम्बरीष उवाच -- केनोपायेन देवर्षे भवबन्धाद्विमुच्यते । तद्वदस्व महाभाग यद्यस्ति मय्यनुग्रहः॥ १॥ नारद उवाच -- साधु पृष्टं महाभाग सर्वधर्मभृतां वर । वक्ष्यामि तव राजेन्द्र श‍ृणुष्वावहितो मम ॥ २॥ कैवल्यदायिनी गीता श्रीवैष्णवगीताभिधा । श‍ृणुष्व परया भक्त्या भवबन्धविमुक्तये ॥ ३॥ वैष्णवानां गतिर्यत्र पादस्पर्शश्च यत्र वै । तत्र सर्वाणि तीर्थानि तिष्ठन्ति नृपसत्तम ॥ ४॥ आलापं गात्रसंस्पर्शं पादाभिवन्दनं तथा । वाञ्छन्ति सर्वतीर्थानि वैष्णवानां सदैव हि ॥ ५॥ विष्णुमन्त्रोपासकानां शुद्धं पादोदकं शुभम् । पुनाति सर्वतीर्थानि वसुधामपि भूपते ॥ ६॥ निपीडितोऽहं श्रान्तोऽहम् दाघसंसारवर्त्मनि । येन भूयो न गच्छामि तत् कुरुष्व श्रीवैष्णव ॥ ७॥ दीनं च भक्तिहीनं च आधिव्याधिनिपीडितम् । अनाश्रयमनाथं च त्राहि मां कृपया प्रभो ॥ ८॥ गतिर्नास्ति गतिर्नास्ति सत्यं श्रीवैष्णवं विना । तत्पादरजसा पूतं त्रैलोक्यं सचराचरम् ॥ ९॥ कथितं तव राजेन्द्र रहस्यं परमाद्भुतम् । अभक्ताय न दातव्यं दत्ते तु नारका भवेत् ॥ १०॥ इति श्रीवैष्णवगीता समाप्ता ॥ Encoded and proofread by PSA Easwaran psaeaswaran at gmail.com
% Text title            : vaiShNavagItA
% File name             : vaiShNavagItA.itx
% itxtitle              : vaiShNavagItA
% engtitle              : vaiShNavagItA
% Category              : gItA, giitaa
% Location              : doc_giitaa
% Sublocation           : giitaa
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : PSA Easwaran psaeaswaran at gmail.com
% Proofread by          : PSA Easwaran psaeaswaran at gmail.com
% Indexextra            : (Bengali)
% Latest update         : May 18, 2013
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org