% Text title : Vidya Gita % File name : vidyaagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Author : Traditional % Transliterated by : sunder hattangadi % Proofread by : sunder hattangadi % Description-comments : Tripura Rahasya, Jnana Khanda, Ch. 20 % Latest update : November 7, 2017 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. vidyAgItA ..}## \itxtitle{.. vidyAgItA ..}##\endtitles ## त्रिपुरा रहस्ये ज्ञानखण्डे अथ विंशोध्यायः । अत्र ते वर्तयिष्यामि पुरा वृत्तं श्रुणुष्व तत् । पुरा ब्रह्मसभामध्ये सत्यलोकेऽतिपावने ॥ 1॥ ज्ञानप्रसङ्गः समभूत् सूक्ष्मात्सूक्ष्मविमर्शनः । सनकाद्या वसिष्ठश्च पुलस्त्यः पुलहः क्रतुः ॥ 2॥ भृगुरत्रिरङ्गिराश्च प्रचेता नारदस्तथा । च्यवनो वामदेवश्च विश्वामित्रोऽथ गौतमः ॥ 3॥ शुक्रः पराशरो व्यासः कण्वः काश्यप एव च । दक्षः सुमन्तुः शङ्खश्च लिखितो देवलोऽपि च ॥ 4॥ एवमन्ये ऋषिगणा राजर्षिप्रवरा अपि । सर्वे समुदितास्तत्र ब्रह्मसत्रे महत्तरे ॥ 5॥ मीमांसां चक्रुरत्युच्चैः सूक्ष्मात्सूक्ष्मनिरूपिणैः । ब्रह्माणं तत्र पप्रच्छुरृषयः सर्व एव ते ॥ 6॥ भगवन् ज्ञानिनो लोके वयं ज्ञातपरावराः । तेषां नो विविधा भाति स्थितिः प्रकृतिभेदतः ॥ 7॥ केचित् सदा समाधिस्थाः केचिन्मीमांसने रताः । अपरे भक्तिनिर्मग्नाश्चान्ये कर्मसमाश्रयाः ॥ 8॥ व्यवहारपरास्त्वेके बहिर्मुखनरा इव । तेषु श्रेयान् हि कतम एतन्नो वक्तुमर्हसि ॥ 9॥ स्वस्वपक्षं वयं विद्मः श्रेयांसमिति वै विधे । इति पृष्टोऽवदद् ब्रह्मा मत्वाऽनाश्वस्तमानसान् ॥ 10॥ मुनीन्द्रा नाहमप्येतद्वेद्मि सर्वात्मना ततः । जानीयादिममर्थं तु सर्वज्ञः परमेश्वरः ॥ 11॥ तत्र यामोऽथ सम्प्रष्टुमित्युक्त्वा तत्र तैरयौ । सङ्गम्य देवदेवेशं विष्णुनाभिसमागतम् ॥ 12॥ पप्रच्छ ऋषिमुख्यानां प्रश्नं तं लोकसृड्विधिः । प्रश्नं निशम्य च शिवो ज्ञात्वा विधिमनोगतम् ॥ 13॥ मत्वाऽनाश्वस्तमनस ऋषीन् देवो व्यचिन्तयत् । किञ्चिदुक्तं मयाऽत्रापि व्यर्थमेव भवेन्ननु ॥ 14॥ स्वपक्षत्वेन जानीयुरृषयोऽश्रद्धया युताः । इति मत्वा प्रत्युवाच देवदेवो महेश्वरः ॥ 15॥ श्रुणुध्वं मुनयो नाहमप्येतद्वेद्मि सुस्फुटम् । अतो विद्यां भगवतीं ध्यायामः परमेश्वरीम् ॥16॥ तत्प्रसादान्निगूढार्थमपि विद्मस्ततः परम् । इत्युक्ता मुनयः सर्वे विधिविष्णुशिवैः सह ॥ 17॥ दध्युर्विद्यां महेशानीं त्रिपुरां चिच्छरीरिणीम् । एवं सर्वैरभिध्याता त्रिपुआरा चिच्छरीरिणी ॥ 18॥ आविरासीच्चिदाकाशमयी शब्दमयी परा । अभवद् मेघगम्भीरनिःस्वनो गगनाङ्गणे ॥ 19॥ वदन्त्वृषिगणाः किं वो ध्याता तद्द्रुतमीहितम् । मत्पराणां हि केषाञ्चिन्न हीयेताभिवाञ्छितम् ॥ 20॥ इति श्रुत्वा परां वाणीं प्रणेमुर्मुनिपुङ्गवाः । ब्रह्मादयोऽपि तदनु तुष्टुवुर्विविधैः स्तवैः ॥ 21॥ अथ प्रोचुरृषिगणा विद्यां तां त्रिपुरेश्वरीम् । नमस्तुभ्यं महेशानि श्रीविद्ये त्रिपुरेश्वरि ॥ 22॥ अशेषोत्पादयित्री त्वं स्थापयित्री निजात्मनि । विलापयित्री सर्वस्य परमेश्वरि ते नमः ॥ 23॥ अनूतना सर्वदाऽसि यतो नास्ति जनिस्तव । नवात्मिका सदा त्वं वै यतो नास्ति जरा तव ॥ 24॥ सर्वाऽसि सर्वसाराऽसि सर्वज्ञा सर्वहर्षिणी । असर्वाऽसर्वगाऽसाराऽसर्वज्ञाऽसर्वहर्षिणी ॥ 25॥ देवि भूयो नमस्तुभ्यं पुरस्तात् पृष्ठतोऽपि च । अधस्तादूर्ध्वतः पार्श्वे सर्वतस्ते नमो नमः ॥ 26॥ ब्रूहि यत्तेऽपरं रूपमैश्वर्यं ज्ञानमेव च । फलं तत्साधनं मुख्यं साधकं सिद्धमेव च ॥ 27॥ सिद्धेस्तु परमां काष्ठां सिद्धेषूत्तममेव च । देव्येतत् क्रमतो ब्रूहि भूयस्तुभ्यं नमो नमः ॥ 28॥ इत्यापृष्टा महाविद्या प्रवक्तुमुपचक्रमे । दयमाना ऋषिगणे स्पष्टार्थं परमं वचः ॥ 29॥ श्रुणुध्वमृषयः सर्वं प्रवक्ष्यामि क्रमेण तत् । अमृतं ह्यागमाम्भोधे समुद्धृत्य ददामि वः ॥ 30॥ यत्र सर्वं जगदिदं दर्पणप्रतिबिम्बवत् । उत्पन्नं च स्थितं लीनं सर्वेषां भासते सदा ॥ 31॥ यदेव जगदाकारं भासतेऽविदितात्मनाम् । यद्योगिनां निर्विकल्पं विभात्यात्मनि केवलम् ॥ 32॥ गम्भीरस्तिमिताम्भोधिरिव निश्चलभासनम् । यत् सुभक्तिऐरतिशयप्रीत्या कैतववर्जनात् ॥ 33॥ स्वभावस्य स्वरसतो ज्ञात्वापि स्वाद्वयं पदम् । विभेदभावमाहृत्य सेव्यतेऽत्यन्ततत्परैः ॥ 34॥ अक्षान्तःकरणादीनां प्राणसूत्रं यदान्तरम् । यदभाने न किञ्चित् स्याद्यच्छास्त्रैरभिलक्षितम् ॥ 35॥ परा सा प्रतिभा देव्याः परं रूपं ममेरितम् । ब्रह्माण्डानामनेकानां बहिरूर्ध्वे सुधाम्बुधौ ॥ 36॥ मणिद्वीपे नीपवने चिन्तामणिसुमन्दिरे । पञ्चब्रह्ममये मञ्चे रूपं त्रैपुरसुन्दरम् ॥ 37॥ अनादिमिथुनं यत्तदपराख्यमृषीश्वराः । तथा सदाशिवेशानौ विधिविष्णुत्रिलोचनाः ॥ 38॥ गणेशस्कन्ददिक्पालाः शक्तयो गणदेवताः । यातुधानाः सुरा नागा यक्षकिम्पुरुषादयः ॥ 39॥ पूज्याः सर्वा मम तनूरपराः परिकीर्तिताः । मम मायाविमूढास्तु मां न जानन्ति सर्वतः ॥ 40॥ पूजिताऽहमेव सर्वैर्ददामि फलमीहितम् । न मत्तोऽन्या काचिदस्ति पूज्या वा फलदायिनी ॥ 41॥ यथा यो मां भावयति फलं मत् प्राप्नुयात्तथा । ममैश्वर्यमृषिगणा अपरिच्छिन्नमीरितम् ॥ 42॥ अनपेक्ष्यैव यत्किञ्चिद् अहमद्वयीचिन्मयी । स्फुराम्यनन्तजगदाकारेण ऋषिपुङ्गवाः ॥ 43॥ तथा स्फुरन्त्यपि सदा नात्येम्यद्वैतचिद्वपुः । एतन्मे मुख्यमैश्वर्यं दुर्घटार्थविभावनम् ॥ 44॥ ममैश्वर्यं तु ऋषयः पश्यध्वं सूक्ष्मया दृशा । सर्वाश्रया सर्वगता चाप्यहं केवला स्थिता ॥ 45॥ स्वमायया स्वमज्ञात्वा संसरन्ती चिरादहम् । भूयो विदित्वा स्वात्मानं गुरोः शिष्यपदं गता ॥ 46॥ नित्यमुक्ता पुनर्मुक्ता भूयो भूयो भवाम्यहम् । निरुपादानसम्भारं सृजामि जगदीदृशम् ॥ 47॥ इत्यादि सन्ति बहुधा ममैश्वर्यपरम्पराः । न तद् गणयितुं शक्यं सहस्रवदनेन वा ॥ 48॥ श्रुण्वन्तु सङ्ग्रहाद् वक्ष्ये मदैश्वर्यस्य लेशतः । जगद्यात्रा विचित्रेयं सर्वतः सम्प्रसारिता ॥ 49॥ मम ज्ञानं बहुविधं द्वैताद्वैतादिभेदतः । परापरविभेदाच्च बहुधा चापि तत्फलम् ॥ 50॥ द्वैतज्ञानं तु विविधं द्वितीयालम्बनं यतः । ध्यानमेव तु तत्प्रोक्तं स्वप्नराज्यादिसम्मितम् ॥ 51॥ तच्चापि सफलं ज्ञेयं नियत्या नियतं यतः । अपरं चापि विविधं तत्र मुख्यं तदेव हि ॥ 52॥ प्रोक्तमुख्यापरमयं ध्यानं मुख्य फलक्रमम् । अद्वैतविज्ञानमेव परविज्ञानमीरितम् ॥ 53॥ मामनाराध्य परमां चिरं विद्यां तु श्रीमतीम् । कथं प्राप्येत परमां विद्यामद्वैतसंज्ञिकाम् ॥ 54॥ तदेवाद्वैतविज्ञानं केवला या परा चितिः । तस्याः शुद्धदशामर्शो द्वैतामर्शाभिभावकः ॥ 55॥ चित्तं यदा स्वमात्मानं केवलं ह्यभिसम्पतेत् । तदेवानुविभातं स्याद् विज्ञानमृषिसत्तमाः ॥ 56॥ श्रुतितो युक्तितो वापि केवलात्मविभासनम् । देहाद्यात्मावभासस्य नाशनं ज्ञानमुच्यते ॥ 57॥ तदेव भवति ज्ञानं यज्ज्ञानेन तु किञ्चन । भासमानमपि क्वापि न विभायात् कथञ्चन ॥ 58॥ तदेवाद्वैतविज्ञानं यद्विज्ञानेन किञ्चन । अविज्ञातं नैव भवेत् कदाचिल्लेशतोऽपि च ॥ 59॥ सर्वविज्ञानात्मरूपं यद्विज्ञानं भवेत् खलु । तदेवाद्वैतविज्ञानं परमं तापसोत्तमाः ॥ 60॥ जाते यादृशविज्ञाने संशयाश्चिरसम्भृताः । वायुनेवाभ्रजालानि विलीयन्ते परं हि तत् ॥ 61॥ कामादिवासनाः सर्वा यस्मिन् सन्ति न किञ्चन । स्युर्भग्नदंष्ट्राहिरिव तद्विज्ञानं परं स्मृतम् ॥ 62॥ विज्ञानस्य फलं सर्वदुःखानां विलयो भवेत् । अत्यन्ताभयसम्प्राप्तिर्मोक्ष इत्युच्यते फलम् ॥ 63॥ भयं द्वितीयसङ्काल्पादद्वैते विदिते दृढम् । कुतः स्याद् द्वैतसङ्कल्पस्तमः सूर्योदये यथा ॥ 64॥ ऋषयो न भयं क्वापि द्वैतसङ्कल्पवर्जने । अतो यत्फलान्यत् स्यात्तद्भयं सर्वथा भवेत् ॥ 65॥ अन्तवत्तु द्वितीयं स्याद् भूयो लोके समीक्षणात् । सान्ते भयं सर्वथैवाभयं तस्मात् कुतो भवेत् ॥ 66॥ संयोगो विप्रयोगान्तः सर्वथैव विभावितः । फलयोगोऽपि तस्माद्धि विनश्येदिति निश्चयः ॥ 67॥ यावदन्यत् फलं प्रोक्तं भयं तावत्प्रकीर्तितम् । तदेवाभयरूपं तु फलं सर्वे प्रचक्षते ॥ 68॥ यदात्मनोऽनन्यदेव फलं मोक्षः प्रकीर्तितः । ज्ञाता ज्ञानं ज्ञेयमपि फलं चैकं यदा भवेत् ॥ 69॥ तदा हि परमो मोक्षः सर्वभीतिविवर्जितः । ज्ञानं विकल्पसङ्कल्पहानं मौढ्यविवर्जितम् ॥ 70॥ ज्ञातुः स्वच्छात्मरूपं तदादावनुपलक्षितम् । उपलक्षक एवातो गुरुः शास्त्रं च नेतरत् ॥ 71॥ एतदेव हि विज्ञेयस्वरूपमभिधीयते । ज्ञातृज्ञानज्ञेयगतो यावद् भेदोऽवभासते ॥ 72॥ तावज्ज्ञाता ज्ञानमपि ज्ञेयं वा न भवेत् क्वचित् । यदा भेदो विगलितो ज्ञात्रादीनां मिथः स्थितः ॥ 73॥ तदा ज्ञात्रादिसम्पत्तिरेतदेव फलं स्मृतम् । ज्ञात्रादिफलपर्यन्तं न भेदो वस्तुतो भवेत् ॥ 74॥ व्यवहारप्रसिद्ध्यर्थं भेदस्तत्र प्रकल्पितः । अतोऽपूर्वं लभ्यमत्र फलं नास्त्येव किञ्चन ॥ 75॥ आत्मैव मायया ज्ञातृज्ञानज्ञेयफलात्मना । यावद्भाति भवेत्तावत् संसारो ह्यचलोपमः ॥ 76॥ यदा कथञ्चिदेतत्तु भायाद् भेदविवर्जितम् । संसारो विलयं यायाच्छिन्नाभ्रमिव वायुना ॥ 77॥ एवंविधमहामोक्षे तत्परत्वं हि साधनम् । तत्परत्वे तु सम्पूर्णे नान्यत् साधनमिष्यते ॥ 78॥ अपूर्णे तत्परत्वे तु किं सहस्रसुसाधनैः । तस्मात्तात्पर्यमेव स्यान्मुख्यं मोक्षस्य साधनम् ॥ 79॥ तात्पर्यं सर्वथैतत्तु साधयामीति संस्थितिः । यस्तात्पर्येण संयुक्तः सर्वथा मुक्त एव सः ॥ 80॥ दिनैर्मासैर्वत्सरैर्वा मुक्तः स्याद्वाऽन्यजन्मनि । बुद्धिनैर्मल्यभेदेन चिरशीघ्रव्यवस्थितिः ॥ 81॥ बुद्धौ तु बहवो दोषाः सन्ति सर्वार्थनाशनाः । यैर्जनाः सततं त्वेवं पच्यन्ते घोरसंसृतौ ॥ 82॥ तत्राद्यः स्यादनाश्वासो द्वितीयः कामवासना । तृतीयो जाड्यता प्रोक्ता त्रिधैवं दोषसङ्ग्रहः ॥ 83॥ द्विविधः स्यादनाश्वासः संशयश्च विपर्ययः । मोक्षोऽस्ति नास्ति वेत्याद्यः संशयः समुदाहृतः ॥ 84॥ नास्त्येव मोक्ष इत्याद्यो भवेदत्र विपर्ययः । एतद्द्वयं तु तात्पर्ये मुख्यं स्यात् प्रतिबन्धकम् ॥ 85॥ विपरीत निश्चयेन नश्येदेतद् द्वयं क्रमात् । अत्रोपायो मुख्यतमो मूलच्छेदो न चापरः ॥ 86॥ अनाश्वासस्य मूलं तु विरुद्धतर्कचिन्तनम् । तत्परित्यज्य सत्तर्कावर्तनस्य प्रसाधने ॥ 87॥ विपरीतो निश्चयः स्याद् मूलच्छेदनपूर्वकः । ततः श्रद्धासमुदयादनाश्वासः प्रणश्यति ॥ 88॥ कामादिवासना बुद्धेः श्रवणे प्रतिबन्धिका । कामादिवासनाविष्टा बुद्धिर्नैव प्रवर्तते ॥ 89॥ लोकेऽपि कामी काम्यस्य सदा ध्यानैकतत्परः । पुरःस्थितं न पश्येच्च श्रोत्रोक्तं श्रुणुयान्न च ॥ 90॥ कामादिवासितस्यैवं श्रुतं चाश्रुतसम्मितम् । कामादिवासनां तस्माज्जयेद् वैराग्यसम्पदा ॥ 91॥ सन्ति कामक्रोधमुखा वासनास्तु सहस्रशः । तत्र कामो मूलभूतस्तन्नाशे नहि किञ्चन ॥ 92॥ ततो वैराग्यसंयोगाद् नाशयेत् कामवासनाम् । आशा हि कामः सम्प्रोक्त एतन्मे स्यादिति स्थिता ॥ 93॥ शक्येषु स्थूलभूता सा सूक्ष्माऽशक्येषु संस्थिता । दृढवैराग्ययोगेन सर्वां तां,प्रविनाशयेत् ॥ 94॥ तत्र मूलं काम्यदोषपरामर्शः प्रतिक्षणम् । वैमुख्यं विषयेभ्यश्च वासना नाशयेदिति ॥ 95॥ यस्तृतीयो बुद्धिदोषो जाड्यरूपो व्यवस्थितः । असाध्यः सोऽभ्यासमुखैः सर्वथा ऋषिसत्तमाः ॥ 96॥ येन तात्पर्यतश्चापि श्रुतं बुद्धिमनारुहेत् । तज्जाड्यं हि महान् दोषः पुरुषार्थविनाशनः ॥ 97॥ तत्रात्मदेवतासेवामृते नान्यद्धि कारणम् । सेवायास्तारतम्येन जाड्यं तस्य हराम्यहम् ॥ 98॥ जाड्याल्पानल्पभावेन सद्यो वा परजन्मनि । भवेत्तस्य फलप्राप्तिर्जाड्यसंयुक्तचेतसः ॥ 99॥ सर्वसाधनसम्पत्तिर्ममैव प्रणिधानतः । उपयाति च यो भक्त्या सर्वदा मामकैतवात् ॥ 100॥ स साधनप्रत्यनीकं विधूयाशु कृती भवेत् । यस्तु मामीश्वरीं सर्वबुद्धिप्रसरकारिणीम् ॥ 101॥ अनादृत्य साधनैकपरः स्याद् मूढभावतः । पदे पदे विहन्येत फलं प्राप्येत वा न वा ॥ 102॥ तस्मात्तु ऋषयो मुख्यं तात्पर्यं साधनं भवेत् । एवं तात्पर्यवानेव साधकः परमः स्मृतः ॥ 103॥ तत्र मद्भक्तियुक्तस्तु साधकः सर्वपूजितः । सिद्धिरात्मव्यवसितिर्देहानात्मत्वभावना ॥ 104॥ आत्मत्वभावनं नूनं शरीरादिषु संस्थितम् । तदभावनमात्रं तु सिद्धिर्मौढ्यविवर्जितम् ॥ 105॥ आत्मा व्यवसितः सर्वैरपि नो केवलात्मना । अत एव तु सम्प्राप्ता महानर्थपरम्परा ॥ 106॥ तस्मात् केवलचिन्मात्रं यद् देहाद्यवभासकम् । तन्मात्रात्मव्यवसितिः सर्वसंशयनाशिनी ॥ 107॥ सिद्धिरित्युच्यते प्राज्ञैर्नातः सिद्धिरनन्तरा । सिद्धयः खेचरत्वाद्या अणिमाद्यास्तथैव च ॥ 108॥ आत्मविज्ञानसिद्धेस्तु कलां नार्हन्ति षोडशीम् । ताः सर्वास्तु परिच्छिन्नाः सिद्धयो देशकालतः ॥ 109॥ इयं स्यादपरिच्छिन्नाः स्वात्मविद्या शिवात्मिका । स्वात्मविद्यासाधनेषु ताः सर्वाः सुप्रतिष्ठिताः ॥ 110॥ आत्मविद्याविधावेतास्त्वन्तरायप्रयोजकाः । किं ताभिरिन्द्रजालात्मसिद्धितुल्याभिरीहितम् ॥ 111॥ यस्य साक्षाद् ब्रह्मपदमपि स्यात्तृणसम्मितम् । कियन्त्येताः सिद्धयो वै कालक्षपणहेतवः ॥ 112॥ तस्मात् सिद्धिर्नेतरा स्यादात्मविज्ञानसिद्धितः । ययाऽत्यन्तशोकनाशो भवेदानन्दसान्द्रता ॥ 113॥ सैव सिद्धिर्नेतरा तु मृत्युग्रासविमोचिनी । इयमात्मज्ञानसिद्धिर्विविधाभ्यासभेदतः ॥ 114॥ बुद्धिनैर्मल्यभेदाच्च परिपाकविभेदतः । संक्षेपतस्तु त्रिविधा चोत्तमा मध्यमाऽधमा ॥ 115॥ लोके द्विजानामृषयः पठितश्रुतिसम्मिता । मेधया च महाभ्यासाद् व्यापारशतसङ्कुला ॥ 116॥ अप्यस्खलितवर्णा या पठिता श्रुतिरुत्तमा । समाहितस्य व्यापारेऽसमाहितस्य चान्यदा ॥ 117॥ पूर्ववद्याऽप्यस्खलिता पठिता मध्यमा श्रुतिः । या सदा ह्यनुसन्धानयोगादेव भवेत्तथा ॥ 118॥ पठिता श्रुतिरत्यन्तास्खलिता त्वधमा हि सा । एवमेवात्मविज्ञानसिद्धिरुक्ता त्रिधर्षयः ॥ 119॥ या महाव्यवहारेषु प्रतिसन्धानवर्जने । अन्यदा तद्वर्जने वा सर्वदा प्रतिसन्धितः ॥ 120॥ अन्यूनाधिकभावा स्यात्सोत्तमा मध्यमाऽधमा । अत्रोत्तमैव संसिद्धेः परा काष्ठा निरूपिता ॥ 121॥ स्वप्नादिष्वप्यवस्थासु यदा स्यात्परमा स्थितिः । विचारक्षणतुल्येव सिद्धिः सा परमोत्तमा ॥ 122॥ सर्वत्र व्यवहारेषु यत्नात् संस्कारबोधतः । यदा प्रवृत्तिः सिद्धेः सा परा काष्ठा समीरिता ॥ 123॥ अयत्नेनैव परमे स्थितिः संवेदनात्मनि । अव्याहता यदा सिद्धिस्तदा काष्ठां समागता ॥ 124॥ व्यवहारपरो भावान् पश्यन्नपि न पश्यति । द्वैतं तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ 125॥ जागरादौ व्यवहरन्नपि निद्रितवद् यदा । स्थितिस्तदा हि सा सिद्धिः पूर्णतामभिसङ्गता ॥ 126॥ एवं सिद्धिमनुप्राप्तः सिद्धेषूत्तम उच्यते । व्यवहारपरो नित्यं न समाधिं विमुञ्चति ॥ 127॥ कदाचिदपि मेधावी स सिद्धेषूत्तमो मतः । ज्ञानिनां विविधानां च स्थितिं जानाति सर्वदा ॥ 128॥ स्वानुभूत्या स्वान्तरेव स सिद्धेषूत्तमो मतः । संशयो वापि कामो वा यस्य नास्त्येव लेशतः ॥ 129॥ निर्भयो व्यवहारेषु स सिद्धेषूत्तमो मतः । सर्व सुखञ्च दुःखञ्च व्यवहारञ्च जागतम् ॥ 130॥ स्वात्मन्येवाभिजनाति स सिद्धेषूत्तमो मतः । अत्यन्तं बद्धमात्मानं मुक्तं चापि प्रपश्यति ॥ 131॥ यः स्वात्मनि तु सर्वात्मा स सिद्धेषूत्तमो मतः । यः पश्यन् बन्धजालानि सर्वदा स्वात्मनि स्फुटम् ॥ 132॥ मोक्षं नापेक्षते क्वापि स सिद्धेषूत्तमो मतः । सिद्धोत्तमोऽहमेवेह न भेदस्त्वावयोः क्वचित् ॥ 133॥ एतद्वा ऋषयः प्रोक्तं सुस्पष्टमनुयुक्तया । एतन्मयोक्तं विज्ञाय न क्वचित् परिमुह्यति ॥ 134॥ इत्युक्त्वा सा परा विद्या विरराम भृगुद्वह । श्रुत्वैतदृषयः सर्व सन्देहमपहाय च ॥ 135॥ नत्वा शिवादीन् लोकेशान् जग्मुः स्वं स्वं निवेशनम् । विद्यागीता मयैषा ते प्रोक्ता पापौघनाशिनी ॥ 136॥ श्रुता विचारिता सम्यक् स्वात्मसाम्राज्यदायिनी । विद्यागीताऽत्युत्तमेयं साक्षाद्विद्यानिरूपिता ॥ 137॥ पठतां प्रत्यहं प्रीता ज्ञानं दिशति सा स्वयम् । संसारतिमिराम्भोधौ मज्जतां तरणिर्भवेत् ॥ 138॥ इति श्रीत्रिपुरारहस्ये ज्ञानखण्डे विद्यागीतानाम विंशतितमोऽध्यायः ॥ ## Encoded and proofread by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}