% Text title : याज्ञ्यवल्क्यगीता महाभारते शन्तिपर्वे अध्याय 310-318 % File name : yAjnyavalkyagItAmahAbhArataShantiparva.itx % Category : gItA, giitaa % Location : doc\_giitaa % Transliterated by : Tokunaga and converted for Devanagari display % Proofread by : PSA Easwaran % Description-comments : Mahabharat Shantiparva Chapter 310-318 % Latest update : December 29, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yajnvalkya Gita From Mahabharat Shanti Parva ..}## \itxtitle{.. याज्ञवल्क्यगीता महाभारते शान्तिपर्वान्तर्गता ..}##\endtitles ## याज्ञवल्क्यगीता \- महाभारते शान्तिपर्वान्तर्गता अध्यायाः 310\-318 \section{310/298} युधिष्ठिर उवाच । धर्माधर्मविमुक्तं यद्विमुक्तं सर्वसंश्रयात् । जन्ममृत्युविमुक्तं च विमुक्तं पुण्यपापयोः ॥ 1॥ यच्छिवं नित्यमभयं नित्यं चाक्षरमव्ययम् । शुचि नित्यमनायासं तद्भवान्वक्तुमर्हति ॥ 2॥ भीष्म उवाच । अत्र ते वर्तयिष्येऽहमितिहासं पुरातनम् । याज्ञवल्क्यस्य संवादं जनकस्य च भारत ॥ 3॥ याज्ञवल्क्यमृषिश्रेष्ठं दैवरातिर्महायशाः । पप्रच्छ जनको राजा प्रश्नं प्रश्नविदां वरः ॥ 4॥ कतीन्द्रियाणि विप्रर्षे कति प्रकृतयः स्मृताः । किमव्यक्तं परं ब्रह्म तस्माच्च परतस्तु किम् ॥ 5॥ प्रभवं चाप्ययं चैव कालसङ्ख्यां तथैव च । वक्तुमर्हसि विप्रेन्द्र त्वदनुग्रहकाङ्क्षिणः ॥ 6॥ अज्ञानात्परिपृच्छामि त्वं हि ज्ञानमयो निधिः । तदहं श्रोतुमिच्छामि सर्वमेतदसंशयम् ॥ 7॥ याज्ञवल्क्य उवाच । श्रूयतामवनीपाल यदेतदनुपृच्छसि । योगानां परमं ज्ञानं साङ्ख्यानां च विशेषतः ॥ 8॥ न तवाविदितं किञ्चिन्मां तु जिज्ञासते भवान् । पृष्टेन चापि वक्तव्यमेष धर्मः सनातनः ॥ 9॥ अष्टौ प्रकृतयः प्रोक्ता विकाराश्चापि षोडश । अथ सप्त तु व्यक्तानि प्राहुरध्यात्मचिन्तकाः ॥ 10॥ अव्यक्तं च महांश्चैव तथाहङ्कार एव च । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 11॥ एताः प्रकृतयस्त्वष्टौ विकारानपि मे शृणु । श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् ॥ 12॥ शब्दस्पर्शौ च रूपं च रसो गन्धस्तथैव च । वाक्च हस्तौ च पादौ च पायुर्मेढ्रं तथैव च ॥ 13॥ एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । बुद्धीन्द्रियाण्यथैतानि सविशेषाणि मैथिल ॥ 14॥ मनः षोडशकं प्राहुरध्यात्मगतिचिन्तकाः । त्वं चैवान्ये च विद्वांसस्तत्त्वबुद्धिविशारदाः ॥ 15॥ अव्यक्ताच्च महानात्मा समुत्पद्यति पार्थिव । प्रथमं सर्गमित्येतदाहुः प्राधानिकं बुधाः ॥ 16॥ महतश्चाप्यहङ्कार उत्पद्यति नराधिप । द्वितीयं सर्गमित्याहुरेतद्बुद्ध्यात्मकं स्मृतम् ॥ 17॥ अहङ्काराच्च सम्भूतं मनो भूतगुणात्मकम् । तृतीयः सर्ग इत्येष आहङ्कारिक उच्यते ॥ 18॥ मनसस्तु समुद्भूता महाभूता नराधिप । चतुर्थं सर्गमित्येतन्मानसं परिचक्षते ॥ 19॥ शब्दः स्पर्शश्च रूपं च रसो गन्धस्तथैव च । पञ्चमं सर्गमित्याहुर्भौतिकं भूतचिन्तकाः ॥ 20॥ श्रोत्रं त्वक्चैव चक्षुश्च जिह्वा घ्राणं च पञ्चमम् । सर्गं तु षष्ठमित्याहुर्बहुचिन्तात्मकं स्मृतम् ॥ 21॥ अधः श्रोत्रेन्द्रियग्राम उत्पद्यति नराधिप । सप्तमं सर्गमित्याहुरेतदैन्द्रियकं स्मृतम् ॥ 22॥ ऊर्ध्वस्रोतस्तथा तिर्यगुत्पद्यति नराधिप । अष्टमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ 23॥ तिर्यक्स्रोतस्त्वधःस्रोत उत्पद्यति नराधिप । नवमं सर्गमित्याहुरेतदार्जवकं बुधाः ॥ 24॥ एतानि नव सर्गाणि तत्त्वानि च नराधिप । चतुर्विंशतिरुक्तानि यथा श्रुतिनिदर्शनात् ॥ 25॥ अत ऊर्ध्वं महाराज गुणस्यैतस्य तत्त्वतः । महात्मभिरनुप्रोक्तां कालसङ्ख्यां निबोध मे ॥ 26॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे दशाधिकत्रिशततमोऽध्यायः । \section{311/299} याज्ञवल्क्य उवाच । अव्यक्तस्य नरश्रेष्ठ कालसङ्ख्यां निबोध मे । पञ्च कल्पसहस्राणि द्विगुणान्यहरुच्यते ॥ 1॥ रात्रिरेतावती चास्य प्रतिबुद्धो नराधिप । सृजत्योषधिमेवाग्रे जीवनं सर्वदेहिनाम् ॥ 2॥ ततो ब्रह्माणमसृजद्धैरण्याण्डसमुद्भवम् । सा मूर्तिः सर्वभूतानामित्येवमनुशुश्रुम ॥ 3॥ संवत्सरमुषित्वाण्डे निष्क्रम्य च महामुनिः । सन्दधेऽर्धं महीं कृत्स्नां दिवमर्धं प्रजापतिः ॥ 4॥ द्यावापृथिव्योरित्येष राजन्वेदेषु पठ्यते । तयोः शकलयोर्मध्यमाकाशमकरोत्प्रभुः ॥ 5॥ एतस्यापि च सङ्ख्यानं वेदवेदाङ्गपारगैः । दश कल्पसहस्राणि पादोनान्यहरुच्यते । रात्रिमेतावतीं चास्य प्राहुरध्यात्मचिन्तकाः ॥ 6॥ सृजत्यहङ्कारमृषिर्भूतं दिव्यात्मकं तथा । चतुरश्चापरान्पुत्रान्देहात्पूर्वं महानृषिः । ते वै पितृभ्यः पितरः श्रूयन्ते राजसत्तम ॥ 7॥ देवाः पितॄणां च सुता देवैर्लोकाः समावृताः । चराचरा नरश्रेष्ठ इत्येवमनुशुश्रुम ॥ 8॥ परमेष्ठी त्वहङ्कारोऽसृजद्भूतानि पञ्चधा । पृथिवी वायुराकाशमापो ज्योतिश्च पञ्चमम् ॥ 9॥ एतस्यापि निशामाहुस्तृतीयमिह कुर्वतः । पञ्च कल्पसहस्राणि तावदेवाहरुच्यते ॥ 10॥ शब्दः स्पर्शश्च रूपं च रसो गन्धश्च पञ्चमः । एते विशेषा राजेन्द्र महाभूतेषु पञ्चसु । यैराविष्टानि भूतानि अहन्यहनि पार्थिव ॥ 11॥ अन्योन्यं स्पृहयन्त्येते अन्योन्यस्य हिते रताः । अन्योन्यमभिमन्यन्ते अन्योन्यस्पर्धिनस्तथा ॥ 12॥ ते वध्यमाना अन्योन्यं गुणैर्हारिभिरव्ययाः । (गुणैर्हारिभिरव्ययैः) इहैव परिवर्तन्ते तिर्यग्योनिप्रवेशिनः ॥ 13॥ त्रीणि कल्पसहस्राणि एतेषामहरुच्यते । रत्रिरेतावती चैव मनसश्च नराधिप ॥ 14॥ मनश्चरति राजेन्द्र चरितं सर्वमिन्द्रियैः । न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति ॥ 15॥ (मन एवानुपश्यति) चक्षुः पश्यति रूपाणि मनसा तु न चक्षुषा । मनसि व्याकुले चक्षुः पश्यन्नपि न पश्यति । तथेन्द्रियाणि सर्वाणि पश्यन्तीत्यभिचक्षते ॥ 16॥ (न चेन्द्रियाणि पश्यन्ति मन एवात्र पश्यति |) मनस्युपरते राजन्निन्द्रियोपरमो भवेत् । न चेन्द्रियव्युपरमे मनस्युपरमो भवेत् । एवं मनः प्रधानानि इन्द्रियाणि विभावयेत् ॥ 17॥ (प्रभावयेत् ) इन्द्रियाणां हि सर्वेषामीश्वरं मन उच्यते । एतद्विशन्ति भूतानि सर्वाणीह महायशः ॥ 18॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे एकादशाधिकत्रिशततमोऽध्यायः । \section{312/300} याज्ञवल्क्य उवाच । तत्त्वानां सर्गसङ्ख्या च कालसङ्ख्या तथैव च । मया प्रोक्तानुपूर्व्येण संहारमपि मे शृणु ॥ 1॥ यथा संहरते जन्तून्ससर्ज च पुनः पुनः । अनादिनिधनो ब्रह्मा नित्यश्चाक्षर एव च ॥ 2॥ अहः क्षयमथो बुद्ध्वा निशि स्वप्नमनास्तथा । चोदयामास भवगानव्यक्तोऽहङ्कृतं नरम् ॥ 3॥ ततः शतसहस्रांशुरव्यक्तेनाभिचोदितः । कृत्वा द्वादशधाऽऽत्मानमादित्यो ज्वलदग्निवत् ॥ 4॥ चतुर्विधं प्रजाजालं निर्दहत्याशु तेजसा । जराय्वण्डस्वेदजातमुद्भिज्जं च नराधिप ॥ 5॥ एतदुन्मेषमात्रेण विनिष्टं स्थाणु जङ्गमम् । कूर्मपृष्ठसमा भूमिर्भवत्यथ समन्ततः ॥ 6॥ जगद्दग्ध्वामितबलः केवलां जगतीं ततः । अम्भसा बलिना क्षिप्रमापूर्यत समन्ततः ॥ 7॥ ततः कालाग्निमासाद्य तदम्भो याति सङ्क्षयम् । विनष्टेऽम्भसि राजेन्द्र जाज्वलत्यनलो महान् ॥ 8॥ तमप्रमेयोऽतिबलं ज्वलमानं विभावसुम् । ऊष्माणं सर्वभूतानां सप्तार्चिषमथाञ्जसा ॥ 9॥ भक्षयामास बलवान्वायुरष्टात्मको बली । विचरन्नमितप्राणस्तिर्यगूर्ध्वमधस्तथा ॥ 10॥ तमप्रतिबलं भीममाकाशं ग्रसतेऽऽत्मना । आकाशमप्यभिनदन्मनो ग्रसति चाधिकम् ॥ 11॥ मनो ग्रसति सर्वात्मा सोऽहङ्कारः प्रजापतिः । अहङ्कारं महानात्मा भूतभव्यभविष्यवित् ॥ 12॥ तमप्यनुपमात्मानं विश्वं शम्भुः प्रजापतिः । अणिमा लघिमा प्राप्तिरीशानो ज्योतिरव्ययः ॥ 13॥ सर्वतः पाणिपादान्तः सर्वतोऽक्षिशिरोमुखः । सर्वतः श्रुतिमाँल्लोके सर्वमावृत्य तिष्ठति ॥ 14॥ हृदयं सर्वभूतानां पर्वणाङ्गुष्ठमात्रकः । अनुग्रसत्यनन्तं हि महात्मा विश्वमीश्वरः ॥ 15॥ ततः समभवत्सर्वमक्षयाव्ययमव्रणम् । भूतभव्यभविष्याणां स्रष्टारमनघं तथा ॥ 16॥ एषोऽप्ययस्ते राजेन्द्र यथावत्परिभासितः । अध्यात्ममधिभूतं च अधिदैवं च श्रूयताम् ॥ 17॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे द्वादशाधिकत्रिशततमोऽध्यायः । \section{313/301} याज्ञवल्क्य उवाच । पादावध्यात्ममित्याहुर्ब्राह्मणास्तत्त्वदर्शिनः । गन्तव्यमधिभूतं च विष्णुस्तत्राधिदैवतम् ॥ 1॥ पायुरध्यात्ममित्याहुर्यथातत्त्वार्थ दर्शिनः । विसर्गमधिभूतं च मित्रस्तत्राधिदैवतम् ॥ 2॥ उपस्थोऽध्यात्ममित्याहुर्यथायोगनिदर्शनम् । अधिभूतं तथानन्दो दैवतं च प्रजापतिः ॥ 3॥ हस्तावध्यात्ममित्याहुर्यथा साङ्ख्यनिदर्शनम् । कर्तव्यमधिभूतं तु इन्द्रस्तत्राधिदैवतम् ॥ 4॥ वागध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् । वक्तव्यमधिभूतं तु वह्निस्तत्राधिदैवतम् ॥ 5॥ चक्षुरध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् । रूपमत्राधिभूतं तु सूर्यस्तत्राधिदैवतम् ॥ 6॥ श्रोत्रमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् । शब्दस्तत्राधिभूतं तु दिशस्तत्राधिदैवतम् ॥ 7॥ जिह्वामध्यात्ममित्याहुर्यथातत्त्वनिदर्शनम् । रस एवाधिभूतं तु आपस्तत्राधिदैवतम् ॥ 8॥ घ्राणमध्यात्ममित्याहुर्यथा श्रुतिनिदर्शनम् । गन्ध एवाधिभूतं तु पृथिवी चाधिदैवतम् ॥ 9॥ त्वगध्यात्ममिति प्राहुस्तत्त्वबुद्धिविशारदाः । स्पर्श एवाधिभूतं तु पवनश्चाधिदैवतम् ॥ 10॥ मनोऽध्यात्ममिति प्राहुर्यथा श्रुतिनिदर्शनम् । मन्तव्यमधिभूतं तु चन्द्रमाश्चाधिदैवतम् ॥ 11॥ अहङ्कारिकमध्यात्ममाहुस्तत्त्वनिदर्शनम् । अभिमानोऽधिबूतं तु भवस्तत्राधिदैवतम् ॥ 12॥ बुद्धिरध्यात्ममित्याहुर्यथा वेदनिदर्शनम् । बोद्धव्यमधिभूतं तु क्षेत्रज्ञोऽत्राधिदैवतम् ॥ 13॥ एषा ते व्यक्ततो राजन्विभूतिरनुवर्णिता । आदौ मध्ये तथा चान्ते यथातत्त्वेन तत्त्ववित् ॥ 14॥ प्रकृतिर्गुणान्विकुरुते स्वच्छन्देनात्मकाम्यया । क्रीडार्थं तु महाराज शतशोऽथ सहस्रशः ॥ 15॥ यथा दीपसहस्राणि दीपान्मर्त्याः प्रकुर्वते । प्रकृतिस्तथा विकुरुते पुरुषस्य गुणान्बहून् ॥ 16॥ सत्त्वमानन्द उद्रेकः प्रीतिः प्राकाश्यमेव च । सुखं शुद्धित्वमारोग्यं सन्तोषः श्रद्दधानता ॥ 17॥ अकार्पण्यमसंरम्भः क्षमा धृतिरहिंसता । समता सत्यमानृण्यं मार्दवं ह्रीरचापलम् ॥ 18॥ शौचमार्जवमाचारमलौल्यं हृद्यसम्भ्रमः । इष्टानिष्टवियोगानां कृतानामविकत्थनम् ॥ 19॥ दानेन चानुग्रहणमस्पृहार्थे परार्थता । सर्वभूतदया चैव सत्त्वस्यैते गुणाः स्मृताः ॥ 20॥ रजोगुणानां सङ्घातो रूपमैश्वर्यविग्रहे । अत्याशित्वमकारुण्यं सुखदुःखोपसेवनम् ॥ 21॥ परापवादेषु रतिर्विवादानां च सेवनम् । अहङ्कारस्त्वसत्कारश्चिन्ता वैरोपसेवनम् ॥ 22॥ परितापोऽभिहरणं ह्रीनाशोऽनार्जवं तथा । भेदः परुषता चैव कामक्रोधौ मदस्तथा । दर्पो द्वेषोऽतिवादश्च एते प्रोक्ता रजोगुणाः ॥ 23॥ तामसानां तु सङ्घातं प्रवक्ष्याम्युपधार्यताम् । मोहोऽप्रकाशस्तामिस्रमन्धतामिस्रसंज्ञितम् ॥ 24॥ मरणं चान्धतामिस्रं तामिस्रं क्रोध उच्यते । तमसो लक्षणानीह भक्षणाद्यभिरोचनम् ॥ 25॥ भोजनानामपर्याप्तिस्तथा पेयेष्वतृप्तता । गन्धवासो विहारेषु शयनेष्वासनेषु च ॥ 26॥ दिवास्वप्ने विवादे च प्रमादेषु च वै रतिः । नृत्यवादित्रगीतानामज्ञानाच्छ्रद्दधानता । द्वेषो धर्मविशेषाणामेते वै तामसा गुणाः ॥ 27॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे त्रयोदशाधिकत्रिशततमोऽध्यायः । \section{314/302} याज्ञवल्क्य उवाच । एते प्रधानस्य गुणास्त्रयः पुरुषसत्तम । कृत्स्नस्य चैव जगतस्तिष्ठन्त्यनपगाः सदा ॥ 1॥ शतधा सहस्रधा चैव तथा शतसहस्रधा । कोटिशश्च करोत्येष प्रत्यगात्मानमात्मना ॥ 2॥ सात्त्विकस्योत्तमं स्थानं राजसस्येह मध्यमम् । तामसस्याधमं स्थानं प्राहुरध्यात्मचिन्तकाः ॥ 3॥ केलवेनेह पुण्येन गतिमूर्ध्वामवाप्नुयात् । पुण्यपापेन मानुष्यमधर्मेणाप्यधोगतिम् ॥ 4॥ द्वन्द्वमेषां त्रयाणां तु सन्निपातं च तत्त्वतः । सत्त्वस्य रजसश्चैव तमसश्च शृणुष्व मे ॥ 5॥ सत्त्वस्य तु रजो दृष्टं रजसश्च तमस्तथा । तमसश्च तथा सत्त्वं सत्त्वस्याव्यक्तमेव च ॥ 6॥ अव्यक्तसत्त्वसंयुक्तो देवलोकमवाप्नुयात् । रजःसत्त्वसमायुक्तो मनुष्येषूपपद्यते ॥ 7॥ रजस्तमोभ्यां संयुक्तस्तिर्यग्योनिषु जायते । रजस्तामससत्त्वैश्च युक्तो मानुष्यमाप्नुयात् ॥ 8॥ पुण्यपापवियुक्तानां स्थानमाहुर्मनीषिणाम् । शास्वतं चाव्ययं चैव अक्षरं चाभयं च यत् ॥ 9॥ ज्ञानिनां सम्भवं श्रेष्ठं स्थानमव्रणमच्युतम् । अतीन्द्रियमबीजं च जन्ममृत्युतमोनुदम् ॥ 10॥ अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप । स एष प्रकृतिस्थो हि तस्थुरित्यभिधीयते ॥ 11॥ अचेतनश्चैष मतः प्रकृतिस्थश्च पार्थिव । एतेनाधिष्ठितश्चैव सृजते संहरत्यपि ॥ 12॥ जनक उवाच । अनादिनिधनावेतावुभावेव महामुने । अमूर्तिमन्तावचलावप्रकम्प्यौ च निर्व्रणौ ॥ 13॥ अग्राह्यावृषिशार्दूल कथमेको ह्यचेतनः । चेतनावांस्तथा चैकः क्षेत्रज्ञ इति भाषितः ॥ 14॥ त्वं हि विप्रेन्द्र कार्त्स्न्येन मोक्षधर्ममुपाससे । साकल्यं मोक्षधर्मस्य श्रोतुमिच्छामि तत्त्वतः ॥ 15॥ अस्तित्वं केवलत्वं च विनाभावं तथैव च । तथैवोत्क्रमणस्थानं देहिनोऽपि वियुज्यतः ॥ 16॥ कालेन यद्धि प्राप्नोति स्थानं तद्ब्रूहि मे द्विज । साङ्ख्यज्ञानं च तत्त्वेन पृथग्योगं तथैव च ॥ 17॥ अरिष्टानि च तत्त्वेन वक्तुमर्हसि सत्तम । विदितं सर्वमेतत्ते पाणावामलकं यथा ॥ 18॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे चतुर्दशाधिकत्रिशततमोऽध्यायः । \section{315/303} याज्ञवल्क्य उवाच न शक्यो निर्गुणस्तात गुणीकर्तुं विशाम्पते । गुणवांश्चाप्यगुणवान् यथातत्त्वं निबोध मे ॥ 1॥ गुणैर्हि गुणवानेव निर्गुणश्चागुणस्तथा । प्राहुरेवं महात्मानो मुनयस्तत्त्वदर्शिनः ॥ 2॥ गुणस्वभावस्त्वव्यक्तो गुणान् नैवाभिवर्तते । उपयुङ्क्ते च तानेव स चैवाज्ञः स्वभावतः ॥ 3॥ अव्यक्तस्तु न जानीते पुरुषो ज्ञः स्वभावतः । न मत्तः परमोऽस्तीति नित्यमेवाभिमन्यते ॥ 4॥ अनेन कारणेनैतदव्यक्तं स्यादचेतनम् । नित्यत्वादक्षरत्वाच्च क्षराणां तत्त्वतोऽन्यथा ॥ 5॥ यदाज्ञानेन कुर्वीत गुणसर्गं पुनः पुनः । यदाऽऽत्मानं न जानीते तदाव्यक्तमिहोच्यते ॥ 6॥ कर्तृत्वाच्चापि तत्त्वानां तत्त्वधर्मी तथोच्यते । कर्तृत्वाच्चैव योनीनां योनिधर्मा तथोच्यते ॥ 7॥ कर्तृत्वात्प्रकृतीनां तु तथा प्रकृतिधर्मिता । कर्तृत्वाच्चापि बीजानां बीजधर्मा तथोच्यते ॥ 8॥ गुणानां प्रसवत्वाच्च तथा प्रसवधर्मवान् । कर्तृत्वात्प्रलयानां च तथा प्रलय धर्मिता ॥ 9॥ बीलत्वात्प्रकृतित्वाच्च प्रलयत्वात्तथैव च । उपेक्षकत्वादन्यत्वादभिमानाच्च केवलम् ॥ 10॥ मन्यन्ते यतयः शुद्धा अध्यात्मविगतज्वराः । अनित्यं नित्यमव्यक्तमेवमेतद्धि शुश्रुम ॥ 11॥ अव्यक्तैकत्वमित्याहुर्नानात्वं पुरुषस्तथा । सर्वभूतदयावन्तः केवलं ज्ञानमास्थिताः ॥ 12॥ अन्यः स पुरुषोऽव्यक्तस्त्वध्रुवो ध्रुवसंज्ञिकः । यथा मुञ्ज इषीकायास्तथैवैतद्धि जायते ॥ 13॥ अन्यं च मशकं विद्यादन्यच्चोदुम्बरं तथा । न चोदुम्बर संयोगैर्मशकस्तत्र लिप्यते ॥ 14॥ अन्य एव तथा मत्स्यस्तथान्यदुदकं स्मृतम् । न चोदकस्य स्पर्शेन मत्स्यो लिप्यति सर्वशः ॥ 15॥ अन्यो ह्यग्निरुखाप्यन्या नित्यमेवमवैहि भोः । न चोपलिप्यते सोऽग्निरुखा संस्पर्शनेन वै ॥ 16॥ पुष्करं त्वन्यदेवात्र तथान्यदुदकं स्मृतम् । न चोदकस्य स्पर्शेन लिप्यते तत्र पुष्करम् ॥ 17॥ एतेषां सह संवासं विवासं चैव नित्यशः । यथातथैनं पश्यन्ति न नित्यं प्राकृता जनाः ॥ 18॥ ये त्वन्यथैव पश्यन्ति न सम्यक्तेषु दर्शनम् । ते व्यक्तं निरयं घोरं प्रविशन्ति पुनः पुनः ॥ 19॥ साङ्ख्यदर्शनमेतत्ते परिसङ्ख्यातमुत्तमम् । एवं हि परिसङ्ख्याय साङ्ख्याः केवलतां गताः ॥ 20॥ ये त्वन्ये तत्त्वकुशलास्तेषामेतन्निदर्शनम् । अतः परं प्रवक्ष्यामि योगानामपि दर्शनम् ॥ 21॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे पञ्चदशाधिकत्रिशततमोऽध्यायः । \section{316/304} याज्ञवल्क्य उवाच । साङ्ख्यज्ञानं मया प्रोक्तं योगज्ञानं निबोध मे । यथा श्रुतं यथादृष्टं तत्त्वेन नृपसत्तम ॥ 1॥ नास्ति साङ्क्यसमं ज्ञानं नास्ति योगसमं बलम् । तावुभावेकचर्यौ तु उभावनिधनौ स्मृतौ ॥ 2॥ पृथक्पृथक्तु पश्यन्ति येऽल्पबुद्धिरता नराः । वयं तु राजन्पश्याम एकमेव तु निश्चयात् ॥ 3॥ यदेव योगाः पश्यन्ति तत्साङ्ख्यैरपि दृश्यते । एकं साङ्क्यं च योगं च यः पश्यति स तत्त्ववित् ॥ 4॥ रुद्रप्रधानानपरान्विद्धि योगान्परन्तप । तेनैव चाथ देहेन विचरन्ति दिशो दश ॥ 5॥ यावद्धि प्रलयस्तात सूक्ष्मेणाष्टगुणेन वै । योगेन लोकान्विचरन्सुखं संन्यस्य चानघ ॥ 6॥ वेदेषु चाष्टगुणितं योगमाहुर्मनीषिणः । सूक्ष्ममष्टगुणं प्राहुर्नेतरं नृपसत्तम ॥ 7॥ द्विगुणं योगकृत्यं तु योगानां प्राहुरुत्तमम् । सगुणं निर्गुणं चैव यथाशास्त्रनिदर्शनम् ॥ 8॥ धारणा चैव मनसः प्राणायामश्च पार्थिव । प्राणायामो हि सगुणो निर्गुणं धारणं मनः ॥ 9॥ यत्र दृश्येत मुञ्चन्वै प्राणान्मैथिलसत्तम । वाताधिक्यं भवत्येव तस्माद्धि न समाचरेत् ॥ 10॥ निशायाः प्रथमे यामे चोदना द्वादश स्मृताः । मध्ये सुप्त्वा परे यामे द्वादशैव तु चोदनाः ॥ 11॥ तदेवमुपशान्तेन दान्तेनैकान्तशीलिना । आत्मारामेण बुद्धेन योक्तव्योऽऽत्मा न संशयः ॥ 12॥ पञ्चानामिन्द्रियाणां तु दोषानाक्षिप्य पञ्चधा । शब्दं स्पर्शं तथा रूपं रसं गन्धं तथैव च ॥ 13॥ प्रतिभामपवर्गं च प्रतिसंहृत्य मैथिल । इन्द्रियग्राममखिलं मनस्यभिनिवेश्य ह ॥ 14॥ मनस्तथैवाहङ्कारे प्रतिष्ठाप्य नराधिप । अहङ्कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि ॥ 15॥ एवं हि परिसङ्ख्याय ततो ध्यायेत केवलम् । विरजस्कमलं नित्यमनन्तं शुद्धमव्रणम् ॥ 16॥ तस्थुषं पुरुषं सत्त्वमभेद्यमजरामरम् । शाश्वतं चाव्ययं चैव ईशानं ब्रह्म चाव्ययम् ॥ 17॥ युक्तस्य तु महाराज लक्षणान्युपधारयेत् । लक्षणं तु प्रसादस्य यथा तृप्तः सुखं स्वपेत् ॥ 18॥ निवाते तु यथा दीपो ज्वलेत्स्नेहसमन्वितः । निश्चलोर्ध्वशिखस्तद्वद्युक्तमाहुर्मनीषिणः ॥ 19॥ पाषाण इव मेघोत्थैर्यथा बिन्दुभिराहतः । नालं चालयितुं शक्यस्तथायुक्तस्य लक्षणम् ॥ 20॥ शङ्खदुन्दुभिनिर्घोषैर्विविधैर्गीतवादितैः । क्रियमाणैर्न कम्पेत युक्तस्यैतन्निदर्शनम् ॥ 21॥ तैलपात्रं यथा पूर्णं कराभ्यां गृह्य पूरुषः । सोपानमारुहेद्भीतस्तर्ज्यमानोऽसि पाणिभिः ॥ 22॥ संयतात्मा भयात्तेषां न पात्राद्बिन्दुमुत्सृजेत् । तथैवोत्तरमाणस्य एकाग्रमनसस्तथा ॥ 23॥ स्थिरत्वादिन्द्रियाणां तु निश्चलत्वात्तथैव च । एवं युक्तस्य तु मुनेर्लक्षणान्युपधारयेत् ॥ 24॥ स युक्तः पश्यति ब्रह्म यत्तत्परममव्ययम् । महतस्तमसो मध्ये स्थितं ज्वलनसन्निभम् ॥ 25॥ एतेन केवलं याति त्यक्त्वा देहमसाक्षिकम् । कालेन महता राजञ्छ्रुतिरेषा सनातनी ॥ 26॥ एतद्धि योगं योगानां किमन्यद्योगलक्षणम् । विज्ञाय तद्धि मन्यन्ते कृतकृत्या मनीषिणः ॥ 27॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे षोडशाधिकत्रिशततमोऽध्यायः । \section{317/305} याज्ञवल्क्य उवाच । तथैवोत्क्रममाणं तु शृणुष्वावहितो नृप । पद्भ्यामुत्क्रममाणस्य वैष्णवं स्थानमुच्यते ॥ 1॥ जङ्घाभ्यां तु वसून्देवानाप्नुयादिति नः श्रुतम् । जानुभ्यां च महाभागान्देवान्साध्यानवाप्नुयात् ॥ 2॥ पायुनोत्क्रममाणस्तु मैत्रं स्थानमवाप्नुयात् । पृथिवीं जघनेनाथ ऊरुभ्यां तु प्रजापतिम् ॥ 3॥ पार्श्वाभ्यां मरुतो देवान्नासाभ्यामिन्दुमेव च । बाहुभ्यामिन्द्रमित्याहुरुरसा रुद्रमेव च ॥ 4॥ ग्रीवायास्तमृषिश्रेष्ठं नरमाप्नोत्यनुत्तमम् । विश्वेदेवान्मुखेनाथ दिशः श्रोत्रेण चाप्नुयात् ॥ 5॥ घ्राणेन गन्धवहनं नेत्राभ्यां सूर्यमेव च । भ्रूभ्यां चैवाश्विनौ देवौ ललाटेन पितॄनथ ॥ 6॥ ब्रह्माणमाप्नोति विभुं मूर्ध्ना देवाग्रजं तथा । एतान्युत्क्रमणस्थानान्युक्तानि मिथिलेश्वर ॥ 7॥ अरिष्टानि तु वक्ष्यामि विहितानि मनीषिभिः । संवत्सरवियोगस्य सम्भवेयुः शरीरिणः ॥ 8॥ योऽरुन्धतीं न पश्येत दृष्टपूर्वां कदाचन । तथैव ध्रुवमित्याहुः पूर्णेन्दुं दीपमेव च । खण्डाभासं दक्षिणतस्तेऽपि संवत्सरायुषः ॥ 9॥ परचक्षुषि चात्मानं ये न पश्यन्ति पार्थिव । आत्मछायाऽऽकृतीभूतं तेऽपि संवत्सरायुषः ॥ 10॥ अतिद्युतिरतिप्रज्ञा अप्रज्ञा चाद्युतिस्तथा । प्रकृतेर्विक्रियापत्तिः षण्मासान्मृत्युलक्षणम् ॥ 11॥ दैवतान्यवजानाति ब्राह्मणैश्च विरुध्यते । कृष्णश्यावच्छविछायः षण्मासान्मृत्युलक्षणम् ॥ 12॥ शीर्णनाभि यथा चक्रं छिद्रं सोमं प्रपश्यति । तथैव च सहस्रांशुं सप्तरात्रेण मृत्युभाक् ॥ 13॥ शवगन्धमुपाघ्राति सुरभिं प्राप्य यो नरः । देवतायतनस्थस्तु षड्रात्रेण स मृत्युभाक् ॥ 14॥ कर्णनासावनमनं दन्तदृष्टिविरागिता । संज्ञालोपो निरूष्मत्वं सद्योमृत्युनिदर्शनम् ॥ 15॥ अकस्माच्च स्रवेद्यस्य वाममक्षि नराधिप । मूर्धतश्चोत्पतेद्धूमः सद्योमृत्युनिदर्शनम् ॥ 16॥ एतावन्ति त्वरिष्टानि विदित्वा मानवोऽऽत्मवान् । निशि चाहनि चात्मानं योजयेत्परमात्मनि ॥ 17॥ प्रतीक्षमाणस्तत्कालं यत्कालं प्रति तद्भवेत् । अथास्य नेष्टं मरणं स्थातुमिच्छेदिमां क्रियाम् ॥ 18॥ सर्वगन्धान् रसांश्चैव धारयेत समाहितः । तथा हि मृत्युं जयति तत्परेणान्तरात्मना ॥ 19॥ ससाङ्ख्यधारणं चैव विदित्वा मनुजर्षभ । जयेच्च मृत्युं योगेन तत्परेणान्तरात्मना ॥ 20॥ गच्छेत्प्राप्याक्षयं कृत्स्नमजन्म शिवमव्ययम् । शाश्वतं स्थानमचलं दुष्प्रापमकृतात्मभिः ॥ 21॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे सप्तदशाधिकत्रिशततमोऽध्यायः । \section{318/306} याज्ञवल्क्य उवाच । अव्यक्तस्थं परं यत्तत्पृष्टस्तेऽहं नराधिप । परं गुह्यमिमं प्रश्नं शृणुष्वावहितो नृप ॥ 1॥ यथार्षेणेह विधिना चरतावमतेन ह । मयादित्यादवाप्तानि यजूंषि मिथिलाधिप ॥ 2॥ महता तपसा देवस्तपिष्ठः सेवितो मया । प्रीतेन चाहं विभुना सूर्येणोक्तस्तदानघ ॥ 3॥ वरं वृणीष्व विप्रर्षे यदिष्टं ते सुदुर्लभम् । तत्ते दास्यामि प्रीतात्मा मत्प्रसादो हि दुर्लभः ॥ 4॥ ततः प्रनम्य शिरसा मयोक्तस्तपतां वरः । यजूंषि नोपयुक्तानि क्षिप्रमिच्छामि वेदितुम् ॥ 5॥ ततो मां भगवानाह वितरिष्यामि ते द्विज । सरस्वतीह वाग्भूता शरीरं ते प्रवेक्ष्यति ॥ 6॥ ततो मामाह भगवानास्यं स्वं विवृतं कुरु । विवृतं च ततो मेऽऽस्यं प्रविष्टा च सरस्वती ॥ 7॥ ततो विदह्यमानोऽहं प्रविष्टोऽम्भस्तदानघ । अविज्ञानादमर्षाच्च भास्करस्य महात्मनः ॥ 8॥ ततो विदह्यमानं मामुवाच भगवान् रविः । मुहूर्तं सह्यतां दाहस्ततः शीतीभविष्यसि ॥ 9॥ शीतीभूतं च मां दृष्ट्वा भगवानाह भास्करः । प्रतिष्ठास्यति ते वेदः सोत्तरः सखिलो द्विज ॥ 10॥ कृत्स्नं शतपथं चैव प्रणेष्यसि द्विजर्षभ । तस्यान्ते चापुनर्भावे बुद्धिस्तव भविष्यति ॥ 11॥ प्राप्स्यसे च यदिष्टं तत्साङ्ख्ययोगेप्सितं पदम् । एतावदुक्त्वा भगवानस्तमेवाभ्यवर्तत ॥ 12॥ ततोऽनुव्याहृतं श्रुत्वा गते देवे विभावसौ । गृहमागत्य संहृष्टोऽचिन्तयं वै सरस्वतीम् ॥ 13॥ ततः प्रवृत्तातिशुभा स्वरव्यञ्जनभूषिता । ओङ्कारमादितः कृत्वा मम देवी सरस्वती ॥ 14॥ ततोऽहमर्घ्यं विधिवत्सरस्वत्यै न्यवेदयम् । तपतां च वरिष्ठाय निषण्णस्तत्परायणः ॥ 15॥ ततः शतपथं कृत्स्नं सहरस्यं ससङ्ग्रहम् । चक्रे सपरिशेषं च हर्षेण परमेण ह ॥ 16॥ कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् । विप्रियार्थं सशिष्यस्य मातुलल्स्य महात्मनः ॥ 17॥ ततः सशिष्येण मया सूर्येणेव गभस्तिभिः । व्याप्तो यज्ञो महाराज पितुस्तव महात्मनः ॥ 18॥ मिषतो देवलस्यापि ततोऽर्धं हृतवानहम् । स्ववेददक्षिणायाथ विमर्दे मातुलेन ह ॥ 19॥ सुमन्तुनाथ पैलेन तथ जैमिनिना च वै । पित्रा ते मुनिभिश्चैव ततोऽहमनुमानितः ॥ 20॥ दश पञ्च च प्राप्तानि यजूंष्यर्कान्मयानघ । तथैव लोमहर्षाच्च पुराणमवधारितम् ॥ 21॥ बीजमेतत्पुरस्कृत्य देवीं चैव सरस्वतीम् । सूर्यस्य चानुभावेन प्रवृत्तोऽहं नराधिप ॥ 22॥ कर्तुं शतपथं वेदमपूर्वं कारितं च मे । यथाभिलसितं मार्गं तथा तच्चोपपादितम् ॥ 23॥ शिष्याणामखिलं कृत्स्नमनुज्ञातं ससङ्ग्रहम् । सर्वे च शिष्याः शुचयो गताः परमहर्षिताः ॥ 24॥ शाखाः पञ्चदशेमास्तु विद्या भास्करदर्शिताः । प्रतिष्ठाप्य यथाकामं वेद्यं तदनुचिन्तयम् ॥ 25॥ किमत्र ब्रह्मण्यमृतं किं च वेद्यमनुत्तमम् । चिन्तये तत्र चागत्य गन्धर्वो मामपृच्छत ॥ 26॥ विश्वावसुस्ततो राजन्वेदान्तज्ञानकोविदः । चतुर्विंशतिकान्प्रश्नान्पृष्ट्वा वेदस्य पार्थिव । पञ्चविंशतिमं प्रश्नं पप्रच्छान्वीक्षिकीं तथा ॥ 27॥ विश्वाविश्वं तथाश्वाश्वं मित्रं वरुणमेव च । ज्ञानं ज्ञेयं तथाज्ञो ज्ञः कस्तपा अपता तथा । सूर्यादः सूर्य इति च विद्याविद्ये तथैव च ॥ 28॥ वेद्यावेद्यं तथा राजन्नचलं चलमेव च । अपूर्वमक्षयं क्षय्यमेतत्प्रश्नमनुत्तमम् ॥ 29॥ अथोक्तश्च मया राजन् राजा गन्धर्वसत्तमः । पृष्टवाननुपूर्वेण प्रश्नमुत्तममर्थवत् ॥ 30॥ मुहूर्तं मृष्यतां तावद्यावदेनं विचिन्तये । बाढमित्येव कृत्वा स तूष्णीं गन्धर्व आस्थितः ॥ 31॥ ततोऽन्वचिन्तयमहं भूयो देवीं सरस्वतीम् । मनसा स च मे प्रश्नो दध्नो घृतमिवोद्धृतम् ॥ 32॥ तत्रोपनिषदं चैव परिशेषं च पार्थिव । मघ्नामि मनसा तात दृष्ट्वा चान्वीक्षिकीं पराम् ॥ 33॥ चतुर्थी राजशार्दूल विद्यैषा साम्परायिकी । उदीरिता मया तुभ्यं पञ्चविंशेऽधि धिष्ठिता ॥ 34॥ अथोक्तस्तु मया राजन् राजा विश्वावसुस्तदा । श्रूयतां यद्भवानस्मान्प्रश्नं सम्पृष्टवानिह ॥ 35॥ विश्वाविश्वेति यदिदं गन्धर्वेन्द्रानुपृच्छसि । विश्वाव्यक्तं परं विद्याद्भूतभव्यभयङ्करम् ॥ 36॥ त्रिगुणं गुणकर्तृत्वादविश्वो निष्कलस्तथा । अश्वस्तथैव मिथुनमेवमेवानुदृश्यते ॥ 37॥ अव्यक्तं प्रकृतिं प्राहुः पुरुषेति च निर्गुणम् । तथैव मित्रं पुरुषं वरुणं प्रकृतिं तथा ॥ 38॥ ज्ञानं तु प्रकृतिं प्राहुर्ज्ञेयं निष्कलमेव च । अज्ञश्च ज्ञश्च पुरुषस्तस्मान्निष्कल उच्यते ॥ 39॥ कस्तपा अतपाः प्रोक्ताः कोऽसौ पुरुष उच्यते । तपाः प्रकृतिरित्याहुरतपा निष्कलः स्मृतः ॥ 40॥ तथैवावेद्यमव्यक्तं वेद्यः पुरुष उच्यते । चलाचलमिति प्रोक्तं त्वया तदपि मे शृणु ॥ 41॥ चलां तु प्रकृतिं प्राहुः कारणं क्षेपसर्गयोः । अक्षेपसर्गयोः कर्ता निश्चलः पुरुषः स्मृतः ॥ 42॥ अजावुभावप्रजौ च अक्षयौ चाप्युभावपि । अजौ नित्यावुभौ प्राहुरध्यात्मगतिनिश्चयाः ॥ 43॥ अक्षयत्वात्प्रजनने अजमत्राहुरव्ययम् । अक्षयं पुरुषं प्राहुः क्षयो ह्यस्य न विद्यते ॥ 44॥ गुणक्षयत्वात्प्रकृतिः कर्तृत्वादक्षयं बुधाः । एषा तेऽऽन्वीक्षिकी विद्या चतुर्थी साम्परायिकी ॥ 45॥ विद्योपेतं धनं कृत्वा कर्मणा नित्यकर्मणि । एकान्तदर्शना वेदाः सर्वे विश्वावसो स्मृताः ॥ 46॥ जायन्ते च म्रियन्ते च यस्मिन्नेते यतश्च्युताः । वेदार्थं ये न जानन्ति वेद्यं गन्धर्वसत्तम ॥ 47॥ साङ्गोपाङ्गानपि यदि पञ्च वेदानधीयते । वेदवेद्यं न जानीते वेदभारवहो हि सः ॥ 48॥ यो घृतार्थी खरीक्षीरं मथेद्गन्धर्वसत्तम । विष्ठां तत्रानुपश्येत न मण्डं नापि वा घृतम् ॥ 49॥ तथा वेद्यमवेद्यं च वेदविद्यो न विन्दति । स केवलं मूढमतिर्ज्ञानभारवहः स्मृतः ॥ 50॥ द्रष्टव्यौ नित्यमेवैतौ तत्परेणान्तरात्मना । यथास्य जन्मनिधने न भवेतां पुनः पुनः ॥ 51॥ अजस्रं जन्मनिधनं चिन्तयित्वा त्रयीमिमाम् । परित्यज्य क्षयमिह अक्षयं धर्ममास्थितः ॥ 52॥ यदा तु पश्यतेऽत्यन्तमहन्यहनि काश्यप । तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ 53॥ अन्यश्च शश्वदव्यक्तस्तथान्यः पञ्चविंशकः । तस्य द्वावनुपश्येत तमेकमिति साधवः ॥ 54॥ तेनैतन्नाभिजानन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्योगाः साङ्ख्याश्च परमैषिणः ॥ 55॥ विश्वावसुरुवाच । पञ्चविंशं यदेतत्ते प्रोक्तं ब्राह्मणसत्तम । तथा तन्न तथा वेति तद्भवान्वक्तुमर्हति ॥ 56॥ जैगीषव्यस्यासितस्य देवलस्य च मे श्रुतम् । पराशरस्य विप्रर्षेर्वार्षगण्यस्य धीमतः ॥ 57॥ भिक्षोः पञ्चशिखस्याथ कपिलस्य शुकस्य च । गौतमस्यार्ष्टिषेणस्य गर्गस्य च महात्मनः ॥ 58॥ नारदस्यासुरेश्चैव पुलस्त्यस्य च धीमतः । सनत्कुमारस्य ततः शुक्रस्य च महात्मनः ॥ 59॥ कश्यपस्य पितुश्चैव पूर्वमेव मया श्रुतम् । तदनन्तरं च रुद्रस्य विश्वरूपस्य धीमतः ॥ 60॥ दैवतेभ्यः पितृभ्यश्च दैत्येभ्यश्च ततस्ततः । प्राप्तमेतन्मया कृत्स्नं वेद्यं नित्यं वदन्त्युत ॥ 61॥ तस्मात्तद्वै भवद्बुद्ध्या श्रोतुमिच्छामि ब्राह्मण । भवान्प्रबर्हः शास्त्राणां प्रगल्भश्चातिबुद्धिमान् ॥ 62॥ न तवाविदितं किं चिद्भवाञ्च्छ्रुतिनिधिः स्मृतः । कथ्यते देवलोके च पितृलोके च ब्राह्मण ॥ 63॥ ब्रह्मलोकगताश्चैव कथयन्ति महर्षयः । पतिश्च तपतां शश्वदादित्यस्तव भाषते ॥ 64॥ साङ्ख्यज्ञानं त्वया ब्रह्मन्नवाप्तं कृत्स्नमेव च । तथैव योगज्ञानं च याज्ञवल्क्य विशेषतः ॥ 65॥ निःसन्दिग्धं प्रबुद्धस्त्वं बुध्यमानश्चराचरम् । श्रोतुमिच्छामि तज्ज्ञानं घृतं मण्डमयं यथा ॥ 66॥ याज्ञवल्क्य उवाच । कृत्स्नधारिणमेव त्वां मन्ये गन्धर्वसत्तम । जिज्ञाससि च मां राजंस्तन्निबोध यथाश्रुतम् ॥ 67॥ अबुध्यमानां प्रकृतिं बुध्यते पञ्चविंशकः । न तु बुध्यति गन्धर्व प्रकृतिः पञ्चविंशकम् ॥ 68॥ अनेनाप्रतिबोधेन प्रधानं प्रवदन्ति तम् । साङ्ख्ययोगाश्च तत्त्वज्ञा यथा श्रुतिनिदर्शनात् ॥ 69॥ पश्यंस्तथैवापश्यंश्च पश्यत्यन्यस्तथानघ । षड्विंशः पञ्चविंशं च चतुर्विंशं च पश्यति । न तु पश्यति पश्यंस्तु यश्चैनमनुपश्यति ॥ 70॥ पञ्चविंशोऽभिमन्येत नान्योऽस्ति परमो मम । न चतुर्विंशकोऽग्राह्यो मनुजैर्ज्ञानदर्शिभिः ॥ 71॥ मत्स्येवोदकमन्वेति प्रवर्तति प्रवर्तनात् । यथैव बुध्यते मत्स्यस्तथैषोऽप्यनुबुध्यते । सस्नेहः सह वासाच्च साभिमानश्च नित्यशः ॥ 72॥ स निमज्जति कालस्य यदैकत्वं न बुध्यते । उन्मज्जति हि कालस्य ममत्वेनाभिसंवृतः ॥ 73॥ यदा तु मन्यतेऽन्योऽहमन्य एष इति द्विजः । तदा स केवलीभूतः षड्विंशमनुपश्यति ॥ 74॥ अन्यश्च राजन्नवरस्तथान्यः पञ्चविंशकः । तत्स्थत्वादनुपश्यन्ति एक एवेति साधवः ॥ 75॥ तेनैतन्नाभिनन्दन्ति पञ्चविंशकमच्युतम् । जन्ममृत्युभयाद्भीता योगाः साङ्ख्याश्च काश्यप । षड्विंशमनुपश्यन्ति शुचयस्तत्परायणाः ॥ 76॥ यदा स केवलीभूतः षड्विंशमनुपश्यति । तदा स सर्वविद्विद्वान्न पुनर्जन्म विन्दति ॥ 77॥ एवमप्रतिबुद्धश्च बुध्यमानश्च तेऽनघ । बुद्धश्चोक्तो यथातत्त्वं मया श्रुतिनिदर्शनात् ॥ 78॥ पश्यापश्यं योऽनुपश्येत्क्षेमं तत्त्वं च काश्यप । केवलाकेवलं चाद्यं पञ्चविंशात्परं च यत् ॥ 79॥ विश्वावसुरुवाच । तथ्यं शुभं चैतदुक्तं त्वया भोः सम्यक्क्षेम्यं देवताद्यं यथावत् । स्वस्त्यक्षयं भवतश्चास्तु नित्यं बुद्ध्या सदा बुद्धियुक्तं नमस्ते ॥ 80॥ याज्ञवल्क्य उवाच । एवमुक्त्वा सम्प्रयातो दिवं स विभ्राजन्वै श्रीमता दर्शनेन । तुष्टश्च तुष्ट्या परयाभिनन्द्य प्रदक्षिणं मम कृत्वा महात्मा ॥ 81॥ ब्रह्मादीनां खेचराणां क्षितौ च ये चाधस्तात्संवसन्ते नरेन्द्र । तत्रैव तद्दर्शनं दर्शयन्वै सम्यक्क्षेम्यं ये पथं संश्रिता वै ॥ 82॥ साङ्ख्याः सर्वे साङ्ख्यधर्मे रताश् च तद्वद्योगा योगधर्मे रताश्च । ये चाप्यन्ये मोक्षकामा मनुष्या\- स्तेषामेतद्दर्शनं .न्ज्ञानदृष्टम् ॥ 83॥ ज्ञानान्मोक्षो जायते पूरुषाणां नास्त्यज्ञानादेवमाहुर्नरेन्द्र । तस्माज्ज्ञानं तत्त्वतोऽन्वेषितव्यं येनात्मानं मोक्षयेज्जन्ममृत्योः ॥ 84॥ प्राप्य ज्ञानं ब्राह्मणात्क्षत्रियाद्वा वैश्याच्छूद्रादपि नीचादभीक्ष्णम् । श्रद्धातव्यं श्रद्दधानेन नित्यं न श्रद्धिनं जन्ममृत्यू विशेताम् ॥ 85॥ सर्वे वर्णा ब्राह्मणा ब्रह्मजाश्च सर्वे नित्यं व्याहरन्ते च ब्रह्म । तत्त्वं शास्त्रं ब्रह्मबुद्ध्या ब्रवीमि सर्वं विश्वं ब्रह्म चैतत्समस्तम् ॥ 86॥ ब्रह्मास्यतो ब्राह्मणाः सम्प्रसूता बाहुभ्यां वै क्षत्रियाः सम्प्रसूताः । नाभ्यां वैश्याः पादतश्चापि शूद्राः सर्वे वर्णा नान्यथा वेदितव्याः ॥ 87॥ अज्ञानतः कर्म योनिं भजन्ते तां तां राजंस्ते यथा यान्त्यभावम् । तथा वर्णा ज्ञानहीनाः पतन्ते घोरादज्ञानात्प्राकृतं योनिजालम् ॥ 88॥ तस्माज्ज्ञानं सर्वतो मार्गितव्यं सर्वत्रस्थं चैतदुक्तं मया ते । तस्थौ ब्रह्मा तस्थिवांश्चापरो य\- स्तस्मै नित्यं मोक्षमाहुर्द्विजेन्द्राः ॥ 89॥ यत्ते पृष्टं तन्मया चोपदिष्टं याथातथ्यं तद्विशोको भवस्व । राजन् गच्छस्वैतदर्थस्य पारं सम्यक्प्रोक्तं स्वस्ति तेऽस्त्वत्र नित्यम् ॥ 90॥ भीष्म उवाच । स एवमनुशास्तस्तु याज्ञवल्क्येन धीमता । प्रीतिमानभवद्राजा मिथिलाधिपतिस्तदा ॥ 91॥ गते मुनिवरे तस्मिन्कृते चापि प्रदक्षिणे । दैवरातिर्नरपतिरासीनस्तत्र मोक्षवित् ॥ 92॥ गोकोटिं स्पर्शयामास हिरण्यस्य तथैव च । रत्नाञ्जलिमथैकं च ब्राह्मणेभ्यो ददौ तदा ॥ 93॥ विदेहराज्यं च तथा प्रतिष्ठाप्य सुतस्य वै । यतिधर्ममुपासंश्चाप्यवसन्मिथिलाधिपः ॥ 94॥ साङ्ख्यज्ञानमधीयानो योगशास्त्रं च कृत्स्नशः । धर्माधर्मौ च राजेन्द्र प्राकृतं परिगर्हयन् ॥ 95॥ अनन्तमिति कृत्वा स नित्यं केवलमेव च । धर्माधर्मौ पुण्यपापे सत्यासत्ये तथैव च ॥ 96॥ जन्ममृत्यू च राजेन्द्र प्राकृतं तदचिन्तयत् । ब्रह्माव्यक्तस्य कर्मेदमिति नित्यं नराधिप ॥ 97॥ पश्यन्ति योगाः साङ्ख्याश्च स्वशास्त्रकृतलक्षणाः । इष्टानिष्टवियुक्तं हि तस्थौ ब्रह्म परात्परम् । नित्यं तमाहुर्विद्वांसः शुचिस्तस्माच्छुचिर्भव ॥ 98॥ दीयते यच्च लभते दत्तं यच्चानुमन्यते । ददाति च नरश्रेष्ठ प्रतिगृह्णाति यच्च ह । ददात्यव्यक्तमेवैतत्प्रतिगृह्णाति तच्च वै ॥ 99॥ आत्मा ह्येवात्मनो ह्येकः कोऽन्यस्त्वत्तोऽधिको भवेत् । एवं मन्यस्व सततमन्यथा मा विचिन्तय ॥ 100॥ यस्याव्यक्तं न विदितं सगुणं निर्गुणं पुनः । तेन तीर्थानि यज्ञाश्च सेवितव्याविपश्चिता ॥ 101॥ न स्वाध्यायैस्तपोभिर्वा यज्ञैर्वा कुरुनन्दन । लभतेऽव्यक्तसंस्थानं ज्ञात्वाव्यक्तं महीपते ॥ 102॥ तथैव महतः स्थानमाहङ्कारिकमेव च । अहङ्कारात्परं चापि स्थानानि समवाप्नुयात् ॥ 103॥ ये त्वव्यक्तात्परं नित्यं जानते शास्त्रतत्पराः । जन्ममृत्युवियुक्तं च वियुक्तं सदसच्च यत् ॥ 104॥ एतन्मयाऽऽप्तं जनकात्पुरस्तात् तेनापि चाप्तं नृप याज्ञवल्क्यात् । ज्ञानं विशिष्टं न तथा हि यज्ञा ज्ञानेन दुर्गं तरते न यज्ञैः ॥ 105॥ दुर्गं जन्म निधनं चापि राजन् न भूतिकं ज्ञानविदो वदन्ति । यज्ञैस्तपोभिर्नियमैर्व्रतैश्च दिवं समासाद्य पतन्ति भूमौ ॥ 106॥ तस्मादुपासस्व परं महच्छुचि शिवं विमोक्षं विमलं पवित्रम् । क्षेत्रज्ञवित्पार्थिव ज्ञानयज्ञ\- मुपास्य वै तत्त्वमृषिर्भविष्यसि ॥ 107॥ उपनिषदमुपाकरोत्तदा वै जनकनृपस्य पुरा हि याज्ञवल्क्यः । यदुपगणितशाश्वताव्ययं त\- च्छुभममृतत्वमशोकमृच्छतीति ॥ 108॥ इति श्रीमहाभरते शान्तिपर्वणि मोक्षधर्मपर्वणि याज्ञवल्क्यजनकसंवादे अष्टादशाधिकत्रिशततमोऽध्यायः । इति याज्ञवल्क्यगीता समाप्ता । ## Yajnvalkya Gita From Mahabharat Shanti Parva Ch 310-318 From BORI critical edition expanded to include text from https://archive.org/details/mahabharat05ramauoft The verse numbering differs. The first adhyAya number is from the book, the second is from Bori critical edition. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}