% Text title : Yama Gita-s % File name : yamagiitaa.itx % Category : gItA, giitaa % Location : doc\_giitaa % Author : Vyasa Rishi (by tradition) % Transliterated by : Sunder Hattangadi (sunderh at hotmail.com) % Proofread by : Sunder Hattangadi (sunderh at hotmail.com) % Description-comments : From Purana-s (Vishnu, Nrisimha, and Agni) % Latest update : July 7, 2008 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIYama Gita-s from Vishnu, Nrisimha, and Agni Purana ..}## \itxtitle{.. श्रीविष्णु नृसिंह अथवा अग्निपुराणान्तर्गत यमगीता ..}##\endtitles ## .. अथ प्रारभ्यते विष्णुपुराणान्तर्गता यमगीता .. मैत्रेय उवाच \- यथावत्कथितं सर्वं यत्पृष्टोऽसि मया द्विज . श्रोतुमिच्छाम्यहं त्वेकं तद्भवान्प्रब्रवीतु मे .. 1 .. सप्तद्वीपानि पातालवीथ्यश्च सुमहामुने . सप्तलोका येऽन्तरस्था ब्रह्माण्डस्यस्य सर्वतः .. 2 .. स्थूलैः सूक्ष्मैस्तथा स्थूलसूक्ष्मैः सूक्ष्मस्थूलैस्तथा . स्थूलास्थूलतरैश्चैतत्सर्वं प्राणिभिरावृतम् .. 3 .. अङ्गुलस्याष्टभागोऽपि न सोऽस्ति मुनिसत्तम . न सन्ति प्राणिनो यत्र कर्मबन्धनिबन्धनाः .. 4 .. सर्वे चैते वशं यान्ति यमस्य भगवन्किल . आयुषोऽन्तेन ते यान्ति यातनास्तत्प्रचोदिताः .. 5 .. यातनाभ्यः परिभ्रष्टा देवाद्यास्वथ योनिषु . जन्तवः परिवर्तन्ते शास्त्राणामेष निर्णयः .. 6 .. सोऽहमिच्छामि तच्छ्रोतुं यमस्य वशवर्तिनः . न भवन्ति नरा येन तत्कर्म कथयामलम् .. 7 .. पराशर उवाच \- अयमेव मुने प्रश्नो नकुलेन महात्मना . पृष्टः पितामहः प्राह भीष्मो यत्तच्छ्रुणुष्व मे .. 8 .. भीष्म उवाच \- पुरा ममागतो वत्स सखा कालिंगको द्विजः . स मामुवाच पृष्टो वै मया जातिस्मरो मुनिः .. 9 .. तेनाख्यातमिदं चेदमित्थं चैतद्भविष्यति . तथा च तदभूद्वत्स यथोक्तं तेन धीमता .. 10 .. स पृष्टश्च मया भूयः श्रद्दधानवता द्विजः . यद्यदाह न तद्दृष्टमन्यथा हि मया क्वचित् .. 11 .. एकदा तु मया पृष्टं यदेतद्भवतोदितम् . प्राह कालिंगको विप्रः स्मृत्वा तस्य मुनेर्वचः .. 12 .. जातिस्मरेण कथितो रहस्यः परमो मम . यमकिंकरयोर्योऽभूत्संवादस्तं ब्रवीमि ते .. 13 .. कालिंग उवाच \- स्वपुरुषमभिवीक्ष्य पाशहस्तं वदति यमः किल तस्य कर्णमूले . परिहर मधुसूदनं प्रपन्नान् प्रभुरहमस्मि नृणां न वैष्णवानाम् .. 14 .. अहममरगणार्चितेन धात्रा यम इति लोकहिताहिते नियुक्तः . हरिगुरुवशगोऽस्मि न स्वतन्त्रः प्रभवति संयमनि ममापि विष्णुः .. 15 .. कटकमुकुटकर्णिकादिभेदैः कनकमभेदमपीष्यते यथैकम् . सुरपशुमनुजादिकल्पनाभि\- र्हरिरखिलाभिरुदीयते तथैकः .. 16 .. क्षितिजलपरमाणवोऽनिलान्ते पुनरपि यान्ति यथैकतां धरित्र्या . सुरपशुमनुजादयस्तथान्ते गुणकलुषेण सनातनेन तेन .. 17 .. हरिममरगणार्चितांघ्रिपद्मं प्रणमति यः परमार्थतो हि मर्त्यः . तमथ गतसमस्तपापबन्धं व्रज परिहृत्य यथाग्निमाज्यसिक्तम् .. 18 .. इति यमवचनं निशम्य पाशी यमपुरुषमुवाच धर्मराजम् . कथय मम विभोः समस्तधातु\- र्भवति हरेः खलु यादृशोऽस्य भक्तः .. 19 .. यम उवाच \- न चलति निजवर्णधर्मतो यः सममतिरात्मसुहृद्विपक्षपक्षे . न हरति न च हन्ति किंचिदुच्चैः सितमनसं तमवेहि विष्णुभक्तम् .. 20 .. कलिकलुषमलेन यस्य नात्मा विमलमतेर्मलिनीकृतोऽस्तमोहे . मनसि कृतजनार्दनं मनुष्यं सत्तमवेहि हरेरतीवभक्तम् .. 21 .. कनकमपि रहस्यवेक्ष्य बुद्ध्या तृणमिव यः समवैति वै परस्वम् . भवति च भगवत्यनन्यचेताः पुरुषवरं तमवेहि विष्णुभक्तम् .. 22 .. स्फटिकगिरिशिलामलः क्व विष्णु\- र्मनसि नृणां क्व च मत्सरादिदोषः . न हि तुहिनमयूखरश्मिपुञ्जे भवति हुताशनदीप्तिजः प्रतापः .. 23 .. विमलमतिविमत्सरः प्रशान्तः शुचिचरितोऽखिलसत्त्वमित्रभूतः . प्रियहितवचनोऽस्तमानमायो वसति सदा हृदि तस्य वासुदेवः .. 24 .. वसति हृदि सनातने च तस्मिन् भवतिपुमाञ्जगतोऽस्य सौम्यरूपः . क्षितिरसमतिरम्यमात्मनोऽन्तः कथयति चारुतयैव शालपोतः .. 25 .. यमनियमविधूतकल्मषाणा\- मनुदिनमच्युतसक्तमानसानाम् . अपगतमदमानमत्सराणां व्रज भट दूरतरेण मानवानाम् .. 26 .. हृदि यदि भगवाननादिरास्ते हरिरसिशंखगदाधरोऽव्ययात्मा . तदघमघविघातकर्तृभिन्नम् भवति कथं सति वान्धकारमर्के .. 27 .. हरति परधनं निहन्ति जन्तून् वदति तथानिशनिष्ठुराणि यश्च . अशुभजनितदुर्मदस्य पुंसः कलुषमतेर्हृदि तस्य नास्त्यनन्तः .. 28 .. न सहति परमं पदं विनिन्दां कलुषमतिः कुरुते सतामसाधुः . न यजति न ददाति यश्च सन्तं मनसि न तस्य जनार्दनोऽधमस्य .. 29 .. परमसुहृदि बान्धवे कलत्रे सुततनयापितृमातृभृत्यवर्गे . शठमतिरुपयाति योऽर्थतृष्णां तमधमचेष्टमवेहि नास्य भक्तम् .. 30 .. अशुभमतिरसत्प्रवृत्तिसक्तः सततमनार्यविशालसंगमत्तः . अनुदिनकृतपापबन्धयत्नः पुरुषपशुर्न हि वासुदेवभक्तः .. 31 .. सकलमिदमहं च वासुदेवः परमपुमान्परमेश्वरः स एकः . इति मतिरमला भवत्यनन्ते हृदयगते व्रज तान्विहाय दूरात् .. 32 .. कमलनयन वासुदेव विष्णो धरणिधराच्युत शंखचक्रपाणे . भव शरणमितीरयन्ति ये वै त्यज भट दूरतरेण तानपापान् .. 33 .. वसति मनसि यस्य सोऽव्ययात्मा पुरुषवरस्य न तस्य दृष्टिपाते . तव गतिरथवा ममास्ति चक्र\- प्रतिहतवीर्यवलस्य सोऽन्यलोक्यः .. 34 .. कालिंग उवाच \- इति निजभटशासनाय देवो रवितनयः स किलाह धर्मराजः . मम कथितमिदं च तेन तुभ्यं कुरुवर सम्यगिदं मयापि चोक्तम् .. 35 .. भीष्म उवाच \- नकुलैतन्ममाख्यातं पूर्वं तेन द्विजन्मना . कलिंगदेशादभ्येत्य प्रीयता सुमहात्मना .. 36 .. मयाप्येतद्यथान्यायं सम्यग्वत्स तवोदितम् . यथा विष्णुमृते नान्यत्त्राणं संसारसागरे .. 37 किंकरा दण्डपाशौ वा न यमो न च यातनाः . समर्थास्तस्य यस्यात्मा केशवालम्बनः सदा .. 38 .. पराशर उवाच \- एतन्मुने तवाख्यातं गीतं वैवस्वतेन यत् . त्वत्प्रश्नानुगतं सम्यक्किमन्यच्छ्रोतुमिच्छसि .. 39 .. .. इति विष्णुपुराणान्तर्गता यमगीता समाप्ता .. \medskip\hrule\medskip .. अथ प्रारभ्यते नृसिंहपुराणान्तर्गता यमगीता .. व्यास उवाच \- मृत्युश्च किंकराश्चैव विष्णुदूतैः प्रपीडिताः . स्वराज्ञस्तेऽनुनिर्वेशं गत्वा संचक्रुशुर्भृशम् .. 1 .. मृत्युकिंकराः ऊचुः \- शृणु राजन्वचोऽस्माकं तवाग्रे यद्ब्रवीमहे . त्वदादेशाद्वयं गत्वा मृत्युं संस्थाप्य दूरतः .. 2 .. ब्राह्मणस्य समीपं च भृगोः पौत्रस्य सत्तमः . तं ध्यायमानं कमपि देवमेवाग्रमानसम् .. 3 .. गन्तुं न शक्तास्तत्पार्श्वं वयं सर्वे महामते . यावत्तावन्महाकायैः पुरुषैर्मुशलैर्हताः .. 4 .. वयं निवृत्तास्तद्वीक्ष्य मृत्युस्तत्र गतः पुनः . अस्मान्निर्भर्त्स्य तत्रायं तैर्नरैर्मुशलैर्हतः .. 5 .. एवमत्र तमानेतुं ब्राह्मणं तपसि स्थितम् . अशक्ता वयमेवात्र मृत्युना सह वै प्रभो .. 6 .. तद्ब्रवीमि महाभाग यद्ब्रह्म ब्राह्मणस्य तु . देवं कं ध्यायते विप्रः के वा ते यैर्हता वयम् .. 7 .. व्यास उवाच \- इत्युक्तः किंकरैः सर्वैर्मृत्युना च महामते . ध्यात्वा क्षणं महाबुद्धिः प्राह वैवस्वतो यमः .. 8 .. यम उवाच \- शृण्वन्तु किंकराः सर्वे मृत्युश्चान्ये च मे वचः . सत्यमेतत्प्रवक्ष्यामि ज्ञानं यद्योगमार्गतः .. 9 .. भृगोः पौत्रो महाभागो मार्कण्डेयो महामतिः . स ज्ञात्वाद्यात्मनः कालं गतो मृत्युजिगीषया .. 10 .. भृगुणोक्तेन मार्गेण स तेपे परमं तपः . हरिमाराध्य मेधावी जपन्वै द्वादशाक्षरम् .. 11 .. एकाग्रेणैव मनसा ध्यायते हृदि केशवम् . सततं योगयुक्तस्तु स मुनिस्तत्र किंकराः .. 12 .. हरिध्यानमहादक्षा बलं तस्य महामुनेः . नान्यद्वै प्राप्तकालस्य बलं पश्यामि किंकराः .. 13 .. हृदिस्थे पुण्डरीकाक्षे सततं भक्तवत्सले . पश्यन्तं विष्णुभूतं नु को हि स्यात्केशवाश्रयम् .. 14 .. तेऽपि वै पुरुषा विष्णोर्यैर्यूयं ताडिता भृशम् . अत ऊर्ध्वं न गन्तव्यं यत्र वै वैष्णवाः स्थिताः .. 15 .. न चित्रं ताडनं तत्र अहं मन्ये महात्मभिः . भवतां जीवनं चित्रं यक्षैर्दत्तं कृपालुभिः .. 16 .. नारायणपरं विप्रं कस्तं वीक्षितुमुत्सहेत् . युष्माभिश्च महापापैर्मार्कण्डेयं हरिप्रियम् . समानेतुं कृतो यत्नः समीचीनं न तत्कृतम् .. 17 .. नरसिंहं महादेवं ये नराः पर्युपासते . तेषां पार्श्वं न गन्तव्यं युष्माभिर्मम शासनात् .. 18 .. व्यास उवाच \- स एवं किंकरानुक्त्वा मृत्युं च पुरतः स्थितम् . यमो निरीक्ष्य च जनं नरकस्थं प्रपीडितम् .. 19 .. कृपया परया युक्तो विष्णुभक्त्या विशेषतः . जनस्यानुग्रहार्थाय तेनोक्ता चागिरः शृणु .. 20 .. नरके पच्यमानस्य यमेन परिभाषितम् . किं त्वया नार्चितो देवः केशवः क्लेशनाशनः .. 21 .. उदकेनाप्यलाभे तु द्रव्याणां पूजितः प्रभुः . यो ददाति स्वकं लोकं स त्वया किं न पूजितः .. 22 .. नरसिंहो हृषीकेशः पुण्डरीकनिभेक्षणः . स्मरणान्मुक्तिदो नॄणां स त्वया किं न पूजितः .. 23 .. इत्युक्त्वा नारकान्सर्वान्पुनराह स किंकरान् . वैवस्वतो यमः साक्षाद्विष्णुभक्तिसमन्वितः .. 24 .. नारदाय स विश्वात्मा प्राहैवं विष्णुरव्ययः . अन्येभ्यो वैष्णवेभ्यश्च सिद्धेभ्यः सततं श्रुतम् .. 25 .. तद्वः प्रीत्या प्रवक्ष्यामि हरिवाक्यमनुत्तमम् . शिक्षार्थं किंकराः सर्वे शृणुत प्रणता हरेः .. 26 .. हे कृष्ण कृष्ण कृष्णेति यो मां स्मरति नित्यशः . जलं भित्त्वा यथा पद्मं नरकादुद्धराम्यहम् .. 27 .. पुण्डरीकाक्ष देवेश नरसिंह त्रिविक्रम . त्वामहं शरणं प्राप्त इति यस्तं समुद्धर .. 28 .. त्वां प्रपन्नोऽस्मि शरणं देवदेव जनार्दन . इति यः शरणं प्राप्तस्तं क्लेशादुद्धराम्यहम् .. 29 .. व्यास उवाच \- इत्युदीरितमाकर्ण्य हरिवाक्यं यमेन च . नारकाः कृष्ण कृष्णेति नारसिंहेति चुक्रुशुः .. 30 .. यथा यथा हरेर्नाम कीर्तयन्त्यत्र नारकाः . तथा तथा हरेर्भक्तिमुद्वहन्तोऽब्रुवन्निदम् .. 31 .. नारका ऊचुः \- नमो भगवते तस्मै केशवाय महात्मने . यन्नामकीर्तनात्सद्यो नरकाग्निः प्रशाम्यति .. 32 .. भक्तप्रियाय देवाय रक्षाय हरये नमः . लोकनाथाय शान्ताय यज्ञेशायादिमूर्तये .. 33 .. अनन्तायाप्रमेयाय नरसिंहाय ते नमः . नारायणाय गुरवे शंखचक्रगदाभृते .. 34 .. वेदप्रियाय महते विक्रमाय नमो नमः . वाराहायाप्रतर्क्याय वेदांगाय महीभृते .. 35 .. नमो द्युतिमते नित्यं ब्राह्मणाय नमो नमः . वामनाय बहुज्ञाय वेदवेदांगधारिणे .. 36 .. बलिबन्धनदत्ताय वेदपालाय ते नमः . विष्णवे सुरनाथाय व्यापिने परमात्मने .. 37 .. चतुर्भुजाय शुद्धाय शुद्धद्रव्याय ते नमः . जामदग्न्याय रामाय दुष्टक्षत्रान्तकारिणे .. 38 .. रामाय रावणान्ताय नमस्तुभ्यं महात्मने . अस्मानुद्धर गोविन्द पूतिगन्धान्नमोऽस्तु ते .. 39 .. इति नृसिंहपुराणे यमगीताध्यायः .. .. इति यमगीता समाप्ता .. \medskip\hrule\medskip .. अथ प्रारभ्यते अग्निपुराणान्तर्गता यमगीता .. अग्निरुवाच \- यमगीतां प्रवक्ष्यामि उक्ता या नाचिकेतसे . पठतां शृण्वतां भुक्त्यै मुक्त्यै मोक्षार्थिनं सताम् .. 1 .. यम उवाच \- आसनं शयनं यानपरिधानगृहादिकम् . वांछन्त्यहोऽतिमोहेन सुस्थिरं स्वयमस्थिरः .. 2 .. भोगेषु शक्तिः सततं तथैवात्मावलोकनम् . श्रेयः परं मनुष्याणां कपिलोद्गीतमेव हि .. 3 .. सर्वत्र समदर्शित्वं निर्ममत्वमसंगता . श्रेयः परं मनुष्याणां गीतं पंचशिखेन हि .. 4 .. आगर्भजन्मबाल्यादिवयोऽवस्थादिवेदनम् . श्रेयः परं मनुष्याणां गंगाविष्णुप्रगीतकम् .. 5 .. आध्यात्मिकादिदुःखानामाद्यन्तादिप्रतिक्रिया . श्रेयः परं मनुष्याणां जनकोद्गीतमेव च .. 6 .. अभिन्नयोर्भेदकरः प्रत्ययो यः परात्मनः . तच्छान्तिपरमं श्रेयो ब्रह्मोद्गीतमुदाहृतम् .. 7 .. कर्तवयमिति यत्कर्म ऋग्यजुःसामसंज्ञितम् . कुरुते श्रेयसे संगान् जैगीषव्येण गीयते .. 8 .. हानिः सर्वविधित्सानामात्मनः सुखहइतुकी . श्रेयः परं मनुष्याणां देवलोद्गीतमीरितम् .. 9 .. कामत्यागात्तु विज्ञानं सुखं ब्रह्मपरं पदम् . कामिनां न हि विज्ञानं सनकोद्गीतमेव तत् .. 10 .. प्रवृत्तं च निवृत्तं च कार्यं कर्मपरोऽब्रवीत् . श्रेयसा श्रेय एतद्धि नैष्कर्म्य ब्रह्म तद्दहरिः .. 11 .. पुमांश्चाधिगतज्ञानो भेदं नाप्नोति सत्तमः . ब्रह्मणा विष्णुसंज्ञेन परमेणाव्ययेन च .. 12 .. ज्ञानं विज्ञानमास्तिक्यं सौभाग्यं रूपमुत्तमम् . तपसा लक्ष्यते सर्वं मनसा यद्यदिच्छति .. 13 .. नास्ति विष्णुसमं ध्येयं तपो नानशनात्परम् . नास्त्यारोग्यसमं धन्यं नास्ति गंगासमा सरित् .. 14 .. न सोऽस्ति बान्धवः कश्चिद्विष्णुं मुक्त्वा जगद्गुरुम् . अधश्चोर्ध्वं हरिश्चाग्रे देहेन्द्रियमनोमुखे .. 15 .. इत्येव संस्मरन्प्राणान्यस्त्यजेत्स हरिर्भवेत् . यत्तद्ब्रह्म यतः सर्वं यत्सर्वं तस्य संस्थितम् .. 16 .. अग्राह्यकमनिर्देश्यं सुप्रतीकं च यत्परम् . परापरस्वरूपेण विष्णुः सर्वहृदि स्थितः .. 17 .. यज्ञेशं यज्ञपुरुषं केचिदिच्छन्ति तत्परम् . केचिद्विष्णुं हरं केचित्केचिद्ब्रह्माणमीश्वरम् .. 18 .. इन्द्रादिनामभिः केचित्सूर्यं सोमं च कालकम् . ब्रह्मादिस्तम्बपर्यन्तं जगद्विष्णुं वदन्ति च .. 19 .. स विष्णुः परमं ब्रह्म यतो नावर्तते पुनः . सुवर्णादिमहादानपुण्यतीर्थावगाहनैः .. 20 .. ध्यानैर्व्रतैः पूजया च धर्मश्रुत्या तदाप्नुयात् . आत्मानं रथिनं विद्धि शरीरं रथमेव च .. 21 .. बुद्धिं तु सारथिं विद्धि मनः प्रग्रहमेव च . इन्द्रियाणि hayAnAhurviShayAMsteSu गोचरान् .. .. 22 .. आत्मेन्द्रियमनोयुक्तं भोक्तेत्याहुर्मनीषिणः . यस्त्वविज्ञानवान्भवत्ययुक्येन मनसा सदा .. 23 .. न तत्पदमवाप्नोति संसारं चाधिगच्छति . यस्तु विज्ञानवान्भवति युक्तेन मनसा सदा .. 24 .. स तत्पदमवाप्नोति यस्माद्भूयो न जायते . विज्ञानसारथिर्यस्तु मनः प्रग्रहवान्नरः .. 25 . सोऽध्वानं परमाप्नोति तद्विष्णोः परमं पदम् . इन्द्रियेभ्यः परा ह्यर्था अर्थेभ्यश्च परं मनः .. 26 .. मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान्परः . महतः परमव्यक्तमव्यक्तात्पुरुषः परः .. 27 .. पुरुषान्न परं किंचित् सा काष्ठा सा परा गतिः . एषु सर्वेषु भूतेषु गूढात्मा न प्रकाशते .. 28 .. दृश्यते त्वग्र्यया बुद्ध्या सूक्ष्मया सूक्ष्मदर्शिभिः . यच्छेद्वाङ्मनसी प्राज्ञः तद्यच्छेज्ज्ञानमात्मनि .. 29 .. ज्ञानमात्मनि महति नियच्छेच्छान्त आत्मनि . ज्ञात्वा ब्रह्मात्मनोर्योगं यमाद्यैर्ब्रह्म सद्भवेत् .. 30 .. अहिंसा सत्यमस्तेयं ब्रह्मचर्यापरिग्रहौ . यमाश्च नियमाः पंचं शौचं संतोषसत्तमः .. 31 .. स्वाध्यायेश्वरपूजा च आसनं पद्मकादिकम् . प्राणायामो वायुजयः प्रत्याहारः स्वनिग्रहः .. 32 .. शुभे ह्येकत्र विषये चेतसो यत्प्रधारणम् . निश्चलत्वात्तु धीमद्भिर्धारणा द्विज कथ्यते .. 33 .. पौनः पुन्येन तत्रैव विषयेष्वेव धारणा . ध्यानं स्मृतं समाधिस्तु अहंब्रह्मात्मसंस्थितिः .. 34 .. घटध्वंसाद्यथाकाशमभिन्नं नभसा भवेत् . मुक्तो जीवो ब्रह्मणैवं सद्ब्रह्म ब्रह्म वै भवेत् .. 35 .. आत्मानं मन्यते ब्रह्म जीवो ज्ञानेन नान्यथा . जीवो ह्यज्ञानतत्कार्यमुक्तः स्यादजरामरः .. 36 .. अग्निरुवाच \- वसिष्ठ यमगीतोक्ता पठतां भुक्तिमुक्तिदा . आत्यन्तिको लयः प्रोक्तो वेदान्तब्रह्मधीमयः .. 37 .. .. इति अग्निपुराणान्तर्गता यमगीता समाप्ता .. ## Encoded and proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}